Digital Sanskrit Buddhist Canon

Tṛtīyaparivartaḥ

Technical Details


 



tṛtīyaparivartaḥ |



 



samudaye caturthakṣaṇākāraṃ pratipādayituṃ pratyātmavedyatvena kāṃścitkāmāvacarādīn devaputrān sākṣiṇaḥ kṛtvā kāṃścidāmantritavānityāha | yo hītyādi | kulaputraḥ kuladuhiteti śabdaḥ pūjāvacanaḥ | strīpuruṣayorupādānaṃ śaṇḍoddhṛtamuṣkādīnāmadhigamanirāsajñāpanārtham | varṇaviśeṣānaṅgīkaraṇaṃ cāturvaṇyaviśuddhijñāpanārtham | putraduhitrabhidhānaṃ pravrajitajanapratirūpālāpajñāpanārtham | kulagrahaṇamanvayasampannasya saddharme'dhikārajñāpanārtham | punarvā grahaṇamupapadyāparaparyāyavedanīyabhāgadheyāparādhādakulīnasyāpi bhavyasyātrādhikārajñāpanārthamityārthavimuktisenaḥ | imāmiti samudaye'nvayajñānātmikām | tatra māro devaputramāraḥ kāmadevaḥ | tatpākṣikā devaputrā mārakāyikā devatāḥ | samutpannāvatāradarśanādavatāraprekṣiṇyaḥ | anāgatāvatāraparyeṣaṇādavatāragaveṣiṇyaḥ | avatāro doṣaḥ | chidramiti yāvat | nāpīti | apiśabdaḥ pūrvāpekṣayā samuccaye | manuṣyagatisaṅgṛhītāḥ sattvā manuṣyāḥ | yakṣādayo'manuṣyāḥ | vidyamāne'pyāyuṣi kathañcitpratyayasānnidhyānmaraṇaṃ viṣamāparihāreṇa kālakriyā | sarvaṃ caitanna bhavati | maitryādibhiḥ suparibhāvitacittasantatitvāditi matiḥ | tathāhi madhyamāyāṃ jinajananyāmuktam | "maitrīkaruṇāmuditopekṣāṇāmanupalambhayogena bhāvitvānmanuṣyāmanuṣyādyanavatāralābhene"tyādi | etaduktam | "niḥsvabhāvādhimokṣapūrvakaṃ caturapramāṇaṃ vibhāvanīyamityevaṃ sarvadharmālambane samudaye'nvayajñānamutpadyata"iti | ata evoktamāryavimuktisenena |



 



"aṣṭame hi darśanamārgakṣaṇe prayojanaṃ bodhisattvasya pramāṇairitarathā hi navame kṣaṇe sattvadhātunirapekṣo nirodhe yatedi"ti | nirodhe prathamakṣaṇākārārthamāha | punaraparamityādi | samprasthitāḥ praṇidhānādyāśayena pravṛttāḥ | iyamiti darśanamārgapratipādikā | taṃ kulaputramiti adhigatanavamakṣaṇadarśanamārgaśravaṇādyartham | samīpībhavanamupasaṅkramitavyam | maṃsyante jñāsyanti | sa eva suparibhāvitatvāt sarvaśūnyatānāmadhigatārthatvena parītopadeśena śakta iti matiḥ | udgṛhṇata ityādi | uttarottaraviśeṣādhigamahetubhūtaṃ viśiṣṭamudgrahaṇādi kurvata ityarthaḥ | śroṣyantīmāṃ prajñāpāramitāmiti pūrveṇa sambandhaḥ | śravaṇañca nirodhasatyābhisamayasaṃvṛtyādhipatyāddeśanāśravaṇākārapratibhāsanam | ato'bhisamayāhitaśaktikasya vācyutthitasyāntikāditi veditavyam | ekānuśaṃsākathanena nirodhākāraṃ nirdiśyāparānuśaṃsākathanena tamevākāraṃ draḍhayannāha | na ca khalvityādi | caśabdaḥ samuccaye na kevalaṃ pūrvoktānuśaṃso'yamapara ityarthaḥ | grāmāddhanuḥpañcaśatātikrāntaṃ sthānamaraṇyaṃ gataḥ saṃprāptaḥ | ekavṛkṣa eva yakṣādyadhiṣṭhitatvena bhayahetuḥ | atastanmūlaṃ vṛkṣamūlam | manuṣyādirahitaṃ gṛhaṃ śūnyāgāram | acchannamabhyavakāśam | mahājano yena gataḥ sa panthāḥ | utpatho yathoktaviparīto mārgaḥ | araṇyādūrdhvamaṭavī | tatra tatrāraṇyādāvupasaṃkrāmato gacchataḥ tadeva caturbhirīryāpathaiḥ kathayannāha | caṅkramyamāṇasyetyādi | nipannaḥ śayitaḥ | aniṣṭopanipātāśaṅkā bhayam | tatpratīkārāpratipattiḥ stambhitatvam | abhūtvā bhāvād bhaviṣyati | prabandhapravṛtyā utpatsyate | netipūrveṇa sambandhaḥ | sarvaśūnyatānāṃ suparibhāvitatvāditi matiḥ | anyatrāpyuktam | "śūnyatāparigato bodhisattva sarvabhayavigato bhavatī"tyādi |



 



etaduktaṃ "rūpādernijarūpā prakṛtyeva śūnyatetyevaṃ sarvadharmālambane nirodhe dharmajñānakṣāntirutpadyata"iti | nirodhe dvitīyakṣaṇārthamāha |



 



atha khalu catvāra ityādi | mahārājāno virūḍhakādyāḥ | tāttvikayānatrayasattvopalambhamantareṇāpi saṃvṛtyā śrāvakādiyānatraye sattvān vinayatītyāścaryam | anena ca satyadvayasamāśrayeṇa sarvākārasattvārthapratipādanena samarthakāraṇanirdeśena prajñāpāramitodgrahaṇādīnāṃ buddhatvameva phalamāveditamiti grāhyam | tataścaitaduktam | "dharmadhātupariṇāmitakuśalamūlānāṃ phalaṃ tathāgatatvasya prāpaṇamityevaṃ sarvadharmālambe nirodhe dharmajñānamutpadyata"iti | vayamityādi | etacca prajñāpāramitāyā māhātmyajñāpanāya | ātmanaḥ śāsanopakārakatvajñāpanāya bhagavati kṛtajñatvajñāpanāya coktam |



 



"dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyañca trividhamaśubhaṃ karme"ti | tatkṛtopadravapratīkāreṇa rakṣāvaraṇaguptayo yathākramamuktāḥ | athavā daivī vipadyatrāśubhasyaiva vyāpāro'vagamyate nāparasya | yathā marakadurbhikṣavajjāśanyādipātaḥ | mānuṣī vipadyatra prāṇināṃ vyāpāraḥ pratīyate vidyamāno'pi daivasya nāvagamyate | yato na karmaṇā vinā kiñcidapyasti phalaṃ yathā niṣpanne'pi śasyādau paracakropadravakṛto durbhikṣādiḥ | daivamānuṣī vipadyatrobhayasya vyāpāraḥ pratīyate | etāvacca karma daivaṃ mānuṣañca | yathoktam | "daivamānuṣaṃ hi karma lokaṃ yāpayatī"ti tatpratīkāreṇa rakṣāvaraṇaguptayo yathākramamuktāḥ | saṃvidhāsyāma iti kariṣyāmaḥ | nirodhe tṛtīyakṣaṇārthaṃ sambandhamāracayannāha | āścaryaṃ bhagavannityādi | imānanantaroktāniyato rakṣāvaraṇaguptisaṃkhyāvacchinnān dṛṣṭadhārmikān pratyutpannajanmasaṅgṛhītān guṇānanuśaṃsān pratilabhate prayogāvasthāyām | parigṛhṇāti pṛṣṭhāvasthāyām | evaṃ sambandhamāvedyākārārthaṃ prasūyannāha | kiṃ punarityādinā | kiṃ punaḥ prajñāpāramitāyāmudgṛhītāyāṃ dānādyāḥ pañcapāramitāḥ saṃgṛhītā bhavantīti vaktavye ṣaṭpāramitāvacanam | mukhyayā prajñāpāramitayā gauṇasvabhāvayā api prajñāpāramitāyāḥ saṃgrahādityabhiprāyeṇoktam | sarvadharmāviparītāvabodhe hi mukhyā prajñāpāramitā jāyate | atastayaiva sarvavyavadānadharmāṇāṃ saṃgrahādityabhiprāyavān bhagavānāha | evametadityādi | etaduktam | "prajñāpāramitayā sarvākārapratipakṣāṇāṃ saṅgraha ityevaṃ sarvadharmālambane nirodhe'nvayajñānakṣāntirutpadyata"iti nirodhe caturthakṣaṇākāraṃ nirdiśannāha | punaraparamityādi | śṛṇvityādi vyākhyātam | athavā yasmādādita eva bhaktihetutayā tāvatkalyāṇaṃ tasmāt sādhu śṛṇu | yataśca madhye puṣṭihetutvāt kalyāṇaṃ tata suṣṭhu śṛṇu | yena ca paryavasāne muktihetutayā kalyāṇaṃ tena yoniśo manasikuru | athavā mṛdumadhyādimātrāṇāṃ doṣāṇāṃ pratipakṣatvādyathākramaṃ sādhvādivacanam |



 



yadi vā vyañjanārthobhayāvadhāraṇādyathāsaṃkhyaṃ sādhvādivacanam | dharmamityādi | sūtrādidharmaṃ viruddhaṃ grahītavyaṃ vigrahītavyaṃ manasā tato vacasā viruddhaṃ vaditavyaṃ vivaditavyam | evaṃprakāradvayena virodhayitavyaṃ vighāṭayitavyam | yadi vā vyañjanārthobhayavighāṭaghaṭanādvigrahītavyamityādipadatrayaṃ maṃsyanta ityasyānantaraṃ jinajananībhāvanābhirataṃ bodhisattvamārabhyetyadhyāhāryam | yatastasyaivānuśaṃsākathanamadhikṛtamanantarañca vakṣyati | tasya tānyutpannotpannānyadhikaraṇānyantardhāsyantītyādi | antardhāsyantyadṛśyā bhaviṣyanti yato na sthāsyanti | yuktyā sthitiṃ na pratilapsyante | ata eva teṣāmabhiprāyā manorathā na paripūriṃ niṣpattiṃ gamiṣyanti | nanūtpanno vitarkaḥ pratisamādhānamantareṇa kathamantardhāsyatīti | tatkasya hetorityāśaṅkyāha | evaṃ hyetadityādi | anenaitaduktam | dharmataiṣā yaduta prajñāpāramitābhāvakapudgalādhiṣṭhānāt | svata eva teṣāṃ pratisamādhānamutpadyata iti | udgrahīṣyatītyādi | vyākhyātam | athavā saṃgrahaśravaṇādgrahīṣyati | manasikāraṇāddhārayiṣyati | pustakapaṭhanādvācayiṣyati | granthārthagrahaṇātparyavāpsyati | pratyakṣānumānāgamāviruddhārthakathanādyathākramaṃ pravartayiṣyati deśayiṣyatyupadekṣyati | kalpitāditrividhapadārthānutpādadeśakatvena vā | pāṭhamātropadeśāduddekṣyati | pūrvarātrādikaraṇāt svādhyāsyati | bodhipariṇāmanādyāśayabhedādetānyudgrahaṇādīni samyagvidheyāni | adhikaraṇānīti vivādasthānāni |



