Digital Sanskrit Buddhist Canon

Ūnaviṃśaparivartaḥ

Technical Details


 



ūnaviṃśaparivartaḥ



 



saṃvṛtyāpyarthakriyāviśiṣṭārthapratibhāsicittajananadvāreṇa na ghaṭata ityāśaṅkayannāha | kiṃ punarbhagavannityādi | ekaikasmiṃścitte pūrvāparībhūte buddhabodhiniṣpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikaikena prathamena cittotpādena paścimena vā bodhimabhisaṃbudhyate bodhisattva ityarthaḥ | ekavijñānasantatayaḥ sattvā iti vacanādasambhavitvena kiṃ yugapadutpannasamīhitārthaniṣpādakadharmapratibhāsenānekacittakṣaṇena bodhimabhisambudhyata iti pakṣo nāśaṃkitaḥ | viditānuttarabuddhabodhiniṣpādakadharmasvarūpeṇa kramotpattyupapannapūrvāparībhūtānekacittakṣaṇena bodhimabhisambudhyata ityayamapi pakṣo na saṃgacchata ityāha | paurvako bhagavannityādi | asamavahita iti | paścimaprathamayoryathākramaṃ niranvayodayavināśena parasparamasambandhādasaṃśliṣṭaḥ | kathamiti | sambandhābhāvādviśiṣṭārthapratibhāsicittānutpādānnaiva kuśalamūlānāmupacayo bhavati | tato nānuttarā samyaksaṃbodhiriti bhāvaḥ | pūrvoktapakṣasyānabhimatatvāt paścimapakṣe prasiddhadīpadṛṣṭāntayogena parihārārthamāha | tat kiṃ manyasa ityādi | tailapradyotasyeti | pradīpasya | prathamābhinipāteneti | prathamakṣaṇamīlitena | no hīdamiti pratyekamasāmarthyāduktam | tadeva spaṣṭayannāha | nahi bhagavannityādi | prathame jvālāvartyormīlanakṣaṇe dvitīyakṣaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṃhatotpattyaviśiṣṭatvāt | kāryakāraṇalakṣaṇadāhyadāhakabhāvānupapattau nārciṣā prathamābhinipātena sā vartirdagdhā | paścimenaiva dīpakṣaṇena tarhi dagdheti cedāha | na ca prathamābhinipātamanāgamyārciṣā sā vartirdagdheti | api tu prathamaṃ dīpakṣaṇamapekṣyārciṣā paścimena sā vartirdagdhā | prathamakṣaṇamantareṇa paścimakṣaṇāsambhavāt | prathamakṣaṇavatpaścimakṣaṇasyāpi naya ityāha | na ca bhagavannityādi | dvitīye'pi viśiṣṭajvālāvartyorutpattikṣaṇe prathamakṣaṇamantareṇa nityasattvādiprasaṅgatayā saṃvṛtyutpādābhāvātkāryakāraṇalakṣaṇadāhyadāhakabhāvavirahe paścimābhinipātenārciṣā na sā vartirdagdhā | prathamenaiva tarhi dīpakṣaṇena dagdheti cedāha | na ca paścimetyādi | api tu paścimaṃ dīpakṣaṇamapekṣyārciṣā pūrveṇa vartirdagdhā | paścimakṣaṇamantareṇa prathamakṣaṇasya dāhe'sāmarthyāt | pratyekamasāmarthye'rthādubhayorabhyupagatasāmarthyasyāhatyapratipādanārthaṃ punarapi praśnayannāha | tatkiṃ manyase subhūte'pi nu sā varttirdagdheti | abhyupagatārthasyānyathākartumaśakyatvādāha | dagdhā bhagavannityādi | yadi nāma pūrvottarakṣaṇayoryathākramaṃ tulyakālaniranvayavināśodayāt parasparāsaṃsṛṣṭatvaṃ,tathāpi yadā saṃhataviśiṣṭotpannaṃ prathamadīpavartikṣaṇamidaṃ pratyayatātmakapratītyasamutpādadharmatayā samapekṣyāvicāraikaramyatvena hetuphalasambandhabalāttadāhitasāmarthyātiśaya eva viśiṣṭo dvitīyadīpavartikṣaṇaḥ syāt,tadā nirhetukavināśe'pi kāryakāraṇalakṣaṇadāhyadāhakabhāvasadbhāvāt prathamapaścimakṣaṇābhyāṃ vartirdagdhetyarthaḥ | anantaramarthaṃ prakṛtārthena yojayannāha | evamevasubhūta ityādi | subodham | pūrvāparībhūtābhyāṃ pratyekamanabhisambodhiryugapadutpannaistarhyabhisambudhyata iti cedāha | na ca taiścittotpādairiti | yugapadutpannairapi bahubhiścittakṣaṇairnābhisambudhyate | ekavijñānasantatayaḥ sattvā iti vacanādasaṃbhavitveneti bhāvaḥ | anyathā tarhi budhyata iti cedāha | na cānyatra tebhyaścittotpādebhyo'bhisaṃbudhyata iti | yathoktacittavyatirekeṇa cittāntareṇa nābhisambudhyate,asaṃbhavāt sarvathā tarhi bodhyasambhavaḥ syādityāha | abhisambudhyate cetyādi | pūrvāparībhūtakṣaṇayorekaviṣayopayogajñāpanapareṇa dīpadṛṣṭāntanyāyena bodhiniṣpādakakatipayapadārthapratibhāsi prathamavijñānaṃ pūrvavatpratītya tatpratibhāsābhyadhikaviśiṣṭārthapratibhāsipaścimavijñānodayādābhyāṃ cittotpādābhyāmabhisambudhyate | bodhisattvo'nuttarāṃ bodhimityarthaḥ | yathoktenaiva ca dīpadṛṣṭāntenāṣṭaprakārā gambhīradharmatā pratisartavyā | tathā coktam |



