Digital Sanskrit Buddhist Canon

Dvitīyaparivartaḥ

Technical Details


 



dvitīyaparivartaḥ |



 



sarvākārajñatādhigamo na vinā mārgajñatāparijñāneneti mārgajñatāṃ vaktumāha | tenetyādi | tena samayena mārgajñatākathanakāle punarbhūyo'pi śakraḥ sanniṣaṇa iti sambandhaḥ | kimbhūta ityāha | devānāmindraḥ prabhustasyāmeva yathopavarṇitāyāṃ parṣadi sannipatitaḥ | kṛtakāyādisāmagrīko vihitasamyakpraṇāmo vā svāsane niṣaṇaḥ samupaviṣṭaḥ | kuberadhṛtarāṣṭravirūpākṣavirūḍhakāścatvāro lokapālāḥ | sahe lokadhātāvā samantāt patiḥ sahāpatirnāyako devaputro brahmāpi caturthadhyānaprabhavaḥ | "saṃvartanyaḥ punastisro bhavantyagnyambuvāyubhiri"ti nyāyādyathākramaṃ prathamādidhyānatrayasya vināśena tasyaiva cirasthāyitayā patitvābhimānādityeke | apare tvanyathānyatarasattvasyābhāsvaradevanikāyāccyutvaikākinaḥ śūnye brāhme vimāne samutpannasyāhovatānye'pi sattvā ihopapadyeranniti praṇidhānānantaraṃ puṇyādikṣayādapareṣāṃ kākatālīyanyāyena tatra samutpāde'hameṣāmīśvara ityādyabhimānātprathamadhyānatṛtīyabhūmiko brahmā sahāpatiriti varṇayanti | tatraivaṃ parṣatsannipāte mārgajñatotpattiṃ prati yogyatā'pādanāya devādīnāṃ svakarmajaprabhāyāstathāgataprakṛtiprabhābhirmalinīkaraṇatā nihatamānasantāne'dhigama utpadyata iti jñāpanāya kṛtā'to vakroktyādhāraḥ kathita ityāha | yo'pi cetyādi | svakarmavipākajaḥ svaśubhakarmavāsanānirjāto'vabhāso raśmyālokaḥ | caśabdāt kāyādirapi | anubhāvena śaktiviśeṣeṇa | tejasā prabhārūpeṇa | adhiṣṭhānena sānnidhyenetyeke |



 



kāyavāṅmanovyāpāraraśmibhedādvā'nubhāvādipadatrayamityapare | abhibhūto dhyāmīkṛto'bhūt | athetyādi | evaṃ malinīkaraṇena lokapālatvādyabhimānanirāsānantaramityathaśabda ānantarye | imānīti pratyakṣarūpāṇi | antikāditi sakāśāt | prajñāpāramitāmiti mārgajñatātmakām | śrotukāmānīti | śrautena jñānenāvadhārayitukāmānīti | keṣāṃ sambandhinīmityāha | bodhisattvānāṃ mahāsattvānāmiti | upadeśamityādi | śravaṇāvasthāyāṃ granthadhāraṇāya śikṣaṇamupadeśaḥ | cintāvasthāyāṃ gṛhītārthāvismaraṇamavavādaḥ | bhāvanāvasthāyāṃ pūrvopārjanānuśāsanī | etat sarvaṃ bodhisattvānām | kathaṃ śrotukāmānītyāha | tatkathamityādi | sthātavyamityādi | padatrayaṃ yathākramaṃ śravaṇādyavasthāsu veditavyam | evamabhyarthitaḥ subhūtirvigatābhimāna evotpādita bodhicitto mārgajñatādhigame bhavya iti viṣayapratiniyamadvāreṇāha | tena hītyādi | yasmādeva śrotukāmāni tena kāraṇenopadekṣyāmi kathayiṣyāmi | cittamiti | śūnyatākaruṇāgarbhamiti bhāvaḥ | triyānavyavasthānamābhiprāyikaṃ na lākṣaṇikamiti nyāyādanuttarasamyaksambodhiparyavasāna eva sarvo jana ityato vītarāgetarayogināpi buddhatvaprāptaye mārgajñatā bhāvanīyeti vyāptimādarśayituṃ śrāvakayānādipratipannānāmanuttarasamyaksambodhyabhājanatvenāniyatagotrāṇāṃ prathamato mahābodhāvākarṣaṇārthamanyeṣāñca pravṛttānāṃ sandhāraṇārthamityābhiprāyikaṃ vacanamāha | ye tvavakrāntā ityādi | tuśabdo'vadhāraṇe | ya evāvakrāntāḥ sarvathā'dhigatāḥ samyaktvaniyāmaṃ svaśrāvakādidarśanādimārgaṃ na te bhavyā yogyā buddho bhaveyaṃ jagato hitāyetyanuttarasamyaksambodhinimittaṃ cittamutpādayitum | yatra bālo'pi janaḥ saktastatra kathaṃ viditāryamārgāḥ śrāvakā na śaktā iti | tatkasya hetorityāśaṅkyāha | baddhasīmāna ityādi | svamārganirdagdhaniḥśeṣatraidhātukotpattikleśāvaraṇatayā yasmātte śrāvakāḥ saṃsārasrotaso janmapravāhādbaddhasīmāno'nutpatidharmatayā kṛtamaryādāstato'bhavyā eva te punaḥ punarabhīkṣṇaṃ saṃsaraṇāya janmagrahaṇāya | tataścānuttarāyāṃ samyaksambodhau cittamutpādayitumabhavyā iti sambandhaḥ | etaduktam |



 



yāvat saṃsāravāsasthā bhavanti varasūrayaḥ |



tāvat sattvārthamatulaṃ śaktāḥ kartumanirvṛtāḥ ||



 



iti vacanāt | punarjanmagrahaṇe sati dānādinā sattvārthakriyāyāmabhyāsādbodhicittaṃ suviśuddhaṃ tathāgatapadaprāpakamupajāyate | ato mahāśrāvakāḥ samucchinnakleśatayā punarjanmākhyamūlakāraṇānivṛttyā tādṛgvidhaṃ cittaratnaṃ kāryātmakaṃ notpādayituṃ śaktā nirhetukatvaprasaṅgāt | bālāḥ punaryathoktavikalakāraṇasadbhāvena saknuvantyeveti yuktarūpamevaitadvacanaṃ kathamābhiprāyikamityāha | api tvityādi | api tuśabdo nipātaḥ prastāve'thaśabdārthe vartate | teṣāmiti mahāśrāvakāṇāṃ vakṣyamāṇānumodanāmanaskāreṇānumode'numodayāmi | kimanumodase | ityāha | sa cedityādi |



 



yadi te mahāśrāvakā bodhicittānyutpādayeyustānyanumode'hamiti sambandhaḥ | kathaṃ pratikṣipyānumode sa cetyāha | nāhamityādi | yadi nāma vineyaviśeṣāpekṣayā''bhiprāyikaṃ vacanaṃ prāguktavānaham | tathāpi na punaḥ kuśalamūlasya bodhicitaprabhavabuddhatvasyāntarāyamasambhavitvena vicchedaṃ mahāśrāvakāṇāṃ karomi | kathaṃ na karomītyāha | viśiṣṭebhya ityādi | yasmādviśiṣṭebhyaḥ kalyāṇamitrādibhyo viśiṣṭatamā eva bodhicittādayo dharmā adhyālambitavyāḥ pratikāṃkṣitavyāḥ | dagdhapunarbhavakleśānāmapi ca śrāvakapratyekajinānāṃ kathaṃ tāsu tāsu gatiṣu janma na virudhyata iti na vaktavyam | yasmādyo'nanyasattvaneyasya jantorabhiratipūrvako hīnasthānaparigrahaḥ | sa samyagātmasnehavato duḥkhasukhatyāgāptivāñchāpūrvakastadyathā kāmināṃ strīguṇaparigrahastathā ceśvarādyanadhiṣṭhitasya jantorabhiratipūrvako graho'yaṃ garbhasthānaparigraha ityevaṃ svabhāvahetunā kleśānāṃ traidhātukotpattiṃ prati sāmarthyaṃ pratipādyate | mahāśrāvakāstu sopadhinirupadhisaṃjñakaṃ bodhidvayaṃ labdhvā bhavādurukaruṇāprajñāvaikalyenotrastamānasāḥ pūrvāvedhākṣiptāyuḥsaṃskāraparikṣayānnirvāṇāsambhave'pi pradīpanirvāṇaprakhyanirvāṇasaṃjñino vyativṛtatraidhātukajanmānaścyuticittānantaraṃ pariśuddheṣu buddhakṣetreṣṭhanāśrave dhātau samāhitā eva padmapuṭeṣu jāyante | tataste'mitābhādisambuddhabhāskarakararaikliṣṭatamohānaye prabodhitā bodhicittamutpādya muktyavasthāyāṃ narakādicārikāmiva gatiṃ gacchantaḥ krameṇa bodhisambhāraṃ sambhṛtya lokaguravo bhavanti ityāgamānniścitamiti | punarbhavakleśakāraṇanivṛttyā traidhātukotpattikāryaṃ nivartate natvanāśravadhātūtpattiriti kathaṃ virodhastasmāt sarvasmin yāne sarvathaikamahāyānasamavasaraṇadeśanaiva nyāyyā lakṣyate | evañcāryasaddharmapuṇḍarīkasatyakīparivartādiṣu pāṭhaḥ sunīto bhavati | "bhaviṣyasi tvaṃ śāriputrānāgate'dhvani samyaksambuddhaḥ"| tathā "ekaṃ hi yānaṃ dvitīyaṃ na vidyate"ityādi | punaruttrāsaparivarjanārthaṃ keṣāñciddaśadharmakaratnameghādiṣvekayānadeśanārtho nītārtha iti bhagavataivaṃ spaṣṭīkṛtaḥ | laṅkāvatāre coktaṃ "nāsti mahāmate śrāvakayānikānāṃ śrāvakayānena mokṣo'pi tu mahāyānaparyavasānikā eva te"ityādi | tathāryanāgārjunapādāstanmatānusāriṇaścaikayānanayavādina āhuḥ |