 



upasaṃharannāha | imamapītyādi | na kevalaṃ vakṣyamāṇaṃ guṇamityapiśabdaḥ | evaṃ prajñāpāramitāyāḥ sarvopadravapraśamanatejobalatvaṃ pratipādya dṛṣṭāntenāpi samarthayannāha | tadyathāpi nāmetyādi | kvacitpāṭhaḥ parikalpamupādāyeti sambhavatkāraṇaviśeṣāt kāryaviśeṣamadhikṛtya | anena durlabhatvamākhyātam | sthāvarādiviṣāpanayanāt | sarvaviṣapraśamanīti svarūpaṃ kathitam | āśīviṣeṇa jantuneti | daṃṣṭrāviṣeṇa prāṇakeṇa | bubhukṣitenetyādi | bubhukṣitaḥ kṣudhā paripīḍito'pi kaściddevatārādhanapravṛttavannāhāraprayojanamiti tadvyavacchedārthamāha | āhārārthīti vacanam | tathāvidho'pi dhairyamālambyāhāraṃ paryeṣata iti tadvyudāsenoktamāhāragaveṣīti | prāṇakajāto janturiti sattvasaṃkhyāto manḍūkādirityarthaḥ | gandheneti tadgatāmiṣādigandhena | anuvadhnīyāditi | buddhyā bhakṣyatvena svīkuryāt | anugacchediti | paścātpṛṣṭhato yāyāt | pratyudāvarteteti nivṛttiṃ kuryāt | nanu yatra prāṇakagandhena na nivartet tatra kathamoṣadhyā gandhena pratyudāvarteteti | tat kasya hetorityāśaṅkyāha | tathāhītyādi | ayaṃ vākyārthaḥ | sāṃvṛte'pi kāryakāraṇabhāve tasyā evauṣadhyāḥ sa tādṛśo bhaiṣajyaguṇo yastasyāśīviṣasya tadviṣamabhibhavati nānyasyetyevaṃ balavatī hi sā auṣadhī | bhede'pi niyatāḥ kecit svabhāvenendriyādivaditi | etaduktam | "prajñāpāramitayaiva bāhyābhyantaropadravapraśamanamityevaṃ sarvadharmālambane nirodhe'nvayajñānamutpadyata"iti | mārge prathamakṣaṇākāraṃ vaktumāha |



 



evamevamityādi | yāni tānīti nipātasamudāyo yāni kānicidityarthe vartate | tejasetyādi | prajñāpāramitāyāḥ sāmarthyameva tejo balasthāmabalādhānāni yathākramaṃ prayogadarśanabhāvanāviśeṣamārganirdiṣṭāni | tata eveti | yatraivotpatsyante tatraivetyarthaḥ | uparaṃsyanti | upaśamiṣyanti | na vivardhiṣyanta iti yathākramaṃ śrutacintābhāvanākāle veditavyam | prayogādyavasthāsu vā grāhyam | tadeva kathayannāha | yata ityādi | yato yata iti | yatra yatraivādhikaraṇasthāna ityarthaḥ | nirotsyante'ntardhāsyanti na sthāsyantīti padatrayamuparaṃsyantītyādipadatrayārtham  | nanūtpanno vitarkaḥ parapratisamādhānamantareṇa kathanna bhavatīti | tatkasya hetorityāśaṅkya pūrvavatparihārārthamāha | prajñāpāramitāyā hītyādi | rāgādīnāmityādiśabdāddoṣādīnāṃ yāvadityanena smṛtyupasthānābhiniveśādeḥ parigrahaḥ | nirvāṇagrāhasyeti | sopadhinirupadhinirvāṇābhiniveśasya | samudācarannirvāṇābhiniveśāderunmūlanādupaśamayitrī | athavā rāgādivāsanāsamudghātānna vivardhikā | etaduktam  | "prajñāpāramitābhāvanaiva rāgādinirvāṇābhiniveśasya śāntirityevaṃ sarvadharmālambane mārge dharmajñānakṣāntirutpadyata"iti | mārge dvitīyakṣaṇārthamāha | catvāraścetyādi | rakṣāvaraṇaguptayo vyākhyātāḥ | yadi vādhidaivikamādhibhautikamādhyātmikañcāntarāyamadhikṛtya yathākramaṃ rakṣāvaraṇaguptayo jñeyāḥ | āpadvā tridhā svapratyayajāparā sattvasaṃkhyātapratyayajā parasattvasaṃkhyātapratyayajā ca | tasyāḥ pratīkāreṇa rakṣāvaraṇaguptayo yathākramamavaseyāḥ | etaduktam | "prajñāpāramitodgrahaṇādipravṛttasya tathāgatādibhyaḥ sarvathā sarvarakṣāvaraṇaguptayo bhavantītyevaṃ prajñāpāramitayā sarvadharmālambane mārge dharmajñānamutpadyata"iti | mārge tṛtīyakṣaṇārthamāha | punaraparaṃ kauśiketyādi | ādeyavacaśceti kṛpayā svayaṃ prāṇātipātādiviratipūrvakaṃ sarvākārajñatāyāṃ sthitvā'nyeṣāṃ tatra pratiṣṭhāpanāt | svayaṃprasthitānāñca varṇavādatatsamanujñatvādādeyavākya ityayamartho'vaseyo'nyathopādeyavacanatvāsambhavāt | pañcaviṃśatisāhasrikāyāmapyuktam | "ātmanā ca prāṇātipātātprativirato bhaviṣyatītyārabhya yāvat - pareṣāṃ varṇavādī tatsamanujño bhaviṣyati"ityevaṃ sa ādeyavākyo bhaviṣyatītyādi śrotrasukhakāritvānmṛduvacanaḥ | yāvataivārtho bhavati tāvanmātrābhidhānānmitavacaḥ | saṃkṣepoktikuśalatvādaprakīrṇavacanaḥ | na ca krodhābhibhūto na ca mānābhibhūta iti | pratyupasthite'pakāranimitte pratighāṃśikaścetasa āghātaḥ krodhaḥ | satkāyadṛṣṭisanniśrayeṇa cittasyonnatirmānaḥ | nanu pratipakṣaṃ vinā doṣāpagamābhāve kathaṃ tasyaivaṃ guṇodaya iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | prajñāpāramitaiva sarvadoṣāṇāṃ pratipakṣaḥ | sa ca tena bhāvita iti matiḥ | prāṇātipātaviratyādau pratisthāpanātparidamayati | mitavacanādinā sarvasattvaviṣaye prahvīkaraṇātpariṇamayati | upanāhamiti | vairānuśayasyānutsargaḥ | pratighāṃśika evopanāhaḥ | vyāpādamiti | sattveṣu duḥkheṣu duḥkhasthānīyeṣu ca dharmeṣvāghāto vyāpādaḥ |



 



anuśayamiti | dveṣāṅgiko vairaprabandho'nuśayaḥ | etaduktam | "prajñāpāramitāparigrahabalādeva buddhatvābhilāṣiṇā svayaṃ prāṇātipātaviratyādipūrvakaṃ sarvākārajñatāyāṃ sthitvā tatraiva pareṣāṃ sthāpanaṃ kāryamityevaṃ sarvadharmālambane mārge'nvayajñānakṣāntirutpadyata"iti | mārge caturthakṣaṇākāraṃ vaktumāha | evaṃ carata ityādi | evaṃ carato mārge'nvayajñānakṣāntyā viharataḥ | saṃstute vastuni cetaso'sampramoṣaḥ smṛtiḥ | adveṣaḥ sarvasattveṣvekaputrapremākārato maitrī | ābhyāṃ dānādisarvakuśalasyānupalambhayogena sarvasattvāsādhāraṇatayā'nuttarāyāṃ samyaksambodhau pariṇāmanādvayamuktam | maitryā vyāpāramevāha | tasyaivambhavatītyādinā | paribhetsyanta iti vyāpādasamudācāreṇa cakṣurādīnāṃ vikriyāpādanāt | dhakṣyata iti svarūpapracyutyā dagdho bhaviṣyati | vaśamiti tadāyattatām | etaduktam | "dānādīnāmakṣayaṃ kartumicchatā samyaksambādhau pariṇāmanaṃ smṛtyādibalena kāryamityevaṃ sarvadharmālambane mārge'nvayajñānamutpadyata"iti | yathoktairevākārairanyāpadeśanirdiṣṭaiḥ ṣoḍaśakṣaṇā samutpadyanta iti nātra vipratipattiḥ |



tathācoktam |



 



ādhārādheyatā'bhāvāttathatābuddhayormithaḥ |



paryāyeṇānanujñānaṃ mahattā sā'pramāṇatā ||12|| 



parimāṇāntatā'bhāvo rūpāderavadhāraṇam |



tasyāṃ sthitasya buddhatve'nudgrahātyāgatādayaḥ ||13||



maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ |



sarvasya vyavadānasyaṃ sarvādhivyādhiśātanam ||14||



nirvāṇagrāhaśāntatvaṃ buddhebhyo rakṣaṇādikam |



aprāṇivadhamārabhya sarvākārajñatānaye ||15||



svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam |



dānādīnāñca sambodhāviti mārgajñatākṣaṇāḥ ||16|| iti



 



asyāpi darśanamārgasya sarvākārajñatāyāmuktaṃ nirvedhabhāgīyaṃ grāhyam | yadyevaṃ tatrāpi pramuditādibhūmyabhidhāne bodhisattvānāṃ darśanādimārgasya pratipādanātkimarthaṃ punarupādānamiti cet | ucyate | niḥśeṣahetuphalādhigamāpekṣayā tathāgatānāṃ sarvākārajñatetyabhidhānājjinaputrāṇāṃ tadukto mārgo na bhavatītyāśaṅkāvāraṇārtham | tata eva hetumātramapakṛṣya pṛthagjinātmajānāṃ darśanādimārgātmikā mārgajñatā vyavasthāpyate | evantu vidvadbhirnirūpayitavyam | kiṅkārikānusāreṇākārā granthārthānugamena yojitā na veti | tatra āryavimuktisenādivyākhyāmālokya svaśaktyā pratipāditā eva | kecidarthāntarābhisandhinā yathoktena granthaprabandhenākārārthamanuktvā darśanamārgaṣoḍaśakṣaṇopalakṣaṇameva kevalamanukṛtamiti varṇayantyevamuktānuktanirvedhabhāgīyādyarthapratipādanapareṣu grantheṣu draṣṭavyamiti | tairbhāvanānukramādyanirdeśātkācidabhisamayānupūrvī na pratipāditā | abhisamayālaṅkārakārikārthaśca kathaṃ vyākhyeya ityapare | bhāvābhiniveśamūlo hi rāgādikleśagaṇastadvirudhaśca nairātmyābhyāsa ityatastaṃ vinā kathaṃ duḥkhadharmajñānakṣāntyādiriti cet | naivaṃ,yasmādyathoditavidhinā nairātmyasaṃsūcanaparāḥ sarva evāmī ṣoḍaśākārāḥ sannihitavineyajanahitādhāracikīrṣayā tvevaṃ yathābhihitanānāprakārarūpeṇa nirdiṣṭāḥ santo'pi evamabhyasyamānāḥ pratītyasamutpādadharmatayā darśanamārgotpādakā bhavantītyavaseyamevamanyatrāpīti | darśanamārgānantaraṃ bhāvanāmārgābhidhāne sati svalpavaktavyatvena phalanimnatvena ca vineyapravṛtterbhāvanāmārgasya kāritraṃ tāvatkathayannāha |