 



pūrveṇa bodhirno yuktā manasā paścimena vā |



dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā ||58|| iti |



 



prasaṅgāgataṃ nirdiśyedānīṃ bhāvanāmārgasthabodhisattvānāmavaivartikalakṣaṇakathanāya yasmin viṣaye'ṣṭavidhagāmbhīryaṃ tadvaktavyamityutpādagāmbhīryaṃ tāvatkathayannāha | gambhīro'yaṃ bhagavannityādi | abhisaṃbudhyate cetyādinā saṃvṛtyā kṣaṇadvayena bodhyadhigamo'bhyupagataḥ | so'pi na yukta ityāha | tatkiṃ manyasa ityādi | yaccittaṃ prathamakṣaṇavarti niruddhamapi nu tatkiṃ dvitīyakṣaṇe saṃvṛtyā punarutpatsyate,yataḥ kṣaṇadvayena bodhiryuktā syāt | niravayavavinaṣṭasya punarutpādāsambhavādāha | no hīdamiti | hetumantareṇa phalāsambhavāt paścimakṣaṇavyāpāre'pi pāramparyeṇa prathamakṣaṇavyāpāropacārāt kṣaṇadvayena bodhiryuktā na tu saṃvṛtyāpi prathamakṣaṇasya mukhyato vyāpāra ityarthaḥ | tataścedamuktaṃ syāt | na pūrvāparakṣaṇābhyāṃ na ca bhāvanāgamya viśiṣṭārthotpādanamidamutpādagāmbhīryamiti | nirodhāgāmbhīryārthamāha | tat kiṃ manyase subhūte yaccittamutpannamapi nu tannirodhadharmīti | tatrotpannamatītaṃ vinaṣṭasattākamiti yāvat | tattvena nirodharūpatvādāha | nirodhadharmīti | nirodhaḥ śūnyatā sa eva dharmo'sya vidyata iti nirodhadharmi | tathatātmakamityarthaḥ | tasya kiṃ dvitīye kṣaṇe nirodha ityāha | tat kiṃ manyase yannirodhadharmi api nu tannirotsyata iti | utpannamātrameva tannirodhagrāsatāṃ gataṃ tatprakṛtitvāt kiṃ punarnirotsyata ityabhiprāyādāha | no hīdaṃ bhagavanniti | anāgataṃ kiṃ nirodhadharmopetamityāha | tatkiṃ manyase subhūte yaccittamanutpannamapi nu tannirodhadharmīti | no hīdamiti | bhāvanivṛttisvabhāvatvādvināśasya naivānutpannaṃ nirodhadharmi | tasya kiṃ nirodho'sti kṣaṇāntara ityāha | tat kiṃ manyase subhūte yannirodhadharmi api nu tannirotsyata iti | no hīdamiti | prathamakṣaṇābhāvena dvitīyakṣaṇanirodhavirahānnaiva kṣaṇāntare nirotsyate | vartamānasya tarhi nirodha iti cedāha | tatkiṃ manyase subhūte yaccittamanutpādānirodhadharmi api nu tannirotsyata iti | vartamānamaparotpādavaiyarthyādanutpādadharmi | sattākāle vināśābhāvādanirodhadharmi | no hīdamiti | ekānekasvabhāvavaidhuryāditi matiḥ | yadyevamabhāvastarhi nirudhyata ityāha | tat kiṃ manyase subhūte | yo dharmaḥ prakṛtyā svabhāvaniruddha eva sa dharmo nirotsyata iti | svarūpeṇa svabhāvaniruddho rūpādisvabhāvarahito yo dharmo'bhāvasañjñakaḥ sa eva dharmaḥ kiṃ nirotsyate | no hīdamiti | anantaraṃ traiyadhvikavastunirodhanirākaraṇādavidyamānatvenābhāvo naiva nirudhyate | māyopamatā tarhi nirudhyata ityāha | tat kiṃ manyase subhūte yā dharmāṇāṃ dharmatā sā nirotsyata iti | no hīdaṃ bhagavanniti | dharmatā'vicāraika ramyatā'līkarūpatvāttatvena naiva nirudhyate | kintu sarvasyaivotpannasya vastunaḥ prakṛtyā māyopamasya saṃvṛtyā nirodhānnirodhagāmbhīryamityucyate | tathatāgāmbhīryārthamāha | tat kiṃ manyase subhūte tathaiva sthāsyati yathā tathateti | bodhisattva iti śeṣaḥ | avikalpajñānaviṣayopetatvādāha | tathaiva bhagavan sthāsyati yathā tathateti | traiyadhvikabodhisattvānāṃ tathatāvadavasthāne'nityā tathatā syāditi cedāha | tat kiṃ manyase subhūte yadi tathaiva sthāsyati yathā tathatā tadā mā kūṭasthābhūditi | akārapraśleṣādakūṭasthā'nityāmābhūt,api tu nityā kūṭasthā syāditi kiṃ manyase |