 



labdhvā bodhidvayaṃ hyete bhavāduttrastamānasāḥ |



bhavantyāyukṣayāttuṣṭāḥ prāptanirvāṇasaṃjñinaḥ ||



na teṣāmasti nirvāṇaṃ kintu janma bhavatraye |



dhātau na vidyate teṣāṃ te'pi tiṣṭhantyanāśrave ||



akliṣṭājñānahānāya paścādbuddhaiḥ prabodhitāḥ |



sambhṛtyā bodhisambhārāṃste'pi syurlokanāyakāḥ ||



 



iti | tadevaṃ sarvākāraramaṇīyatattvanirdeśādāryasubhūtau samupajātabahumānānāṃ prasādopabṛṃhaṇāya bhagavānāha | sādhvityādi | agocaro'pyevamartho vispaṣṭavāgbhiḥ pratyakṣeṇeva prakāśyata iti vismaye sādhu sādhviti dvirabhidhānam | yadi vā svavivakṣitasya vyaktaṃ dyotanāt praharṣe punaḥ sādhuriti vacanaṃ śobhanamevaitadyadvadasīti | khaluśabdo'vadhāraṇe | yaḥśabdo nipāto yasmādarthe vartate | kvacitpustake yaditi pāṭhaḥ | yasmāttvamekayānadeśanayā bodhisattvānāṃ svapakṣasthirīkaraṇenotsāhaṃ dadāsi nānānayavādinastvāryāsaṅgapādāstadanusāriṇaścānyathā vyācakṣate | yetvavakrāntā ityādi vākyaṃ nītārthamapi tu khalvityādivacanaṃ neyārthamato vyāptyartho buddhagotrakānadhikṛtyeti |



 



tathā |



ākarṣaṇārthamekeṣāmanyasandhāraṇāya ca |



deśitā niyatānāṃ hi sambuddhairekayānatā ||



 



ityādinā ca sūtrāntaravirodhaṃ pariharanti | pūrvasminnekayānadeśanāpakṣe ye śrāvakādibodhyadhigamapūrvikāṃ mahābodhimadhigacchanti te tāvatkālaṃ vyapadeśena śrāvakādigotrakā vyapadiṣṭāḥ | prathamatastu pramuditābhūmyadhigamānukrameṇānuttarabodhibhājo mahāyānagotrakā iti gotrabhedo na vidyata ityalaṃ prasaṅgena | idānīṃ mārgajñatāyāḥ svabhāvaṃ kāritrañca kathayannāha | kṛtajñairityādi | niṣpāditopakārasmaraṇadakṣāḥ kṛtajñāḥ | nanu viśeṣamārgādinā'parisamāptakāryatvāt kriyamāṇopakārāḥ kathamevaṃ vadantīti | tat kasya hetorityāśaṅkyāṃha | paurvakāṇāṃ hītyādi pūrvakā eva paurvakāḥ | prajñāderākṛtigaṇatvena svārthe taddhitavidhānāt | asmadarthe'smākaṃ prayojanena kṛtenetyarthaḥ | śrāvakayānapuraḥsarasya dharmacakrasya pravartanāditi matiḥ | yathetyasmadartha iti sambandho yadi vā yathā'vavadita iti | brahmacaryamabrahmacaryādviratiḥ |



 



vṛttasthaḥ śrutacintāvān bhāvanāyāṃ prayujyate |



 



ityanena yathāsambhavaṃ pañcaśikṣāpadādikatvaṃ kathayati | bodhāyānuttarabodhinimittam | carannityāsaṃsāraṃ sattvārthakaraṇapravṛttatvenotpāditabodhicittasya sarvathā mārgajñatayā kleśāprahāṇamityasyāḥ svabhāvena kleśavaśitāmāsādya dīrghakālaṃ pratipadyamānaḥ sannityanena svabhāvaḥ kathitaḥ | anyathā'paripūrṇaiva bodhicaryā syāditi matiḥ | avavadito yathāvavādena dānādiṣu pāramitāsu | avavādaḥ kṛto'vavādi to'vavādaṃ dattvā'vavādakaḥ kṛta iti vyutpattiḥ | kvacidavavādita iti pāṭhaḥ sugamaḥ | anuśiṣṭo'nuśāsanyā | tatreti teṣu śrāvakeṣu kvacidavasthāyāñcarateti | yathoktasvabhāvasya bhūtakoṭerasākṣātkaraṇena prajñopāyakauśalena ca dānādibhiraparigṛhītāsamādāpitāparimocitasattvaparigrahaṇasamādāpanaparimocanādikarma kurvatā sambhṛtasambhāreṇeti kāritramāveditamanyathā'dhigamānupapattyā | anuttaraṃ tāthāgataṃ jñānamutpāditamadhigatam | evaṃ dṛṣṭāntamāvedya dārṣṭāntikamarthamāha | evamityādi | evamiti tathetyarthaḥ | apiśabdānna kevalaṃ bhagavatā'smābhirapi mahāśrāvakairavavādānuśāsanībhyāmevānugrahaparīndanānyāyenānuparigrahītavyā anuparivārayitavyāśca | tathottarottaraparipākārthaṃ saṃparigrahītavyāḥ saṃparivārayitavyāśceti | caśabdo'vadhāraṇārthaḥ | ko'tra pratibandho yathā bhagavān pūrvaṃ bodhisattvāvasthāyāṃ śrāvakairanuparigṛhīto bhavadbhirapi śrāvakairanye bodhisattvāstathānuparigrahītavyā iti | tatkasya hetorityāśaṅkyāha | asmābhirapītyādi | ayamāśayo yathā pūrvaśrāvakaiḥ svabuddhānāṃ bodhisattvāvasthāyāmasmadarthe brahmacaryacaraṇaṃ jātamiti pūrvakṛtopakārāvabodhakāraṇena teṣāṃ pratyupakāracikīrṣayā tadantike'smadarthaṃ brahmacaryaṃ caran bhagavān bodhisattvāvasthāyāṃ priyatamaḥ śākyamuniranuparigṛhītaḥ | asmābhirapi śrāvakaiḥ śākyādhirājasya bodhisattvāvasthāyāmasmadarthe brahmacaryacaraṇaṃ jātamiti pūrvakṛtopakārāvabodhakāraṇena bhagavataḥ pratyupakārābhiprāyādyuṣmadantike'nāgatasattvārthaṃ brahmacaryaṃ bodhisattvāḥ priyatamāścaranto'nuparigrahītavyāḥ | evaṃ hi vayaṃ bhagavataḥ kṛtajñā iti | evamanuparigrahe kiṃ bhavatītyāha | kṣipramityādi | abhisambhotsyante'dhigamiṣyanti | kvacidabhisambudhyanta iti pāṭhaḥ | sa tu nahi tadānīmevābhisambudhyante'nuparigṛhītā iti ,cintyamityeke | avikalakāraṇasampattyā kāryodayavivakṣāyāṃ vartamānanirdeśa ityaparaḥ | yathoktameva dhyāmīkaraṇādikaṃ pratipattavyam | tathācoktam |



 



dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati |



viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||1 iti |



 



ādhārādikamevamabhidhāya śrāvakamārgārthamāha | atha khalvāyuṣmānityādi | tena hīti | yasmānmārgajñatādhikāre svamārgaparyantagatimāsādya yānāntaravineyasattvārthaṃ pratyasākṣātkaraṇena sahetukamārgopadeśaparicayakauśalyāt sarvamārgāḥ paripūrayitavyā bodhisattvena tasmāt kāraṇācchrāvakamārgaṃ bhāṣiṣye'haṃ kauśika śṛṇviti sambandhaḥ  yathā deve varṣatyapyavāṅmukhe ghaṭe na  kiñcidapyudakaṃ praviśati tadvattvamavāṅmukho bhūtvā'pratipattyā mā śṛṇvityāha | sādhu ceti | yathottānāśucighaṭe yadudakaṃ praviśati tat sarvamaśucībhavatyakāryopagataṃ tadvattvaṃ viparītapratipattyā śrutamaśucīkurvan mā śṛṇvityāha | suṣṭhu ceti | yathottānaśucichidraghaṭaṃ praviśatyudakaṃ na tu tiṣṭhati tadvattvamasthirapratipattyā mā śṛṇu kintu tathā śṛṇu yathā paṭutarānubhavadvāreṇa cetasi sthirībhavatītyāha | manasi kurviti | evaṃ hi śravaṇaṃ saphalamityācāryavasubandhuḥ | madhyastho'rthīvabhūtvā śṛṇviti yathākramamāha | sādhu ca suṣṭhu ceti | tathaiva vicārako bhūtvā nirūpayetyāha | manasi kurviti | anena śrotṛlakṣaṇamāveditamityāryadevaḥ | bhāṣiṣye'haṃ ta iti tavānugrahāya prakāśayiṣyāmi | kathaṃ bhāṣiṣya ityāha | yathetyādi | yathā yena prakāreṇa prajñāpāramitāyāṃ śrāvakamārgasvabhāvāyāṃ sthātavyaṃ pratipattavyam | evamabhyupagamyedānīmāha | śūnyatāyāmiti | duḥkhādicaturāryasatyasambandhināmākārāṇāmanupalambhe sāmānyoktāvapi viśeṣapratītiḥ pūrvācāryasampradāyādyanusāreṇa bhavatīti nātra sandehaḥ | tadayaṃ saṃkṣepārthaḥ | tatrodayavyayadharmitvenānityataḥ | sāśravasya vastunaḥ pratikūlatvena duḥkhataḥ | evaṃ kṛtvā'nityo'pyāryamārgo'nāśravatvenāryāṇāmapratikūla iti nāsya duḥkhatvaprasaṅgaḥ | pareṇātmanā śūnyatvādanātmataḥ | svayamanātmatvena śāntata iti duḥkhasatyākārāḥ | phalasyeva bījaṃ mūlahetutvena rogataḥ | phalasamudayatvena gaṇḍataḥ | duḥkhapratyayatvena śalyataḥ | duḥkhaparamparāprabhavatvenātyarthaghātādanyata iti samudayasatyākārāḥ | pratyarthikabhūtatvena parataḥ | pratyarthikabhāvasya pralopadharmatvāt pralopadharmata iti | tayoreva duḥkhasamudayayoḥ pratyekaṃ nirvedākārau | svarūpānavasthitatvena calataḥ | hetvanapekṣasya prakṛtyaiva bhaṅguratvena prabhaṅgurata iti | tayoreva pratyekaṃ virāgākārau | aihikāmutrikātaṅkasthānatvena bhayataḥ | rakṣaḥprabhṛtīnāmupakramagamyatvenopasargataḥ | mahābhūtasaṃkṣobhāśanipātādyupakramāspadatvenopadravataśceti tayoreva pratyekaṃ nirodhākārāḥ | evañca kṛtvā''ryaśrāvako nirvide virāgāya nirodhāya ca pratipanno bhavatītyāgamārthaḥ kathitaḥ syāt | kleśavisaṃyogatvena nirātmataḥ | duḥkhapraśamatvena śāntataḥ | sukhaśucivastutvena viviktataḥ | nityahitavastutvena śūnyānimittāpraṇihitānabhisaṃskārata iti nirodhasatyākārāḥ | nirvāṇapurapariprāpaṇārthena mārgataḥ | niḥśeṣakleśapratipakṣarāśibhāvena nyāyataḥ | cittasyāviparyāsapratipādanārthena pratipattitaḥ | nirabhiniveśanityasthānagamanena nairyāṇikata iti mārgasatyākārāḥ | tathāca satyamunā krameṇa mahāyāne kecidākārāḥ paryāyataḥ kecicca svarūpato nirdiṣṭā iti nāśrāvakamārgatvaprasaṅgaḥ | tataścaiṣāṃ caturāryasatyasaṅgatānāṃ svabhāvānupalambhabhāvanayā mārgajñatādhikāre śrāvakāṇāṃ mārgo bodhisattvena parijñeya iti | asya cārthasaṃkṣepasya pañcaviṃśatisāhasrikāyāṃ spaṣṭamupalabhyamānatvānna vipratipattiḥ kāryā | tathācoktam |



