Digital Sanskrit Buddhist Canon

Ekādaśaparivarttaḥ

Technical Details


 



ekādaśaparivarttaḥ |



 



guṇānantaraṃ ke punaḥ prayogāntarāyakarā doṣā yeṣāṃ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣān vaktumāha | guṇā ime bhagavannityādi | kecit punariti kiyantaḥ punarityarthaḥ | prativacanamāha | bahūnīti | tathāpi kiyadbahu mārakarma na jñāyata ityāha | kiyadrūpāṇīti | kiyat saṃkhyāvacchinnasvabhāvāni bahūni | ṣaṭcatvāriṃśaddoṣā iti pratipādayan kṛcchraprāptiṃ tāvadāha | teṣāmityādinā | cireṇa pratibhānamiti | dīrghakālena mātari jñānotpādaḥ | atyāśupratibhānatāṃ vaktumāha | tadapītyādi | kṣipratarotpādena paurvāparyānirūpaṇādadṛḍhībhūtaṃ jñānamutpadyamānaṃ vikṣepsyate | prajñāpāramitāto bhraśyate | kāyadauṣṭhulyaṃ kathayannāha | te vijṛmbhamāṇā ityādi | tatra kāyaparāvartanādvijṛmbhayantaḥ | mahāṭṭahāsādikaraṇāddhasantaḥ | svenāṅgena tatpratibaddhena vā parāpabhrajanāduccagdhayantaḥ iti vācyam | cittadauṣṭhulyaṃ pratipādayannāha | vikṣiptacittā ityādi | anyonyavijñānasamaṅgina iti parasparaṃ samālambitarañjanīyavastuvijñānāḥ | ayogavihitasvādhyāyāditāṃ nirdiśannāha | parasparamupahasanta ityādi | likhiṣyantītyupalakṣaṇāt svādhyāyādikaṃ grāhyam | vaimukhyanimittagrahitāṃ kathayannāha | na vayamatra gādhamityādi | śrutacintāmayajñānāviṣayatvāt yathākramaṃ na gādhaṃ nāsvādañca labhāmaha iti yojyam | na no'treti | no'smākam | yāvadbhiścittotpādairaprasādabahulairaprakrāmanti,tāvataḥ kalpān saṃsārasya yogāpattaye grahīṣyantīti | kimatra kāraṇamiti | tatkasmādityāśaṅkyāha | imāṃ hītyādi | hetubhraṃśaṃ vaktumāha | punaraparamityādi | āhārikāmiti | utpādikām | vivarjyotsṛjyeti prayogāśayābhyāmiti vācyam | parīttabuddhaya iti svalpabuddhayaḥ | yathābhūtaparijñāyā mūlamiti samyagdharmāvabodhasya pradhānaṃ kāraṇam | praśākhāmiti śrāvakayānādikam | praṇītāsvādabhraṃśaṃ nirdiśannāha | tadyathāpi nāmetyādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | nahi te'lpabuddhaya ityādi | kathaṃ buddhavacane'pi śrāvakayānādau pratipattirnindyata iti |  tatkasya hetorityāśaṅkyāha | na hi subhūta ityādi | pratiṣiddhācaraṇānnindyata ityarthaḥ | damayiṣyāmaḥ śamayiṣyāmaḥ parinirvāpayiṣyāma iti padatrayaṃ prayogadarśanabhāvanāmārgeṣu yathākramaṃ veditavyam | śrāvakapratipattiṃ pratiṣidhya bodhisattvapratipattyarthamāha | api tu khalu punarityādi | na ca tairmantavyamiti | sarvasattvārthaṃ sarvakuśalamūlābhisaṃskārairnotkarṣaḥ kāryaḥ | uttamayānabhraṃśaṃ pratipādayannāha | tadyathāpi nāmetyādi | hastinaṃ labdhveti | sparśādinopalabhya prakāśamityālokaṃ | upanidhyāyediti | nirūpayet | no