 



āścaryaṃ bhagavannityādi | prajñāpāramiteti vakṣyamāṇo bhāvanāmārgaḥ | paridamanāya pratyupasthiteti | sarvaprakārakleśasvavidheyīkaraṇātsarvato damanārthena paridamananimittamabhimukhībhūteti prathamaṃ damanakāritram | anunāmāyeti | damanānantaraviśiṣṭe kiyanmātreṇādhigame'haṃmānapratiṣedhenātmotkarṣaniṣedhātsarvato namanārthena pariṇamanāyeti dvitīyaṃ namanakāritram | tato'nantaraṃ sarvaprakārakleśābhibhava iti tṛtīyakleśanirjayakāritrārthamāha | punaraparaṃ kauśiketyādi | evamudgṛhṇanniti | vakṣyamāṇabhāvanāmārgakrameṇa | saṃgrāma ityādi | bhāvanāprahātavyaiḥ kleśaiḥ saha vigrahe vartamānairiti | adhimātrādhimātrādiprathamatrikavipakṣasya mṛdumṛdvādiprathamaprakārapratipakṣādhigamena saṃgrāmaśirasyutkalitaḥ samārūḍho bhavati | avatarata ityādi padatrayaṃ yathāsaṅkhyaṃ madhyādhimātrādidvitīyatrikavipakṣasya madhyamṛdvādiprakārapratipakṣādhigamayogato vācyam | saṅgrāmamadhyagatasyeti mṛdvadhimātravipakṣasyādhimātramṛdupratipakṣalābhena | tiṣṭhata iti mṛdumadhyavipakṣasyādhimātramadhyapratipakṣābhisamayātsaṅgrāme sthitasya | niṣaṇasyeti mṛdumṛduvipakṣasyādhimātrapratipakṣasamatvāgamātsaṅgrāme samupaviṣṭasya | sarveṇaivaitena navaprakāravipakṣapratipakṣahānopādānena bhāvanāmārgasyāpunaḥ kartavyatāmāha | asthānamityasambhavaḥ | tadeva kathayatyanavakāśa iti | paryāyavacanaṃ kimarthamiti ceducyate | tadā cāyatyāñca kasyacitkathañcidarthāvabodhārtham | tenaiva cārthābhidhāne pūrvāśrutānāmevāvagītatā syāditi taddoṣaparihāreṇa pūrvakālaṃ vikṣiptānāṃ paścādāgatānāñca tadarthaśravaṇārtham | durmedhasāṃ punaḥpunastadarthalakṣaṇārtham | ekaśabdānekārthatayā'rthāntarakalpanāvyudāsārtham | anyatra nirghaṇṭavattābhiḥ saṃjñābhistadarthasampratipattyartham | dhārmakathikānāmarthopanibandhanaprāyaṇayoḥ kauśalopasaṃhārārtham | ātmano dharmapratisaṃvidudbhāvanārtham | pareṣāñca tadvījādhānārthamiti paryāyadeśanānāmaṣṭau prayojanānyevaṃ sarvatra vācyam | yattasyeti | yaditi nipāto ya ityarthe vartate | yo jīvitāntarāyaḥ so'navakāśa iti vākyārthaḥ | jīvitāntarāya iti vijñānaprabandhocchittiḥ | ādhyātmikopadravavigamānantaraṃ bāhyopadravopaśama iti | paropakramāviṣahyatvam | caturthaṃ kāritramāha | paropakrameṇetyādinā | paro manuṣyādistasyopakramaḥ khaḍgādiprahāradānam | etaduddeśapadaṃ nirdeśena vibhajannāha | sacetpunarityādi | uddeśavacanānāṃ nirdeśātpṛthagabhidheyārtho nāstīti kimarthamuddeśavacanamiti ceducyate | samāsena vistarāvadhāraṇārthaṃ sūtreṇa vṛttyarthāvadhāraṇavat | udghaṭitajñānānāṃ vineyānāmanugrahārtham | anyeṣāmāyatyāmudghaṭitajñatāhetūpacayārtham  | ātmanaḥ samāsavyāsanirdeśavaśitāsandarśanārtham | anyeṣāṃ tathābhyāsena tadvījāvaropaṇārthañcetyācāryavasubandhuḥ | saṃkṣiptamātre samāhitaṃ cittaṃ yogināṃ tadvistarārthe sarvatra kathaṃ samāhitaṃ syādityetadarthaṃ nirdeśadeśanā | tathā vistaramātre samāhitaṃ cittaṃ yogināṃ tatsaṃkṣiptārthe sarvatra kathaṃ samāhitaṃ syādityetadarthamuddeśadeśanetyāgamaḥ | evaṃ sarvatra pratipattavyam | śastraṃ cakrādikam | pāṣāṇādikamanyat | nanu taddeśakṣepaṇāsāmarthyavatā puruṣeṇa kṣiptaṃ śastrādikamantarā virodhopanipātābhāve kathaṃ na śarīre nipatediti | tatkasya hetorityāśaṅkyāha | mahāvidyeyamityādi | ayamabhiprāyaḥ | māturabhyāsamānāyā evaṃ mahāvidyādisvabhāvāyāḥ sāmarthyenānantarā gurutvadharmavirodhopanipātānna taddehamanuprāpnoti śarādikamiti | mahattvādiguṇayogānmahāvidyetyādipadatrayaṃ prayogādyavasthāsu | adhimuktyādimanaskārairadhikābhāvādanuttarā nirhāratayā samābhāvādasamā | atyantaviśuddhyā santānāntareṇāsamena samatvādasamasamā | mahāvidyāditvamevāsyāḥ kathamiti | tatkasya  hetorityāśaṅkyāha | atra hi kauśiketyādi | etaduktam | "yasmātprajñāpāramitāyāṃ maitryādipūrvakaṃ śikṣamāṇo na kasyacidvyāpādādyarthaṃ śikṣate | ato hiṃsādikasyālpāyuṣkatvādihetorapanayanānmahāvidyādisvabhāve"ti | nātmavyābādhāya cetayata iti | māraṇādinimittamātmano na yatate | sarvopadravavigamānantaraṃ samyaksambodhikāritraṃ pañcamamāha | atra hītyādinā | samyaksambodhimabhisambhotsyata iti tattvādhigamaṃ sākṣātkariṣyati | sarvajñajñānañca pratilapsyata iti tattvādhigamāduttarakālaṃ sarvadharmaviṣayajñānamadhigamiṣyati | tadeva kathayannāha | tena so'nuttarāmityādi | cittānītyupalakṣaṇātsarvadharmaparigrahaḥ | vyavalokayiṣyatīti jñāsyati | nanu sarvameva yogijñānamanālambanamiṣyate | tatkathaṃ sarvadharmān vijñāsyatīti | tatkasya hetorityāśaṅkyāha | atra kauśiketyādi | prāptamānantaryamārgeṇa sa vāsanāvaraṇadvayaprahāṇāt | jñātaṃ vimuktimārgeṇa sarvākārajñatādhigamayogāt | sākṣātkṛtaṃ śuddhalaukikajñānena niścayāt | etaduktam | "yathāhi satyasvapnadarśino jñānaṃ paramārthato'viṣayamapi pratiniyataviṣayākāraṃ liṅgāgamānapekṣañcāśrayaviśeṣavaśādutpadyamānamupadarśitārthaprāpakatvenāvisaṃvādi bhavati | tathā yogijñānaṃ prajñāpāramitāyogābhyāsabalena yathaiva tadabhūdbhavati bhaviṣyati cātītaṃ vartamānamanāgataṃ vastupareṇa parikalpitaṃ,tathaivopadarśitavividhākāraprakāraprabhedaprapañcaṃ bahiriva parisphuradrūpaṃ sphuṭapratibhāsaṃ liṅgāgamānapekṣamavisaṃvāditayotpannaṃ pratyakṣaṃ pramāṇamiṣyate | ataścaivaṃ bhagavataḥ sarvatra sākṣāddarśitvābhyupagamādyanna prāptaṃ na vijñātaṃ sākṣātkṛtaṃ ,tadabhāvena sarvajñajñānamucyate | yato bhrāntinivṛttāvapyākāranivṛtteḥ pratibandhābhāvenāsambhava"iti madhyamakanayānusāreṇāryanāgārjunapādaprabhṛtayaḥ | śraddhātiśayayogena puṇyamahatvādyatra sthāne tathāgatādīnāmadhigamo jātastatpūjyamiti bodhikāritrānantaraṃ prajñāpāramitādhāradeśapūjyatākāritraṃ ṣaṣṭhaṃ vaktumāha | punaraparaṃ kauśika yatreyamityādi | antaśa ityāgatyā pūrvakarmavipākamiti | pratipakṣābhyāsaṃ vinā niyatavedanīyaṃ karmavipākam | idamevārthatattvaṃ dṛṣṭāntena draḍhayannāha | tadyathāpi nāmetyādi | bodhermaṇḍaḥ sāro'treti bhūpradeśaḥ | paryaṅkākrānto bodhimaṇḍastaṃ gatāstatparyantamāśritāḥ | bodhimaṇḍaparisāmanto vidiksthitavajjakīlacatuṣṭayāntargato bhūmibhāgaḥ | bodhimaṇḍo vyākhyātaḥ | tadabhyantaraṃ madhyasthānam | bhūmipraviṣṭasya mūlasya parisāmantagrahaṇenopādānāttadvinirgato vṛkṣabhāgo vṛkṣamūlam | na te śakyā iti | na te yogyā viṣayā ityarthaḥ | viheṭhayituṃ vibhettum | vyāpādayituṃ vidveṣayitum | āveśayitum | bhūtagrahādipraveśayitum | nanu viheṭhādyutpattipratighāte sthānasya vyāpārābhāvātkathaṃ tatra viheṭhādi kartuṃ na śakṣyata iti tatkasya hetorityāśaṅkyāha | tatra hītyādi | ayaṃ vākyārtho ye sarvasattvānāmarthāya mṛdumadhyādhimātravyāpādapratipakṣeṇa maitrīprabhedamabhayamavairamanutrāsaṃ svayaṃ satkṛtya nirantaraṃ dīrghakālaṃ bhāvayanti | parāṃścādhikṛtya prakāśayanti | teṣāṃ traikālikabuddhānāṃ tatrotpādena tatsthānaṃ viśiṣṭameva jātamato'cintyatvāddhetupratyayasāmagyā bhūbhāgamāhātmyātkāraṇaviguṇotpattyā viheṭhādikāryaṃ na śakyate tatra kartuṃ pratītyasamutpādadharmatābalāditi | evaṃ dṛṣṭāntamāvedya dārṣṭāntikamarthamāvedayannāha | evamevetyādi | pūrvavadabhiprāyeṇa | tatkasya hetorityāśaṅkyāha | tathaiva sthānamāhātmyapratipādanadvāreṇa pariharannāha | anayaiva hītyādi | caityabhūto vandanādinā puṇyopacayahetutvāt | piteva pitṛbhūta ityupamā vācakabhūtaśabdasyopādānādanyacaityasamānatvena caityabhūtaḥ sa pṛthivīpradeśa ityeke | yatra hi nāma pudgalanairātmyadyotikayā ye dharmā hetuprabhāvā ityādigāthayādhiṣṭhito bhūbhāgaḥ stūpo matastatra samastavastunaiḥsvābhāvyaprakāśikāyā māturudgrahaṇādinopetaḥ stūpo nitarāmevetyataḥ | sākṣyeva sākṣibhūta iti tatsvabhāvatve caityameva caityabhuta iti candragomī | vandanīyo namaskāraṇāt | mānanīyo guṇānusmaraṇena bahumānāt | mṛdumadhyādhimātrapūjābhiryathākramaṃ pūjanīyo'rcanīyo'pacāyanīyaḥ | śrīpaṭṭabandhādinā viśeṣapadasthāpanāt satkaraṇīyaḥ | sarvathā'nullaṃghanīyatvena gurukaraṇīyaḥ | trāṇaṃ sarvopadravanivāraṇatayā | śaraṇaṃ tadāśrayaprayogābandhyatvapadasthānatayā | layanamanavadyarativastutayā | parāyaṇaṃ paramāryatvagamanapadasthānatayā | yathoktanītyā ṣaḍvidhameva kāritramavagantavyam |



