Digital Sanskrit Buddhist Canon

Daśamaparivartaḥ

Technical Details


 



daśamaparivartaḥ |



 



viśiṣṭaprayogairākārā bhāvayitavyāste ca prayoktāraṃ vinā kathayitumaśakyā iti śravaṇādibhājanaṃ prayoktāraṃ nirdiśannāha | atha khalu śakrasyetyādi | tathāgatamuddiśya vihārādikaraṇāt pūrvajinakṛtādhikārāḥ | piṇḍapātādidānādbahubuddhāvaropitakuśalamūlāḥ | kalyāṇamitrairadhiṣṭhitatvena kalyāṇamitraparigṛhītāḥ | yathoktaviśeṣaṇatrayopetā evākāralakṣaṇāyā māturasyā mukhyataḥ śravaṇabhājanam | tathā coktam |



 



kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |



mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravanabhājanam ||6||iti



 



avaramātrakeṇeti | alpena | kāyādyupasthānārādhanādbahubuddhaparyupāsitāḥ | saṃśayārthanirṇayāya svarūpaparipṛcchanāt paripṛṣṭāḥ | hetuparipṛcchayā paripraśnīkṛtāḥ | dānādidaśapāramitāpratipattyanuṣṭhānādbahubuddhāvaropitakuśalamūlāḥ | kṛtatathāgataparyupāsanādaya evodgrahaṇādibhājanamityavasātavyam | tathā coktam |



 



buddhopāsanasampraśnadānaśīlādicaryayā |



udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam ||7|| iti



 



