Digital Sanskrit Buddhist Canon

Navamaparivartaḥ

Technical Details


 



navamaparivartaḥ |



 



adhunā darśanamārgārthamāha | prajñāpāramiteti | pratisatyaṃ dharmajñānakṣāntiṃ dharmajñānamanvayajñānakṣāntiranvayajñānamityevaṃ ṣoḍaśakṣaṇātmakaḥ | sarvajñatādhikāre darśanamārga ityarthaḥ | tathā coktam |



 



dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |



duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye ||11|| iti



 



nāmadheyamātrametaditi | vikalpapratibimbamātrametadityarthaḥ | tacca nāmedamiti nopalabhyate | tattvato niḥsvabhāvatvāt | nāma kimucyata ityāha | vāgvastveveti nirvikalpapratibimbakaṃ kimākāraṃ satyamityākārapratipādanārthamāha | kiṃ kāraṇamityādi | na rūpaṃ nityaṃ nānityamiti | naiḥsvābhāvyena rūpaṃ nityānityaviyogānna nityaṃ nānityamityākāraḥ prathamaḥ | na rūpaṃ baddhaṃ na muktamatyantaviśuddhamiti | duḥkhāduḥkhavigamatvena bandhamokṣābhāvādviśuddhamapagataśāśvatocchedāntamiti dvitīyaḥ | anena subhūte kāraṇeneti | aviparītasarvadharmābhisaṃbodhihetutayā | yathāvaddharmatattvadyotikāmimāmeva prajñāpāramitāṃ bhāṣiṣyate | anyasya tathābhūtadharmatattvaprakāśane sāmarthyābhāvādityarthaḥ | rūpaviśuddhita iti | śūnyāśūnyarahitatvādviśuddhamiti tṛtīyaḥ | rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhita iti | ātmānātmasvabhāvābhāvānnotpannaṃ na niruddhaṃ na saṃkliṣṭaṃ na vyavadātamevaṃ viśuddhamiti caturthaḥ | ākāśaviśuddhita iti | hetvahetutucchatvādākāśasadṛśaṃ viśuddhamiti pañcamaḥ | rūpanirupalepāparigrahatayeti | samudayāsamudayavisaṃyogāt | sarvakleśopakleśanirupalipta iti ṣaṣṭhaḥ | prabhavāprabhavasaṃkleśāparigraheṇa nirmukta iti saptamaḥ | ākāśapratiśrutkā'vacanīyapravyāhāranirupalambhatayeti pratyayāpratyayavimuktatvādākāśapratiśrutkāvat svarūpato'vacanīyamityaṣṭamaḥ | yasmānnirodhānirodhenāsambandhastasmādvacanodāharaṇena santānāntare nirodhasatyārthe'prāpaṇīya iti navamaḥ | śāntāśāntābhāvānnopalambhakāraṇamiti daśamaḥ | sarvopalepānupalepadharmānupalepatayeti | praṇītāpraṇītavikalatvāt sarvopalepadharmaiḥ sāsravairanupalepadharmairanāsravaiścānuliptatvādatikrāntobhayāntā viśuddhirityekādaśaḥ | prāgeveti | sutarāmevodgrahaṇādikāriṇāṃ sulabdhā lābhāḥ | śrotravijñānānubhavaviśiṣṭatvādudgrahaṇāderityarthaḥ | na teṣāñcakṣuroga ityādi | niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti dvādaśaḥ | bahutaramiti | aṣṭamyādau prajāvalokanādavatīrṇaśakrādibahutaraśrotṛsadbhāvāditi bhāvaḥ | mārge dharmajñānakṣāntimāha | bahūni subhūta ityādinā | prajñāpāramitayā devaputrāṇāmanupakārāttāṃ bhāṣamāṇasya rakṣādikaraṇe teṣāṃ ko heturiti | tatkasya hetorityāśaṅkyāha | sa devamānuṣāsurasyetyādi | anuttaraṃ ratnamiti | sarvapāpapraśamahetutvena mārgāmārgarahitatvādanuttararatiṃ tanotīti | devaputrādīnāmupakārabhāvādanuttararatnamapāyocchittiriti trayodaśaḥ | ato'pi subhūta ityādi | na kevalaṃ yatra bahutaraśrotṛjanasambhavādato'pyanuttararatidānādapi tato dharmabhāṇakatvena hetunā buddhatvaprāpterhetubhūtaṃ nidānaṃ puṇyaṃ prasaviṣyatītyarthaḥ | mārge dharmajñānamāha | api tu khalvityādinā | mahānubhāvatve'pi bahvantarāyatve kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | mahānubhāvatvādbahūnāmabhilaṣaṇīyatvādbahupratyarthakāni | yathā sārañcetyādi | yena prakāreṇottarottarasāratā tathā pratyarthikabahutetyarthaḥ | sāmānyena nirdiśyedānīṃ viśeṣemāha | anuttarañcedaṃ subhūte mahāratnamiti | sarvasattvahitasukhādyarthaṃ pratyupasthitatvena sarvadharmavikalpābhāvādavikalpakakalyāṇaprakṛtiratnārthena nyāyānyāyāsaṃśleṣāt phalasākṣātkaraṇaṃ pratyupāyo'vikalpakatvaṃ mahāratnamiti caturdaśaḥ | mārge'nvayajñānakṣāntimāha | na ca subhūta ityādinā | kalpitastāvannāvalīyate | paratantraṃ na saṃśliṣyate pariniṣpannaṃ na parigṛhṇātītyarthabhedaḥ | etaduktam | pratipattyapratipattivinirmuktatvena dharmāṇāṃ nimittairasaṃsarga iti pañcadaśaḥ | vidyamānatve'pi dharmāṇāṃ kathanaṃ na parigraha iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | gatārtham | mārge'nvayajñānamāha | anutpattita ityādinā | nairyāṇikānairyāṇikavikalatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattirityākāraḥ ṣoḍaśaḥ | prakārāntareṇānupaliptārthaṃ kathayannāha | tathāhītyādi | itthamapi dharmatattvamabhiniviśyamānaṃ doṣāyetyāha | sacedevamapītyādi | yathoktanītyā ṣoḍaśākārāḥ sarvajñatākṣaṇā iti | darśanamārgo bodhisattvānāmanvayamukhena kathito'rthādetadviparyayeṇa śrāvakādīnāmanityādibhirākārairdṛṅmārgo'vaseyaḥ | tathā coktam |



 



rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam |



anutpannāniruddhādi vyomābhaṃ lepavarjitam ||12||



parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ |



pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ ||13||



nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |



apāyocchittyakalpatve phalasākṣātkriyāṃ prati ||14||



asaṃsargo nimittaiśca vastuni vyañjane dvaye |



jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||



 



iti vistareṇa nirdiśyaivaṃ sakalārthasaṅgrahakatvena trisarvajñatāmadhye sarvākārajñatāmupasaṃharannāha | sā khalu punarityādi | tatrāveśikā cittotpādadvāreṇotpādikā | niveśikā'vavādādinā pratiṣṭhāpikā | sandarśikā sannāhapratipattyā sāmānyarūpeṇa nidarśikā prasthānapratipattyā viśeṣarūpeṇa | āvāhikā sambhārapratipattyā prāpikā nirvāhikā niryāṇapratipattyā niṣkarṣikā | sarvatra na kasyaciddharmasyetyabhisambandhanīyam | aviparītadharmāmṛtarasena tṛptāḥ pūjayantītyāha | atha khalu ityādi | prasādaudvilyasamutthaḥ siṃhanādaḥ kilakilāprakṣveḍitamityeke | harṣajanito'ṭṭahāsaḥ | kilakilāḥ tatpūrvakaṃ nṛtyaṃ prakṣveḍitamityapare | vārāṇasyāṃ prathamato dharmacakrapravartanāpekṣayā dvitīyam | tāttvikābhiniveśanirākaraṇārthamāha | nedamityādi | tadeva kathayannāha | nāpītyādi | mārgajñatāmupasaṃharannāha | mahāpāramiteyamityādi  | asaṅgateti | anabhiniveśatā | upalambhe'pi dharmādarśane ko heturiti | tatkasya hetorityāśaṅkyāha | nahi sa ityādi | subodham | pravartayiṣyatīti | utpādayiṣyati | kāraṇasāmagrīkaraṇena dharmotpādanāt | kathamevamucyata iti | tatkasya hetorityāśaṅkyāha | atyantetyādi | kāraṇasyaivāsattvāditi bhāvaḥ | nivartayiṣyatīti vināśayiṣyatīti | mudgarādinā pravṛttasantānaviruddhapadārthotpādane vināśāvasāyāt kathamevamucyata iti | tatkasya hetorityāśaṅkyāha | ādyanabhinirvṛttā hi bhagavan sarvadharmā iti | ādāvevotpādahetorasattvenānutpannāḥ | tadeva kathayannāha | prakṛtiviviktatvāt sarvadharmāṇāmiti | svabhāvena śūnyatvāt kuto viruddhateti bhāvaḥ | sarvajñatāmupasaṃharannāha | nahi subhūte śūnyatetyādi | śūnyatvādīnāmanutpannatvāditi matiḥ | iyaṃ seti sarvajñatā sarvadharmadeśanetyārabhya yāvaddakṣiṇīyaḥ kṛta iti | paramārthasatyamadhikṛtyoktatvāt sugamaḥ | yathoktanītyā trisarvajñatopasaṃhāre na vipratipattiḥ kāryā | tathā coktam |



