Digital Sanskrit Buddhist Canon

Caturthaparivartaḥ

Technical Details


 



dvitīyaṃ mṛdumadhyamadhikṛtyāha | sa cet kauśikāyaṃ te jambūdvīpa ityādi | sarvabhūbhāgavyāpanātparipūrṇaḥ śikhāparyantakaranāccūḍikābaddhaḥ | tathāgataśarīrāṇāmiti | kartari ṣaṣṭhī tairityarthaḥ | pravāryamāṇa iti | yamicchasi taṃ bhāgaṃ gṛhāṇetyabhidhīyamānaḥ | kasmādviśiṣṭaṃ rūpakāyaṃ tathāgataṃ parityajya prajñāpāramitāparigraha iti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | yasmāttathāgatanetryāṃ prajñāpāramitāyāṃ citrīkāro bhaktiviśeṣo vidyate | nemāmeva parigṛhṇīyāmiti pūrveṇa sambandhaḥ | citrīkāra evāsyāṃ kuta ityāha | etaddhityādi | yasmādetadbhūtārthikaṃ pāramārthikaṃ śarīraṃ dharmakāyastasya mukhyato dyotanātprajñāpāramitā tathoktā | tasmādatraiva citrīkāra iti matiḥ | bhūtārthikatvameva dharmakāyasya kuto yasya dyotanātprajñāpāramitāyāṃ citrīkāra iti | tatkasya hetorityāśaṅkyāha | uktaṃ hyetadbhagavatetyādi | yasmāduktaṃ pradeśāntare bhagavatā dharmakāyā māyopamādvayajñānasvabhāvāḥ prajñāpāramitātmakā buddhā bhagavanta ityanena dṛṣṭānto nirdiṣṭaḥ | atha mataṃ svasaṃvedanataḥ pūrvakṣaṇabhāvijñānamātmānaṃ parichinattyevamuttarakṣaṇābhāvyapi | tadidamasmādanantaramityavetya kāraṇamidaṃ kāryamityavagacchati | anyathānantaryaniyamo na ghaṭate ghaṭamāno vā'tiprasaṅgadoṣaṃ vidadhyādataḥ kāryakāraṇabhāvarūpeṇa niścitatvātkathaṃ māyopamādvayajñānātmakā buddhā bhagavanta iti | tadayuktamidamasmādanantaramiti yato na svasaṃvedanāt sidhyati | tasyā vikalpitaviṣayatvānnāpi jñānāntareṇa siddhikalpanā yuktā | nirākāreṇa sākāreṇa vā paricchedāyogāt | paricchede vā'rthāntaraṃ jñānasya viṣayaḥ prāpnoti | sa ca neṣṭo bhavadbhirgrāhyatvānupapatteḥ | na ca tenaiva jñānadvayenānantaryaniyamaḥ paricchidyate | dvayorapi tayorniruddhatvāt | syādetatsvasaṃvedanādeva pūrvake jñāne gṛhyamāṇe kāryaṃ pratyānantaryaṃ kāraṇātmakaṃ gṛhītaṃ tathottarasminnapi jñāne gṛhyamāṇe kāryātmakaṃ gṛhītamevānantaryaṃ kāryakāraṇātmakasyānantaryasya tadabhinnasvabhāvatvāditi | naitadevam | yasmājjanyajanakabhāvasambandhollekhena vastudvayagrahaṇātkāryakāraṇabhāvo viniścito na tvānantaryamātragrahaṇāt | itarathāhi ghaṭagrahaṇānantaraṃ ghaṭagrahaṇe sati tadgatānantaryamātraparicchedātkāryakāraṇabhāvaḥ syāt | na ca svasaṃvedanasyāvikalpakatvena pūrvāparībhūtavastusambandhollekhena grahaṇamasti | tasmādidamasmādanantarambhavatiti paricchedābhāve kāryakāraṇabhāvo niścito na yukto'tiprasaṅgāt | asmādanantaramidaṃ bhavatīti vikalpo'pi nopapadyate | anubhavaniścayābhāvātkṣaṇikatvādivikalpavaditi | mā khalu punarimaṃ lakṣaṇavyañjanojjvalaṃ śobhanaṃ kāyaṃ satkāyaṃ he bhikṣavaḥ paramāṇusañcayasvabhāvaṃ manyadhvamiti sādhyadharmaḥ kathitaḥ | dharmakāyapariniṣpattito māyopamādvayasākṣātkriyāniṣpattyā niṣpannaṃ māṃ drakṣyathetyanena heturuktaḥ | eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito dharmakāyapariniṣpattyā niṣpanno yaduta prajñāpāramitātatsvabhāva ityanena pakṣadharmopasaṃhāraḥ kṛtaḥ | etaduktam | "yo māyopamādvayajñānabhāvanāpariniṣpattyā niṣpannaḥ sa dharmakāyastadyathā pūrvabuddhā bhagavantaḥ | yathoktajñānabhāvanāpariniṣpattyā niṣpannaścaiṣa tathāgatakāya"iti svabhāvahetuḥ | arthasyātyantaparokṣatvena sākārajñānādibhiśca grahītumaśakyatvādadvayaṃ jñānaṃ svasaṃvedanapratyakṣasiddhaṃ svapnādipratyayavadarthākāroparaktaṃ bhāvanīyamiti sthitam | tasyāpyuditavidhinaikānekasvabhāvavirahāttatvato niḥsvabhāvatvena māyopamatvaṃ niścitam | ato'sya manaso bhāvanābalāt sphuṭapratibhāsitvaṃ yattadeva tathāgatatvamiti nāsiddho hetuḥ | sapakṣe bhāvānna viruddha ityabhyupagatapūrvabuddhadharmakāyaṃ pratyeṣa dṛṣṭānto'nyasya punardharmakāyatvābhāve pramāṇābādhitayathoktajñānabhāvanāpariniṣpattyā niṣpannatvavirahāccakravartyādivadviparyāsaprasaṅgaḥ | aviparyastaśceṣyate tathāgata iti viparyaye bādhakaṃ pramāṇam | paramāṇūnāmayogānnānaikāntikatā ca hetoḥ | tasmāllakṣaṇavyañjanojjvalo yo'yaṃ rūpakāyastathāgato bhavyasattvaiḥ samīkṣyate nāsau tāttviko dharmakāyaḥ śāstā kintu paramavimalānantaguṇarāśidharmakāyādhipatyādeva teṣāṃ svajñānaṃ tathābhūtarūpakāyākāreṇa pratibhāsate | yena te'viditasvajñānatathāgatapratibhāsarūpā bāhyo'yaṃ bhagavāniti śāstṛbuddhyā vikalpayanto darśanavandanādibhirabhyudayaniḥśreyasabhājo bhavanti krameṇa | mithyāpratibhāsino'pi hi vikalpasya pāramparyeṇa hitahetutvaṃ dṛṣṭamevānityatvādivikalpabadvastusambandhānna tu kṣipram | yasmādyāvadbhāvābhiniveśena jñeye vijñānaṃ samupajāyate tāvadatasmiṃstadgrahādbhrāntameva tadvijñānaṃ tattvadarśanāddūrībhavati | tasmādyathā māyākāro bhāvavatpratibhāsamāneṣvapi hastyādiṣu svanirmiteṣu bhāvarūpatayā satyā eta iti nābhiniviśate | tathā bahuśo bahudhopāyaṃ kālena bahunā'nabhyastamahāyānasvarūpapeṇāpyādikarmikeṇa satā kṣipraṃ tāthāgatīmavasthāmavāptumicchatā tathāgatādhipatyabhāvini svajñānapratibimbake rūpakāyatathāgate jagadgurāvabhiniveśayogena pratipattisārā śraddhā vidheyeti | tadeva kathayannāha | na khalu punarme bhagavan ityādi | tṛtīyaṃ mṛdvadhimātramadhikṛtyāha | api tu khalu bhagavannita ityādi | apituśabdo nipāto yasmādarthe vartate | nanu bhede sati kathaṃ mātuḥ pūjayā tathāgatapūjeti | tatkasya hetorityāśaṅkyāha | prajñāpāramitānirjātatvāttathāgataśarīrāṇāmiti | idamatrārthatattvam | yasmādīdṛśāḥ sarvalokābhyudgatamūrtayo buddhā bhagavantaḥ prajñāpāramitāto niṣpadyante | tasmānmahānubhāvatayā pūjyeyamiti tathāgatotpattisambandhenāsyāḥ pūjayā bhede'pi tathāgatāḥ pūjitā iti | yadāśrayeṇa yatpūjyaṃ bhavati tatpūjāyāṃ tadeva pūjitaṃ bhavati ityetadeva dṛṣṭāntapūrvakaṃ spaṣṭayannāha | tadyathāpi nāma bhagavan sudharmāyāmityādi | sudharmā nāma devasabhā sumerusthitasudarśananagarasya bahireva dakṣiṇapaścime sthitā | yasyāṃ niṣadya devāḥ kṛtyākṛtyaṃ cintayanti | kathaṃ punaranyasya gauraveṇānyatra namaskārādikamiti | tatkasya hetorityāśaṅkyāha | iha hi kilāsana ityādi | kilaśabdo'nusmaraṇe | tatsambandhādāsanapūjāyāṃ śakro'pi pūjita iti matiḥ | maheśākhyahetupratyayabhūteti | maheśākhyā cāsau mahānubhāvasaṃjñakatvena hetupratyayabhūtā ca yathākramamupādānasahakārikāraṇabhedāditi tathoktā |  āhāriketyutpādikā | sthitihetutvena tathāgataśarīrameva buddhatvotpādakamiti kasyacidāśaṅkāyāmāha | sarvajñatāyāścetyādi | idamuktaṃ bhavati | sarvajñatāparigrahādeva tathāgataśarīrāṇītyucyante | ato na tānyapūrvasarvajñatotpattiṃ hetupratyayabhūtāni kintu niṣpatterūttarakālaṃ sthitihetutvenāśrayabhūtānīti | sarvajñajñānahetuketi | tathāgatajñānahetukā prajñāpāramitā pūjyeti śeṣaḥ | upasaṃhārārthamāha tasmāttarhi bhagavannanayorityādi | caturthaṃ madhyamṛduṃ vaktumāha | tiṣṭhantu khalu bhagavan janbūdvīpa ityādi | api tu khalu punarityādikāraṇavacanaṃ gatārthamapi prasaṅgāntareṇoktatvānna punaruktam | prajñāpāramitāprabhāvitvamevāha | tathāgataśarīrāṇi hītyādinā | tasmāttarhītyādyupasaṃhāraḥ | pañcamaṃ madhyamadhyārthamāha | api tu khalu punarbhagavannita ityādi | ito viparyāsarahitāyāḥ prajñāpāramitāyāḥ śravaṇādikrameṇotpādātpūjārhāṇi śarīrāṇītyarthaḥ | tadutpattyāpi kasmāt pūjāṃ labhanta ityāha | yaduta prajñāpāramitāparibhāvitatvāditi | suviśuddhāt kāraṇāt samutpannaṃ phalaṃ suviśuddhamevopajāyata iti kṛtvā | yasmāt prajñāpāramitayā mahānubhāvatvotpādanena paribhāvitāstathāgatāḥ sarvathā vāsitāstasmāttadutpattyā pūjāṃ labhanta iti | etadeva dṛṣṭāntena sphuṭīkurvannāha | tadyathāpi nāma bhagavannanarghamityādi | tatrānarghaṃ praṇītatvenāmūlyārham | ebhirevaṃrūpairiti | vakṣyamāṇairevaṃsvabhāvaiḥ | dhamyamāna ityāpūryamāṇe | nigṛhṇīyāditi mandatāmāpādayet | na vivardhayediti vṛddhiṃ na kuryāt | upaśamayediti samūlamapanayet | dahyamāna iti tapyamāne | parigṛddhya iti vyāpte | bādhyamāna iti pauḍyamāne | andhakāratamisrāyāmiti | andhakāragahvarāyām | antarīkṣadhāraṇāt | sthāpitamiti bhūmisthāpanāt | mandatāpādanātpratihanyeta | sarvathāpanayanādvigacchet | ebhiścānyaiścetyādi | etairanantaroktairanyairevaṃvakṣyamāṇairyuktamityarthaḥ | abhivardhamānapiṭakamarbuda | upaghātastimiram| śūlādyakṣirogaḥ | ghanatā paṭalam | samudācaradrūpabījāvasthāvigamādyathākramaṃ nirghātaṃ praśamaṃ gaccheyuriti yojyam | kastasya svako varṇa ityāha | sacet pāṇḍareṇetyādi | anyeṣāmiti haritaśavalādīnām | samastaṃ vastreṇa pariveṣṭayitvā