yukta evāyaṃ śakrasya vitarko yasya yathoktaheturasti sa evādhimokṣaṃ karotītyāha | yo bhagavannityādi | tathā tvayā śikṣiṣyata ityādi padatrayaṃ prayogamaulapṛṣṭhāvasthāsu darśanabhāvanāviśeṣamārgabhedādvā grāhyam | nanu viśiṣṭārthādhigamābhāve kathamudgrahādimātreṇāvinivartanīyo dhārayitavya iti | tatkasya hetorityāśaṅkyāha | gambhīretyādi |  yathoktatathāgataparyupāsanasaṃpraśnadānaśīlādicaryāhetutrayavaiparītyena parīttakuśalamūlenāparipṛcchakajātīyena pūrvamacaritavateti padatrayaṃ yojyam | etaduktam | "vyatirekamukhena yasmādyathānirdiṣṭabuddhopāsanādikāraṇenādhimuñcati prajñāpāramitāṃ viśiṣṭādhyāśayatayā tasmādavinivartanīyo dhārayitavya"iti | yathoktahetuvaikalyācca pratikṣipantītyāha | ye punaradhimucyetyādi | kathamidānīṃ pratikṣepāśayena pūrvaṃ pratikṣepo gamyata iti | tatkasya hetorityāśaṅkyāha | yathāpītyāha | yasmādidānīṃ kuśalamūlānaṃ parīttatvāt pratikṣepāśayo mātustasmāt pūrvamapi pratikṣepo gamyate | anyathā parīttakuśalamūlatvānupapatterityarthaḥ | tadevāha | na hi bhagavannityādi | ucitamevoktam| śāriputreṇetyāha | gambhīretyādi | kimatrāścaryaṃ | naiva kiñcit kāraṇānurūpatvāt kāryasya | sañjātaprasādātiśayatvādāha | namaskaromītyādi | kathaṃ māturnamaskāre'nyasya sambandhābhāvānnamaskāra iti | tatkasya hetorityāśaṅkyāha | ato nirjātā hītyādi | bodhisattvāvasthāyāṃ māturabhyāsena buddhatvaprāptestataḥ sarvajñatā nirjātā | buddhatvāvasthāyāṃ vineyebhyaḥ prajñāpāramitāprakāśanāt sarvajñajñānaprabhāvitā ca prajñāpāramitetyevaṃ hetuphalasambandhāt prajñāpāramitānamaskāre sarvajñajñānasya namaskāraḥ | evamiti | sarvajñajñānasya hetutvena phalatvena cetyarthaḥ | śrutacintābhāvanāmayajñānairyathākramaṃ prajñāpāramitāyāṃ caritavyamityādi | padatrayaṃ yojyam | prayokturnirdeśānantaraṃ prayogārthaṃ praśnayannāha | kathaṃ bhagavannityādi | prakaraṇānurūpatvāt praśnasya sādhu sādhviti sādhukāradānam | etamarthamityādi | vakṣyamāṇan viṃśatiprayogānārabhya svādhigamārtha paripraṣṭavyam| parādhigamārthaṃ paripraśnīkartavyam| tathāgataṃ manyase pratipadyase jānīṣa iti yāvat | tatra rūpādiṣvanavasthānaprayogamāha | ihetyādinā | ādhārasvarūpabhedena rūpe rūpamiti padadvayaṃ vācyam| tataḥ kimityāha | yata ityādi | etaduktam | "yasmādrūpādiṣu niḥsvabhāvatayā sthānapratiṣedhastasmāttatrānavasthānaprayoga"iti | ayogaprayogārthamāha | rūpamiti kauśika na yojayatīti | na yogamāpadyata ityarthaḥ | tataḥ kiṃ bhavatītyāha | yata ityādi | evaṃ yogamāpadyata iti | evaṃ tattvato yogābhāvena saṃvṛtyā yogamāpadyate | ayoga eva teṣu prayoga ityarthaḥ | gambhīraprayogamāha | gambhīretyādinā | rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīretyavabodhāt | duravagāhaprayogamāha | duravagāhetyādinā | rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhetyadhimokṣāt | tadeva