 



iti seyaṃ punaḥ seyaṃ seyaṃ khalu punastridhā |



adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||



 



iti | kimarthaṃ punastathā sarvajñatāyāṃ pṛthagbhāvanāmārgo nāsti yathā mārgajñatāyāmabhihitaḥ | śrāvakapratyekabuddhasampadaṃ bodhisattvo jñānena darśanena cāvalokyātikrāmatīti vacanenāsākṣātkartavyatvānnirdiṣṭo bodhisattvānāṃ śrāvakādīnāṃ tu yathā paridṛṣṭa evārthaḥ punaḥ punarabhimukhīkriyamāṇo bhāvanāmārga iti sugamatvānnoktaḥ | nirvedhabhāgīyaṃ punarbodhisattvānāṃ pūrvoktakrameṇāvasātavyam | śrāvakādīnāṃ tvanityādibhirevākārairākīryamāṇe satyacatuṣṭaye sāsravaṃ bhāvanāmayamūṣmādikaṃ spaṣṭatvānnoktamiti grāhyam | nanu mārgajñatāyāṃ śrāvakādimārgasyābhidhānāt sarvajñatā kathitaiva kasmāt punaḥ sarvajñatāyāḥ pṛthaṅnirdeśa iti cet | ucyate | tatra hi |



 



caturṇāmāryasatyānāmākārānupalambhaḥ |



śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye ||



 



ityanupalambhabhāvanādikrameṇa śrāvakādimārgo bodhisattvena dhyeya ityuktamato'nityādibhirākārairvyatirekamukhākṣiptairaśeṣavastuparijñānārthaṃ pṛthak sarvajñatopādānam | bahuvaktavyañcedamityalamatiprasaṅgena |



 



parijñātatrisarvajñato vaśitvārthaṃ punaḥ sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṃ bhāvayatīti sarvākārābhisambodho vaktavyaḥ | tatra tāvannityādigrāhavipakṣasya pratipakṣadharmatā svabhāvānāmanityādyālambanaprakārāṇāmākāratvena vyavasthānaṃ sāmānyena lakṣaṇaṃ jñeyamato nirvastukākāradoṣo neha vijṛmbhate | te cākārāstrisarvajñatābhedāttriprakārā eva matā iti grāhyam | tathā coktam |



 



vastujñānaprakārāṇāmākārā iti lakṣaṇam |



sarvajñatānāṃ traividhyāt trividhā eva te matāḥ ||1|| iti



 