 



caturṇāmāryasatyānāmākārānupalambhataḥ |



śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye ||2||iti



śrāvakamārgamabhidhāyaivamuṣmārthamāha | tena hītyādi |



 



yasmānnirvedhabhāgīyādhigamapurvakaṃ catuḥsatyaparijñānaṃ tasmādbodhisattvenoṣmādhigamārthaṃ rūpaṃ rūpasvabhāvena śūnyam | evaṃ vedanādayo yā ca rūpasya śūnyatā yā ca vedanādīnāmadvayametadadvaidhīkāramityabhedato bhāvanīyam | ayañcārtho mahāsannāhasannaddhena bhavitavyamityanena kathitaḥ | tathāhi madhyamāyāṃ jinajananyāmuktam | "kiyatā bodhisattvo mahāsannāhasannaddho bhavati | iha subhūte bodhisattvaḥ śūnyatayā sarvadharmānabhedataḥ pratyavekṣata"ityādi || tathācoktam |



 



rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ |



uṣmāṇaḥ



 



iti mūrdhārthamāha | na rūpe sthātavyamityādi | upalambhayogeneti bhāvaḥ | eṣāmeva pañcaskandhānāṃ na cakṣupītyādinā na smṛtyupasthāneṣvityādinā na śrotaāpattiphala ityādinā ca yathākramaṃ sāśravobhayānāśravavattvena prabhedaṃ darśayatīti hārakārthaḥ | dhātvādīnāñca svarūpalakṣaṇamabhipratītamiti na likhitam | yāvanna manovijñāna ityatra yāvadgrahaṇena ghrāṇādivijñānātideśaṃ karoti | na buddhatve sthātavyamityanuttarasamyaksambuddhatve yadyādhārātmake rūpādau na sthātavyamevaṃ tarhi vyāvṛttiphalatvāt sarvavākyānāṃ rūpādikamiti tādātmyenāvasthānaṃ prāptamiti kasyacidāśaṅkāniṣedhārthamāha | iti hi na rūpamityādi | itiśabdastasmādarthe | hiśabdaḥ pūrvavat | tadayaṃ vākyārtho yasmānnyāyato'nupalambhabhāvanayā rūpāderasattvādādhārabhāvanānupapattistasmādeva ca kāraṇāt svarūpavirahe tādātmyenānyathā copagamo na yuktarūpaḥ | sannihitavineyajanaviparyāsanirācikīrṣayā tu kathañcidādhārabhāvena nirdeśānna vyāvṛttiphalamāstheyamato mūrdhādhigamārthaṃ sarvathānupalambhabhāvanā rūpādīnāṃ vidheyeti | tathācoktam |



 



anupalambhena teṣāṃ mūrdhagataṃ matam ||3|| iti



 



yāvanmanaḥsaṃsparśajeti | atra yāvadvacanena cakṣurvijñānādisaṅgrahaḥ | yāvadvijñānadhāturityatra yāvadupādānenārthatvādiparigrahaḥ | kṣāntyarthamāha | rūpaṃ nityamanityamityādi | anityādipadaṃ vyākhyātam | tadviparyayeṇa nityādipadaṃ vācyam | vipakṣapratipakṣabhedena duḥkhasatyākāropādānaṃ pradhānatvāt sarvābhiniveśanivṛttaye kṛtam | śubhamaśubhamiti | śubhaṃ praśastamaśubhamapraśastam | etacca pariśiṣṭasatyākārasūcanaparam | yadyevaṃ sarvākāravigame svabhāvaśūnyameva tarhi prāptamityāśaṅkāvāraṇārthamāha | rūpaṃ śūnyamityādi | aśūnyavastupratiṣedhena śūnyamityucyate | ato yathoditavidhinā vastvabhāvānna nirviṣayapratiṣedho'yukta iti matiḥ | etaduktam | "kṣāntyādhigamāya rūpādau nityamanityamityādibhirākārairupalambhayogena sarvathāvasthānaṃ na vidheyamityevambhāvanīyami"ti |



tathācoktam |



 



kṣāntayasteṣu nityādiyogasthānaniṣedhataḥ | iti



 