kathayannāha | durudgraheti | śrotravijñānena tadākṛṣṭena ca manovijñānena durudgrahatvāt | apramāṇaprayogamāha | apramāṇetyādinā | rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre'pramāṇetyālambanāt | athavā gambhīrābhisambodhamasādhāraṇābhisambodhaṃ niruttarābhisambodhañcādhikṛtya yathākramaṃ trividho'yaṃ gambhīraprayogādiruktaḥ | sādhūktatvena gambhīraprayogaṃ spaṣṭayannāha | evametadityādinā | tadayaṃ  samāsārtho yadā gambhīraṃ rūpādikamityabhiniveśayogena tattvato na tiṣṭhati tadā'viparyastatvāttatra gambhīrayogamāpadyate |yadā ca gambhīramityapi na yogamāpadyate tadā gambhīraṃ rūpādikamityapi na tiṣṭhatyevaṃ yogāvasthānasya niṣedhenāviparītagāmbhīryaprayogārthaḥ kathita iti | etadanusāreṇa duravagāhāpramāṇaprayogayorapyartho vācyaḥ | "ete ca gambhīrādayastrayaḥ prayogāḥ pratyekaṃ mṛdumadhyādhimātrā"ityāryavimuktisenaḥ | kṛcchracirābhisambodhaprayogārthamāha | gambhīrā bhagavan prajñāpāramitā'vinivartanīyasyetyādi | niyatagotratvena kaścidavaivartiko'pyavyākṛta iti | tadvyavacchedārthaṃ vyākṛtagrahaṇam | mātari sarvaprakārajñānābhāvena vicikitsādisambhāvāt tasyaiva purato bhāṣaṇe ko heturiti | tatkasya hetorityāśaṅkyāha | sa hītyādi | sa yasmāt pratividdhadharmadhātuniṣyandadeśanādharmāgratvena mithyājñānābhāvānna kāṃkṣiṣyati,saṃśayajñānavigamānna vicikitsiṣyati,ajñānavirahānna dhanvāyiṣyati,samyagjñānopetatvānna vivadiṣyati,tasmāttasyaiva purato bhāṣaṇīyeti matiḥ | sāmarthyādanyasya punarutttrāsādisambhavāt kṛcchracirābhisambodhaprayogo darśitaḥ | vyākaraṇalābhaprayogamāha | sa cetpunarityādinā ko doṣa iti  | katamaḥ kāṃkṣādidoṣaḥ syāt | gotrasāmarthyādanutrāsādimato na kaścidityāha | durata ityādi | dūrāddūrato dīrghakālādi yāvat | tadevāha | cirayānasamprasthita iti | athavā dūrato gambhīrārthādhimokṣācchrāvakādyagocarataḥ | prajñāpāramitāṃ lapsyata ityādi | prathamatarameva tāvaddurātpaśyati | tato darśanāhlāditaśarīro vandate | tato vivardhamānaprasādavegaḥ pradakṣiṇīkaraṇādinā paryupāste | tataḥ kṛtānupūrvīko niṣadya śṛṇoti | ityevaṃ darśanādyarthaṃ prajñāpāramitāṃ prāpsyati | na cedānīmasau cireṇeti | na cireṇedānīmeva darśanādikāle | etadevāha | āsannamityādinā | naikaṃ tathāgatamityādi | ekadvitritathāgatānatikramiṣyati | tataḥ sa bodhisattvaḥ paścādvyākaraṇaṃ pratilapsyata ityevaṃ na ,api tu tebhya ityarthaḥ | tadeva kathayannāha | api tu tānārāgayiṣyatīti | api ca tānekadvitritathāgatān samyak tatprajñaptaśikṣāpratipattyā''rāgayiṣyati | tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyatīti | ekadvitritathāgatādidarśanaṃ vyākaraṇenāśūnyaṃ kariṣyati | niyame vyākaraṇalābhāt | tadevāha | tathāgatadarśanāccetyādinā | yadā ca vyākaraṇamityādyupasaṃhāraḥ sugamaḥ | avinivartanīyaprayogārthamāha | atha khalvāyuṣmān śāriputra ityādi | kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati | yaḥ samyagudgrahaṇādinā'vinivartanīyaprayogeṇa yuktaḥ sa paripakvakuśalamūla ityatra ko vādaḥ | naiva kaścitsaṃdeha ityarthaḥ | sādhūktatvenānumatimāha | evametadityādi yathoktaprayogameva draḍhayannāha | pratibhāti me bhagavannityādi | aupamyodāharaṇamiti | sādṛśyodāharaṇam | upavartsyata iti | upapatsyate | prajñā pāramitodgrahaṇādinā kathaṃ paripakvakuśalamūlo bodhisattvo lakṣyate,anyasyāpi tadudgrahādisambhavāditi | tatkasya hetorityāśaṅkyāha | bhūyastvena hītyādi | yasmādbāhulyena dharmavyasanasaṃvartanīyaiḥ karmabhiravirahitānāṃ prajñāpāramitāyāñcittāni samyagudgrahādivimukhatvena pratikūlāni bhaviṣyantīti | parityāgaparatvena ca parivellayiṣyanti | yasmāccānupacitakuśalamūlāḥ prajñāpāramitāyāmarthānavabodhagamanānna praskandanti,nāpi prasādalābhāt prasīdanti,tasmādupacitakuśalamūlāste yathāvadudgrahaṇādikāriṇa iti vākyārthaḥ | bhūtakoṭyāmiti | bhūtakoṭirdhamadhātustaddyotanāt prajñāpāramitā tathoktā | niryāṇaprayogamāha | tadyathāpi nāma bhagavan puruṣo yojanaśatikādityādinā | evamevetyādinā | bahuyojanaśatikāṭavīkāntārātprasthitapuruṣavadāntarāyikadharmavarjanādipratipattimato yasyeyaṃ jinajananī  śravaṇādyarthamupapadyate niyamena niryāṇāttena veditavyamabhyāsānno'hamanuttarāyāḥ samyaksambodherityarthaḥ | tadevāha | nāpi tenetyādinā | tadvirodhidharmānupasthāne kathaṃ śrāvakādibhūmau patanabhayaṃ na syāditi | tatkasya hetorityāśaṅkyāha | tathā hyasyemānītyādi  | etaduktam | "yasmāt pudgalanairātmyamātraprabhavatvena śrāvakādibhūmiviruddhāmavikalasarvadharmanaiḥsvābhāvyadyotikāṃ prajñāpāramitāṃ darśanādyarthaṃ labhate tato viruddhāyā māturupalambhānna śrāvakādibhūmipātāśaṅke"ti | sādhūktatvādevametacchāriputraivametaditi | svahastaṃ dattvā punarapi sāmarthyādhānārthamāha | pratibhātvityādi | nirantaraprayogārthamāha | tadyathāpi nāma bhagavanniha kaścidevetyādi | stambaṃ vā stambanimittaṃ veti,viṭapaṃ viṭapanimittaṃ vetyarthaḥ | stambādyanupalambhāt kathaṃ mahāsamudrasyābhyāsannatvamiti | tatkasya hetorityāśaṅkyāha | anupūrvanimno hītyādi | etaduktam | yasmāt svahetunā janitastambādinā viruddho'nupūrvanimnaḥ svabhāvo mahāsamudrasyātastadupalambhasvabhāvādeva stambādyanupalambhāttasyāsannatvamiti | prajñāpāramitāṃ śṛṇvatā veditavyamiti | satatabhāvanādipratipattyā nirantaraprayogabalānniścetavyam| kathaṃ mātuḥ śravaṇakāraṇena vyākaraṇakāryāsannībhāvo'numīyate iti | tatkasya hetorityāśaṅkyāha | tathā hyenāmityādinā | etaduktam | "kāraṇasyārthāntaranirapekṣatayā kāryotpādanayogyatānumānena svabhāvahetunā vyākaraṇāsannībhāvānumānādadoṣa"iti | āsannābhisambodhaprayogamāha | tadyathāpi nāma bhagavan vasanta ityādinā | śīrṇaparṇapalāśeṣviti | patitavṛddhapatreṣu | pūrvavat tatkasya hetorityāśaṅkyāha | tathā hīmāni pūrvanimittānītyādi |