tadekadeśena vā baḍgheti jñeyam | pariveṣṭayitvetyasya suvvāntaprayogeṇa nāpaśabdatā | rajobahulatā kaluṣabhāvastamapi prasādayedadho nayet | jambūdvīpe maheśākhyaśuddhodanasyāpīdṛśaratnāsambhavādṛṣṭāntāsiddhiriti kasyacidabhiprāyanirākaraṇāyāha | kiṃ punaḥ kauśiketyādi | prativiśiṣṭapuṇyatvādāha | deveṣvityādi | saṃkhyāprabhāvābhyāṃ yathākramamalpāni parittānīti dvayamuktam | tairmaṇiratnaguṇairityatra paribhāvitatvāditi śeṣaḥ | parinirvṛtasyāpīti | apiśabdāttiṣṭhataḥ | prakārāntareṇāpi prajñāpāramitāhetutvena pūjāṃ darśayannāha | yathā ca bhagavannityādi | buddhānāṃ dharmadeśaneti | yasmādvikalpasya svākāraṃ bāhyarūpeṇādhyāropya pravartanādatasmiṃstadgraheṇa svayamavidyāsvabhāvasya sadbhāve'śeṣāvaraṇaprahāṇaṃ na sambhavati,tasmānnityasamāhitānāmeva buddhānāṃ bhagavatāṃ prajñāpāramitājñānaprabhāvato yathādhimuktibhavyānāmasaṃkīrṇadeśanānirbhāsāḥ svajñānapratyayāḥ samupajāyanta ityevaṃvidhapratyayānusāreṇa teṣāṃ deśanā bhagavatāṃ vyavasthāpitā | ataḥ śuddhalaukikajñānasammukhībhāvo muninaivaṃ prakāśita ityādivineyajanahitādhyavasāyena kvacitsaṅgītikartṛbhiruktaḥ | tasmādvineyaśabdajñānanirbhāsarūpatvena śrotṛjanasambandhinyapi deśanā | yathā prajñāpāramitājñānādhipatyanirjātatvādbuddhānāṃ dharmadeśanetikṛtva pūjyā,tathedānīntanānāmapi dharmabhāṇakānāṃ deśanā bhagavataḥ parasparāvalāyātatvena prajñāpāramitājñānādhipatyanirjātatvāt pūjyetyarthaḥ | ṣaṣṭhaṃ madhyādhimātraṃ nirdiśannāha | yathā bhagavān rājapuruṣa ityādi | akutobhaya iti | na kutaścidbhayamasyāstīti tathoktaḥ | dharmakāyānubhāvāditi | dharmadhātuniṣyandaprajñāpāramitānubhāvādityarthaḥ | saptamamadhimātramṛduṃ vaktumāha | tiṣṭhatu trisāhasramahāsāhasro lokadhāturityādi | aṣṭamamadhimātramadhyaṃ nirdiśannāha | punaraparaṃ bhagava ye'premeṣvityādi | svaparobhayārthasampadbhedādyathākramaṃ tiṣṭhantītyādipadatrayaṃ vācyam| athavā dharmakāyenāsaṃsāramavasthānāttiṣṭhanti | sambhogakāyena bodhisattvārthasandhāraṇāddhriyante | nirmāṇakāyena katipayadināvasthānādyāpayanti | prajñāpāramitāyāñcaritavyamityādi | prayogādyavasthābhedāduktam | pūrvavat svahastamevametat kauśikaivametaditi dattvā māturmāhātmyamāvedayannāha | ye'pi te kauśiketyādi | navamamadhimātrādhimātraṃ kathayannāha | mahāpāramiteyaṃ bhagavannityādi | mahattāmeva samarthayannāha | sarvasattvānāṃ hītyādi | etaduktam | "yasmānmātuḥ prabhāvena bhagavān prayogāvasthāyāṃ sarvasattvānāṃ cittānuṣṭhānāni prajānāti pṛṣṭhāvasthāyāṃ saṃpaśyati,tasmānmahattvamasyā"iti | etadeva samarthayannāha | tathāhi kauśiketyādi | dīrgharātramiti dīrghakālam | prajñāpāramitāyāṃ caratīti vacanādanyavyavaccheda ityabhiprāyavānāha | kimbhagavannityādi | nānyāsviti dānādyātmikāsu | sarvatraivetyāha | sarvāsvityādi |