agradharmārthamāha | śrotaāpattiphalamityādi | asaṃskṛtaprabhāvitamiti | tattvato'nutpādasvabhāvatvānmārgasyāsaṃskṛtanirjātaṃ phalaṃ kāryam | sāmānyenābhiniveśaniṣedhārthamevaṃ nirdiśya viśeṣeṇāha | śrotaāpanno dakṣiṇīya ityādi | viśiṣṭapuṇyakṣetratvena mukhyato dakṣiṇārhatvāddakṣiṇīyaḥ | saptakṛtvo bhavaparama iti | kartavyaśeṣatayā pareṇa prakarṣeṇa yāvat saptavārānsaṃsāravāsanimnaḥ | apariniṣṭhitatvādityādi | aparisamāptakāryatvātsakṛdekavāram | imam manuṣyalokamāgamya saṃprāpya duḥkhasya rāgādikleśagaṇasyāntaṃ vināśaṃ kariṣyati | tatraivāntarābhavādyavasthāyām | ihaiveti | yasminneva janmanyarhañjātastasminnevetyarthaḥ | anupadhiśeṣanirvāṇadhātāviti | na vidyanta upadhayaḥ skandhāḥ sarvarāgādiprahāṇāvaśeṣībhūtatvena śeṣā yasminnirvāṇe tattathoktam | nirvāntyasminsarve vikalpā iti nirvāṇaṃ tathatā | tadeva dhātustadālambanabhāvenāryāṇāṃ niṣpatterheturatastasminniti yojanīyam | śrotaāpanna ityādi | caturvidhaphalasthopādānena nāntarīyakatayā pratipannakāvasthāścatastro'pi grāhyāstena śrāvakabhūmiraṣṭaprakārā bhavati | yasya ca pudgalasya yāvanmātrakleśaprakāraprahāṇena pratipannakatvādivyavasthā tatprāgevoktamiti na punarupanyasyate | pratyekabuddha ityādyuddeśapadaṃ nirdiśannāha | pratyekabuddho'tikrametyādi | ātmānamekaṃ pratinimittabhūtaṃ svabodhiṃ buddhavān svayamiti pratyekabuddhaḥ naivaṃ śrāvake'pi prasaṅgastasya paropadeśasāpekṣatvāt | na ca samyaksambuddhe'pi prasaṅgastasya sarvākārajñatāyāḥ sarvasattvārthoddeśena viśiṣṭatvāt | anena ca navamī pratyekabuddhabhūmiruktā | grāhyārthavikalpaprahāṇena śrāvakabhūmimatikramyollaṃdhya grāhakārthavikalpāprahāṇenānuttarabuddhabhūmimaprāpyānadhigamya | tathaiva buddho dakṣiṇīya iti | na sthātavyamiti padaṃ vivṛṇvannāha | buddha ityādi | pṛthagjanabhūtamiti | adhimukticaryābhūmim | aprameyāṇāmityādi | pratyakṣādipramāṇena pramātumaśakyatvādaprameyāṇām | ekatvādisaṅkhyārahitatvenāsaṅkhyānām | etena yatra kvacidvinayādau subhadrāntapratiniyatasattvārthakaraṇamuktam | tadābhiprāyikamityupapannam | yadvātra lokadhātāvarthakriyāmadhikṛtya taduktamanyatra tu nirmāṇameghaiḥ sarvalokadhātuṣu sattvārthakāraṇādaprameyādivacanamaviruddham | athavā'nyādevedaṃ prativiśiṣṭaṃ mahāyānasaṃjñitaṃ yānāntaraṃ gāmbhīryādiyuktamato'tra vilakṣaṇaiva deśaneti na yānāntareṇa saha virodho vācyaḥ | tathānyatrāpyevaṃjātīyakeṣvartheṣvayameva parihāro grāhyaḥ | sattvānāmarthaṃ kṛtveti | keṣāṃciddānādibhirabhyudayadharmaṃ niṣpādya parinirvāpyeti śrāvakādinirvāṇe kāṃścinniḥśreyasadharme pratiṣṭhāpya | śrāvakapratyekabuddhasamyaksambuddhatvaniyatāniti yasya kuśalanirvedhabhāgīyāderadhigamānniyamenābhyudayaniḥśreyasadharmo prāpyate tatra hetau sthāpanādanyānniyatānniyatagotrasthāniti yāvat | buddhabhūmāvityanena samantaprabhā daśamī buddhabhūmiḥ kathitā | buddhakṛtyamiti dharmacakrapravartanam | buddhaparinirvāṇeneti śrāvakādyasādhāraṇaparinirvāṇena | etacca parinirvāṇamiṣṭaṃ nirmāṇakāyena | kuta etat | āgamādyuktitaśca | tathā hi ye samagrasthitihetavaste nityamuparatasthitidharmāṇo na bhavanti | yathā saṃpūrṇadahanendhanādisamagrasthitikāraṇā dhūmādayaḥ | samyagāsaṃsāramavikalasthitihetavaśca buddhā bhagavanta iti | sthitivicchedavyāpakenāsamagrasthitihetutvena viruddhasya samagrasthitihetutvasyeha vidhānādvyāpakaviruddhopalabdhiḥ | kathaṃ hetusiddhiriti ceducyate | sthitihetuvaikalyaṃ sattvārthasaṃpādanaśaktiparikṣayānmahākaruṇāvyapagamādāyuḥsaṃskārāvasthāpanavaśitābhraṃśāñjīvitendriyavipākakarmamaryādānādbuddhavineyasattvābhāvato vā bhavet | tatra śāsturavyāhataśaktijñānapratijñānānna prathamo vikalpaḥ | ko hi tasyānyathā khaṅgāderviśeṣaḥ syāt | dīrghakālābhyāsena śrotriyajoṭiṅganairghṛṇyavatsātmīkṛtatvānmahākṛpāyāḥ | na yatnena vinā hāniryatnastu nādoṣadarśanādvivṛddhatadrasāsvādalampaṭasya tasyāmeva buddheḥ pakṣapātāditi | nāpi dvitīyo vikalpaḥ saṃbhavati | ṛddhipādābhyāsakāṣṭhāvasānagamanāt | na vikalpastṛtīyo'pi yuktisaṅgataḥ | tathā hyuktam | "yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā,tathāgatasyānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākāṅkṣan sa tathāgatakalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ veti"| jīvitaphalakarmasaṃkṣayo'pi nānalpakalpopacitaprāṇātipātaprativiraterabhyastānantopāyadānapāramitasya guroḥ sambhāvyate | ayaṃ hi hetuphalayoḥ dharmo yat prakṛṣṭāddhetoḥ prakṛṣṭaṃ phalamaprakṛṣṭāccāprakṛṣṭamiti | anyathā kāraṇaprakarṣābhyāṃ kārye tadasambhavānnopakāryopakārakabhāvo bhavet | tadgatabhedānapekṣaṇāt | asti ca śāsturamitajīvitakāraṇamanavadyāmitaparabadhaviratyādīti kathamabdaśatamapyanavasthānam | sarvasyaivāsya sarvajñatāphalamiti cet nābhimukhyena dīrghakālajīvitaphalasaṃvarṇanāt | prāṇātipātaviratidānapāramitayorhyanvayavyatirekābhyāmanalpamāyuḥ phalamupavarṇitam | yaśca yasyābhimukhyena heturvarṇyate sa paripuṣṭapratyayasamavadhānena | tadutpādayannevānyasyāpi yadi nimittatāṃ pratipadyate tadā na doṣaḥ | na tvasakṛdviniścitaṃ phalamapahāyānyadutpādayati sakṛdapyatajjanakatvaprasaṅgāt | kiñca dharmatatvābhyāsavaśādeva sarvākārajñatopajāyate | puṇyasambhārastu tasya viśiṣṭāśrayotpādanādānuguṇyamāpadyate | tasmāt sāhasamātraṃ puṇyaparikṣayādbhagavato maraṇavarṇanam | syānmatistathāgatavineyasattvāsambhavāt parinirvāṇamiti | tadatra cintyam | kiṃ buddharūpavineyā eva sattvā vidyante kiṃ vā rūpāntaravineyā apīti | yadi pūrvaḥ pakṣastadā śakrādirūpasandarśanavineyajanasambhavāttādrūpyeṇa kinnāvatiṣṭhet | āśrayante hi dayāvidheyacetasaśceṣṭāntaramapi janahitasampādanāya yathā bhagavataiva cakravartirūpamāsthitam | na ca śakrādirūpavineyābhāvo'pi jñāpakābhāvāt | śakrādīnāṃ paropakārābhāvaprasaṅgācca | api ca | ekatra lokadhātau buddharūpavineyajanābhāve'pi lokadhātvantareṣvaparimiteṣu tadbhāvāt kimasya parinirvāṇam| dhātvantare'pi te na sambhavantīti cet | tadidamajñāpakaṃ nahīdaṃ paṭhyate kvacit sarveṣveva lokadhātuṣu buddharūpasandarśanavineyāḥ sattvā na santīti | atha matam | niyamato na santi | sattve hi parārthavṛtteḥ kiṃ parinirvāṇamiti | nanvidameva na siddhaṃ parinirvṛta iti | yasmādekatra dhātau buddharūpasandarśanavineyāsattve nirvāṇopadarśanavineyajanānugrahavidhānāyopadarśitanirvṛtirapyanyatrāvikalaṃ jātibodhidharmacakrapravartanādyupadarśayatītyayaṃ samayaḥ |



 



yathoktam |



na buddhaḥ parinirvāti dharmo'ntarhīyate na ca |



sattvānāṃ paripākāya nirvāṇaṃ tūpadarśayet |



 



anyaccānye'pi tāvat sādhavo bodhibhavabhāvinaḥ | kṛpādāridrye'pi satyadhanapālanāya pratijñātārthanirvahaṇamavaśyaṃ tayā sarvaśaktiparikṣayeṇāpi sampādayanto dṛśyante | tathāgatāstu sakalasādhujanacūḍāmaṇayaḥ samuttīrṇabhavabhayāḥ sātmīkṛtahrīsatyakṛpādharmāṇo'pratihatajñānaśaktayo na sampādayantīti kaḥ punaḥ sacetanaḥ śraddadhyāt | pratijñātañca taiḥ sattvānāmatyantaduḥkhanirmokṣaṇam | tathā hi bhagavatā pūrvaṃ praṇihitam |



 



anena puṇyena tu sarvadarśitā-



mavāpya nirjitya ca doṣavidviṣaḥ |



jarārujāmṛtyumahormisaṅkulāt



samuddhareyaṃ bhavasāgarājjagat | iti



 



na ca jagacchabdena katipayasattvagrahaṇaṃ nyāyyam | mā bhūta sarvasattvālambanābhāvo mahākaruṇāyā iti | ataśca yāvadeko'pi sattvo'ste na tāvannirvāṇaṃ kṛpāśayasya yuktam | na sambhavatyaparyantatvāt sarvasattvānāṃ saṃsārādabhyuddharaṇamiti cet | ata eva dayāmayasya tadāśayasyāparyantamevāvasthānamanyathā na pratijñānurūpamanuṣṭhānaṃ bhavet | na ca mahākaruṇānurūpam | tathā hīyaṃ mahākaruṇā sarvasattvaduḥkhaparitrāṇecchākārā tadasyāḥ subhāvitāyāḥ kuto'kāṇḍa eva vicchedaḥ | syānmatiḥ | na vicchedaḥ kintu ye tatkālabhāvino buddhavineyāḥ subhadrāntāste sarve vinītāḥ | ye cānye kālāntareṇa paripakvasantatayo bhaviṣyanti | tadarthakaraṇāyānya eva tathāgatāḥ krameṇotpatsyante | tatastaddhitasampādanāyānyameva kañcidbodhisattvamabhiṣicya parinirvāti | anyathāntarāle'parārthavṛtternirarthakamavasthānaṃ bhavediti | tadayuktam | buddhavineyasattvābhāvasyāsiddhatvāt | sarvalokadhātuṣu kriyāntaravineyajanabhāvācca| yathoktaṃ prāk | na cānarthakamavasthānaṃ tadarthakaraṇāyaivāvasthānāt | yathā śākyādhirājasyaiva subhadrapratīkṣayā katipayakṣaṇāvasthānamabhūt | svalpataraḥ sa kāla ityapi na samyak | yenābhipretaphalāhitacetaso na kālasya dairdhyamadairdhyaṃ vā gaṇayanti | kālāntareṇa paripakvasantatiṣvapara eva samartho bhaviṣyatītyanuttaram | yasmādevaṃ bodhicittotpādane'pi na yatnaḥ prāpnoti bahūnāṃ lokābhyuddharaṇāśayānāṃ vyāpāradarśanādetaireva vyāpṛtāḥ kimatra mayā kartavyamityāśayāt | kāruṇikatvādimāṃ gaṇanāmakṛtvā vṛttiścet | atyantāvasthāne kasmādgaṇānāmārabhante | yuktā hi tasyāmavasthāyāmagaṇanā sātmīkṛtatvādvṛttihetoḥ karuṇāyāḥ |