 



hetunā yaḥ samagreṇa kāryotpādo'numīyate |



arthāntarānapekṣatvāt sa svabhāvo'nuvarṇitaḥ ||



 



iti nyāyena gatārthametat | upanāmiteyamiti | abhinavānāstravadharmādhāratvādipratipatterāsannābhisambodhaprayogasāmarthyena ḍhaukitā | kṣiprābhisambodhaprayogārthamāha | tadyathāpi nāmetyādi | jātagarbhatvādgurviṇī | āsannaprasavakālatvādgurugarbhā | aṅgavijṛmbhaṇādveṣṭate | paurvakeṇāyoniśomanasikāreṇa grāmyadharmapratisaṃyuktena prayogamaulapṛṣṭhāvasthāsu yathākramamāsevitena niṣevitena bhāvitena sarvatra punaḥ punarāmukhīkaraṇādvahulīkṛtenemāṃ vartamānāmevarūpāmasahyāṃ kāyena vedanāṃ duḥkhamanubhavāmīti | cintayatīti śeṣaḥ | śṛṇvataścaināṃ ramate cittamasyāmiti | ādheyasya pratipattidharmasya kṣipraṃ dharmakāyaphalābhinirvatanādipratipattimato yathoktaprayogasāmarthyāccittaṃ prajñāpāramitāyāṃ śravaṇapūrvakaṃ ramate bhaktiṃ karotīti yāvat | paramārthaprayogamāha | āścaryaṃ bhagavan yāvadityādinā | yāvadvacanena sanāthā ityādiparigrahaḥ | yasmādvyākaraṇādibhirbhūmiṣu pāramitāsu ca niveśanātsuparigṛhītāḥ suparīttāśca kalyāṇamitrapratyarpaṇācca suparīnditā bhagavatā bodhisattvāstasmādāścaryam | sarvaviṣayatve'pi kṛpāyā  viśiṣṭāśayasampattibhavyatābalena pratiniyatajanānugraho vismayaḥ | viśiṣṭāśayasampattimevāha | tathā hītyādinā | anāgatasambandhenārthakāritvādvahujanahitāya pratipannāḥ | vartamānakālatayedānīmarthakaraṇādvahujanasukhāya | atītakālasambandhena kṛtānāṃ kuśalākuśaladharmavāsanānāṃ yathākramaṃ vivṛddhaye parihāṇaye vā yatnakaraṇāllookānukampāyai pratipannā iti pūrveṇa sambandhaḥ | punarapyatītānāgatavartamānakālasambandhātsāmānyenāha | mahato janakāyasyārthāya hitāya sukhāyeti | dharmaṃ deśayitukāmā iti | prajñāpāramitāyāṃ dharmacakrapravartanādipratipattimatāṃ parārthakaraṇāddharmaṃ bhāṣitukāmāḥ | avṛddhyaparihāṇiprayogārthamāha | iha bhagavan bodhisattvasyetyādi | rūpādīnāṃ vṛddhiparihāṇyadarśanena prajñāpāramitāyāñcaraṇānujñānāttatprayogo'bhihitaḥ | dharmādharmādyanupalambhaprayogārthamāha | dharmaṃ na samanupaśyatītyādi | dharmādharmāderanupalambhapratipattyā tatprayogatvādevaṃ bhāvanāparipūriṃ gacchati | acintyākārasañjñānirodhaprayogārthamāha | acintyamidaṃ bhagavan deśyata ityādi | dharmadhāturūpatvena cintayitumaśakyatvādacintyaṃ rūpādīti yadi na sañjānīte tadagrahaṇasañjñānirodhāttadā yathoktaprayogena carati prajñāpāramitāyāmityarthaḥ | avikalpaprayogārthaṃ praśnayannāha | ko'tra bhagavannadhimokṣayiṣyatītyādi | parihartumāha | yaḥ śāriputra caritāvītyādi | kathaṃ bhagavaṃścaritāvī bodhisattvo mahāsattvo bhavatīti | svarūpalābhapraśnaṃ kathaṃ caritāvīti nāmadheyaṃ labhata ityanvarthasañjñālābhapraśnaṃ ca pariharannāha | iha śāriputretyādi | nanu cintāviṣayabalavaiśāradyādisambhāve kathaṃ na kalpayatīti | tatkasya hetorityāśaṅkyāha | balāni hi śāriputretyādi | tattvato dharmadhāturūpatvādrūpāditannimittatatsvabhāvavikalpanādipratipattisāmarthyenāvikalpaprayogalābhāccintātikrāntatvenācintyānibalādīni na kalpayatītyarthaḥ | phalaratnadānaprayogārthamāha | gambhīrā bhagavan prajñāpāramitā ratnarāśirbhagavan prajñāpāramiteti | dharmapudgalanairātmyapratipakṣatvena gambhīrā satī prathamaphaladarśanādipratipattyā phalaratnadānaprayogavatāṃ strotaāpattyādyanuttarasamyaksambodhiphalaratnamya dātrītvādratnarāśiḥ | viśuddhiprayogārthamāha | śuddharāśirityādi | ākāśasyaiva śuddhatvamupādāya | rūpādiviśuddhibhāvanayā tatprayogavatāṃ kleśajñeyāvaraṇahetutvena śuddharāśiḥ | avadhiprayogārthamāha | āścaryaṃ bhagavannityādi | mahānubhāvatve'pyantarāyasambhava ityāścaryam | sādhūktamityāha | evametat subhūta ityādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | yasmānmāraḥ pāpīyānautsukyamudvegamāpatsyate,antarāyaṃ kartuṃ tannimittaṃ tasmādbahavo'ntarāyā ityarthaḥ | yadyevaṃ kathaṃ tarhi śīghraṃ likhyata ityāha | tatra śīghramityādi | "saṃvatsareṇeti vacanaṃ tāvatā ṛtvādipratyayasākalyādvahiḥ-kālo nāstīti jñāpanārthamitya"ryavimuktisenaḥ | tathā likhitavyaiveti | saṃvatsarābhiyogānutsargādipratipattimatāmavadhiprayogalābhāllikhitavyaiva nirvighnatayā śīghramiti śeṣaḥ | nanu saṃvatsareṇa likhane kathaṃ śīghramiti | tatkasya hetorityāśaṅkyāha | evaṃ hyetadityādi | dharmataiṣā yasmānmahāratnānāṃ bahavo'ntarāyāḥ sambhavanti,tasmāt paramaratnasvabhāvāyā mātuḥ saṃvatsareṇa bahvantarāyatve'pi likhanaṃ śīghrameveti bhāvaḥ | yathokta eva prayogo grāhyaḥ | tathā coktam |