 



tathā coktam ,-



 



sarvato damanaṃ nāmaḥ sarvataḥ kleśanirjayaḥ |



upakramāviṣahyatvaṃ bodhirādhārapūjyatā ||17|| iti



 



kāritrānantaraṃ bhāvanāmārgo vaktavyaḥ | sa ca sāsravānāsravabhedena dvividhaḥ | tatra sāsravo'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ | anāsravaḥ punarabhinirhāro'tyantaviśuddhisvabhāvo dvividhaḥ | ato yathāvimokṣaṃ dṛṣṭakuśaladharmādhiṣṭhānā bhāvanāmārgādhikārādādāvasākṣātkriyārūpā'dhimuktirvaktavyā | sāpi svārthā svaparārthā parārthā ceti mūlabhedena trividhā satī mṛdumadhyādhimātrabhedena pratyekaṃ bhedāt trikatribhirnavadhā bhavati | tadyathā mṛdvī madhyādhimātrā ca svārthādhimuktirevaṃ svaparārthādhimuktiḥ parārthādhimuktiśca | evameṣāpi navaprakārā mṛdumṛdvādiprakārabhedena pratyekaṃ bhidyamānā navabhistribhiradhimuktiḥ saptaviṃśatiprakārā bhavati | tadyathā | mṛdumṛduḥ | mṛdumadhyaḥ | mṛdvadhimātraḥ | madhyamṛduḥ | madhyamadhyaḥ | madhyadhimātraḥ | adhimātramṛduḥ | adhimātramadhyaḥ | adhimātrādhimātraḥ | iti svārthādhimukternavaprakārāstathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ | tatra svārthādhimuktermṛdumṛduprakāramadhikṛtyāha | evamukte śakra ityādi | divyābhiriti manonukūlābhiḥ | muktakusumaṃ puṣpam | dhūpaḥ sahajasāṃyojikādiḥ | gandho malayādijaḥ | sarvartupuṣpai racitā mālā mālyam | śarīrodvartanaprakāro vilepanam | suvarṇādivālukacūrṇaḥ | vastraṃ cīvaram | sitātapatrādi chatram | garuḍādyaṅkito dhvajaḥ | vajrādyaṅkitā ghaṇṭā | cihnarahitā patākā | bahuvidhābhiriti | anekaprakārakhādyabhojyādibhiḥ | śarīrāṇi rūpakāyā ityeke | dhātava ityapare | pratiṣṭhāpayedvinyaset | parigṛhṇīyāditi | mamatvena svīkuryāt | dhārayediti | cirasthitīkuryāt | tāṃśceti stūpānna kevalañcaśabdāccharīrāṇi | tadvacanenaiva mātuḥ pūjāyāmadhikaṃ puṇyamiti pratipādayituṃ śakraṃ pratipraśnayannāha | tena hītyādi | sarvajñatātmabhāvo'bhinirvartita iti | sarvajñajñānādhigamayogyaśarīrasvabhāvo niṣpāditaḥ | katamasyāṃ pratipadīti | katamasmin mārga ityarthaḥ | prajñāpāramitāṃ vinā viparyāsāvinivṛttyā muktyanupapattirityabhiprāyavānāha | ihaiva bhagavannityādi | vajropameṣvagrajaprāptyā yogyatāsvabhāvayā pratilabdhā | tato'nantaramabhisambuddhā | athavā'nuttarā samyaksambodhirabhisambuddhā | tataḥ sarvajñatā pratilabdheti yojyam | tatrānuttarā bodhiḥ svārthasampat | sarvajñatā parārthasampat | tadvacanenaivedānīṃ pariharannāha | tasmāttarhītyādi | ātmabhāva eva śarīraṃ tasya vā śarīraṃ śilāputrakasyeva śarīramiti nyāyāt | tadeva pratilabhyata iti pratilambhastena tathāgata iti na saṃkhyāṃ gacchati | sarveṣāṃ tathāgatatvaprāptiriti matiḥ | kathaṃ tarhi tathāgataḥ ityāha | sarvajñatāyāmityādi | aparamapi guṇamāha | yeyaṃ kauśika ityādi | sarvajñajñānāśrayabhūta iti | anyeṣāṃ sarvajñajñānaniṣpattiṃ pratihetubhūtaḥ | tadeva kathayannāha | enabhityādi | enamātmabhāvaśarīrapratilambham | prabhāvaneti prakāśanā | buddho rūpakāyādisvabhāvaḥ | sūtrādyātmako dharmaḥ | āryāvinivartikādibodhisattvasamūhaḥ  saṅghaḥ | parinirvṛtasyāpīti | apiśabdāttiṣṭhataḥ | vistareṇa nirdiśyaivamupasaṃharannāha | tasmāttarhi kauśiketyādi | nanu sarvaprativiśiṣṭatve tathāgatasya kathaṃ kāraṇatve'pi mātuḥ pūjāyāmadhikaṃ puṇyamiti | tatkasya hetorityāśaṅkyāha | sarvajñajñānasya hītyādi | ayaṃ vākyārthaḥ | "prajñāpāramitā jñānamadvayaṃ sā tathāgata"iti nyāyānmukhyato dharmakāyastathāgata eva prajñāpāramitā'tastaddyotikāyā mātuḥ pūjayā sarvajñajñānasya dharmakāyasya pūjanādvahutaraṃ puṇyaṃ prasavati | rūpakāyapratibimbatathāgatapūjāyāṃ tu prativiśiṣṭadharmakāyā saṅgrahānnādhikaṃ puṇyamiti | likhitvā pūjayato bahutaraṃ puṇyaṃ nirdiśya likhyamānāyāmapi tathaiva pratipādayannāha | yaḥ kulaputro vetyādi | pūrvavat tatkasya hetorityāśaṅkya | tathaiva pariharannāha | sarvajñajñānasya hītyādi | dvitīyaṃ mṛdumadhyaprakāraṃ pratipādayituṃ praśnayannāha | ya ime bhagavannityādi | na jñāsyantīti puṇyasambhārānavagamāt | mahārthiketi | mahānarthaḥ puṇyasambhāraḥ tanniṣpādanāttadarthikā | na vetsyantīti | jñānasambhārānavabodhāt | jñānasambhāro mahānuśaṃsastaddhetutvena mahānuśaṃsā | mahāphalā mahāvipāketi | puṇyajñānasambhārayoryathākramaṃ vipākaniṣyandaphale rūpakāyadharmakāyau tanniṣpādanādevamuktam | na ca vedayiṣyantīti | puṇyajñānaphalāpratipatteḥ | na ca punaḥ śraddhāsyantīti karmaphalādau sampratipattivigamāt | tadvacanenaiva praśnaṃ parihṛtya mṛdumadhyaprakārapratipādanārthaṃ pratipraśnayannāha | tatkiṃ manyase kauśika kiyanta ityādi | avetya prasādeneti | avagamya guṇasambhāvanāpūrvakaḥ prasādo'vetya prasādo vicikitsāprahāṇādityeke | dṛṣṭatattvasya śraddhā triṣu ratneṣvāryakāntañca śīlaṃ caturthamavetya prasāda ityanyaḥ | utarottarapuṇyamahattvādikāryaṃ viśiṣṭavīryātiśayādiyogāditi mattvā sādhūktatvenānumatimāha | evametat kauśiketyādinā | anenāyamarthaḥ kathitaḥ | yathā vīryātiśayādivaikalyādavetya prasādalābhino'dhigamamahattvāvabodhe'pyalpakāstathā prajñāpāramitāpūjādi kāriṇo'lpakā iti tadvacanena pratipāditamiti grāhyam | anyathā śakrapraśnavacanena na kiñciduktaṃ bhavediti | alpataratamādipratipādanenānantarārthaṃ vistārayannāha | tebhyaḥ kauśikālpebhya ityādi | cittotpādaṃ vṛṃhayantīti |



 



sahodayāccittavarasya dhīmataḥ



susaṃvṛtaṃ cittamanantaduṣkṛtāt |



kleśācca duḥkhācca vibheti nāsau



sampatikāle'pi vipattikāle ||



 



ityādiguṇamanusmṛtya pratipattyopastambhayanti | upavṛṃhayitveti suvvāntaprayogaḥ | ārabdhavīryā iti | uttaptavīryāḥ | yogamiti | dhyānabalāccittaikāgratāṃ carantīti tattvāvabodhenānutiṣṭhanti | avinivartanīyāyāmiti | acalāyām | adhyāśayasampannānāmiti |



 



āyato vipulo hṛṣṭa upakāraparo mahān |



kalyāṇaścaivamādhikyācchayo hyadhyāśayaḥ satām ||iti



viśiṣṭenādhyāśayena yuktānām | te ceti



 