 



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |



 



iti vacanāt sāṃvṛtakṣaṇikapadārthasvabhāvatvādāha | no hīdamiti | padārtharūpatvānnaiva tarhi gambhīreti cedāha | tat kiṃ manyase subhūte gambhīrā tathateti | gambhīrā bhagavanniti | rūpādipadārthāvagame'pi tadavyatiriktā sākṣātkartumaśakyatvāttathatā gambhīrā durbodheti yāvat | jñeyagāmbhīryārthamāha | tat kiṃ manyase subhūte tathatāyāñcittamiti | tathatāyāmādhārabhāvasyāvidyamānatvādāha | no hīdamiti | tathatā'vyatiriktaṃ tarhi cittaṃ syādityāha | tat kiṃ manyase subhūte cittaṃ tathateti | no hīdamiti | saṃvṛtiparamārthayoḥ parasparaparihārāccittaṃ tathatā naiva | arthādanyacittaṃ tathatāyāḥ sakāśāditi cedāha | tat kiṃ manyase subhūte'nyattathatāyāścittamiti |



 



dharmadhātuvinirmukto yasmāddharmo na vidyate |



 



ityabhiprāyavānāha | no hīdamiti | etaduktam | tathatāto na vyatiriktaṃ nāpyavyatiriktaṃ cittamātramidaṃ sarvaṃ vastu jñeyagāmbhīryamiti | jñānagāmbhīryārthamāha | samanupaśyasi tvaṃ subhūte tathatāmiti | no hīdamiti | tathatāsvabhāvatvāttathatāṃ tattvato na paśyāmi | ato'darśanameva darśanaṃ jñānagāmbhīryamiti matiḥ | caryāgāmbhīryārthamāha | tat kiṃ manyase subhūte ya evaṃ carati sa gambhīre caratīti | evamiti | tathatārūpeṇa | tattvena naiva kvaciccaratītyāha | yo bhagavannevaṃ carati sa na kvaciccaratīti | etadeva spaṣṭayan tatkasya hetorityāśaṅkyāha | tathā hītyādi | etaduktam | yasmāttathatāyāṃ sthitasya te'nusthānaviśeṣāḥ samudācārāstāttvikahetuphalābhāvādyathākramaṃ na pravartante,na samudācaranti,tasmāddharmatayā sarvatrācaraṇameva caraṇamidaṃ caryāgāmbhīryamiti | advayagāmbhīryārthamāha | yaḥ subhūte bodhisattva ityādi | kva caratīti kasmin viṣaye'nutiṣṭhati | paramārtha iti | nimittānimittadvayasamudācārābhāvāddharmadhātau caratyevamadvayagāmbhīryaṃ syāditi bhāvaḥ | tadeva spaṣṭayannāha | tat kiṃ manyase subhūte yo bodhisattvo mahāsattva paramārthe carati sa nimite carati | no hīdamiti | nimittānimittasañjñāpratiṣedhādbhāvābhāvābhiniveśalakṣaṇe nimite naiva carati | upāyakauśalagāmbhīryārthamāha | tat kiṃ manyase subhūte'pi nu tasya nimittamavibhāvitamiti | avibhāvitamaprahīṇamatyaktamiti yāvat | no hīdamiti | sarvadharmānupalambhabalānnaiva nimittamavinaṣṭamasti | yadyevaṃ tarhi nimittaṃ prahīṇamiti cedāha | tat kiṃ manyase subhūte'pi nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato nimittaṃ vibhāvitaṃ bhavatīti | prahāṇe yatnābhāvānnaiva nimitta prahīṇamityāha | na sa bhagavannityādi | bodhisattvacaryāṃ carannihaiva pratyutpanne janmani kathamahaṃ nimittaprahāṇamanuprāpnuyāmiti naivaṃ bodhisattvo ghaṭate vyāyacchata iti yāvat | tatprahāṇe ca ko doṣa ityāha | sacetpunarityādi | kathamekasya prahāṇāprahāṇe cetyāha | etadbhagavannityādi | etadrūpaṃ saṃvṛtyā māyopamaṃ yallakṣaṇaṃ yatsvarūpaṃ yannimittaṃ yaddhetukaṃ rūpādi jānāti | tattvato'nutpannatvādānimitte ca dharmadhātau parijayaṃ karotyevaṃ paramārthena prahāṇaṃ saṃvṛtyā cāprahāṇamidamupāyakauśalagāmbhīryamiti | tadevamacintyavimokṣamukhalābhāt,parasparaviruddhārthānuṣṭhānenotpādādyaṣṭavidhagāmbhīryamadhigamānurūpavyavahārapravartanāt,ṣoḍaśakṣaṇavat bhāvanāmārgasthāvaivartikalakṣaṇaṃ grāhyam |



 



tathā coktam |



utpāde ca nirodhe ca tathatayāṃ gabhīratā |



jñeye jñāne ca caryāyāmadvayopāyakauśale ||59|| iti



 



avaivartikalakṣaṇakathanena śaikṣo bodhisattvasaṅgho'bhihitaḥ tadanu saṃkleśavyavadānavikalpaprahāṇena tadubhayasamatādhigamādaśaikṣo bhavati,pareṇa śikṣitavyābhāvāt ato'śaikṣasaṅghalakṣaṇaparidīpanāya saṃsāranirvāṇasamatā vaktavyetyāha | ya āyuṣman subhūte bodhisattva ityādi | apinuśabdaḥ kiṃśabdārthe praśne vartate | kiṃ prajñāpāramitā vivardhate | vṛddhimupayātītyarthaḥ | naiva vivardhata ityāha | sacedityādi | atra saṃsāravyavadānāvikalpajñānaṃ yathākramaṃ svapnādivasābhisandhinoktam | abhiprāyastvevaṃ lakṣyate | yadi vipakṣapratipakṣavikalpaprahāṇamadhikṛtya tadubhayasamatāvagamādyathā divasagatasya bhāvanāvṛddhiḥ,tadā tathā svapnāntaragatasyāpi vivardheta yāvatā yathā divase na vivardheta tathā svapne'pīti | etadeva spaṣṭayituṃ tatkasya hetorityāśaṅkyāha | avikalpyo hītyādi | yadi divase carataḥ prajñāpāramitā vivardheta tadābhyāsasāmarthyāt svapne'pi vipulatā syādyāvatā naiva,yasmātsāṃsārika-vaiyavadānikadharmāṇāṃ pratibhāsamātrasvabhāvasvapnasadṛśatvenāvagamātsaṃsāranirvāṇayoḥ svapnadivasasvabhāvayornānātvena vipakṣapratipakṣavikalpābhyāṃ vikalpayitumaśakyatvāt svapnaśca divasaścāvikalpaḥ samatātmaka ityukto bhagavateti yāvat | tathā coktam |