 



rūpādiṣvanavasthānātteṣu yoganiṣedhataḥ |



tattathatāgambhīratvātteṣāṃ duravagāhataḥ ||8||



tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ |



vyākṛtāvavivartyatve niryāṇe sanirantare ||9||



āsannabodhe kṣiprañca parārthe'vṛddhyahānitaḥ |



dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane ||10||



rūpādestannimittasya tadbhāvasyāvikalpakaḥ |



phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ ||11|| iti



 



yuktarūpā ceyameṣāṃ viṃśateḥ prayogāṇāmānupūrvī | tathā hi rūpādiṣvanabhiniveśayogena sthito'yogaprayogeṇābhiyujyamānasteṣāṃ rūpādīnāṃ gambhīratāṃ duravagāhatāmapramāṇatāñcāvagacchati | tato'samyagyogavihitatvenādikarmikaḥ kṛcchreṇa tadanyaḥ sukhena vyākaraṇamavinivartyabhūmiñca prāpya niryātyavirahito bhavatyāsannībhavati kṣipramabhisambudhyate | tataḥ parārthaṃ kurvan na vardhate na parihīyate | tato dharmādharmādau sāmānye rūpācintyādau ca viśeṣe sarvasaṃjñāprahāṇādavikalpakaḥ | phalaratnapradānena parāṃ śuddhiṃ niṣṭhāṃ prāpto bhavati | pūrvamevāsaṃvatsaramabhiyogaparikarmitacittasantāna ityadhigamaprabhāvitaḥ prayogānukramaḥ | prayogānantaraṃ guṇadarśanapūrvakaṃ sutarāmabhyasyante prayogā iti tadguṇā vaktavyāḥ | tatra prathamaṃ māraśaktivyāghātaguṇaṃ vaktumāha | iha bhagavan prajñāpāramitāyāmityādi | na prasahiṣyata iti na prabhaviṣyati | acchidrasamādānasyetyādi | akhaṇḍitaprajñāpāramitāpaṭhanādisamādānasya | acchidrasamādānasya tāvanmātraṃ vighnāsāmarthyādāha | yadā bhagavannityādi | kathametarhīti | kena prakāreṇedānīṃ kasya vānubhāveneti,kasya vā sāmarthyena | samyaksaṃbuddhānāmanubhāveneti | vikalpena praśnadvayasya kṛtatvāt paścāttasyaiva parihāraḥ | etaduktam | "prayogabhāvanāvasthāyāṃ tathāgatānāmadhiṣṭhānasya lābhānmāraśaktivyāghātaguṇodayenodgrahaṇādikaṃ kariṣyantī"ti | tathāgatānubhāvasteṣāṃ kathamiti | tatkasya hetorityāśaṅkyāha | etā hi śāriputradharmāṇāṃ dharmateti sugamam | etadeva spaṣṭayannāha | ye te'prameyeṣvityādi | dvitīyaṃ buddhasamanvāhārajñātatvaguṇaṃ vaktumāha | ye caināṃ prajñāpāramitāmityādi | śakyādhānāyāvalokanāt samanvāhariṣyanti | sāmarthyotpādanāt parigrahīṣyanti | tadeva vistareṇāha | ye'pi te bhagavannityādinā | prayogamaulapṛṣṭhāvasthāsu tathāgate samanvāharaṇalābhādbuddhasamanvāhārajñātatvaguṇodayena śravaṇādi kariṣyantītyāha | buddhānubhāvenetyādivacanam | sādhūktatvenāha | evametadityādi | tṛtīyaṃ buddhapratyakṣīkaraṇaguṇaṃ nirdiśannāha | jñātāsta ityādi | viśiṣṭārthādhānābhiprāyeṇa divyacakṣuṣā jñātāḥ | prajñācakṣuṣā'dhiṣṭhitāḥ| dharmacakṣuṣā dṛṣṭāḥ | vyavalokitā buddhacakṣuṣeti spaṣṭameva | ke punasta ityāha | ye ta ityādi | etaduktam | "tathāgatajñānadarśanalābhādbuddhapratyakṣīkaraṇaguṇavanto ye śravaṇādikāriṇaste jñātā"iti |  samyaksambodhyāsannībhāvaguṇaṃ caturthaṃ nirdiśannāha | śrutvodgṛhyetyādi | āsannībhaviṣyantīti | tathāgatānāṃ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇodayānnikaṭavartino bhaviṣyanti | mahārthatādiguṇaṃ pañcamaṃ pratipādayannāha | ye'pi śāriputraināmityādi | na tathatāyāṃ sthāsyantīti | ananyathārthena tathatāyāṃ samyaksambodhau pratipattivaikalyānna tadaiva sthāsyanti | teṣāmapīti | mahānuśaṃsalābhānmahārthatādiguṇodayena pustakalikhitāyāṃ dhāraṇavācanavatāṃ buddhairavirahitatvaṃ sugatiparāyaṇatvaṃ samyaksambuddhatvaṃ nirvāṇāt pareṇāpi ca parārthapravṛttimadhikṛtya yathākramaṃ mahārthiko mahānuśaṃso mahāphalo mahāvipākaśceti catvāri padāni veditavyāni | prakṛṣṭaścātra pāko vipāko draṣṭavyaḥ | sapariśrama iti | tallikhanam | pariṣpanda iti dhāraṇavācane |