tatra catvāryāryasatyānyadhiṣṭhānaṃ kṛtvā trisarvajñatādhikāreṇa yasmin satye yāvanto bhavantyākārāstānuparidīpayan sarvajñatādhikāreṇa tāvadāha | evamukta āyuṣmān subhūtirbhagavantamityādi | asatpāramiteyamiti | ākāśasyeva nityarūpeṇāsattāmavidyamānatāmupādāya hetūkṛtyāsadanityākāra ityarthaḥ | asamasamateti | sarvadharmānupalabdheriva samatāmanutpādatāmupādāya | duḥkhākāro'nyākāravisadṛśatvenāsamo'tulyaḥ sa tattvataḥ samatā'nutpādaḥ | vivikteti | atyantenātiśayenātmanaḥ śūnyatāmupādāya śūnyākāro guṇābāhakatvena vivekaḥ | anavamṛdyeti | sarvadharmāṇāmātmatvenānupalabdhitāmupādāya sarvatīrthikāsādhāraṇatvena tīrthikākopyatvenānātmākāro'navamardanīyaḥ | tadevamasadanutpādavivekānavamardanīyākārāścatvāro yathāsaṅkhyamanityādilakṣaṇā duḥkhasatye bhavanti | apadeti | tatra catvāro'rūpiṇaḥ skandhā nāma,śarīraṃ rūpaskandhastaṣāmasau heturiti kṛtvā nyāyenānāmāśarīratāmupādāya hetvākārāstattvato'prasavādhānārthenāpadaḥ | asvabhāveti | anutpādānirodhasvabhāvāmanāgatimagatimupādāya samudayākāro'nyāyenākāśam | avacaneti | sarvadharmāṇāmavidyamānatvenodbhāvanāsaṃvṛtyā'pi śabdā'vācyatvādavikalpyatāmupādāya | prabhavākāro'pravyāhāraḥ| anāmeti | pañcaskandhānupalabdhitāmupādāyācaitasikatvena pratyayākāro'nāma | tadevamapadākāśāpravyāhārānāmākārāścatvāro yathākramaṃ hetvādilakṣaṇāḥ samudayasatye bhavanti | agamaneti | nirodhasvabhāvasarvadharmāṇāṃ kvacidagamanatāmupādāya nirodhākāro'gamanaḥ | asaṃhāryeti | ādiśāntatvena viṣayabhāvopasaṃhārābhāvāt sarvadharmāgrāhyatāmupādāya | śāntākāro'saṃhāryaḥ | akṣayeti | dharmadhāturūpeṇākṣayadharmayogatāmupādāya praṇītākāro'kṣayaḥ | anutpattīti | ekānekahetuvaidhuryāt | sarvadharmānabhinirvṛttitāmupādāya niḥsaraṇākāro'nutpattiḥ | tadevamagamanāsaṃhāryākṣayānutpattyākārāścatvāro yathāsaṃkhyaṃ nirodhādisvabhāvā nirodhasatye bhavanti | akāraketi | mārgasya kartṛgrāhapratipakṣatvāt kārakānupalabdhitāmupādāya mārgākāro'kārakaḥ | ajānaketi pramāṇabādhitatvena sarvadharmāṇāmanātmatāmanupalambhātmatāmupādāya nyāyākāro'jānakaḥ | asaṃkrāntīti | dharmadhāturūpeṇa cyutyupapattyorvināśotpādayoranutpattimupādāya pratipatyākāro'saṅkrāntiḥ | avinayeti | pūrvāntāparāntapratyupapannādhvānupalabdhitāmupādāya kleśavinayāsambhavānnairyāṇikākāro'vinayaḥ | tadevamakārakājānakāsaṅkrāntyavinayākārāścatvāro yathāsaṃkhyaṃ mārgādisvabhāvāmārgasatye kleśāvaraṇapratipakṣeṇa bhavanti | nyāyānuyāyino janmano'sattvādanutpādavijñapanatāmupādāya | svapnapratiśrutkāpratibhāsamarīcimāyākārāḥ pañca yathākramaṃ niḥsvabhāvānutpannāniruddhādiśāntaprakṛtiparinirvṛtilakṣaṇāḥ sāmānyena jñeyāvaraṇapratipakṣabhūtāḥ | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṃ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṃkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṃkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṃ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṃ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṃsāraṃ dharmadhātusthititāmupādāya bhraṃśābhāvo'calitaḥ | tadete'saṃkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṃ saṃkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṃ ṣaṇāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtāḥ pratyekabuddhānāṃ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṃśatiriti sarvajñatākārāḥ | tathā coktam |



 



asadākāramārabhya yāvanniścalatākṛtiḥ |



catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2|| iti



 



tadanantaraṃ mārgajñatākārā vaktavyāḥ | tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṃ śūnyatārūpeṇāvitathatāṃ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṃ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṃ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṃ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṃ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṃ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṃsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṃmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṃ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṃ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṃskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṃskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṃ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṃ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṃ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṃ śāntākāraṃ praṇītākāraṃ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṃ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṃ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ | tathā coktam |



 