 



svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā | iti



 



nanu sarvadharmāṇāṃ svapnasadṛśatve sati daśakuśalādīnāmabhāvaḥ svapnāvasthāyāmiva jāgraddaśāyāmapi syādityāha |yatpunarāyuṣman subhūte strī vetyādi | kimiti kṣepābhidhāyitvānnaivetyarthaḥ | svarūpopacayādācayaḥ | kāryajananasāmarthyādupacayaḥ | tadvatsvapnatulyatvena prayogādīnāmabhāvāddivase'pi śubhāśubhakarmaṇo'bhāvaḥ syāditi bhāvaḥ | paramārthato naivācayopacayāvityāha | yathā svapnopamā ityādi | saṃvṛtyā tu karmaphalasambandhasyābhīṣṭatvāt middhenopahataṃ cittaṃ svapne tenāsamaṃ phalamiti dṛṣṭāntāsiddhiḥ syādityāha | atha punarāyuṣmannityādi | tasya karmaṇa iti svapnāvasthābhāvinaḥ | etadeva spaṣṭayannāha | kathañcetyādi | tatra prayogādiniṣpādanāt kayavākcittopaghātādvā'hohataḥ sādhu hataḥ suṣṭhu hataḥ sarvatrātmavyāpāropalambhānmayā hata ityarthabhedo vācyaḥ | etaduktam | yathā bāhyārthanaye kṣaṇikatayā nirhetukavināśe karmajaṃ lokavaicitryamiti siddhāntāca paramārthato na kaścinna kenaciddhato nāpi kasyaciddravyaṃ kenacidgṛhītamityādyupagame pravṛttasantānaniruddhapadārthotpādanātmāraṇādyadhyavasāyadvāreṇāyoniśomanaskārādimato'kuśalādivat prāṇātipātādayo divase vyavasthāpyante,tathā svapne'pyupacitakuśalākuśalasya prabuddhā vasthāyāmaho hata ityādivikalpena prayogāvasthādyabhiniveśaparipuṣṭyā paripoṣaprāptervahirarthanayenāpi svapnāvasthāyāmiveti dṛṣṭāntāsiddhiḥ | ato madhyamakanayena jāgradavasthāyāmapi svapnasadṛśe vastuni tadanurūpārthe bhāvādyabhiniveśenākhaṇḍitasakalaviparyāsambandhanānāṃ kuśalādayo vyavasthāpyante | kintu middhādikabhrāntikāraṇatvenāspaṣṭākuśalapratipattyā svapne nyūnaṃ phalaṃ jāgradavasthāyāṃ tu middhādikabhrāntikāraṇavigamātspaṣṭānākulapratibhāsatvenādhikaṃphalam | svapnāvasthāyāmapi karmaphalasadbhāvasyābhimatatvādabhikṣutvādidoṣo nodbhāvanīyaḥ | śikṣādattakavat saṃvarāsaṃvaratvasya bhagavatprajñaptivaśādevāvasthāpyamānatvāditi | vikalpabalādyadi karmaṇaḥ paripoṣastadā pratipakṣavirodhe'pi vikalpānuvṛttyā tathāgatasyāpi syādityāha | sacedāyuṣman subhūta ityādi | vikalpayan kṣayasaṃjñāmutpādayati kṣīṇā me saṃsāriṇaḥ skandhā ityādi kṣayasaṃjñāṃ karoti | tasyāpi karmaṇa iti kleśaprahāṇakāriṇomanaskārasya karmaṇaḥ svarūpopacayādācayaḥ | kāryajananasāmarthyādupacayaḥ syāt | tataścopacitasya karmaṇaḥ prāptavyaphalaviśeṣasadbhāvādapariniṣpanna eva tathāgataḥ syāditi bhāvaḥ | vineyānurodhena tathāgatasya kṣīṇā me jātirityādivikalpo vyavasthāpito na tu tattvata ityāha | no hīdamiti | etadeva samarthayituṃ tatkasya hetorityāśaṅkyāha | sarvakalpavikalpetyādi | sarvakalpā rūpādayaḥ svasāmānyalakṣaṇātmakā nirvikalpasavikalpajñānālambanasthānīyāsteṣu vikalpastadupalambhastena prahīṇo rahito nirvikalpadharmatādhigamādityarthaḥ | ālambanopalambhamantareṇa mānasaṃ karma cittaṃ cānyeṣāṃ kasmānna pravartata iti cedāha | evamevetyādi | dharmataiṣā pratītyasamutpādadharmatayā yasmādanālambanaṃ karma cittaṃ ca notpadyate,tasmātsālambanamevotpadyata iti | etadeva spaṣṭayannāha | dṛṣṭaśrutetyādi | tatra,