 



tasmāt



alpakalpāsaṃkhyeyabhāvanāparivarddhitāḥ |



tiṣṭhantyeva parādhīnā yeṣāṃ tu mahatī kṛpā ||



 



guṇamayamūrtestu bhagavato'tyantocchedalakṣaṇāyāṃ parinirvṛtāviṣyamāṇāyāṃ taccharaṇārtho'pi nedānīntanānāmupapadyate | tathāhi trāṇārthaḥ śaraṇārtho varṇyate yaśca buddhaṃ bhagavantaṃ śaraṇaṃ gacchati | so'śaikṣān buddhakārakāndharmān śaraṇaṃ gacchati | pradīpapravandhasyeva buddhakārakāśaikṣadharmātmakajinātyantapratyastamaye kutasteṣāṃ trātuṃ sāmarthyam | sāmarthyasambhave'nirvṛtiprasaṅgaḥ sāmarthyalakṣaṇatvādvastunaḥ | atītārthasthitasya na śaktirvyāhanyata iti cet | nātītasya tādrūpyeṇāstitve vartamānatāprāpteḥ | tathā ca saivāpratiṣṭhitanirvāṇasiddhiḥ | samastarūpapratyastamaye vā kimavaśiṣyate | atha matam | tadupadiṣṭasya pravacanaratnasya trātumadyāpi sāmarthyamastīti tasyāpi sāmarthyamucyata iti | yadyevaṃ na mukhyaṃ tarhi taccharaṇaṃ syāt | na hi tatkāryasya sāmarthyaṃ tasya bhavati | svabhāvabhedāt | tasya cādhunā sāmarthyamekāntena na pracyutamiṣyata iti | nānupacaritastaccharaṇārtho'sti | ko vāyamāgamadharāṇāmasthānanirbandho yadamī niṣkāraṇavairiṇo yuktyā gamāntaropetamapyābhiprāyikamāgamārthamullaṅkhya bhagavannirvṛtipratipādanāya sotsāhāḥ santiṣṭhante | bhagavataḥ parinirvāṇābhāve kathaṃ dhātavo dṛśyanta iti cet | nāpi dhātūnāmayogo bhagavadādhipatyādeva tadvineyānāṃ prasādāyatanadhātupratibhāsanāt | paramārthastu dhātavo neṣyanta eva | māyopamajñānamayakāyatvānmunīnāmakaluṣadhiyāmāsaṃsārāvasthānācca | yathoktaṃ suvarṇaprabhāsottamasūtre |



 



yadā śaśaviṣāṇena niśreṇī sukṛtā bhavet |



svargasyārohaṇārthāya tadā dhāturbhaviṣyati ||



anasthirudhire kāye kuto dhāturbhaviṣyati |



 



ityevaṃ nāsiddho hetuḥ | sapakṣabhāvānna viruddhaḥ | avikale kāraṇe sati kāryāsambhavāyogo bādhaka iti viparyaye bādhakapramāṇānnānaikāntikaḥ | atha matam | āsaṃsārāvasthitau mahāmuneravyāhatajñānaśaktikasyāparatathāgatotpādo vyartha ityadoṣo yasmādavyāhatajñānaśaktitve'pi yaugapadyenāpi bahubuddharūpavineyasattvārtheṣu bhagavantastathāgatāstulyakāraṇavṛttitvācchilāvastabdhamaṇḍūkoddharaṇena pṛthagjanabhūmisthitā iva dayālavaḥ pravartante | nāpyaparatathāgatotpāde pūrvatathāgatajñānaśaktirvyāhateti vaktavyam | ekatra sannipatyāpi tadrūpasannipātavineyajanasambhave sattvārthakaraṇāt | tathāhyekasyāvyāhatajñānaśaktisadbhāvenāpareṇa tattulyahetunā tathā na bhavitavyamiti nyāyyam | na hyekaḥ sūrirbhūta ityaparaistatsamānanimittairna bhavitavyam | syāt matirekatathāgatāvineyatve sarveṣāmavineya iti naivam | yasmādekasya bhagavato'vineyatvena tulyasambhāratayā bahūnāmapi tathāgatānāṃ pratyekamekaikarūpeṇāvineyo'pi sannanirmitabahubuddharūpavineyaḥ syāmiti | tathāvidhapraṇidhānādikāraṇasamākṣiptatvena yugapatsarveṣāmeva vineyo bhavati | ata eva svaparipācitasattvavinayāsambhavānnāpi śrāvakairvā samānatvamavaseyam |



 



ata evaṃ tadrūpasannipāta vineyajanāsambhavānnaikasmin samavadhānamata eva ca naikalokadhātau yugapadbahutathāgatotpattiḥ | tatsambhave'pi na virodho'pagatamātsaryerṣyādimalānām | tathā hi tairitthaṃ praṇihitam |



 



yathā yathārthasampattirbhavyānāmupapatsyate |



tathā tathāvabhāso'pi bhūyādasmatsamāśrayāt ||



 



ityalamatiprasaṅgena | nyāyopapannatathāgatanirmāṇakāyaparinirvāṇe'pyasthānānupapattirityabhiprāyavān yadītyādyanuvādapūrvakamāha | tatkathaṃ punarityādi | yadyevanna sthātavyam | tadānena bodhisattvena kathaṃ kena punaḥ prakāreṇa sthātavyaṃ pratipattavyam | śikṣitavyam | pratipattyā saṃpādayitavyam | kiṃśabdasya kṣepābhidhāyitvānnaiva kenacitprakāreṇetyarthaḥ | tadvacanenaiva parihāraṃ dāpayitumāha | tatkiṃ manyasa ityādi | yattathāgatasthānaṃ tat kiṃ tvaṃ manyase budhyase | yadi sa kathayetyāha | kketyādi | api tūpālapsye tvetyādi | prathamaparivarte yaduktaṃ tadanena pratipāditamiti grāhyam | sthānaśabdasya yathārutatvena doṣa ityabhiprāyāt prativacanamāha | na kvacidityādi | nanu gṛdhrakūṭādau sthito'pi bhagavān kathaṃ na kvacitsthita iti | tat kasya hetorityāśaṅkyāha | apratiṣṭhitamānasa ityādi | yasmādbodhisattvo'bhisambudhya tattvato dharmāṇāmanidarśanādapratiṣṭhitaṃ mānavamānasamasyetyapratiṣṭhitamānasastathāgataḥ | tasmānna kvacidupalambhayogena sthita iti pūrveṇa sambandhaḥ | tadeva kathayannāha | sa naivetyādi | saṃskṛta iti | kāmādike | asaṃskṛta iti | tathatādike | tatra na sthitastattvato vastvanupalambhāt | na ca tato vyutthita iti | naivaṃ tatrāsthito nirviṣayasya naño'prayogāt | saṃvṛtyā sthānamasthānaṃ vā prajñaptaṃ bhagavata iti matiḥ | evamasmābhirapi pāramārthikābhiniveśaniṣedhena saṃvṛtyā sarvatrāvasthānādikaṃ vidhīyate | yathā tvayoktamato na sarvathā'vasthānānupapattiriti tadvacanenaiva pariharannāha | evamevetyādi | evamevetyanantaroktakrameṇaivetyarthaḥ | tadeva vibhājayannāha | yathetyādinā | na sthitaḥ kṣaṇikānityavastvabhāvāt | nāsthito nirviṣayapratiṣedhāsambhavāt | na viṣṭhitaḥ prabandhānityavastuno'sattvānna visadṛśīṃ sthitimanuprāptaḥ | nāviṣṭhitastathaiva pratiṣeṣāsambhavāt | evamanena śikṣitavyamiti | prayogāvasthāyāṃ tathā sthāsyāmīti | tathā śikṣiṣya iti maulāvasthāyāmevamanena śikṣitavyamiti pūrveṇa sambandhaḥ | susthito'sthānayogeneti | viśeṣādhigamalābhena suṣṭhu sthito māyāpuruṣasyevānabhiniveśayogena pṛṣṭhāvasthāyāmevamanena śikṣitavyamityatrāpi sambandhaḥ | vistareṇa pratipattimevaṃ nirdiśyopasaṃharannāha | evamatretyādi | tatra kiṃ bhavatītyādi | evambhāvanādhigatāgradharmātmakena prajñāpāramitāvihāreṇa viharatyata eva cāvirahito'nena manasikāreṇa bhavati | itiśabdaḥ prakaraṇasamāptyarthaḥ | tadayaṃ vākyārthaḥ | yasmāttathāgatena bodhimabhisambudhya tattvato na keciddharmāḥ samupalabdhāstasmānmāyāsvabhāvā evāmī bhāvāḥ pratibhāntīti | pramāṇapuruṣā darśanakāraṇopapannānupalambhabhāvanayā'gradharmādhigamārthaṃ vistareṇa śrotaāpattiphalapratipannakatvādidaśabhūmiṣvabhiniveśayogānna sthātavyamityevaṃ bhāvanīyamiti |



 



tathā coktam |



daśabhūmīḥ samārabhya vistarāsthānadeśanāt |



agradharmagataṃ proktamāryaśrāvakavartmani ||



tatkasyahetorbuddhena buddhā dharmāsamīkṣaṇāt | iti



 



śrāvakamārgānantaraṃ pratyekabuddhānāṃ mārgābhidhāne nyāyaprāpte'pi śrāvakebhyaḥ kathaṃ prativiśiṣṭāste yena teṣāṃ mārgabheda ityāśaṅkya vaiśiṣṭyapratipādanārthaṃ tāvadāha | atha khalu tatra parṣadītyādi | yāni tānīti nipātasamudāyatvena yāni kānicit pūrvopaśrutānītyarthaḥ | yakṣarutānīti | teṣāṃ yakṣāṇāṃ svasaṅketapratītaye rutāni | padāni rutasamudāyāḥ | mantritāni yāvadāvivakṣitārthaparisamāptirmahāvākyānītyarthaḥ | pravyāhṛtāni | tatra tatra kathāmārge praśnaprativacanāni | tāni vijñāyante jalpyamānānīti | saṅketavaśāduccāryamāṇāni | tāni sārthakānyavabudhyante | na punaridamityādi | śrāvakāḥ paropadeśasāpekṣāḥ svabodhiṃ budhyanta ityāgamaḥ | pratyekabuddhāḥ punaḥ svayaṃ pūrvaśrutādyabhisaṃskāreṇa paropadeśaṃ pratyanapekṣāḥ svabodhimadhigacchantyatasteṣāṃ buddhādyupadeśanairarthakamityekaṃ vaiśiṣṭyam | yatastasmātkāraṇāt pratyekabuddhānadhikṛtya yadbhāṣaṇādi na tat sārthakaṃ vijñāyata iti vākyārthaḥ | bhāṣata ityādi vyākhyātam | athavā'dhīṣṭadeśanā bhāṣaṇam | pṛṣṭaprativacanaṃ pravyāhāraḥ | etadevobhayaṃ sammūḍhānadhikṛtya deśanā pramattānadhikṛtyāpyupadeśanā,upadeśaḥ | ayañca vitarko devaputrāṇāṃ tathāgatānubhāvādutpanno'vaseyo'nyathā na pratyekabuddhānārabhyāryasubhūtinā kiñciduktamiti teṣāṃ kathamayaṃ vikalpaḥ syāt | yoniśovitarka ityanumatyarthamāha | na vijñāyata ityādi | na vijñāyata iti yaduktaṃ tat sādhūktamiti śeṣaḥ | dvirabhidhānantu |