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |



aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti



 



tadanantaraṃ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṃ prahāṇānutpādanārthaṃ bhūyobhāvotpādanārthaṃ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṃśleṣamārgaḥ,śraddhābalādinā'nantaraṃ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṃ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṃ vastuparīkṣāmārgādi saptavidhaṃ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti | tadanantaraṃ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṃ prathamaṃ śūnyatāvimokṣamukhaṃ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṃ nirodho yena cānimittaṃ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṃ dvitīyamānimittavimokṣamukhaṃ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṃ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṃ tṛtīyamapraṇihitaṃ vimokṣamukhaṃ traidhātukapraṇidhānapratipakṣa iti | evaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpī pratyātmaṃ dhyānamārūpyasamāpattiṃ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṃkhyamābhogaḥ prātikūlyañca saṃkleśastatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṃ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṃ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṃ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṃśadākārā bhavanti | tadanantaraṃ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṃ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṃ,karmavipākajñānabalaṃ,nānādhimuktijñānabalaṃ,anekalokadhātujñānabalaṃ,indriyaparāparajñānabalaṃ,sarvatragāminīpratipajjñānabalaṃ,saṃkleśavyavadānajñānabalaṃ,pūrvanivāsānusmṛtijñānabalaṃ,cyutyupapattijñānabalaṃ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṃvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṃ



racitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānārthasañjñā'pratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṃ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṃkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṃkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṃ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṃ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṃsāraṃ dharmadhātusthititāmupādāya bhraṃśābhāvo'calitaḥ | tadete'saṃkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṃ saṃkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṃ ṣaṇāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtāḥ pratyekabuddhānāṃ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṃśatiriti sarvajñatākārāḥ | tathā coktam |



 



asadākāramārabhya yāvanniścalatākṛtiḥ |



catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2|| iti



 



tadanantaraṃ mārgajñatākārā vaktavyāḥ | tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṃ śūnyatārūpeṇāvitathatāṃ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṃ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṃ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṃ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṃ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṃ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṃsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṃmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṃ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṃ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṃskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṃskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṃ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṃ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṃ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṃ śāntākāraṃ praṇītākāraṃ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṃ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṃ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ | tathā coktam |



 



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |



aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti



 



tadanantaraṃ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṃ prahāṇānutpādanārthaṃ bhūyobhāvotpādanārthaṃ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṃśleṣamārgaḥ,śraddhābalādinā'nantaraṃ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṃ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṃ vastuparīkṣāmārgādi saptavidhaṃ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti | tadanantaraṃ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṃ prathamaṃ śūnyatāvimokṣamukhaṃ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṃ nirodho yena cānimittaṃ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṃ dvitīyamānimittavimokṣamukhaṃ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṃ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṃ tṛtīyamapraṇihitaṃ vimokṣamukhaṃ traidhātukapraṇidhānapratipakṣa iti | evaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpī pratyātmaṃ dhyānamārūpyasamāpattiṃ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṃkhyamābhogaḥ prātikūlyañca saṃkleśastatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṃ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṃ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṃ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṃśadākārā bhavanti | tadanantaraṃ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṃ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṃ,karmavipākajñānabalaṃ,nānādhimuktijñānabalaṃ,anekalokadhātujñānabalaṃ,indriyaparāparajñānabalaṃ,sarvatragāminīpratipajjñānabalaṃ,saṃkleśavyavadānajñānabalaṃ,pūrvanivāsānusmṛtijñānabalaṃ,cyutyupapattijñānabalaṃ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṃvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṃ



racitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānārthasañjñā'pratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṃ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṃkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṃkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṃ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṃ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṃsāraṃ dharmadhātusthititāmupādāya bhraṃśābhāvo'calitaḥ | tadete'saṃkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṃ saṃkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṃ ṣaṇāṃ pratiniyatajñeyāvaraṇānāṃ pratipakṣabhūtāḥ pratyekabuddhānāṃ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṃśatiriti sarvajñatākārāḥ | tathā coktam |