 



tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |



 



iti nyāyena kācidbuddhiḥ saṃkleśālambanā saṃkleśaṃ parigṛhṇāti | kācidbuddhirvyavadānālambanā vyavadānaṃ parigṛhṇāti | cetaneti buddhirityeke | cetanā mānasaṃ karmeti vacanāt karmaiva paryāyeṇoktamityapare | upasaṃharannāha | tasmāttarhyāyuṣmannityādi | atītānāgatasyāsattvenālambanabhāvānupapattervartamānasya cārthasya sākārajñānādibhirgrahītumaśakyatvena sarvālambanaśūnyatve sālambanāpi cetanā kathamutpadyata ityāha | yadāyuṣman subhūta ityādi | viviktānīti | ālambanabhāvarahitatvena śūnyāni | saṃvṛtyā'bhūtaparikalpālambanādutpadyata ityāha | nimittīkṛtyetyādi | rūpādigatamasādhāraṇaṃ cihnaṃ tattvenānimittamapi yathādarśanaṃ nimittīkṛtyāropyeti yāvat | yāvadityanena vijñānapratyayaṃ nāmarūpamityādiparigrahaḥ | lokavyavahāramupādāyeti saṃvṛtimadhikṛtyotpadyata ityanantaraṃ ucyata iti śeṣaḥ  | svapne'pi karmaphalasambandhāstitve pratipādite punaraupalambhikajanānurodhenāśaṅkayannāha | yadāyuṣman subhūta ityādi | parihṛte'pyarthe punarāśaṅkāyāmānantyena kaḥ sacetāḥ pariharatītyabhiprāyādāha | ayamāyuṣman śāriputra maitreya ityādi | kāyasākṣīti | arhattvapratipannako'nāgāmī nirodhalābhī kāyasākṣī | tadvadvuddhatvapratipannakatvenāryamaitreyaḥ kāyasākṣī | etamarthamiti svapne pariṇāmitam | kintaddānamiti praśnam | subhūtivacanādevāryamaitreyamāmantrayannāha | atha khalvāyuṣmannityādi | pratipādite'pyarthe pratyekavineyabhedena punaḥ punarāśaṅkāyāṃ bhūyo bhūyaḥ parihārābhidhāne'pi na sarveṣāmekabuddhotpādakāla eva viparyāsāpanayanaṃ śakyaṃ kartuṃ bhavyānāmevārthakaraṇādityetatpraśnavisarjanādhikāreṇaivānāgatabuddhaparamparotpatirityaparisamāptinirdeśo'yaṃ praśnastatparisamāptau satyāṃ kartavyābhāvādanāgatabuddhotpādavaiyarthyaprasaṅgaścetyabhiprāyavān parihartukāmatvenāha | yadāyuṣmān subhūtirevamāhetyādi | sambhavamadhikṛtya vikalpayannāha | kiṃ punarāyuṣman subhūte yadetannāmadheyamityādi | tatra tāvanna śūnyatā visarjayatītyāha | yā khalu punarityādi | na sā pratibaleti | avidyamānatvānna sā samarthā | rūpādayo'pi na śaktā ityāha | tamapyahamityādi | kartṛkarmakriyānupalambhabhedena yo dharmo visarjayet,yo dharmo visarjayitavyaḥ,yena dharmeṇa visarjayedityupādānam | ātmānaṃ viṣayīkṛtyoktam | yo dharmo vyākṛta iti | sarvadharmānupalambho na ghaṭata ityāha | kaccit punarityādi | kacciditi yadi | etaduktam | yadi tvayā ete rūpādayo dharmā evaṃ sākṣātkṛtā yathainān dharmān vācā bhāṣase,tadā vikalpārthopalambhavadadhigatārthopalambhasadbhāve visarjakabhāvena kathaṃ sarvadharmānupalambha iti | naivamadhigata ityāha | na mayāyuṣmannityādi | prayogādyavasthāsu na vedmītyādi yojyam kathaṃ tarhītyāha | api tu khalu punarityādi | etaduktam | sarvadharmānupalambhalakṣaṇanirvikalpakajñānenaivaṃ svabhāvāḥ sarvadharmā māyopamatvena svabhāvatvāt sākṣātkṛtā yathādhigamāvasthāyāṃ vikalpāsamudācārānna kāyena spṛśyeta,na vācā bhāṣyeta,na manasā samanvāhriyeta | yasmādvikalpānugame viparyāsasamudbhavādadhigamo na syāttataścādhigamottarakālamudbhāvanāsaṃvṛtyā vyavahāra iti | śrāvakāgocaro nirvikalpakajñānādhigama ityāha | gambhīraprajña ityādi | śrāvakāṇāmīdṛśa evādhigama ityāha | kutaste śāriputretyādi | nirvikalpajñānamātreṇādhigamasya tulyatvādgambhīraprajño'yamiti | naivañcittamutpādanīyamityarthaḥ | tulyatvameva kathayannāha | samanupaśyasi tvamityādi | taṃ dharmakṣayānutpādajñānalakṣaṇamarhatvaṃ vikalpajñānenādhigamakāle kiṃ tvaṃ paśyasyupalabhasa iti yāvat | viparyastatvenādhigamavirodhitvānaivetyāha | no hīdamiti | bodhisattvānāmīdṛśa evādhigamakāle nyāya ityāha | evameva śāriputretyādi | tadevaṃ karmābhāvādicodyānāṃ yathoktā eva pratisamādhayo grāhyāḥ | tathā coktam |