hīdamiti | hastipadādvarṇasaṃsthāne grahītumaśakyatvānnaivetyarthaḥ | uddeśabhraṃśaṃ vaktumāha | tadyathāpi nāma subhūte ratnārthika ityādi | pramāṇānavabodhānnāvagāheta | no hīdamiti | ratnoddeśamahāsamudrabhraṃśānnaiva paṇḍitaḥ | prati saṃlapanamiti | kāyādivivekaḥ | dṛṣṭa evetyādi | pratyutpanne janmanyanāgatotpattiṃ prati hetumakṛtvā kleśebhyaḥ svacittamapanīya pradīpavannirvṛtiṃ karomi | nanu sarvopadravāspadajanmanirodhe kathaṃ pravṛttirvāryata iti | tatkasya hetorityāśaṅkyāha | mahāyānasamprasthitā hītyādi | mahāyānasaṃprasthitatvena jagadarthakaraṇāya kṛtasannāhānāmupāyakauśalabalena janmasambhave'pyupadravābhāvādityarthaḥ | alpotsukatāyāmiti | tāvanmātrasantoṣo lābhasatkārasya bandhanatvena kathamevaṃ niṣidhyata iti | tatkasya hetorityāśaṅkyāha | lokapariṇāyakā hītyādi | etaduktam | "ātmābhiniveśenāvagrahe kleśavardhanāllābhasatkāro vardhanam | yadā tu dānādibhiḥ parānāvarjya padmavattatrāsaktaḥ sārathibhāvena lokārthakārī bhavettadā na kaściddoṣa iti | prathamaṃ daśakaṃ hetuphalasambandhabhraṃśaṃ kathayannāha | ye ca khalu punarityādi | etadeva spaṣṭayannāha | tadyathāpi nāmetyādi | palagaṇḍa iti takṣakaḥ | palagaṇḍāntevāsīti tacchiṣyaḥ,vaijayantasya prāsādasyeti | sumerutalamadhye sudarśanaṃ nāma nagaraṃ sauvarṇam | dairdhyeṇārdhatṛtīyayojanasahasrapramāṇamekaikaṃ pārśvam | ucchrayeṇa ddhyardhayojanam | tatra nagarasya madhye śakrasya vaijayanto nāma prāsādo dairdhyeṇārdhatṛtīyayojanaśatapramāṇamekaikaṃ pārśvamucchrayeṇa yathāśobhaṃ vaijayantaprāsādaḥ | cirakṣiprabhedena kartukāmo nirmātukāma iti padadvayam | no hīdamiti | sūryācandramasorvimānādyathāyogaṃ pañcāśatsaikayojanādvaijayantasyādhikapramāṇatvena hetuphalānurūpaviparyayasūcanānnaivetyarthaḥ | niruttarabhraṃśaṃ vaktumāha | tadyathāpi nāma subhūte kaścidevetyāha | tatra varṇo gauratvādi | saṃsthānaṃ dīrghatvādikam | lakṣaṇādisampattejaḥ | ākāśagamanādikamṛddhiḥ | nimittamasādhāraṇaṃ vastunaścihnam | varṇādisādṛśyamātropalambhena vipralabdhabuddhitvādapratibalaḥ | nanu śrāvakayāne'pi tathāgatatvaprāpakakaruṇādidharmanirdeśāt kathaṃ tena sarvākārajñatā paryeṣaṇīyeti | tatkasya hetorityāśaṅkyāha | dhanvako hītyādi | sarvākārānirdeśānnirdiṣṭo'pyaviśiṣṭa ityarthaḥ | dharmasambhoganirmāṇakāyatrayabhraṃśena yathākramaṃ cakravartiśatarasabhojanānardhamaṇiratnadṛṣṭāntāḥ | bahuvidhaviṣayavikalpapratibhānotpādaṃ kathayannāha | punaraparamityādi | caturvidhadoṣapratipādanārthamāha | śakyetyādi | no hīdamiti tattvato māyopamajñānatvāditi matiḥ | likhiteti maṃsyanta iti | likhanābhiniveśaḥ | asatīti veti | abhāvābhiniveśaḥ | akṣareṣu