Digital Sanskrit Buddhist Canon

Ekaviṃśatitamaparivartaḥ

Technical Details


 



ekaviṃśatitamaparivartaḥ |



 



mārādhiṣṭānenāpakramaṇe sati nedamaṣṭamaṃ liṅgamityāha | tatra khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | māro hītyādi | acirayānasamprasthitasyeti | mūrdhābhisamaye'dhunā pravṛtasya svarūpamahattvādbalavattaraṃ,kāryanivartakatvātejovataraṃ,gauravākaraṇādavamaṃsyate,hāsyasthānīyatvāduccagdhayiṣyati | atiśayoktyabhidhānādullāpayiṣyati | nindākaraṇātkutsayiṣyati | vairūpyaniścāraṇātpaṃśayiṣyati | mānasyotpādanaviśeṣādhānānmānaṃ janayiṣyati | mānaṃ sañjanayiṣyati | tathaivātimānamānātimānābhimānabhedena padaṣaṭkaṃ mānaṃ vardhayiṣyati | mānaṃ saṃvardhayiṣyati | mānaṃ stambhayiṣyati | māna mupastambhayiṣyati | mānaṃ vṛṃhayiṣyati | mānamupavṛṃhayiṣyatīti yathākramaṃ yojyam | mithyāmānakaraṇānmānamutpādayiṣyati | sa tena mānenetyādi | hīnādahaṃ śreyān sadṛśena vāsadṛśa iti cittonnatirmānaḥ | sadṛśādahaṃ śreyān śreyasā vā sadṛśa ityatimānaḥ | śreyasaḥ śreyānahamiti mānātimānaḥ | aprāptādhigame prāptyabhiprāyādabhimānaḥ | aguṇavato'pi guṇavānahamiti mithyāmānaḥ | dūrīkariṣyati sarvajñatāmityādi | etaduktam | mānena dūrīkariṣyati sarvajñatāṃ trisarvajñatāatmikām | atimānamānātimānābhimānairyathākramaṃ dūrīkariṣyatyanuttaraṃ buddhajñānaṃ sarvākārābhisambodham | svayambhūjñānaṃ mūrdhābhisamayam | sarvajñajñānamanupūrvābhisamayam | mithyāmānena ca dūrīkariṣyatyanuttarāṃ samyaksambodhimekakṣaṇābhisambodhapūrvakaṃ dharmakāyābhisamayamiti | na seviṣyata ityādi | padatrayaṃ śrutādijñānotpādanārtham | kalpitaparatantrapariniṣpannasvarūpaparijñānārthaṃ vā yathāsaṃkhyaṃ yojyam | prasaṅgānmārakarmaprabhedaṃ nirdiśan mṛdumārakarmārthamāha | punaraparamityādi | nāmāpadeśeneti tannāmakathanena | nāmādhiṣṭhāneneti mātrādināmavyapadeśena tathaiva tatkasya hetorityāśaṅkyāha | tava hīdaṃ nāmadheyamityādi | tatra grāmaṃ parityajya krośamātreṇāvasthānādāraṇyakaḥ | gṛhītapiṇḍapātasamādānatvātpaiṇḍapātikaḥ | rathyākarpaṭacīvaratvena pāṃśukūlikaḥ | samastaṃ bhaktādikamādāya bhojanātpaścātkhalubhaktikaḥ | ekāśanopaveśena yatheṣṭaṃ paribhogādekāśanikaḥ | yathā saṃstīrṇakarpaṭādau śayanādyāthāsaṃstarikaḥ | saṃghāṭayāditricīvaramātratvātraicīvarakaḥ | śmaśāne sthitatvena śmāśānikaḥ | tathā vṛkṣamūlikaḥ | niṣadyathā rātrau sthānānnaiṣadyikaḥ | uparyāvaraṇābhāvenābhyavakāśikaḥ | dhṛtorṇācīvarāditvena nāmatikaḥ | adhikābhilāṣābhāvādalpecchaḥ | tāvanmātreṇa santoṣātsantuṣṭaḥ | āpattirahitatvena praviviktaḥ | alpecchatvādapagatapādabhrakṣaṇaḥ | pūrvavattatkasya hetorityāśaṅkyāha tathā hītyādi | madhyaṃ mārakarmārthamāha | taṃ ca māra ityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tavetyādi | adhimātrakarmāthamāha | tasya khalu punarityādi | pūrvavattatkasya hetorityāśaṅkyāha | tathā hītyādi | sadbhūtatve kathaṃ punaridaṃ mārakarmetyāśaṅkyāha | ye khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | ye hītyādi | pradhānabuddhatvāvasthānāmavyākaraṇena mārakarmārthamāha | punaraparamityādi | tatra prayogādyavasthāsu yathākramamanuvartitamanuvitarkitamanuvicāritam | śrutamayādijñānena veti kecit | tadubhayaṃ tulayitveti | yattena vicintitaṃ,yacca māreṇa nirdiṣṭaṃ nāmadheyaṃ tadetadubhayaṃ sameti saṅgacchata iti nirūpya maṃsyata iti sambandhaḥ | tathaiva satyatve kathaṃ mārakarmetyāśaṅkyāha | yāni ca mayetyādi | evaṃ nāmāpadeśena bodhisattvānāṃ tiraskāriṇo durlabhā bodhirityādi | sacetpunarityādi | saṃdhāvya saṃsṛtyeti | pāpadeśanayātmānaṃ nirmalīkṛtya nirabhimānatāṃ prāpyetyarthaḥ | etadeva spaṣṭayannāha | yadi cāsāvityādi | tatra vidūṣaṇāpratipakṣeṇa vigarhiṣyati | samudācārapratipakṣeṇa vāntīkariṣyati | svaparopekṣalajjayā jugupsiṣyati | āśrayabalāt pratiniḥsrasyati | pratyāpattibalāt pratideśayiṣyati | dīrghakālalabhyatvena durlabhā tathaiva tatkasya hetorityāśaṅkyāha | tāvadgurutaraṃ hītyādi | parāpamānasamutthatvena yasmānmananāpattisthānaṃ tāvadgurutaraṃ ,yena bodhidurlabhā bhavati,na tvasambhavinītyarthaḥ | tathā hi ye pratipakṣasannidhāvapacayadharmāṇaste sambhavadatyantonmūlanadakṣapratipakṣāstadyathā kanakamalādayaḥ | yathoktadharmāṇaśca sarva eva saddharmāvaraṇādaya ti nyāyānniḥśeṣaṃ kṣayaṃ yātyeva mananāpattisthānam | yatpunaḥ praṇaśyantītyādi vacanaṃ tadasatyāṃ pratipakṣabhāvanāyāmiti jñeyam | anyathā yuktivirodho bahutarasūtrāntavirodhaśca syāt | niyatavacanamapyetenaiva vyākhyātam | aniyatavacanaṃ punarasatyāmapi pratipakṣabhāvanāyāṃ kādācitkaphalatvādityavasātavyam | mananāpattisthānasya gurutvamevaṃ dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | catasro mūlāpattaya iti | vadhasteyamaithunānṛtasaṃjñitāḥ pradhānāpattayaḥ | bhikṣusaṃvarabhraṃśādabhikṣuḥ śrāmaṇeratvābhāvādaśramaṇaḥ | upāsakabhāvaviyogādaśākyaputrīyaḥ | janmāntare'pyadhigamābhavyatvādgurutarāpattiriyaṃ mananāpattiḥ | atigurutvamāvedayannāha | tiṣṭhantvityādi | pañcebhya iti tathāgataduṣṭacittarudhirotpādādibhyaḥ | gurutara iti | mānasahagatacittotpādasaṃkhyāvacchinnanarakavāsānubhavanāt | nāmāpadeśenaivaṃ mārakarma nirdiśya vivekaguṇenāpi mṛdu mārakarmārthamāha | punaraparamityādi | tatra vanaprastho vanaviśeṣaḥ | paścādvipratisāritvena yāvatsamādheranadhigamādapariśuddhakāyavāṅmanaskarmāntastadviparyayātpariśuddhakāyavāṅmanaskarmāntaḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | madhyamārakarmārthamāha | kiñcāpītyādi | imaṃ vivekamiti | prajñāpāramitopāyakauśalyātmakaṃ niḥśrita ityādi | mṛdumadhyādhimātrāvagrahabhedāttatra viveke'raṇyavāsādau yathākramaṃ niḥśritaālīno'dhyavasitastenaivātmotkarṣādadhyavasāyamāpannaḥ | pūrvavattatkasya hetorityāśaṅkyāha | yaḥ subhūta ityādi | tena vivekeneti | tenāraṇyavāsādinā vivekena viharannasmin bodhisattvaviveke mahopāyakauśalādau na saṃdṛśyate | adhimātramārakarmārthamāha |tamenamityādi | saṃkīrṇavihāreṇeti | śrāvakādimanaskāropetatvāt | ākīrṇavihāreṇeti | mahāyānādvahirgatavihāratvāt | anyairbodhisattvairaspṛśyatvādbodhisattvacaṇḍālaḥ | svaparabodhisattvavidūṣaṇādbodhisattvadūṣī | bāṅmātreṇa bodhisattvacaryābhyupagamādbodhisattvapratirūpakaḥ | bodhisattvadharmaviyogādbodhisattvaprativarṇikaḥ | bodhisattvasaṅghopaghātādbodhisattvakāraṇḍavakaḥ | akalpikaparibhogāccauraḥ | tathaiva tatkasya hetorityāśaṅkyāha | abhimānapatitā hītyādi | pāpadharmayogādaviśuddhadharmāṇaḥ | kalyāṇamitravirahādanācāryaḥ | anyathāvāditvādanāryadharmāṇaḥ | navamasvayamabhijñāparākramakalyāṇamitrasevanaliṅgārthamāha | yasya khalu punarityādi ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ ||60|| 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project