 



karmābhāvādicodyānāṃ parihārā yathoditāḥ ||60|| iti



 



saṃsāranirvāṇasamatāmupasaṃhartuṃ taddeśanāyāstādātvikaṃ prayojanamadhikṛtyāha | sa carannotrasyatītyādi | anupalambhacaryayā labdhaśaktitvānnāhaṃ nābhisambhotsye'pitu niyatamabhisaṃbhotsya ityevāyaṃ yogamāpadyate | vibhāvitobhayasamato buddho bhavati | svabuddhakṣetra ityanantaraṃ sattvabhājanalokabhedena dvividhabuddhakṣetraviśuddhiṃ nirdiśannāha | punaraparaṃ śāriputretyādi | tatra sattvalokasyāśuddhiryā jighatsādikā tasyāḥ pratipakṣeṇa divyopabhogādiśuddhyupasaṃhārataḥ,tathā bhājanalokasyāśuddhiryā sthāṇukaṇṭakādikā tasyāḥ pratipakṣeṇa samapāṇitalajātādiśuddhyupasaṃhārato yathākramaṃ dvividhabuddhakṣetraviśuddhirityabhisaṃkṣepataḥ | tathā coktam |



 



sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |



tathā bhājanalokasya buddhakṣetrasya śuddhatā ||61|| iti |



 



vistarastu yathāsūtraṃ subodham | tatra kiñciducyate | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tena sarvamityādi | etadeva spaṣṭayannāha | tenaivaṃ cittamityādi | tatra sarveṇa varṇasaṃsthānavasturūpeṇa,sarvaṃ tajjātibhedabhinnaṃ vastu,sarvathā tadekaikajātiprakārabhedena,sarvaṃ yathāsambhavaprakāram | svarūpavirahānna bhaviṣyanti,tatkṛtacihnābhāvānna prajñāsyante| tathaiva tatkasya hetorityāśaṅkyāha | sarvasvaparityāgakuśalābhiratā hītyādi | etadeva vistārayannāha | tenaivaṃ cittamityādi | vyāpādakrodharoṣā iti | vyāpādaḥ sattvavidveṣaḥ | krodhaḥ sattvāsattvayorāghātaḥ roṣo vairānubandhaḥ | cittaviśeṣotpādāttathā ca kariṣyāmi | pratipattyā sampādanāttathā ca pratipatsye | atiśayavīryakaraṇādvyāpatsye | pānīyābhāvātpānīyakāntāraṃ tadbhayam | tathaiva tatkasya hetorityāśaṅkyāha | asaṃtrastetyādi |