 



asadākāramārabhya yāvanniścalatākṛtiḥ |



catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ ||2|| iti



 



tadanantaraṃ mārgajñatākārā vaktavyāḥ | tatra saṃkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṃkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṃ śūnyatārūpeṇāvitathatāṃ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṃ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṃ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṃ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṃ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṃ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṃsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṃmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṃ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṃ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṃskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṃskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṃ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṃ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṃ bhājanaloke paramārthe saṃskṛte'saṃskṛte śāśvatocchedānte'navarāgrasaṃsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṃ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṃ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṃ śāntākāraṃ praṇītākāraṃ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṃ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṃ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṃśaditi mārgajñatākārāḥ | tathā coktam |



 



hetau mārge ca duḥkhe ca nirodhe ca yathākramam |



aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti



 



tadanantaraṃ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṃ prahāṇānutpādanārthaṃ bhūyobhāvotpādanārthaṃ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṃśleṣamārgaḥ,śraddhābalādinā'nantaraṃ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṃkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṃ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṃ vastuparīkṣāmārgādi saptavidhaṃ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṃśadākārā bhavanti | tadanantaraṃ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṃ prathamaṃ śūnyatāvimokṣamukhaṃ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṃ nirodho yena cānimittaṃ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṃ dvitīyamānimittavimokṣamukhaṃ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṃ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṃ tṛtīyamapraṇihitaṃ vimokṣamukhaṃ traidhātukapraṇidhānapratipakṣa iti | evaṃ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṃjñatvādyathākramamadhyātmaṃ rūpyarūpī pratyātmaṃ dhyānamārūpyasamāpattiṃ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṃkhyamābhogaḥ prātikūlyañca saṃkleśastatpratipakṣeṇa śubhaṃ vimokṣamukhaṃ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṃ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṃ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṃyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṃ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṃśadākārā bhavanti | tadanantaraṃ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṃ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṃ,karmavipākajñānabalaṃ,nānādhimuktijñānabalaṃ,anekalokadhātujñānabalaṃ,indriyaparāparajñānabalaṃ,sarvatragāminīpratipajjñānabalaṃ,saṃkleśavyavadānajñānabalaṃ,pūrvanivāsānusmṛtijñānabalaṃ,cyutyupapattijñānabalaṃ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṃvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṃvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṃ



racitaṃ muṣitasmṛtirasamāhitaṃ cittaṃ nānārthasañjñā'pratisaṃkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṃ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvadharmāsvabhāvatāmupādāya tadadhigamasyāparapratyayatvāt | sarvadharmavaśavartanasvayambhvākāra ekaḥ | sarvajñajñānapāramiteyamiti | sarvadharmasvabhāvasarvākāraparijñānatāmupādāya sarvākārābhisambodhibuddhatvākāra ekaḥ | tadevaṃ kṛtvā yathā balādibhirākārāṇāṃ prabhedo yaścaiṣāṃ svabhāvastathatā | yasya ca te sarvadharmavaśavartinaḥ svayambhuvo yadarthañca sarvadharmasarvākārābhisambodhāyeti yathākramaṃ daśa catvāraścatvāro'ṣṭādaśa eka eka ekaścetyekonacatvāriṃśadākārāḥ sarvākārajñatāmārgādhiṣṭhānā bhavanti | yathoktā eva cākārāḥ śrāvakādibhedena sarvākārajñatāyāṃ mārgasatyabhedādavagantavyāḥ | tathā coktam |



 



smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |



śiṣyāṇāṃ bodhisattvānāṃ buddhānāñca yathākramam ||4||



saptatriṃśaccatustriṃśatriṃśannava ca te matāḥ |



trisarvajñatvabhedena mārgasatyānurodhataḥ ||5||iti



 



tatrānāsravāḥ sāsravāśca sarvajñatākārā yathākramaṃ śrāvakabodhisattvabhedena | mārgajñatākārāḥ sāsravā eva bodhisattvānāmatyantakleśāprahāṇāt | anāsravā eva sarvākārajñatākārāḥ savāsanakleśajñeyāvaraṇaprahāṇena sarvadharmajñānitvāt samyaksambuddhasyetyekatra gaṇyamānaṃ trisaptatyuttaramākāraśatamityākārāḥ | yaduktaṃ nāmataḥ ṣoḍaśebhyo'nyākārā iti tatkleśāvaraṇamātrapratipakṣākārābhisandhineti na tenāsya virodhaḥ ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ stutiparivarto nāma navamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project