 



yathāprajñaptito dharmamahāyānamanaskriyā |



bodhisatvasya satataṃ prajñayā triprakārayā |



dhātupuṣṭayai praveśāya cārthasiddhyai bhavatyasau ||iti ||



 



sarvasya mahāyānadharmasyānuśaṃsatve kathaṃ jinajananyā evānuśaṃsa iti | tatkasya hetorityāśaṅkyāha | tathā hi prajñāpāramitetyādi | yasmāt sarvadharmanaiḥsvābhāvyamukhena dharmāṇāṃ tattvaprativedhāya śravaṇādikrameṇa pratyupasthitā tasmāttasyā evānuśaṃso mukhyata ityarthaḥ | deśanirūpaṇāguṇaṃ ṣaṣṭhaṃ vaktumāha | ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktā ityādi | ṣaṭpāramitāvacanaṃ dānādipāramitāsahāyabhūtatvāt pariśiṣṭapāramitānām | tathā hi dānādibhistisṛbhiḥ pāramitābhiranugṛhītasattvānāṃ catuḥsaṅgrahavastusaṅgṛhītenopāyakauśalena kuśale pratiṣṭhāpanādupāyakauśalapāramitā tisṛṇāṃ pāramitānāṃ sahāyabhūtā | dṛṣṭe dharme kleśapracuratayā kuśale karmaṇyakṣamatvenāyatyāṃ mandakleśatve manasaḥ praṇidhānāt praṇidhipāramitā vīryapāramitāyāḥ sahāyabhūtā | satpuruṣasevāṃ saddharmaśravaṇañcāgamya durbalādhyāśayatāṃ vyāvartya,āśayabalatvaṃ praṇīte dhātau prāpyādhyātmaṃ cittasthāpanasāmarthyalābhādbalapāramitā dhyānapāramitāyāḥ sahāyabhūtā | bodhisattvapiṭakaśrutālambanapūrvakalokottaraprajñānirhārasāmarthyājjñānapāramitā prajñāpāramitāyāḥ sahāyabhūteti | vartanyāmiti pūrvadeśe | navamaṇḍaprāpta iti | navamaṇḍa ivābhinavasārābhidheye'rthe taistairdharmabhāṇakaiḥ prāpte sati pracariṣyanti sūtrāntā iti pūrveṇa sambandhaḥ | anena ca granthena tathāgatakṛtyakaraṇāddeśanirūpaṇāguṇalābhena dharmabhāṇakānāṃ buddhasamanvāhārakāṃkṣādinirasārtho veditavyaḥ | tadevāha | samanvāhṛtā ityādinā | pañcakaṣāyotsedatvenātyantamabhavyatvāt sattvadhātordharmaratnasya pracaraṇamasambhāvayannāha | iyamapītyādi | paścime kāla ityetadevāha | paścimasamaya iti na kaṇādādiparikalpitaḥ kālo nityo'sti krametarābhyāmarthakriyārahitatvenāsattvāt | kintu bhāvasanniveśa eva kaścit paścimaḥ samayaḥ saṅketaḥ paścimakālaḥ | uttarasyāṃ diśi na sarvatra kiṃ tarhyuttare digbhāge cīnaviṣayādau | evaṃvidhe'pi kāle kecidavaropitakuśalamūlā bhaviṣyantītyāha | ye tatra śāriputretyādi | tathāpi bahutvamapaśyannāha | kiyanta ityādi | kalyāṇamitrādibalena bahūnāṃ sambhava ityāha | bahava ityādi | svarūpabahutvādbahavaḥ | gotraprācuryāt subahavaḥ | sarvānāsravadharmaparipūriguṇaṃ saptamaṃ kathayannāha | kiñcāpi śāriputra bahava ityādi | tebhyo'pi bahubhyo'lpakā iti | śravaṇādikāribhyo'pi bahubhyaḥ pratipakṣadharmaparipūraṇalābhādanāsravadharmaparipūriguṇaniṣpattyā'navalayādikāriṇo'lpakā ityarthaḥ | kathāpuruṣatāguṇamaṣṭamaṃ vaktumāha | anubaddhāstaiḥ paurvakā ityādi | triśaraṇādibhāvenāśrayādanubaddhāḥ | kalpitādisvabhāvatrayaparijñānārthaṃ pratipattyālambanasamudāgamānuttaryāvabodhārthaṃ vā yathākramaṃ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtā iti padatrayaṃ vācyam | aṇumātrāvedyadarśanātparipūrṇakāriṇaḥ | vismṛtabuddhabhūmiprāpakadharmaśravaṇāḥ kathamanuttarāṃ bodhimārabhyārthakāriṇa iti | tatkasya hetorityāśaṅkyāha | tathā hi teṣāmityādi | samudācārā bhaviṣyantīti | sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇasambhavāt prajñāpāramitāpratiasaṃyuktā vikalpāḥ pravartiṣyante | abhedyatāguṇaṃ navamaṃ nirdiśannāha | teṣu ca susthitā ityādi | samudācāreṣu vyavasthitāḥ | na śakyā bhedayitumiti | tathāgatasārnāthyakaraṇalābhenābhedyatāguṇotpatterbhedayituṃ bodhernivartayitumaśakyāḥ | chandata iti sūtrāntamahāyānābhilāṣataḥ | mantrata iti |



 



rakṣanti devatā mantraiḥ kuśale vartate manaḥ |



vyādhayo'kālamṛtyuśca daurbhāgyañca praṇaśyati || iti



 