vā prajñāpāramitāmabhinivekṣyanta iti | akṣarābhiniveśaḥ | anakṣareti | anakṣarābhiniveśaḥ kathitaḥ | janapadādimanaskāraṃ nirdiśannāha | punaraparaṃ subhūte prajñāpāramitāyāmityādi | tatra deśo magadhādiḥ | ekagṛhādiko  grāmaḥ | aṣṭādaśaprakṛtivāso nagaram | vaṇigbahulasthānaviśeṣo nigamaḥ | cāturvarṇyādhyastapradeśo janapadaḥ | campādiviṣayo rāṣṭraḥ | rājñāmāvāsadeśo rājadhānī | ākhyānaṃ jātakamālādi | gulmasthānaṃ ghaṭṭasthānaṃ pariṣkāraviśeṣaḥ | viśikhā'paṇavīthī | śivikā yāpyayānam | priyāpriyavyatyastaḥ priyāpriyaviyogaḥ | itikartavyatā satatakaraṇīyatā | gulmākṣadarśanaṃ ghaṭṭasthāne pāśakādidarśanam | śeṣaṃ sugamatvānna vibhaktam | lābhasatkāraślokāsvādanaṃ pratipādayannāha | punaraparaṃ subhūte bodhisattvānāmityādi | lābhasatkāraślokāsvāda iti | tatra lābho ratnādiprāpti satkāraḥ śrīpaṭṭabandhanādiḥ | śloko yaśasteṣāmanubhavanamāsvādaḥ | amārgopāyakauśalamārgaṇaṃ vaktumāha | punaraparaṃ subhūta ityādi | śūnyatādipratisaṃyukteṣu kathaṃ na spṛheti | tatkasya hetorityāśaṅkyāha | kiñcāpītyādi | dvitīyaṃ daśakam | amī tāvadasya pravṛttasyāntarāyāḥ kathitāḥ | samprati punaḥ pravṛtteḥ pūrvameva visāmagryo vaktavyā iti | chandakilāsavaidhuryārthamāha | punaraparaṃ subhūte dhārmaśravaṇika ityādi | chanda ityabhilāṣasampannaḥ | kilāsītyālasyopeto vīryarahita iti yāvat | chandaviṣayabhedavaidhuryārthamāha | punaraparaṃ subhūte dhārmaśravaṇikaśchandika ityādi | tatrādhikārārthapratipattyā gatimān | tāvanmātrārthāvagamānmatimāna | medhāyogāt smṛtimān | deśāntaraṃ kṣepsyata ityanena śrotuśchandaviṣayāddaiśikasya bhinnacchandaviṣayatvamāveditam | rūpamityādyukte rūpādiskandhāparijñānānnodghaṭitajñaḥ | rūpaṇālakṣaṇaṃ rūpamityādyabhidhāne tadarthānavabodhānna vipañcitajñaḥ | rūpaṃ dvidhā viṃśatidhetyādyuccāreṇa tadarthānavagamādanabhijñaḥ | yathoktavaidhuryameva spaṣṭayannāha | punaraparaṃ subhūte dharmabhāṇakaścetyādi | dharmadaiśikaśrāvaṇikayordātukāmadeśāntaragantukāmatvena bhinnaviṣayachandatvāt | lābhagauravālpecchatāvaidhuryārthamāha | punaraparaṃ subhūte dharmabhāṇakaścāmiṣaguruka ityādi | anenaiva hārakeṇa yogāyogau kathitau | tathā hi tayoryathākramaṃ lābhādikagurutvena dhūtaguṇāyogo'lpecchatāditvena ca dhūtaguṇayogo deśitaḥ | kalyāṇākalyāṇadharmatvārthamāha | punaraparamityādi | tatra kalyāṇadharmatvena śrāddhastadvaiparītyenāśrāddhaḥ | anenaiva hārakanirdeśena tyāgamātsaryamuktam | tathā hyarthaṃ parityaktukāma iti śrāvakaṇikatyāgaḥ | na vā bhāṣitukāmaḥ iti | daiśikasya mātsaryaṃ vihitam | anenaiva ca dānāgrahaṇaṃ kathitam | tathā hi pūrvavacchrāvaṇikasya dānaṃ daiśikasya punaralpechatā