 



vismaye ca vivāde ca kope dainye'vadhāraṇe |



prasādane praharṣe ca vākyamekaṃ dvirucyate ||



 



iti vacanādyathāsambhavaṃ vismayāvadhāraṇādau grāhyam | kathaṃ sādhūktamityāha | tathā hītyādi yasmādaśrotṛsaṃskārakaṃ vākyaṃ bruvāṇaḥ kathaṃ nonmattaḥ syāditi nyāyena svayambodhātsvayaṃbhuvāṃ bodhāya na kiñcidatra bhāṣaṇādi śrūyate | tasmāttadarthāya yadbhāṣaṇādi tanna vijñāpaya iti sādhūktam | sālāpadharmadeśanayā parān kuśale śrāvakāḥ pravartayantīti śabdoccāraṇadharmadeśanayā śrotṛbhiḥ kriyate vaktṛjñānasāmarthyāvabodhaḥ | pratyekabuddhāḥ punarjñeyāvaraṇaikadeśagrāhyavikalpaprahāṇādaśabdoccāradharmadeśanayā svādhigatajñānādisāmarthyena parān daśakuśalādau pravartayantyatasteṣāṃ jñānasya parānavabodhatayā gāmbhīryaṃ dvitīyaṃ vaiśiṣṭyamiti kṛtvā vacanātmakamapi kāryaliṅgabhāṣaṇādi na kiñcidatra tajjñānasvarūpapratipādanāya sūcyate | atadrūpaparāvṛtavastumātraprasādhanānnirdiśyate | yatastasmādapi kāraṇānna vijñāyata iti sādhūktam | pratyekabuddhānāṃ svayambodhāt paropadeśanairarthakamityevaṃ rūpaṃ vitarkaṃ parihāradvāreṇa parihariṣyatyevāyamāryasubhūtirityasmākaṃ ceto jātaṃ yāvat tamaparihṛtyānyadeva jñānagāmbhīryaṃ kathayatītyāhurdevaputrāḥ | uttānītyādi | bataśabdo'vadhāraṇe | pudgalanairātmyanirjātatvena tīrthikānāmagocaratvācchrāvakajñānaṃ dūram | tasmāddurataraṃ mṛdvindriyatvena śrāvakānāmaviṣayatvāt pratyekabuddhajñānam | kleśāvaraṇaprahāṇaphalatvena śrāvakajñānaṃ sūkṣmam | tasmādapi jñeyāvaraṇaikadeśagrāhyavikalpaprahāṇena sūkṣmataraṃ pratyekabuddhajñānam | paropadeśaṣoḍaśākāraprabhāvitatvena śrāvakajñānaṃ gambhīram | tasmācca gambhīrataraṃ svayambodhādidaṃ pratyayatāmātraprabhavatvena pratyekabuddhajñānam | sūtrāntare'pyuktam | "eta eva daśakuśalāḥ karmapathāḥ svayamabhisambodhatayā gambhīrā idaṃ pratyayānubodhena ca pratyekabuddhajñānaṃ nivartayantī"ti | praviśati tatpakṣasamāśrayaṇāt | tadevāha | deśayati | bhāṣata iti |



 



tathā coktam |



paropadeśavaiyarthyaṃ svayambodhāt svayambhuvām |



gambhīratā ca jñānasya khaṅgānāmabhidhīyate ||6|| iti



 



kathaṃ dharmadeśanā ca nāmāpravyāhārā ca yena vacanakāryaliṅgābhāvena jñānagāmbhīryaṃ sidhyatītyapi na vaktavyam | yato nāvitarkya nāvicārya vācaṃ bhāṣata ityālāpavikṣepau | ato dharmadeśanālāpamayī mahate vikṣepāya saṃvartate | vikṣepaśca santānakṣobhaṃ gāḍhamādadhātīti matvā yathā buddhena bhagavatā prāgbodhisattvabhūtenaivaṃ praṇidhānaṃ pravartitam | "prāptabuddhatvo'haṃ cintāmaṇirivālāpamantareṇāpi sattvārtha kriyāsamartho bhūyāsami"ti | tathā buddhatvasāmyāt pratyekabuddhairatasteṣāmapi svabodhyadhigamāvasthāyāṃ pūrvaṃ praṇidhānādisāmarthena yasminnarthe yena prakāreṇa yasya śravaṇecchā tasya vijñāne tenaiva prakāreṇāśabdo'pi so'rthaḥ pratibhātītyaśabdadharmadeśanocyate | sūtrāntare'pyuktam | "pratyekabuddhānāṃ kāyikī dharmadeśanā | tathā manasā śakrāya gāthā visarjite"tyādi | tathā coktam |



 



śuśrūṣā yasya yasyārthe yatra yatra yathā yathā |



sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā ||7|| iti



 



vaiśiṣṭyamevābhidhāya viśiṣṭānāmaviśiṣṭa eva mārgo'nyathā kāraṇaviśeṣānupapatteriti pratyekabuddhamārgaṃ prakṛtamāha | tena hītyādinā | yasmādbhavadbhireva devaputrairuktam | dūrāddūrataraṃ praviśatītyādi | tasmādeva kāraṇādidamavagamyatāmiti śeṣaḥ | evaṃ tarhi nitarāṃ dūrāddūratarādikaṃ praviśāmīti matiḥ | sākṣātkartukāmaḥ prāptukāmaḥ sthātukāmo niścalībhavitukāmaḥ | sa nemāṃ kṣāntimanāgamyeti | imāṃ mārgajñatāṃ dharmanidhyānakṣamaṇaviṣayāmaprāpya sa pudgalo na sambhavatyanyathādhigamābhāvādityanena ca mārgajñatāṃ sarvamārgaviṣayiṇīmāha | vyāptyarthapratipādanena pratyekabuddhamārgādhikārādidamuktam | na kevalaṃ grāhyavikalpasyaiva prahāṇataḥ | pratyekabuddhānāṃ yo'sau viśiṣṭo mārgastatsvabhāvā mārgajñatā kintarhi śrāvakādimārgasvabhāvāpīti | peyālamiti | sa nemāṃ kṣāntimanāgamyetipadaṃ sakṛdāgāmiphalamityādipadatraye'tideśanīyamityarthaḥ | grāhyavikalpasyaiva prahāṇamiti vacanādgrāhakavikalpāprahāṇaṃ pratipāditam | "tacca grāhyābhāve tadagraha"iti nyāyādayuktamiti vitarkayanta āhuḥ | kimityādi | kiṃśabdo vitarke | kiṃrūpāḥ kiṃsvabhāvāḥ kīdṛgvidhagrāhakavikalpopetāḥ pratyekabuddhayānadharmabhājo | dhārmaśravaṇikāḥ pratyekabuddhā grahītavyā iti yāvat | parihārārthamāha | māyetyādi | ayamabhiprāyaḥ | vastudharmo hyeṣa yat svalakṣaṇe vastuni sati tadgrāhakaṃ nirvikalpakaṃ jñānasvalakṣaṇamutpadyate | tadabhāvāttanneti | grāhakavikalpasya punaranādikālīnanirudhyamānarūpādigrāhakavikalpajñānasamākṣiptasvasantānavāsanāprabodhajanmatvānnāyaṃ niyamo grāhyavikalpe satyeva samudaya iti | tasmānmāyāsvabhāvanirmitapadārthasamānā eva te vitathaprakhyātirūpagrāhakavikalpena saṅgatatvāt pratyekabuddhāgrāhakatvenaiveṣṭavyā iti | nanu caivaṃvidhavikalpena grāhyaviṣayaṃ gṛhṇanto'pi kathamalīkā iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | samāhitāsamāhitāvasthāyāṃ te pratyekabuddhā yathākramaṃ naiva śroṣyantiḥ na sākṣātkariṣyanti grāhakavikalpākāreṇeti śeṣaḥ | vikalpo'vastunirbhāsādvisaṃvādādupaplava iti matiḥ | amunā ca nyāyena grāhakavikalpāprahāṇato'pi pratyekabuddhānāṃ mārgasvarūpaṃ kathitam | māyānirmitasadṛśā iti kenacidākāreṇeti sādṛśyavacanāt sattvānāṃ māyāsvabhāvatā nirākṛteti prasaṅgāgatavikalpārthamāha | kimpunarityādi | māyopamāste sattvāḥ | kinna te māyāvitatharūpāstataśca tāttvikasattvāstikaparidīpitaṃ na samyaknirdeśa iti matiḥ | māyopamāsta ityādinā parihāramāha | evaṃ manyate | yathā gajāde rūpeṇa māyā mṛcchakalādibhyo vivekenānupalambhamānatvānnānyā | nāpyananyā | tathaivaṃ mantrādyanupaplutalocanairmṛcchakalādīnāmadarśanāt | atastattvānyatvābhyāmanirvacanīyatvena vastudharmasamatikramāt pudgalādivattattvato'stīti na śakyate vaktum | ābālajanapratyakṣasiddhatvenānubhavapathamanuprāptatvādvikalpādivat saṃvṛtyā ca nāstītina śakyate'dhyavasātum | tataśca yeye pratītyasamutpannāste paramārthato'stināstitvavyavahārayathātikrāntamūrtayaḥ | yathā māyā tathā cāmī sattvādayo bhāvā iti svabhāvahetunā kasyacitprasiddhenārthena prasiddho'rthaḥ sādhyata iti māyātvenopamitāḥ | nyāyatastu punaste'pi sattvā māyātmakā evāto na kiñcittāttvikasattvāstitvaṃ paridīpitamiti  | māyopamāḥ svapnopamā iti padadvayam prabuddhāprabuddhāvasthāviṣayabhedenoktam | advayamityekasvabhāvam | tadeva kuta ityāha | advaidhīkāramiti | na vidyate dvaidhīkāro nānātvaṃ yasya tattathoktam | sarvopasaṃhāreṇa vyāpteḥ pravartanāditi matiḥ | tadayaṃ vākyārtho yasmādalīkarūpatayā māyopamāste sattvāstasmānmāyā ca sattvāścādvayametadadvaidhīkāram | tathā yasmāt svapnopamāstasmāt svapnaśca sattvāścādvayametadadvaidhīkāramiti | tāmeva vyāptimādarśayannāha | sarvadharmā apītyādi | etadgrahaṇavākyaṃ vivṛṇvannāha | śrotaāpanno'pītyādi | vyāptāvevaṃ pratipāditāyāṃ kathaṃ māyopamo bhagavān sarvākāraguṇasampado heturityāha | samyaksambuddho'pyāryasubhūte ityādi | samyaksambuddho rūpakāyastathāgataḥ | pariharannāha | nirvāṇamapītyādi | yatra hi nāma nirvāṇamapi prativiśiṣṭaṃ dharmakāyamadvayajñānasvabhāvaṃ māyāsvapnasamānaṃ vadāmi | tatra kiṃ punaranyaṃ dharmaṃ rūpakāyaṃ na vadāmi | api tu vadāmyevetyarthaḥ | pratiṣedhadvayasya prakṛtārthapratipādakatvāt | yasmādyathoktasvabhāva eva bhagavānabhimukhīkriyamāṇaḥ sarvaguṇasampado hetuḥ pramāṇabādhitasvarūpatvenānyathā viparyāsa iti bhāvaḥ | punarapi bahulatarabhāvābhiniveśāt satyadharmāpratipattirityāha | nirvāṇamapītyādi | anyathā tīrthikānāmiva prādeśikaśūnyatāsadbhāvena bhāvābhyupagamato muktyanupapattirityabhiprāyavān pariharannāha | tadyadītyādi | tacchabdo vākyopanyāse | yadītyabhyupagame | taduktam | nirvāṇādanyaḥ kaścit prativiśiṣṭo dharmo na sambhavati | tathāpyabhyupagamyocyate | yadi nirvāṇādapi kaścidanyo viśiṣṭataro dharmaḥ sambhavet tadā tamapi dharmaṃ māyādisadṛśaṃ vadeyamiti | tathācā'ryanāgārjunapādairuktam |



 



rāgadveṣodbhavastīvraduṣṭadṛṣṭiparigrahaḥ |



vivādāstatsamutthāśca bhāvābhyupagame sati ||



sa hetuḥ sarvadṛṣṭīnāṃ kleśotpattirna taṃ vinā |



tasmāttasmin parijñāte dṛṣṭikleśaparikṣayaḥ ||



parijñātasya keneti pratītyotpādadarśanāt |



pratītya jātañcājātamāha tattvavidāṃ varaḥ || iti



 



iti hītyādyupasaṃhāro gatārthatvānna likhitaḥ | prasaṅgāgataṃ nirdiśyedānīmādhārato'pi pratyekabuddhānāṃ viśiṣṭo mārga iti kathanāya praśnayannāha | ke'syā ityādi | grāhyagrāhakavikalpayoryathākramaṃ prahāṇāprahāṇamityevaṃrūpeṇāsyāḥ pratyekabuddhamārgātmakāyāḥ prajñāpāramitāyāḥ kathyamānāyāḥ kīdṛgvidhagotrakāḥ pudgalāḥ pratyeṣakā grāhakā bhaviṣyanti | tathāgatānubhāvena viditārthatvādāryānandaḥ kathayannāha | te khalvityādi | avinivartanīyā iti nirvedhabhāgīyādhigamenāvaivartikāḥ pratyekabodhau ta eva svabodhyabhilāṣādbodhisattvāḥ | kāyikyā dharma deśanayā'buddhakabuddhakṣetre sattvārthakaraṇābhiprāyānmahāsattvāḥ | dṛṣṭisampannā veti | madhyaprajñādṛṣṭisamupetāḥ | arhanto vā kṣīṇāśravā iti prahīṇasvadarśanamārgāvaraṇatvena pūjārhāḥ | anena ca padatrayeṇa pratyekabodhau yathākramaṃ samudānītagotrakā dharmatāpratilabdhagotrakāsta eva niyatagotrakāḥ pudgalā ityākhyātam | sarvatra ca vāśabdaḥ parasparavikalpāpekṣayā draṣṭavyaḥ | punarapyāryasubhūtiranyathā pratipādayānnāha | nāsyā ityādi | nanu svamārgopadeśapūrvakaṃ pratyekabodhimadhigacchanto'pi pratyekabuddhāḥ kathaṃ na kecit pratyeṣikā iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | atreti pratyekabuddhamārgādhigamakāle paropadeśanairarthakyāt svayaṃbodhena pratyekabuddhānāmiti bhāvaḥ | saṃkṣepakathanena vistarārthasūcanānna kaścidarthaḥ sūcyate | vistarakathanena saṃkṣiptārthaparidīpanānna paridīpyate | yathāvasthitasvarūpanirdeśānna prajñapyate |



 



upasaṃhārārthamāha | tadyathaivetyādi | tasmādyenaiva kāraṇena nairarthakyena sūcanādi na kriyate | tenaiva kāraṇena kaścit pratyeṣako na bhaviṣyati | nirdiśyamānāyā evābhāvāditi bhāvaḥ | yathā'vidyamānasvabhāvamapi nirmitapuṣpaṃ pratiniyatadeśādirūpeṇāvicāraikaramaṇīyatayā pratibhāsate tadvadvastubhūtādhāramantareṇāpi pratiniyatādhigamadharmaprāptiriti sūcanāyā''dhārādhikāre nirmitapuṣpaprakāropanyāsārthamāha | atha khalu śakrasyetyādi | asya dharmaparyāyasyeti | pratyekabuddhamārgasyāsya daśakuśalādikarmasvabhāvasya dharmaparyāyasya | yannuśabdo'vadhāraṇe pūjārthamevetyarthaḥ | abhinirmāyeti bhāvanābalādutpādya cittotpādānantaraṃ tathaiva kṛtavānityāha | atha khalu śakra ityādi | abhyavakiraditi | ābhimukhyena samantāt kṣiptavān | indramanuvyāharaṇāyeti | anuśabdo lakṣaṇārthe tadyogena cendraśabdāt karmavibhaktiḥ | etaduktam | "indravacanāduttarakālaṃ nirmitapuṣpatattvakathanavyājenādhārasvarūpasya pratipādanāya kṛṣyamāṇārthānukāri cittamabhūdi"ti | imānīti sampratyanubhūyamānāni | trayastriṃśagrahaṇaṃ nijāvāsatvāttacca svopalambhayogyadeśopalakṣaṇam | dṛṣṭapūrvāṇīti | anubhūtapūrvāṇi | kimimānyatha sarvāṇyeva puṣpāṇyadṛṣṭapūrvāṇi netyāha | yānītyādi | yadyevaṃ kiṃ svabhāvāni tarhi tānītyāha | nirmitānyetāni puṣpāṇīti | etaduktam | "na madupalambhayogyadeśeṣu pracaranti santi,dṛṣṭapūrvāṇi nāpyasmaddarśanapathātikrāntadeśādānītāni tathāvidhaśaktivaikalyāttasmānmanomayāni nirmitānyetāni puṣpāṇīti | tadeva kathayannāha | naitānītyādi | tatra vṛkṣāḥ puṣpaphalopagāḥ mallikādyā gulmāḥ | atimuktakādayo latāḥ | buddhānubhāvena viditavitarkatvāt pariharannāha | anirjātānītyādi | manasaḥ sakāśāt pratibhāsamānānyapi kathamanirjātānīti | tatkasya hetorityāśaṅkyāha | na hītyādi | yasmānna manonirjātāni tattvataḥ kānicitpuṣpāṇi grāhyagrāhakabhāvasyālīkatvāditi śeṣaḥ | nāpi vṛkṣādinirjātāni bhavataiva niṣiddhatvāt | anirjātānyetāni puṣpāṇīti vacanena puṣpāṇāṃ svarūpamapratiṣiddhaṃ janmaniṣedhāttarhi nityatvamabhyupagataṃ taccāyuktamityāha | yattvamityādi | latānirjātānītyatra na vaktavyamiti śeṣaḥ | kuta ityāha | yatkauśiketyādi | yasmādyadanirjātanna tatpuṣpam | nityasya kramayaugapadyābhyāmarthakriyāviraheṇa svarūpāsambhavatvāditi matiḥ | tatra grāhyavikalpaprahāṇena pratyekabuddhādhigamaṃ śrāvakebhyo viśinaṣṭi grāhakavikalpaprahāṇābhāvena ca pratyekabuddhebhyo'nuttarabuddhādhigamam | ādhāreṇa cādhigamasyāsādhāraṇyamiti viśiṣṭaḥ pratyekabuddhānāṃ mārgo yathoktaśrāvakacatuḥsatyākārānupalambhabhāvanayā yathāvastu pratītyasamutpādānugatayā bodhisattvena parījñeyaḥ | tathā coktam |



 



grāhyārthakalpanāhānādgrāhakasyāprahāṇataḥ |



ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ ||8|| iti



 



nirvedhabhāgīyādhigame sati yathoktapratyekabuddhamārga iti nirvedhabhāgīyārthamāha | gambhīraprajño vatāyāmityādi | ādhāratattvārthakathanenaivoṣmārthapratipādanādgambhīraprajñaḥ | nāmapadaprajñaptiṃ vijñānādiskandhaprajñaptiṃ śrutamayajñānārthaṃ granthārthakathanānnirdiśati | saṃvṛtyābhyupagamasyāvirodhāddharmatayā na virodhayati | cintāmayajñānārthaṃ yuktyā sthirīkaraṇāduttānīkaroti | bhāvanāmayajñānārthaṃ dhyānakramopadeśādupadiśati | etaduktam |"rūpādisāṅketikadharmaprajñapteravirodhena dharmatāyāḥ pratipādanami"tyevaṃ sarvadharmālambane satyūṣmagatamutpadyata iti | nirmitapuṣpasvarūpākhyānenaiva pratipādanādgambhīraprajña iti | tathā coktam |