 



aṣṭāṅgopetapānīyaṃ sugandhisvāduśītalam |



ladhvacchaṃ śuci pātuśca kukṣikaṇṭhau na bādhate ||



 



ityudakalābhādaṣṭāṅgopetapānīyalābhinaḥ | mṛdumadhyādhimātrabhedena sukhitāḥ sukhasamaṅginaḥ sarvasukhasamarpitāḥ | darśanapathaprāptatve prādurbhaviṣyati | upabhogayogyatvenotpatsyate | sthitihetutvādannādayo jīvitapariṣkārāḥ | cireṇetyatidīrghakālena | pūrvavattatkasya hetorityāśaṅkyāha | yo hi cittakṣaṇa ityādi | yasmādyaścittakṣaṇastattvato'nutpannaḥ saṃvṛtyā saiṣā cirakālavatī prathamakāraṇarahitatvādanādirapūrvā koṭiḥ | paryanto bhāgo buddhatvāvasthā śūnyatāsvabhāvatvādyadutākoṭistasmāccireṇābhisambodhādutrāsādi na kartavyam | duṣkarasaṃjñā ca notpādayitavyetyarthaḥ | bhayabhairavebhya iti | bāhyaṃ vyāḍādibhayam | adhyātmaṃ jvarādibhairavam | yathoktabuddhakṣetrapariśodhane'śakyānuṣṭhānatvānna kaścitpravartata iti cedāha | atha khalu tatra parṣadītyādi | atra sthāna iti | abhyāsayogena śakyatvānnirdiṣṭabuddhakṣetrapariśodhane,tadāśayasampattibalādvyākaraṇanimittaṃ jātamityāha | atha khalu bhagavānityādi | mūrdhanyantaradhīyata iti | dharmataiṣā yadā tathāgatatvena vyākaraṇaṃ kartavyaṃ,tadoṣṇīṣasandhau raśmayo'ntarlīnāḥ | nimittadarśanātsañjātātiśayatvenāryagaṅgadevā vihitapūjetyādi | samanantaraprāduṣkṛte cetyādi | bahudhā gṛhītasambandhatvena smitaprayojanaṃ praśnayannāha | atha khalvāyuṣmānānanda ityādi | svarūpamāvedayannāha | iyamānandetyādi | samyaksambodhimabhisambhotsyata iti vyākaraṇena pārṣadānāmevaṃvidhabuddhakṣetraviśuddhilābhasampratyaye sākṣibhāvaḥ sūcita iti kecit | abhisambodhyavasthātaḥ prāgapi vyākurvannāha | seyamānandetyādi | vyākṛtānāmeva tatrotpādādvismaya ityāha | atha khalvāyuṣmata ityādi | sādhūktatvādāha| evametadityādi | tatra kleśāvaraṇaprahāṇāduttīrṇapaṅkāḥ | mūrdhābhisamaye'vasthitatvādbodhipariniṣpattyupagatāḥ | śrāvakasaṅghamapi vyākurvannāha | tasya khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | tāvanta ityādi | kṛtapuṇyānāṃ niṣpannapraṇidhānatvenāha | tena khalu punarityādi | upasaṃharannāha | suvarṇapuṣpasyetyādi | atyāścaryaṃ śrutvā pūrvayogaṃ praśnayannāha | anayā bhagavannityādi | svarūpamāvedayannāha | anayānandetyādi | praṇidhānānurūpamevedaṃ sarvaprakāravyākaraṇamityāha | kṛtaparikarmetyādi | tatra prāptadarśanamārgatvātkṛtaparikarmā | viditabhāvanāpathasvabhāvatvātkṛtaparyantā | tathaiva svahastayannāha | evametadityādi ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ gaṅgadevā bhaginīparivarto nāmaikonaviṃśatitamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project