śrotāraḥ | punarapyatyantālpatvaṃ pratipādayannāha | santi khalu punarityādi | nanu samānābhiprāyeṇa sarveṣāṃ pravṛttau kathameko dvau vā'vatiṣṭheyātāmiti | tatkasya hetorityāśaṅkyāha | durabhisambhavā hītyādi | durabhisambhavā durabhigamyā | caturvidhanirvedhabhāgīyeṣu darśanabhāvanāviśeṣamārgeṣu ca vīryātiśayavaikalyāddhīnavīryairityādipadasaptakārtho yathākramaṃ vācyaḥ | etaduktam "vīryātiśayāsambhavāt prathamatastulyābhiprāyeṇa pravṛttāvapi na sarve'nuttarasamyaksambodhibhāja"iti  | tṛtīyaṃ mṛdvadhimātraprakāraṃ kathayannāha | tasmāttarhītyādi | kṣipramityāśu | sukhamityanāyāsam | abhīkṣṇamiti punaḥ punaḥ | nanu tathāgatatvārthinā bodhisattvacaryāyāṃ śikṣitavyam | tatkathaṃ prajñāpāramitāyāṃ śikṣā'syābhidhīyata iti | tatkasya hetorityāśaṅkyāha | tathāhi sa evamityādi | ayaṃ hi vākyārthaḥ | yasmāt pūrvaṃ bhagavān bodhisattvacaryāṃ caran prajñāpāramitāyāṃ śikṣito'nupalambhayogena caryāniṣpādanārthaṃ tathā mayā sarvabuddhaguṇāvāptihetutvena prajñāpāramitā pratisartavyā | anyathopalambhādbodhisattvacaryāṇāmaniṣpatterna bodhyadhigama iti sa bodhisattvo jñāsyatīti | caturtha madhyamṛduprakāramāvedayannāha | tasmāttarhi kauśiketyādi | koṭiśa iti koṭiṃ koṭiṃ koṭiśaḥ | saptaratnamayāni |



 



musāragalvavaidūryarūpyasphaṭikahāṭakam |



saha lohitamuktābhiraśmagarbhaiśca varṇyate ||



ratnaṃ saptavidhaṃ sarvaṃ prādhānyādathavā'pare |



tadbhedā maṇayaḥ sarve varṇasaṃsthānaleśataḥ ||



 



iti vacanādetāni saptaratnāni | tanmayāstatsvabhāvāḥ | tathāgatadhātugarbhāniti | tathāgatadhātumadhyān | tannidānamiti taddhetukam | kvacittato nidānamiti pāṭhaḥ | tatrāyamartho dhātugarbhastūpapūjātastasyāḥ sakāśānnidānaṃ buddhatvaprāpteḥ kāraṇaṃ bahupuṇyaṃ prasavediti | bahupuṇyamiti yadi nāmābhidharmasamuccaye nāmabhedaḥ kṛtaḥ "kāmapratisaṃyuktaṃ kuśalaṃ puṇyam | rūpārūpyapratisaṃyuktamānijjyami"ti |  tathāpyatra sāmānyena kuśalaṃ puṇyaṃ jñeyaṃ rūpadhātāvapyasyārthasya sambhavāt | bahu bhagavan bahu sugateti | purnabahviti nirdiṣṭamativaipulyasiddhaye | sugateti tu vijñeyaṃ sambhramādiviśeṣataḥ | abhiśraddadhaditi | abhisampratyayaṃ kurvāṇaḥ | avakalpayanniti | manasyadhyāropayan | adhimucyeti | adhimuktimanaskāreṇālambya prasannacitta iti bhadratādarśanādabhimukhacittaḥ | bodhāya cittamutpādyeti | anuttarasamyaksambodhinimittaṃ bodhisattvasaṃvaragrahaṇādviśiṣṭaṃ cittaṃ kṛtvā | arthamasyā vivṛṇuyāditi | arthamevoddhṛtya kevalaṃ kathayet | manasānvavekṣeteti | parasparāvyāhataṃ nirūpayet | yathādhikayetyādi | yena madhyamṛdvādinā prakāreṇādhikayā'dhimuktyā samprayuktā yā prajñā sāpi yathādhikatayātra prajñāpāramitāyāṃ parimīmāṃsāṃ parīkṣāmāpadyeta kuryāt | saddharmacirasthitihetostannimittam | tadevāha | sā buddhanetrītyādi | buddhānāṃ netrī nāyikā mātā prajñāpāramitaiva | asyāḥ pustakavaikalyena pāṭhasvādhyāyādyasambhavāt samucchedo mābhūt | tathā mātaraṃ vinā saddharmasyāgamādhigamasyāntardhānaṃ mābhūt | bodhisattvānāñca jananīpustakasadbhāvenānugrahopasaṃhāraḥ śravaṇādilakṣaṇaḥ kṛto bhaviṣyati netryavaikalyena | yata iti śeṣa iti tasmāt sthāpayediti pūrveṇa sambandhaḥ | na kevalaṃ sthāpayedapi tu yathoktenaivāśayena saṃskārādikaṃ kuryādityāha | tāñcaināmityādi | sarveṇa caitena | śravaṇādinā daśadhā dharmacaritamuktam |



 



pūjanā lekhanā dānaṃ śravaṇaṃ vācanodgrahaḥ |



prakāśanātha svādhyāyaścintanā bhāvanā ca tat ||



ameyapuṇyaskandhaṃ hi caritaṃ taddaśātmakam |



viśeṣādakṣayatvācca parānugrahato'samāt ||



 



iti veditavyam | pañcamaṃ madhyamadhyaprakāramadhikṛtyāha | tiṣṭhantu khalu punaḥ kauśika koṭiśa ityādi | jambūdvīpamiti |



 



jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ |



sārdhaṃ triyojanaṃ tvekam |



 



ṣaṣṭhaṃ madhyamadhyādhimātraṃ vaktumāha | tiṣṭhatu khalu punaḥ kauśikāyaṃ jambūdvīpa ityādi | cāturmahādvīpake lokadhātāvityādi |



 



lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam ||



apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ |



aṣṭalakṣocchrayaṃ paścāccheṣaṃ bhavati kāñcanam ||



tatra meruścatūratnaḥ saptahaimāstu parvatāḥ |



prathamato yugandhara īṣādhāraḥ khadirakaḥ ||



sudarśano'śvakarṇaśca vinatako nimindharaḥ |



tato dvīpāśca catvāro dakṣiṇādidigāśritāḥ ||



jambūdvīpo dvisāhasrastriṣārśvaḥ śakaṭākṛtiḥ ||



sārdhaṃ triyojanaṃ tvekaṃ prāgvideho'rdhacandravat ||



 



pārśvatrayaṃ tathāsyaikaṃ sārdhatriśatayojanam |



godānīyaḥ sahastrāṇi sapta sārdhāni maṇḍalaḥ ||



yojanāṣṭasahasrāṇi caturasraḥ kuruḥ samaḥ |



dvīpānāmantarāleṣu yathāsaṃkhyaṃ matā ime ||



dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ |



aṣṭau tadantaradvīpāḥ śāṭhā uttaramantriṇaḥ ||



caturdvīpakarandhrārthaścakravāḍastataḥ punaḥ |



sīmābandhavadāyaso jātaḥ sa kṛṣṇaparvataḥ ||



sarve caite sahadvīpā jale'śītisahasrake |



magnā ūrdhvañjalānmeruḥ bhūyo'śītisahasrakaḥ ||



ardhārdhahānisaṃyuktāḥ samocchrāyaghanāśca te |



sītāḥ saptāntarāṇyeṣāmādyāśītisahasrikā ||



abhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ |



ardhārdhenāparāḥ sītāḥ śeṣaṃ bāhyo mahodadhiḥ ||



merorūrdhvaṃ vimānānīti caturdvīpakaḥ smṛtaḥ |



caturdvīpaka eva lokadhātuścāturdvīpakaḥ |



saptamamadhimātramṛdumāha | tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpaka ityādinā | sāhasre cūḍike lokadhātāviti |



 



cāturdvīpakacandrārkamerukāmadivaukasām |



brahmalokasahasrañca sāhasraścūḍiko mataḥ ||



 



aṣṭamamadhimātramadhyaṃ vaktumāha | tiṣṭhantu khalu punaḥ sāhasre cūḍika ityādi | dvisāhasre madhyame lokadhātāviti |



 



tatsahasraṃ dvisāhasro lokadhātustu madhyamaḥ |



 



navamamadhimātrādhimātraṃ nirdiśannāha | tiṣṭhantu khalu punaḥ kauśika dvisāhasra ityādi | trisāhasre mahāsāhasra iti |



 



tatsahasraṃ trisāhasro lokadhāturanuttaraḥ |



mahācakraparikṣiptaḥ samasaṃvartasambhavaḥ ||



 



akṣiptatāhaṃmānavāsanatvena prathamataḥ svārthādhimukternavaprakārān nirdiśyedānīṃ svaparārthādhimukteḥ prathamaṃ mṛdumṛduprakārārthamāha | tiṣṭhantu khalu punaḥ kauśika trisāhasretyādi | apūrvācaramamiti | na pūrvanna paścādyugapadityarthaḥ | etayaivaṃrūpayā puṇyakriyayeti | anantaroktayā saptaratnamayatathāgatadhātugarbhastūpasatkārādisvabhāvayā puṇyacetanayā |



 



dharmato buddhā draṣṭavyāḥ dharmakāyā hi nāyakāḥ |



 