bahvanuśaṃsānmantracaryābhyāsācca bhedayituṃ na śakyanta ityeke | māreṇa pāpīyasā sarvaprakāreṇauṣadhisāmarthyānmantrasāmarthyācca prajñāpāramitāto nivartayitumaśakyā ityapare | nanu svalpakālena bodheraprātyā kathamaśakyā bhedayitumiti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | tasyānalpakalpāsaṃkhyeyavīryatvāt bodhiṃ prati na sahasā'prāptau vinivṛttirityarthaḥ | asādhāraṇakuśalamūlotpattiguṇaṃ daśamaṃ pratipādayannāha | tāñca kulaputrā ityādi | tatra prītiryā lokottaradharmaparyeṣṭiḥ | prasādo buddhadharmasaṅghāśrayaḥ | prāmodyaṃ yā śuddhatā cittasyetyārṣam | athavā pūrvoktameva vyākhyānam | pratilapsyanta iti | asādhāraṇakuśalamūlaparigrahāt prāpsyanti | pratijñāyāthārthyasampādanaguṇamekādaśaṃ kathayannāha | bahujanasyetyādi | pūrvāvedhamantareṇa kathaṃ sattvārthaṃ kurvantīti | tatkasya hetorityāśaṅkyāha | evaṃ hi tairityādi | vāgbhāṣiteti | praṇidhānavacanamuccāritam | mahābodhicittotpāde niyojanātprasthāpayiṣyāmaḥ sandarśayiṣyāma ityādi vyākhyātam | smṛtyupasthānādibhāvanāsu pravartanāt saṃprabhāvayiṣyāmaḥ | pramuditādisaptabhūmiprasthāpanāt | sambodhaye pratiṣṭhāpayiṣyāmaḥ | vāgbhāṣaṇe'pi tadarthāniṣpattau kathamarthakriyākāritvamiti | tatkasya hetorityāśaṅkyāha | anumoditaṃ hītyādi | yasmātteṣāmāśayapariśuddhiṃ cittena jñātvā vāganumoditā mayā tathāgatena,tasmāt pratijñānumodanalābhe krameṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇodayenāśeṣasattvārthakāriṇa ityarthaḥ | udāraphalaparigrahaguṇaṃ dvādaśaṃ vaktumāha | evañca te kulaputrā ityādi | udārādhimuktikā iti | gambhīrodārārthādhimokṣeṇodāraphalaparigrahādudārādhimuktikāḥ | sattvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaṃ trayodaśaṃ nirdiśannāha | teṣvapi te buddhakṣetreṣvityādi | svajñānaviṣayātikrāntadeśanayā sañjātabahumānatvādāha | āścaryamityādi | atītādidharmeṣu prahīṇāśeṣaviparyāsavāsanasyāpi bhagavato yathādarśanaṃ saṃvṛtyā jñānaṃ pravartata iti vismayaḥ | yāvaditi paryantanirdeśādadharmādiparigrahaḥ | cakṣurvijñānenādṛṣṭam | śrotravijñānenāśrutam | ghrāṇavijñānenāviditam | manovijñānenāvijñātam | nāsti kiñciditi yojyam | dauṣṭhulyavāsanāsvabhāvānīndriyāṇi iti vacanādajñānasvabhāvasyendriyasya buddhatvāvasthāyāṃ prahāṇena manobuddhivadindriyabuddhyā viṣayaparicchedena yasmāt sarvaṃ vijñānaṃ bhagavataḥ sarvaviṣayamiṣyate tasmānnirmalatayā cakṣurādijñāne nāsti kiñcidadṛṣṭādikamityadoṣaḥ | tathā cendriyabuddhiḥ pūrvānusāreṇa vyavasthāpyata ityavaseyam | māturalābhavikalalābhaviparyayeṇa niyatilābhaguṇaṃ caturdaśaṃ pratipādayannāha | ye ca tasmin kāla ityādi | anveṣamāṇānāmityādi padatrayaṃ prayogādyavasthāsu yojyam | yaduktamāścaryamityādi tat sādhūktamityāha | evametadityādi | dharmataiṣā yadbuddhā bhagavanto māyopamatayā sarvaṃ pratipadyanta iti | kimatra kāraṇamiti yaduktaṃ tatparihartumāha | tasmin khalu punarityādi | niryuktikamevedaṃ bhagavatoktamiti | tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | agaveṣayanto'pi lapsyanta iti | avikalaprajñāpāramitāprāpakapūrvakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇodayātprāpsyante | yānyapi ca tato'nyānyapīti | tataḥ prajñāpāramitātaḥ sakāśādyānyanyāni samādhirājādisūtrāṇi | svayameveti | anukūlatāprāptyā kamakartṛvivakṣāvaśādevamuktam | upagamiṣyantītyādi padatrayaṃ śrutādijñānodayabhedena kalpitādisvabhāvatrayāvabodhena vā yathākramaṃ yojyam | pūrvavat tatkasya hetorityāśaṅkyāha | evametadityādi | dharmataiṣā yaḥ pratyutpanne janmanyaparityaktavīryo granthaṃ sumṛgayate'rthaṃ ca paryeṣate sa svaprakṛtiparityāgājjātivyativṛto'pi pūrvakāyavirahājjanmāntaravyativṛtto'pyaparasminjanmāntare'pyanyajātisaṃgṛhīto'pi niyatiguṇalābhāt prāpsyatītyarthaḥ | padaparamatvādāha | ima evetyādi | nānye iti ṣaṭpāramitārahitāḥ | kimiti kāṅkṣāpraśnaḥ | sādhāraṇakuśalamūlāyattatvāt sarva evopapatsyanta ityāha | ye cānye'pītyādi | anye'pītyaṣaṭpāramitāpratisaṃyuktāḥ | pūrvavat tatkasya hetorityāśaṅkya tathaivāha | evaṃ hyetadityādi | anupalambhapratisaṃyuktā iti pudgalanairātmyapratisaṃyuktāḥ | śūnyatāpratisaṃyuktā iti | dharmanairātmyaparidīpakāḥ | yathoktā eva guṇā grāhyāḥ | tathā coktam |



 



mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ ||iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ guṇaparikīrtanaparivarto nāma daśamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project