vetyagrahaṇamāveditam | udghaṭitajñavipañcitajñārthamāha | punaraparamityādi | arthamavaboddhukāma iti | udghaṭitajñatvenārthaṃ pratipattukāmaḥ | dharmāntarāyikatayeti | sarvadharmapratikṣepasaṃvartanīyatayā | na sambhaviṣyanti | pustakatādirūpeṇa nāvatariṣyantīti | vipañcitajñatvena tasyāvabodhamārgaṃ na gamiṣyanti | aprāptadharmabhāṇina iti | aprāptadharmabhāṇakasya | prativāṇīti | na mayā śrotavyamiti pratikūlavacanam | sūtrādidharmābhijñā'nabhijñārthamāha | punaraparamityādi | bhāṣitukāma iti | sūtrādidharmābhijñatayā vaktukāmaḥ | acchandika iti | teṣāmeva sūtrādidharmāṇāmanabhijñatayā śravaṇārthamabhilāṣarahitaḥ | ṣaṭpāramitāsamanvāgamā'samanvāgamāviti | mārakarmānenaiva hārakeṇoktam| tathā hi bhāṣitukāma ityanena sattvānugrahāśayatayā ṣaṭpāramitāsamanvāgamaḥ | acchandika ityanena ca vairūpyāśayatayā dānādiviyogaḥ | kathita iti tṛtīyaṃ daśakam | upāyakauśalānupāyakauśale dhāraṇīpratilambhāpratilambhau likhitukāmatā'likhitukāmatau vigatāvigatakāmādicchandatve ca śrāvaṇikamādiṃ kṛtvā pratipādayannāha | punaraparaṃ subhūta ityādi | middhādigurukatvenāśrotukāmatayā śrāvaṇikasya pratiṣedhaviṣayaṃ samanvāgamādikaṃ daiśikasya ca bhāṣitukāmatvena samanvāgamādikamapratiṣedhaviṣayamuktaṃ veditavyam | yathoktamevārthaṃ daiśikamādiṃ kṛtvā nirdiśannāha | punaraparaṃ subhūte dharmabhāṇaka ityādi | apāyagativaimukhyārthamāha | punaraparaṃ subhūte prajñāpāramitāyāmityādi | evaṃ duḥkha ityādi | āvīcijvālādiduḥkhā nārakāḥ | parasparabhakṣaṇādiduḥkhā tiryagyoniḥ | kṣutpipāsādiduḥkhāḥ pretāḥ | viṣṇucakrādibhayāḥ sarvāsurāḥ | jātyādidukhāḥ sarvasaṃskārāḥ | ihaiva duḥkhasyāntaḥ karaṇīya ityanantaramevaṃ śrutvā sattvārthanimittamapāyagatau vaimukhyaṃ kariṣyantīti śeṣaḥ sugatigamanasaumanasyārthamāha | punaraparamityādi | tatrāśāśvataṃ prabandhocchedāt | anityaṃ kṣaṇikānityatayā | duḥkhaṃ saṃskāraduḥkhatāyogāt | vipariṇāmadharmakaṃ vipariṇāmaduḥkhasambhavāditi | tadevaṃ sarvamaśāśvatamityādi | sarvaṃ hi saṃskṛtamanityamityādervyākhyānamityavasātavyam | saṃvegamāpatsyanta iti | prathamaphalādisugatyabhilāṣeṇa bodhicārikāvimukhatāṃ kariṣyanti | pūrvaṃ bāhulyena śrāvaṇikaṃ paścāddaiśikaṃ niyamya vaidhuryamākhyātam | idānīṃ punaḥ pūrvaṃ daiśikaṃ paścāt śrāvaṇikaṃ niyamya vaidhuryamucyate'ntarāyānupūrvyaniyamajñāpanārtham | tatra ekākiparṣadavacaratvārthamāha | punaraparaṃ subhūte ye'pi bhikṣavo dharmabhāṇakāsta ekākitābhiratā bhaviṣyanti | ye'pi dhārmaśravaṇikāste'pi parṣadgurukā bhaviṣyantīti | anubandhakāmānavakāśadānatvārthamāha | te'pi dharmabhāṇakā evaṃ vakṣyantītyādi | anubhatsyantīti | anubandhayiṣyanti | na cāvakāśaṃ dāsyantīti | prajñāpāramitāṃ dāsyāmītyuktā taddānāya nāvasaraṃ kariṣyanti | āmiṣakiñcitkābhilāṣatadadātukāmatārthamāha | sa ca dharmabhāṇaka ityādi | te ca na dātukāmā iti | arthaśrāvaṇikā na dātukāmāḥ | jīvitāntarāyadiggamanārthamāha | tena tena gamiṣyatītyādi | durbhikṣa iti bhaktarahitatvena duṣprāpabhikṣaḥ | ayogakṣema iti | iṣṭāvāptiyogaḥ nirupadravatvaṃ kṣemaḥ | tadubhayābhāvādayāgakṣemaḥ | jīvitendriyanirodhājjīvitāntarāyaḥ | tasmiṃśca pradeśe jīvitāntarāyo'pi bhavediti | anantarāyāṃ diśaṃ gaccheyurbhavanta iti śeṣaḥ | iti caturthaṃ daśakam | durbhikṣadiggamanāgamanārthamāha | sa ca dharmabhāṇakastānityādi | kacciditi kadācit | nānubhatsyantīti nānugamiṣyanti | caurādyākulitadiggamanāgamanārthamāha | punaraparaṃ subhūte ityādi | tatra janturvṛścikādiḥ | duṣṭagraho vyāḍaḥ,pretādiramanuṣyāḥ,kāntāraṃ bhayasthānaṃ,sarīsṛpaḥ sarpaḥ,māṃsāśī yakṣādiḥ kravyādaḥ,pratyudāvartsyanta iti nivartiṣyante | kulāvalokanadaurmanasyārthamāha | punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakuletyādi | upasaṃhārārthamāha | iti hi subhūte māra ityādi | mārabhedaprayogaṃ kāraṇapraśnenāha | kimatra bhagavannityādinā | udyogamāpsata iti | mahāyānādvibhettuṃ yatnaṃ kariṣyati | tathā copāyena ceṣṭiṣyata iti | pūrvoktaprakāravyatirekeṇopāyena vighnārthaṃ yatiṣyate | kāraṇanirdiśannāha | prajñāpāramitā nirjātā hītyādi | prativarṇikopasaṃhārārthamāha | punaraparaṃ subhūte māra ityādi | aparasūtrānulomanātsūtrāgatam | svasminnarthaviniścayādisūtre dṛśyamānatvātsutraparyāpannam | jananīsadṛśasūtropasaṃhāreṇa saṃśayotpādanātsaṃśayaṃ prakṣepsyati | kalpitādisvabhāvatrayāparijñānādalpabuddhikān mandabuddhikān parīttabuddhikāniti yathākramaṃ vācyam | tadeva kathayannāha | andhīkṛtāniti | ayathāviṣayaspṛhotpādanaṃ vaktumāha | punaraparaṃ subhūta ityādi | bhūtakoṭiṃ sākṣātkarotīti śrāvakaniryāṇamadhigacchati | niyamādanena tatrābhilāpo janyata iti ṣaṭ doṣāḥ | kiyantaṃ mārakarmaprakāraṃ nirdiśyāparamatidiśannāha | evaṃ subhūte māra ityādi | bahupratyarthikamahāratnodāharaṇena pūrvoktameva samarthayannāha | evametadbhagavannityādi | bahupratyarthikatve kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | yaduta durlabhatvādityādi | sādhūktamityāha | evametatsubhuta ityādi | bahvantarāyatve'pi tathāgatasāmarthyādeva labhyata ityāha | kiñcāpi subhūta ityādi | tathāgatasāmarthyaparikalpane ko heturiti | tatkasya hetorityāśaṅkyāha | māro'pi hītyādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ mārakaparivarto nāmaikādaśaḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project