itivacanāddharmatāsvabhāvaprajñāpāramitāpūjāyāṃ sarvabuddhapūjanādbahutaraṃ puṇyamiti mattvā keṣāñcidarthakaraṇāya svāvabodhamāha | evametadbhagavannevametatsugateti | etadeva kathayannāha | prajñāpāramitāṃ hītyādi | prakārāntareṇa yathoktameva mṛdumṛdubhedamudīrayannāha | tiṣṭhantu khalu punarbhagavannityādi | paryāyeṇeti nirdeśena | sarvavādyairiti | vīṇāvaṃśādidaśavādyasahasraiḥ | sarvagītairiti saṃskṛtaprākṛtādigītikābhiḥ | sarvanṛtyairiti śrṛṅgāravīravībhatsādibhiḥ | sarvatūryatāḍāvacarairiti | śaṅkhādidhvanayaḥ sarvatūryāḥ | karatālavādyaviśeṣāstāḍāvacarāḥ | sādhūktatvenānumatyarthamāha | evametat kauśiketyādi | bahutaramityādipadatrayaṃ prayogādyavasthāsu | dharmasambhoganirmāṇakāyaniṣpādanāccācintyamityādipadatrayārtho yathākramaṃ vācyaḥ | nanu tathāgatasya sarvaprativiśiṣṭatve kathaṃ mātuḥ pūjāyāmadhikaṃ puṇyamiti | tatkasya hetorityāśaṅkyāha | prajñāpāramitā nirjātā hītyādi | nanvasyārthasya pūrvoktatvenāpūrvamatra vācyam | na kiñcittatkimarthamasyopanyāsa iti cet | ucyate | yadyapyevaṃ tathāpi yena prakāreṇa śrotṛjanāntarasya cittaṃ sāśaṅkamutpadyate tasya pūrvoktenāpi krameṇa niṣedhanaṃ kriyata eva | yato nāstyayaṃ niyamo'nyatroktamuttaraṃ codyañcaikasyāparasya tadeva codyamuttarañca na bhavatīti | tasmāt punaruktatvaṃ nāśaṅkanīyam | evamanyatrāpi vācyam | kalāṃ nopaitīti | avasthābhāgaṃ na pratipadyate | saṅkhyāmiti | yathānirdiṣṭasaṃkhyāvyatirekeṇa nyūnasaṃkhyām | kalāmapīti punaḥ kalāṃ sūkṣmaprabhāvam | gaṇanāmiti jātivivakṣāṃ vā | upamāmiti | sadṛśāvasthām | aupamyamiti | yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalāvitivacanāt | upamāguṇamaupamyam | upanisāmiti | atikṛśatām | upaniṣadamiti hetubhāvam | na kṣamata iti na pratipadyate | etena ca kalādirūpāpratipattivacanena prajñāpāramitātathāgatadhātugarbhastūpapūjāpuṇyayordūrāntaratvamāveditam | avayavyaṇurūpādīnāmeva kalāditvavyavasthāpanāditi grāhyam | dvitīyaṃ mṛdumadhyaprakārārthamāha | udgṛhṇīṣva mārṣa prajñāpāramitāmiti | mahānubhāvatvena kṣamādisampannaḥ śakra iti tasyāmantraṇaṃ mārṣeti devaputrāṇāṃ sādhūktatvena tadeva bhagavānāha | udgṛhāṇa tvamityādinā | nanu sāṃdṛṣṭikaprayojanamantareṇa kimarthaṃ prajñāpāramitā gṛhyata iti kasyacidvitarka iti | tatkasya hetorityāśaṅkyāha | yadā hītyādi | evaṃrūpāḥ samudācārā iti vakṣyamāṇā vitarkāḥ | yodhayiṣyāma iti | etadeva kathayati | saṃgrāmayiṣyāma iti | samanvāhareriti manasā,svādhyāyeriti vacasā | sāṃdṛṣṭikānuśaṃsasandarśanājjātaprasādatvena stutyarthamāha | mahāvidheyamityādi | sādhūktatvenānuvādārthamāha | evametadityādi | nanu mahāvidyāditvaṃ bhagavatyāḥ kuta iti | tatkasya hetorityāśaṅkyāha | imāṃ hi kauśiketyādi | idamatra samāsato'rthatattvam | sarvāvaraṇaviṣapraśamanenātītatathāgatārthakaraṇānmahāvidyā | anāgatāpramāṇatathāgatābhisaṃbodhahetutvādapramāṇā | aparimāṇakāryakaraṇasamarthapratyutpannasarvatathāgatābhisaṃbodhanimittatvādaparimāṇā | pañcakaṣāyocchedakāle kliṣṭe ca lokadhātau śākyādhirājasya tattvādhigamahetutvāt saṃsārottāraṇārthena niruttarā | daśakuśalāderacintyajñānaparyantasya lokaprabhāvanāṃ prati sarvaprativiśiṣṭahetutvenānuttarā | māturniṣyandadeśanādharmasāmarthyena bodhisattvāstathāgatānutpāde'pi prajñopāyakauśalyena daśakuśalādikaṃ loke prabhāvayantīti kṛtvā samābhāvādasamā | tathāgatasaddharmāntardhāne jinajananīprabhāvena loke dharmacaryādipravartanādasamaistathāgataiḥ saha samatvādasamasameti | yathoktameva vyākhyānaṃ yuktarūpamanyathā mahāvidyāditvaṃ yadbhagavatyāstat kasya hetorityāśaṅkyāha | imāṃ hītyādi | granthena parihārāpratipādanānna kiñciduktaṃ syāt | tataśca yairmahāsurādiparājayamahārthasiddhiphalapradatvānmahāvidyeyaṃ bhagavan yaduta prajñāpāramitetyādigranthaḥ prathamato vyākhyātastaiḥ prakaraṇārtho na lakṣita iti lakṣyate | mahāvidyāditvamanyatrānyathā vyākhyātamato yathoktavyākhyānaṃ granthānugatamapi na saṅgatamiti na mantavyam | sāmayikatvācchabdānāmityalaṃ prasaṅgena | prakṛtameva padavyākhyānamabhidhīyate | vidyāmāgamyeti | prajñāpāramitāṃ prāpya | ete hītyādi | sāmpratamidānīmityarthaḥ | daśakuśalāḥ karmapathā iti | prāṇātipātādattādānakāmamithyācāramṛṣāvādapaiśunyapāruṣyasambhinnapralāpābhidhyāvyāpādamithyādṛṣṭiviratayo daśakuśalāḥ karmapathāḥ | catvāri dhyānānīti | samāpattijāni rūpadhātusvabhāvāni cattvāri dhyānāni | tatra prathamadhyānaṃ vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā ceti pañcāṅgam | dvitīyamadhyātmasamprasādaḥ prītiḥ sukhaṃ cittaikāgratā ceti caturaṅgam | tṛtīyamupekṣā smṛtiḥ samprajanyaṃ sukhaṃ cittaikāgratā ceti pañcāṅgam | caturthadhyānamupekṣāpariśuddhiḥ smṛtipariśuddhiraduḥkhāsukhā vedanā cittaikāgratā ceti caturaṅgam | bodhyaṅgasamprayuktānīti | anāśravāṇi prādhānyādityeke | prajñopāyaparigrahabalātsāśravāṇyeva bodheraṅgāni kāraṇāni samprayuktāni tulyaṃ pravṛttānītyapare varṇayanti | prabhāvyanta iti prajñāyante | cattvāryapramāṇānīti | maitrīkaruṇe sarvathā'dveṣasvabhāve sattveṣu yathākramaṃ sukhaduḥkhasaṃyogaviyogecche | muditā samyaksampratipattiṣu sattveṣu saumanasyalakṣaṇaṃ prāmodyam | upekṣā tu mitrāmitreṣvanunayapratighaviraha ityetānyapramāṇasattvālambanatvādapramāṇani | catasra ārūpyasamāpattaya iti | anantamākāśamiti | anantaṃ vijñānamiti | nāsti kiñcineti | saṃjñā gaṇḍaḥ śalyamāsaṃjñikaṃ mohaḥ | etacchāntametatpraṇītaṃ yaduta naiva saṃjñānāsaṃjñāyatanamityevaṃ manasikārairyathākramamākāśavijñānākiñcanya-naivasaṃjñānā-saṃjñāyatanākhyāni | vibhāvitarūpasaṃjñatvena rūpābhāvādarūpā evārūpyāḥ kāyacittasamatāpādanāccatasraḥ samāpattayaḥ | ṣaḍabhijñā iti | ṛddhirdivyacakṣurdivyaśrotraṃ paracittajñānaṃ pūrvanivāsānusmṛtirāśravakṣayajñānamiti ṣaḍabhijñāḥ | bodhipakṣā dharmā vakṣyante | saṃkṣepeṇetyādi | samāsena caturaśīte rāgādicaritānāmekaikacaritapratipakṣo yāvatā granthena parisamāpyate tāvān grantharāśirdharmaskandha iti caturaśīti dharmaskandhasahasrāṇi | buddhajñānamityādi | sarvajñeyāvabodhenātiśayabuddhisadbhāvādbuddhāḥ paropadeśamantareṇa svayambodhāt,svayambhuvasteṣāṃ jñānamiti tathoktam | tacca sarvacintāviṣayātikrāntaśaktirūpatvādacintyajñānam | pūrvaśrutenetyādi | sarvo'yaṃ deśanādharmo dharmadhātuniḥṣyandaḥ prajñāpāramitāniḥṣyandaḥ | prāgbuddhotpādakāle śrutaḥ | anukampāmiti kṛpām | imamiti | sahākhyaṃ lokadhātum | abuddhakabuddhakṣetropalakṣaṇañcedam | bodhyaṅgaviprayuktānīti | tathāgatānutpāde tatratyānāṃ bodhyadhigamābhavyatvādityeke | prajñopāyavikalatvenetyaparaḥ | āśravakṣayajñānasya tadānīmasambhavātpañcābhijñāgrahaṇamatra kṛtam | dṛṣṭāntenāpi māturmāhātmyaṃ darśayannāha | tadyathāpītyādi | oṣadhī tārā iti | oṣadhyaśca brīhyādayastārāśca śukravṛhaspatiprabhṛtaya iti | tathoktāḥ | oṣadhya eva vā kāścinniśi tārā ivāvabhāsamānāstathocyante | tāsāñcandraraśmibhirāpyāyanāt kāyaparipuṣṭiḥ prabhāvātiśayaścotpadyate iti yathākramamāha | yathābalaṃ yathāsthāmamiti | akārānto'pyauṇādikaḥ sthāmaśabdo grāhyaḥ  | avabhāsayantīti svabhāvaṃ darśayanti | nakṣatrāṇi ceti puṣyādayaḥ | dārṣṭāntikamarthamāha | evamevetyādinā | atyayeneti parinirvāṇena | dharmacaryetyādi | sūtrādidharmalikhanādyabhiyogo dharmacaryā | svaparātmasamatā'bhyāsaḥ samacaryā | rāgādyupaplavahānaye pratipakṣabhāvanā'samacaryā |  catuḥsaṅgrahavastvādisevanaṃ kuśalacaryā | prajñāyata iti pravartyate | prabhāvyata ityabhyasyate | prayogādyavasthābhedena bodhisattvanirjātetyādipadatrayam | upāyakauśalyamiti | vyākhyātam | athavā śūnyatorūkaruṇe tajje ca karmaṇi naipuṇyam | prakārāntareṇāpi māturmāhātmyamāha | punaraparamityādinā | manasi kurvatāmiti | saṃkṣepeṇa samudāyarūpālambanāt | samanvāharatāmiti vistareṇa pratyekāvayavābhimukhīkaraṇāt |



 



āvartyate sa evārthaḥ punararthāntarāśritaḥ |



 