 



dānaṃ niṣpratikāṃkṣasya nispṛhasya punarbhave |



śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye ||



vinā'rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā |



samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsu hi ||



 



iti vacanādanena samyakprayogeṇa sarvāsveva bodhisattvaścaratītyarthaḥ | prajñāpāramitāvacanaṃ kimarthamityāha | api tu khalvityādi | yathā ca pūrvaṅgamā bhavati tathā prāgāveditam | etadeva kathayannāha | bodhisattvasya mahāsattvasya dānaṃ dadata ityādi | vipaśyata iti bhāvayataḥ | upacayārthamāha | na ca kauśikāsāmityādi | prajñāpāramitāpariṇāmitānāmiti | trimaṇḍalaviśuddhyā paribhāvitānām | sarvajñatāpariṇāmitānāmiti | tathāgatatve niryātitānām | apāramitāvyavacchedātpāramitārūpeṇa viśeṣo na ceti pūrveṇa sambandhaḥ | pāramitāśabdavācyatayā na ca nānākaraṇam | nīlapītādibhedānnānāvarṇāḥ samaviṣamarūpeṇa nānāsaṃsthānāḥ | nānārohapariṇāhasampannā iti | āroho dairdhyam | pāriṇāhaḥ pārimāṇḍalyam | atadrūpaparāvṛttyā na ca chāyāviśeṣastathaivaikaśabdavācyatvānna ca nānākaraṇam | tadevāha | api tu chāyetyādi | saṃkhyāmiti vyapadeśaṃ | evaṃ trividhādhimuktimanaskārāṇāṃ pratyekaṃ mṛdumṛdvādinavaprakārān pratipādyopasaṃharannāha | mahāguṇetyādi | bahvanuśaṃsasvārthādhimukterniṣpādanānmahāguṇasamanvāgatā | saṃkhyāpramāṇāviṣayasvaparārthādhimuktiyogādaprameyaguṇasamanvāgatā | aparyantasattvadhātūddeśaparārthādhimuktisadbhāvādaparyantaguṇasamanvāgatā | etāvatyeva svaparobhayārthabhedena pratyekaṃ navaprakāratvenādhimuktiḥ saptaviṃśatiprakāraiveti na vipratipattiḥ kāryā | tathā coktam |



 



adhimuktistridhā jñeyā svārthā ca svaparārthikā |



parārthikaivetyeṣā ca pratyekaṃ trividhedhyate ||18||



 



mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |



sā punastrividhetyevaṃ saptaviṃśatidhā matā ||19|| iti



 



yathoktena ca granthaprabhānena kramāduttarottarādhikānuśaṃsāpratipādanapareṇānyāpadeśena sarva evāyamadhimuktimanaskāraḥ paridīpitaḥ | sarva eva svārthādyadhimuktiprakāre mṛdumṛdvādau pratipakṣātmake'dhimātrādirvipakṣo'rthānnirdiṣṭaḥ | svārthādhimuktāvuddiṣṭaḥ parārtho bhavati | dvitīyāyāṃ sāntaraḥ prayogastṛtīyāyānnirantaro'vagantavyaḥ | anyathā'nuśaṃsakathanamātre'bhyupagamyamāne yāvānanuśaṃsaḥ sambhavati tāvataḥ sakṛdevābhidhānādgranthaprabhānasya nirarthakatā syāditi pūrvācāryāḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ



guṇaparikīrtanaparivarto nāma caturthaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project