iti vacanānna te viṣamāparihāreṇa kālaṃ kariṣyantītyādivacanaṃ na punaruktamāśaṅkanīyam | tathāhi pūrvaṃ darśanamārgādhikāreṇoktamadhunā tu bhāvanāmārgādhikāreṇeti viśeṣaḥ | rājamahāmantrito veti samyagnītimārgopadeṣṭā mahāmantrī | rājamahāmātra iti | hastiśikṣakanāyako mahāmātraḥ upasaṃkrāmeyuriti | samīpībhaveyuḥ | yathāpi nāmeti nipāto yasmādarthe vartate | ko hi nāma dhātūpasarganipātānāṃ niyatamarthaṃ nirdeṣṭuṃ kṣama iti vacanāt | etaduktam | "yasmāt prajñāpāramitāparigṛhītastasmāttayā parigṛhītatvānna te'vatāraṃ pratilapsyanta"iti | ālapitukāmateti | āyātamātratāvacanenāmantrayitukāmatā | abhibhāṣitukāmateti | uttarottarakathāprabandhena vaktukāmatā | pratisaṃmoditavyañca te maṃsyanta iti | rājādayaḥ cīvarapiṇḍapātādyupastambhena taṃjinajananyabhiyuktaṃ muditaṃ kartavyaṃ maṃsyante | nanvakṣayitāhaṃmānavāsanānāmālapitukāmatādeḥ kiṃ nimittamiti | tatkasya hetorityāśaṅkyāha | iyaṃ hītyādi | prajñāpāramiteti | tadbhāvako bodhisattvaḥ prajñāpāramitāśabdenoktastasyaivānuśaṃsānirdeśādhikārāt | maitropasaṃhāreṇeti | mitrasyedaṃ kāryaṃ maitraṃ tasya ḍhaukanamupasaṃhāraḥ | sa ca māyādināpi syādityāha | maitracittatayeti | hitacittatayeti yāvat | karuṇopasaṃhāreṇeti | karuṇākāryamatropacārātkaruṇā tatpratyarpaṇaṃ karuṇopasaṃhāraḥ | duḥkhāpanayanacittatayā | etaduktamāryaratnacūḍe | "karuṇādiparivārā prajñāpāramitā bhāvanīye"ti vacanāttadbhāvako maitryādisāmarthyādālapitukāmatādi rājādīnāmiti | tathā coktam | "anyatra maitryādyabhiyuktasya hi bodhisattvasya sarve devamanuṣyāḥ suprasannā bhavantī"tyādi | tasmāttarhīti | tarhiśabdo'vadhāraṇe yasmādbahvanuśaṃsā prajñāpāramitā tasmādeva kāraṇādityarthaḥ | vyāḍetyādi | vyāḍāḥ krūragrahā yakṣādayaḥ | sarīsṛpāḥ sarpāstatpradhānaṃ kāntāraṃ durgasthānaṃ tanmadhyaṃ gatāḥ prāptāḥ | sthāpayitvā pūrvakarmavipākeneti | asambhavatpratipakṣavedanīyakarmavipākenāvatāraṃ sthāpayitvā tyaktveti pūrveṇa sambandhaḥ | kālāntarānuśaṃsādeśanāyāṃ sandehavatāmidānīṃ sampratyayotpādanārthamāha | atha khalvanyatīrthyānāmityādi | tīrthikapravrajyayā pravrajitāḥ parivrājakāḥ | upārambhābhiprāyāṇāmiti | viheṭhābhiprāyāṇām | tasyāṃ belāyāmiti | tasmin kāla ityarthaḥ | teṣāṃ  cittāni vyavalokyeti | bhagavadanujñāyaiva teṣāṃ viheṭhanācittāni jñātvā nivartanārthaṃ prajñāpāramitāṃ śakraḥ pravartitavāniti jñeyam | tathā cānantaramevaṃ vakṣyati | mayā ca śakrasya devānāmindrasyābhyanujñātamiti | yāvanmātra iti pradeśaḥ | udgṛhīta iti sambandhaḥ | tenaiva dvāreṇetyādi | yenaiva dvāreṇa kāṣṭhādisaṃskṛtena mārgeṇa ca viśiṣṭabhūpradeśenāgatāstenaiva gatā ityarthaḥ | aviditabhagavadadhiṣṭhānatvenāha | kimatra kāraṇamityādi | nāsti buddhānāṃ bhagavatāmajñātamityāha | atha khalu bhagavānāyuṣmata ityādi | nivartanārthamiti | pratinivṛtyartham | nityasamādhānavaikalyāt kathamīdṛśaṃ smaraṇaṃ śakrasyetyāśaṅkāyāmāha | mayā cetyādi | eṣāṃ pratinivṛttyarthaṃ prajñāpāramitāṃ pravartayetyanujñātamabhyanujñānaṃ śakrasya kṛtam | nanu mahākaruṇo'pi bhagavān kathaṃ pratihatacittānnānugṛhṇātīti | tatkasya hetorityāśaṅkyāha | nāhamityādi | śuklaṃ dharmamiti | teṣāṃ madhye'nyatamasyaikasyāpi saddharmaśravaṇasaṃvartanīyaṃ śubhakarma na samanupaśyāmyato nānugrahaṃ karomi | na tu pratighavaśāditi matiḥ | pratihatacittā iti vidviṣṭacittāḥ | punarapi pratyayotpādanārthamāha | atha khalu mārasyetyādi | tatra māro devaputramāraḥ | catasraḥ parṣada iti | bhikṣubhikṣuṇyupāsakopāsikāḥ | niyatamatreti | avaśyamasyāṃ parṣadi | vicakṣuḥkaraṇāyeti | vighnakaraṇāya | caturaṅgabalakāyamiti | aśvaḥ saha caturbhiḥ padarakṣakairayamekāṅgo balakāyaḥ | hastī sahāṣṭābhirayaṃ pūrvakeṇa saha dvyaṅgaḥ | rathaḥ ṣoḍaśabhiḥ saha pūrvakābhyāñcāyaṃ tryaṅgaḥ | ṣoḍaśapadātayaḥ pūrvakaiḥ sahāyaṃ caturaṅgo balakāyaḥ | sarvanyūnaḥ | tasya punarmārasyevaṃkrameṇa mahān balakāyo'vasātavyaḥ | vyūha iti samūhaḥ | dīrgharātramiti dīrghakālam | labdhasampratyayāḥ pūjādikaṃ kṛtavanta ityāha | atha khalu trayastriṃśetyādi | vihāyasetyākāśena cirasyeti cireṇetyarthaḥ | upāvṛtteti upāgatā | avarakeṇeti svalpena tanmātreṇetyarthaḥ | pūrvajinakṛtādhikārā iti | pūrvabuddheṣu kṛto'dhikāraḥ pāramitāvyāpāraḥ śravaṇādilakṣaṇo yaistathoktāḥ | pūrvabuddhairvā kṛto datto'dhikāro niyogaḥ śravaṇādisvabhāvo yeṣāṃ te tathā | kaḥ punarvāda iti | kaḥ punaḥ sandehaḥ | śrotrāvabhāsagamanaprativiśiṣṭatvādudgrahaṇāderiti matiḥ | tathatvāya śikṣiṣyanta ityādi | tathābhāvastathatvamananyathātvenāta eva nirdeśāddhrasvatvam | tannimittaṃ śikṣiṣyanta ityādipadatrayaṃ prayogādyavasthāsu vācyam  | tathāgataparyupāsitā iti | tathāgatāḥ parivārapradānena taduktaśravaṇena ca pūjādibhiśca paryupāsitā yaiste tathoktāḥ | niṣṭhāntaṃ pūrvaṃ nipatatīti vyabhicāralakṣaṇatvāt | paryupāsitaśabdasya na pūrvanipātaḥ | nanu tathāgataparyupāsanādinā mātuḥ śravaṇāderagṛhītasambaddhatvātkathaṃ tena tasyānumānamiti | tatkasya hetorityāśaṅkyāha | ato hītyādi | prajñāpāramitātaḥ sarvajñatā buddhatvaṃ prabhāvyate samutpādyate | ata eva tato gaveṣitavyā kāraṇamantareṇa kāryāsambhavāt | tadeva dṛṣṭāntena kathayannāha | tadyathāpi nāmetyādi | etaduktam | "kāraṇaṃ vinā kāryāyogena prajñāpāramitātastatprabhavatvena yasmāttathāgatatvaṃ gaveṣitavyaṃ ,tasmānmātuḥ śravaṇādikaṃ niyamena vāsanāparipuṣṭibījadhānatayā tathāgatapadaprāpakaṃ bhavati | taccedamīdṛśaṃ śravaṇādikaṃ kvacitkādācitkatayā viśiṣṭakāraṇāya ca janmakaṃ svakāraṇaṃ viśiṣṭameva tathāgataparyupāsanādikamanumāpayati | kāryakāraṇayoryasmādayaṃ dharmo vyavasthitaḥ | tadatadrūpahetutvāttadatadrūpahetuja"iti | adhipatitvena sādhūktamiti śakramanuvadannāha | evametat kauśiketyādi | tṛtīyaṃ mṛdvadhimātraṃ kathayannāha | na bhagavān dānapāramitāyā ityādi | varṇamityanuśaṃsam | samāsavyāsabhedādbhāṣate neti sambandhaḥ | na parikīrtayatīti | nāmamātroccāraṇāditi jñeyam | nāmadheyañca parikīrtayatīti | bahudhā nāmoccāraṇāt | "bodhicittāśrayatvādāśrayaparamatayā | sakalavastusamudācārādvastuparamatayā | sarvasattvahitasukhādhikāratvādadhikāraparamatayā | nirvikalpajñānaparigrahādupāyakauśalyaparamatayā | anuttarasamyaksaṃbodhipariṇatatvāt pariṇāmaparamatayā | kleśajñeyāvaraṇanivāraṇasamudāgamādviśuddhiparamatayā ca pratyekaṃ dānādipāramitānāṃ lakṣaṇami"tyāryāsaṅgaḥ | abhyupagamārthamāha | evametadānandetyādi | ṣaḍeva pāramitā buddhatve kāraṇaṃ tat kathamekasyāḥ prādhānyanirdeśa iti | tatkasya hetorityāśaṅkyāha | prajñāpāramitā hītyādi | yasmāt trimaṇḍalaviśuddhyā dānādīnāṃ sarvajñatāyāṃ pariṇāmenādau pravṛttatvāt pūrvaṅgamāḥ tasmāttadvarṇaṃ bhāṣe nāmadheyañca parikīrtayāmīti | pūrveṇa sambandhaḥ | tadvacanena yathoktamarthaṃ pratipādayitumāha | tatkiṃ manyasa ityādi | apariṇāmitaṃ dānaṃ sarvajñatāyāmiti | anupalambhayogena sarvasattvārthaṃ buddhatvāyāniyātitaṃ prajñāpāramitayeti śeṣaḥ | tathābhūtapradānasya phalopabhogena kṣayānna prakarṣagamanamiti praśnādeva gṛhītārthaḥ | śāstṛbhāvānukāridhīḥ prāha | no hīdamiti | śīlādiṣvatidiśannāha | tat kiṃ manyasa ityādi | vyatirekamukhenaivaṃ prajñāparigrahabalāddānādīnāṃ pāramitārūpatāṃ nirdiśya prajñāyāḥ pāramitāsvabhāvaṃ pratipādayitumāha | tatkiṃ manyase tvamānanda acintyā setyādi | vastuno'nupalambhenācintyaphalatvādāha | evametadbhagavannityādi | aupalambhikapṛthagjanaiścintayitumaśakyatvādacintyā śrāvakādyaviṣayatvāt paramācintyā mātuḥ pāramitārthamupasaṃharannāha | tasmāttarhyānanda parametyādi | pūrvaṅgamārthaṃ nigamayannāha | tasmāttarhyānanda sarvajñatāpariṇāmitakuśalamūlatvādityādi | dānādīnāṃ buddhatve nayanānnāyikā | sarvopadravanirākaraṇāt pariṇāyikā | anena yogenetyādi | yathoktanyāyena dānādīnāmantargamāt prajñāpāramitāyāṃ parikīrtitāyāṃ ṣaṭpāramitākīrtanānnaikasyā eva jinajananyā nirdeśa ityarthaḥ | yattu prāguktaṃ "prajñāpāramitāyā evāhamityādi"tat prādhānyādityadoṣaḥ | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmānda mahāpṛthivyāmityādi | virohantīti vṛddhiṃ gacchantīti | dārṣṭāntikamarthamāha | evamevānandetyādinā | caturthaṃ madhyamṛdumadhikṛtyāha | na tāvadime bhagavannityādi | prajñāpāramitāyāḥ sarve guṇā iti samastāyā māturamī sarve guṇā na bhavanti | tasyā guṇātyantaprācuryāditi matiḥ | kasyāstarhyamī guṇā ityāha | atha hi mayetyādi | bhagavato'ntikādasyā yaḥ pradeśo mayodgṛhītaḥ sa cānantaramevānyatīrthādinirākṛtau pravartitastasyāmī guṇā ityarthaḥ | samyak kathanāt sādhukāramāha | sādhu sādhu kauśiketi | kintu tāvanmātrapradeśātmikāmapi prajñāpāramitāṃ yaḥ kevalamudgrahīṣyatyeva yāvat kevalaṃ svādhyāsyatyeva na tasyaiva kevalamamī guṇā bhaviṣyantyapi tu yo'pi likhitvā pūjāpūrvakaṃ pustakamātraṃ dhārayettasyāpyanantaraguṇān vadāmītyāha | na khalu punaḥ kauśika kevalamityādi | anuśaṃsaśravaṇena jātabahumānatvādāha | ahamapi bhagavan tasyetyādi | kaḥ punarvāda iti | likhitvā viśiṣṭodgrahaṇādikāriṇaḥ kaḥ sandeho yadahaṃ rakṣādikaṃ kariṣyāmītyarthaḥ | tathaiva sādhu sādhu kauśiketi sādhukāraṃ dattvā pañcamaṃ madhyamadhyaṃ vaktumāha | tasya khalu punaḥ kauśiketyādi | pratibhānamupasaṃhartavyamiti | yuktamuktābhidhānamutpādayitavyam | chanda iti vaktukāmatā | prakārāntareṇāpyanuśaṃsārthamāha | punaraparaṃ kauśiketyādi | nāvalīnacittateti na stambhitacittatā | mā khalvityādi | mā kaścin māṃ vihaṭhenābhiprāyaḥ paryanuyuñjīta codyaṃ kurvītetyevamavalīnacittatā na bhaviṣyati | nanu sambhavatprajñādiprakarṣatve puṃsāṃ cetoguṇāparijñāne kathamevaṃ na bhavatīti | tatkasya hetorityāśaṅkyāha | tathāhi tasyetyādi | etaduktam | "vastūpalambhajanitaṃ parṣachāradyādibhayam | tasya prajñāpāramitāparigrahabalādeva karmakartṛkriyopalambhābhāvānna bhavatī"ti | ṣaṣṭhaṃ madhyādhimātraṃ vaktumāha | priyo bhaviṣyatītyādi | tatra hitasukhakāri mitram | amātyo mantrimukhyaḥ | mātāpitṛparamparayā sambaddho jano jñātiḥ | ekamātāpitṛjanito bhrātrādiḥ sālohitaḥ śākyaputrīyāḥ śramaṇāḥ | saptamamadhimātramṛduṃ nirdiśannāha | pratibalāścetyādi | bāhuśrutyādiyogāt pratibalaḥ | prajñāsampadā samanvāgamācchaktaḥ | saha dharmeṇa nigrahāyeti | teṣāṃ vacanena tiraskaraṇāyetyekaḥ | taduktasādhanadharmadūṣaṇāt sādhyadharmeṇa saha teṣāṃ nirākaraṇāyetyaparaḥ | pratyanuyogaścodyam | tasya vyākaraṇaṃ samyakpariharaṇam | tatra samartho yogya ityarthaḥ | aṣṭamamadhimātramadhyaṃ pratipādayannāha | yatra khalu punarityādi | tatra dūrāddarśanena prekṣiṣyante | añjalikaraṇādvandiṣyante | samīpamāgatya pañcamaṇḍalakena praṇāmānnamaskariṣyanti | pratiniyatopādānādiyanta eveti kadācidbuddhiḥ syādityāha | mā te'tra kauśiketyādi | peyālamiti | anuttarāyāṃ samyaksaṃbodhau ye saṃprasthitāste'pi tatrāgantavyaṃ maṃsyanta ityādipadamatideśanīyamityarthaḥ | tatra brahmakāyikādayastrayaḥ prathamadhyānasaṅgṛhītāḥ | parīttābhādayastrayo'pi dvitīyadhyānajāḥ | parīttaśubhādayastrividhāḥ punastṛtīyadhyānasthāḥ | anabhrakādayo'ṣṭau caturthadhyānabhūmikāḥ | asaṃjñisattvāstu vṛhatphalaikadeśinaḥ | adhikapuṇyaprasavārthamupāyakauśalañca śikṣayannāha | evañca kauśika tena kulaputreṇetyādi | ita ityasmādityarthaḥ | tathaiva kasyacinmandamaterāśaṅkāmāśaṅkyāha | mā te'tra kauśikaivaṃ bhūditi | tadeva hārakaparyavasāne kathayati | na tatra kauśikaivaṃ draṣṭavyamiti | tatrāprahīṇakāmarāgānuśayāḥ kāmadhātujāḥ kāmāvacarāḥ prahīṇakāmarāgānuśayā rūparāgābhiniviṣṭā rūpadhātujā rūpāvacarāḥ | navamamadhimātrādhimātrārthamāha | tasya khalu punaḥ kulaputrasya vetyādi | tatretarajanāvāso gṛham | bhikṣūṇāṃ vāsasthānaṃ layanam | iṣṭakādighaṭitaviśiṣṭasaṃsthānamīśvaragṛhaṃ prāsādaḥ | manuṣyādyupadravābhāvātsurakṣitaḥ | kasmādgṛhādisurakṣitamityāśaṅkyāha | yatra hītyādi | nāmaśabdaḥ prasiddhavacanaḥ | mahojaskā mahānubhāvāḥ | taduktam | "yasmādevaṃ prasiddhā mahojaskā yatra gṛhādāvāgantavyaṃ maṃsyante | tasmāttadgṛhādi teṣāmanubhāvena surakṣitaṃ bhaviṣyatī"ti | duṣkuhakasattvadhātorabhisampratyayārthaṃ pṛcchannāha | kathaṃ bhagavannityādi | yathābhavyatayā nimittamāha | sa cetkauśiketyādinā | tatraudāramavabhāsaṃ sañjānīta iti | mahāntaṃ raśmyālokaṃ tatra gṛhādāvavagacchati paśyatīti yāvat | niṣṭheti niścayaḥ | āgata ityupacāraprāptyā | upasaṃkrānta iti gṛhādantaḥpraveśāt | amānuṣaṃ gandhaṃ ghrāsyatīti | manuṣyalokātikrāntaṃ viśiṣṭaṃ gandhaṃ ghrāṇavijñānenānubhaviṣyati | anāghrātapūrvamiti | ananubhūtapūrvam | sarvapāpākaraṇādadhyātmaśuddhyā caukṣasamudācāraḥ | viviktavastrādyupabhogena bāhyapariśuddhyā śucisamudācāraḥ | āttamanaskā ityādi | mṛdumadhyādhimātrasaumanasyayogādveditavyam | prītireva saumanasyaṃ tajjātaṃ yeṣāmiti te tathoktāḥ | adhyuṣitā iti | pūrvasthitāḥ | apakramitavyamiti gantavyam | kathaṃ pūrvasthitānāṃ yatnamantareṇāpasaraṇamiti | tatkasya hetorityāśaṅkyāha | teṣāmeva hītyādi | śriyaścetyādipadatrayam | mṛdumadhyādhimātramahānubhāvatvakhyāpanārtham | etaduktam | "mahaujaskānāmeva sāmarthyenāpasaraṇānna yatnāpekṣe"ti | abhīkṣṇamiti punaḥ punaḥ | prasādabahula iti | abhisampratyayadarśanādabhivardhamānaśraddhaḥ | pūrvaṃ sāmānyena sarvatra śucicaukṣasamudācāratāṃ nirdiśya viśeṣeṇa tātparyārthamāha | tena khalu punarityādi | parisāmantaka iti parisāmantādityarthaḥ | na kāyaklamatha iti | deśāntaragamanādinā na kāyakhedaḥ | na cittaklamatha iti | piṇḍapātavaikalyānna cittakhedaḥ | tāpādyupadravavaikalyāt sa sukhameva śayāṃ kalpayiṣyati | caṅkramaṇādikāle kaṇṭakādibhiranupadravātsukhañca pratikramiṣyati | saṅgīyamānāniti parasparaṃ granthārthanirṇayāt | evaṃ sarvajñateti | sarvadharmānupalambhena buddhatvam | evaṃ buddhakṣetramiti | apagatakṣutpipāsāpāṣāṇakaṇṭakāditvena yathākramaṃ sattvabhājanabhedādvividham | ojaḥprakṣiptaṃ ca kāyasukhamiti | kāye yadbalaṃ vāci yattejo matau yā'titīkṣṇatā tadetattrayamojaḥprakṣiptaṃ yasminniti | tattathocyate | yā tu kāyaśrutiḥ sā mukhye kāye kāyāśrite ca vacasi matau ca guṇakalpanayā veditavyā | laghu laghveva ceti | apagatagurukañca kāyasukhamiti pūrveṇa sambandhaḥ | āhāragṛddhyeti | āhārākāṅkṣayā yukteti śeṣaḥ | yogācārasyeti samādhiviśeṣānuṣṭhānaparasya manasikāraparispanditeneti | maitryādibhāvanopavṛṃhitena | nanu yogācārasya dhyānāhāratvānna kavaḍīkāhāre balavatī gṛddhirasya tu likhitvā mātaraṃ pūjāpūrvakaṃ sthāpayataḥ | kathamiti | tatkasya hetorityāśaṅkyāha | evaṃ hyetat kauśiketyādi | yathāpi nāmeti nipāto yasmādarthe vartate | taduktam | "prajñāpāramitādhyānapariniṣpattaye likhanādiṣvanuyuktatvena tasya kāye'manuṣyā oja upasaṃhartavyaṃ maṃsyanta"iti | yasmāddharmataiṣā tasmādojaḥprakṣiptatvena kṛtāhārakṛtyavānmṛdukā cāsyāhāragṛddhirbhaviṣyatīti | svaparasamatayā svaparārthādhimukternavaprakārānnirdiśya parārthādhimukteḥ prathamaṃ mṛdumṛduprakārārthamāha | imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṅgamaṃ sthāpayetpūjayennodgṛhīyādityādi | ayameva tataḥ sa kauśiketi | vakṣyamāṇo yaḥ pudgalaḥ so'yameva tato'nantaroktādanudgrahādikāriṇaḥ sakāśādityarthaḥ | upasaṃharan punarāha | ayameva tataḥ sa kauśiketyādi| bodhāya cittamutpādayitavyamiti | asya prajñāpāramitādhikāre kaḥ prasaṅga iti na vaktavyam | yataḥ śūnyatākaruṇāgarbhameva bodhicittaṃ mukhyataḥ prajñāpāramitā | satkṛtyādhyāśayena śrotavyeti | apanītāvaguṇṭhanikādinā nīcāsanasthena vikṣepadoṣaṃ parihṛtya mokṣakāmāśayena saddharmaḥ śrotavyaḥ | antaśaḥ pustakagatāmapi kṛtvā sthāpayitavyeti | asyārthasya prathamata eva svārthādhimuktihārakaprārambhe kathitatvāt kimarthamupādānamiti na mantavyam | yatastatra svārthaparasya sthāpanamuktamatra tu parārthaparasyeti viśeṣaḥ | tathā cānantaraṃ vakṣyati | saddharmacirasthitihetorityādi |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project