 



prajñapteravirodhena dharmatāsūcanākṛtiḥ |



ūṣmagam 



 



iti yuktarūpamiti niścitya svayamevātmavikalpasya svahastamāha | evametadityādinā | evañcātreti nirmitājātapuṣpavat pratyekabuddhamārge śikṣitavyam | sādhūktatvenānumatyarthamāha | evametat kauśiketyādi | tataḥ kiṃ bhavatītyāha | evaṃ śikṣamāṇa ityādi | na kvacidupalambhayogena śikṣata iti samudāyārthaḥ | aṣṭabhūmiṣviti | aṣṭamakādibhūmikleśajñeyāvaraṇaprahāṇabhedena buddhatvaṃ sarvajñatvaṃ veti dvayamuktam | tatra śikṣate'viparyāsaśikṣayā niyamena tathāgatatvaprāpaṇāt | buddhatvādiśikṣā ca sarvadharmaparijñānapūrviketyāha | yo buddhatva ityādi | prasaṅgāgataṃ nirdiśyoṣmānantaraṃ mūrdhārthaṃ śikṣata ityāha | yo'prameyeṣvityādi | vivṛddhirupacayaḥ parihāṇamapacayaḥ | etaduktam | "rūpādeḥ paramārthato na hānivṛddhyādyarthaṃ śikṣaṇami"tyevaṃ sarvadharmālambane mūrdhagatamutpadyata iti |



 



mūrdhagaṃ rūpādyahānādiprabhāvitam ||9|| iti



 



mūrdhānantaraṃ kṣāntyarthaṃ śikṣata ityāha | yo na rūpasyetyādi parigrahaḥ svīkāraḥ | tyajanamutsargaḥ | tadarthamādhyātmādiśūnyatābalena na śikṣata ityarthaḥ | pañcaviṃśatisāhasrikāyāñcoktam | "rūpasya yāvat sarvākārajñatāyā adhyātmaśūnyatāṃ yāvadabhāvasvabhāvaśūnyatāmupādāyāparigrahatvene"ti | etaduktam | "rūpāderadhyātmabahirdhādiśūnyatāmupādāyāparigrahaṇādikami"tyevaṃ sarvadharmālambane kṣāntirutpadyata"iti | tathā coktam |



 



adhyātmaśūnyatādyābhī rūpāderaparigrahāt |



kṣāntiḥ



 



iti kṣāntyanantaramagradharmārthaṃ śikṣata | ityāha | nāpi kasyacidityādi | parigrahāyeti | parigṛhyate'neneti parigrahaḥ | vidhānaṃ pratiṣedhaśca | tadeva darśayannāha | notpādāya nāntardhānāyeti | kasyaciddharmasyeti |  sāmānyābhidhāne satyapi heyarūpasyaiva grahaṇamiti jaḍajanāśaṅkāvāraṇārthamāha | yo na kasyaciddharmasyetyādi | sarvajñatāyā apīti | buddhabhūmerapi sarvatraivābhiniveśo bandhanamiti bhāvaḥ | yathoktaśikṣāyāṃ ko guṇa ityāha | evamityādi | etaduktam | "rūpāderanutpādanirodhādyākāraiḥ śikṣaṇami"tyevaṃ sarvadharmālambane'gradharmatā bhavatīti |



 



tathā coktam |



rūpādyanutpādādyākārairagradharmatā ||10|| iti



 



sarvadharmānupalambhatattvaikarasattvādbodhisattvasya kā sarvajñateti kāṃkṣā praśnayannāha | ya āyuṣman subhūte ityādi | vākyāvasāne kathaṃ dānādipāramitāṃ vineti śeṣaḥ |



 



tathyasaṃvṛtisopānamantareṇa vipaścitaḥ |



tattvaprāsādaśikharārohaṇaṃ nahi yujyate ||



 



iti nyāyāddānādisaparivārā ratnacūḍoktā sarvadharmaśūnyatā'bhyasanīyetyabhiprāyavān | parihārārthamāha | evametadāyuṣmañchāriputretyādi | pratyekabuddhadarśanamārgānantaramaihikāmutrikairguṇairyukto bodhisattvānāṃ mārgo vaktavya ityāha | prajñāpāramitāryaśāriputretyādi | prajñāpāramitā bodhisattvānāṃ darśanamārga ityarthaḥ | sa samāsato laukikasyāgradharmasya samanantaramanupalambhaḥ samādhiḥ | prajñā cātra sasaṃprayogā veditavyā | prabhedataḥ punastathaiva duḥkhe dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānam | evaṃ samudaye nirodhe mārge pratipattavyamityete ṣoḍaśacittakṣaṇā darśanamārgaḥ | cittakṣaṇaḥ punarjñeyajñānotpattiparisamāptito grāhyaḥ | kecid



 



adṛṣṭadṛṣṭerdṛṅmārgastatra pañcadaśā kṣaṇāḥ |



 



iti varṇayanti | tadayuktam | tathāhi prayogamārge duḥkhasatyādhipateryasya dharmasya pūrvavicāraṇāmadhipatiṃ kṛtvā pratyātmaṃ duḥkhasatyānubhāvijñānamanāśravaṃ yena duḥkhadarśanaprahātavyaṃ kleśaṃ prajahāti | taducyate duḥkhadharmajñānakṣāntiḥ | yena jñānena kṣāntyanantaraṃ vimuktiṃ sākṣātkaroti taducyate duḥkhadharmajñānam | duḥkhadharmajñānasyānantaraṃ duḥkhe dharmajñānakṣāntau duḥkhadharmajñāne cānvaya eṣa āryadharmāṇāmiti pratyātmaṃ yatpratyakṣānubhāvijñānamanāśravaṃ taducyate duḥkhānvayajñānakṣāntiḥ | yena jñānena tāmanvayajñānakṣāntimavadhārayati taducyate duḥkhe'nvayajñānam | evamavaśiṣṭeṣvapi satyeṣu yathāyogaṃ kṣāntayo jñānāni ca veditavyānīti ṣoḍaśakṣaṇika eva darśanamārgo yuktaḥ | pañcadaśakṣaṇikatve tu mārge'nvayajñānakṣānteravadhāraṇaṃ na syāt | adṛṣṭadarśanābhāvenāntyo mārge'nvayajñānakṣaṇo na darśanamārga iti cet | yadyevaṃ duḥkhādisatyatraye'pyapūrvadarśanavaikalyādanvayajñānakṣaṇo na darśanamārga iti dvādaśakṣaṇika eva syāt | na caitadabhyupagamanamiti yatkiñcidetat |



tathā coktam |



 



kṣāntijñānakṣaṇaiḥ satyaṃ satyaṃ prati caturvidhaiḥ |



mārgajñatāyāṃ dṛṅmārgaḥ sānuśaṃso'yamucyate ||11||iti



 



tatra dharmajñānakṣāntyā dharmajñānena ca grāhyāvabodhaḥ | anvayajñānakṣāntyā'nvayajñānena ca grāhakāvabodhaḥ | sarveṣveva kṣāntijñāneṣvanimittavihārī yogī veditavyaḥ | avikalakāraṇasya prahātumaśakyatvādduḥkhadarśanaprahātavyakāle samudayaḥ prahīṇaḥ | ata eva nirodhaḥ sakṣātkṛtastasya cānyathānupapattyā mārgo bhāvitaḥ | samudayādiṣvapyevamityevaṃkāryābhisamayādekakṣaṇābhisamayo mahāyāne darśanamārgo draṣṭavyaḥ | pratisatyaṃ punarviparyāsanirākaraṇena prativedhābhisamayataḥ | ṣoḍaśabhireva kṣaṇairabhisamīyate | ataḥ pratipannakatvādivyavasthāsu vyavasthetyeke | tāttvikabhāvābhyupagamaviparyāsasamutthaḥ satkāyādidṛṣṭigaṇo rāgādikleśasamūhaśca | muktistvanupalambhadṛṣṭestatparikarmabhūtatvena tadartheva pariśiṣṭākārabhāvaneti yathoditavidhinā niḥsvabhāvā nirātmānaḥ śūnyā iti vā sarvadharmān bhāvayato bhāvanābalaniṣpattau |



 



ekasyānaṃśarūpasya pratyakṣasya sataḥ svayam |



ko'nyo na dṛṣṭo bhāgaḥ syādyaḥ pramāṇaiḥ parīkṣyate ||



 



iti nyāyāt sarvākārasvarūpaprativedhakārijñānamanāśravaṃ sarvadharmaviṣayamutpadyate | ataḥ prativedhābhisamayādevaikakṣaṇābhisamayo darśanamārga ityapare | nanvekasminneva kṣaṇe sarvākārasya pratividdhatvādākārāntareṇa darśanamārge bhāvanāntarānupapatteḥ pratipannakatvādivyavasthā kathamiti śreyo niryāṇamārgānusāriṇāṃ matiḥ | syādetanno cedbhrāntinimittena saṃyojyeta guṇāntaram | śuktau vā rajatākāro rūpasādharmyadarśanāt | yāvatā kenacidbhrāntinimittena samāropitamākārāntaraṃ vidyata iti | tadviparyāsaṃ saprabhavakleśasahāyamunmūlayitumākārāntareṇa bhāvanāntarasambhavādaṣṭamakādivyavasthā susthitā | anenaiva cābhiprāyeṇa nyāyabalādekakṣaṇābhisamayo'pi darśanamārgaḥ ṣoḍaśalakṣaṇābhisamayatvenoktaḥ | tataśca sarvākārasvarūpagrāhitve'pi vijñānasya yasminnaṃśe'bhyāsapāṭavādinā samāropitākāranirākaraṇe sāmarthyam | tatraiva tasya tatpratibaddhāvaraṇaprahāṇāt prāmāṇyaṃ nānyatra kṣaṇikatvādivat | evamāryāṇāṃ pṛthagjanebhyaḥ ko viśeṣa ityapi na vaktavyam | yāvanmātrākāranirākaraṇe teṣāṃ jñānamapagatabhrāntinimittam | tāvanmātreṇaiteṣāṃ viśeṣādityalamatiprasaṅgena | kuto gaveṣitavyeti | kasya nirdeśāt pratipattavyā bhāvayitavyetyarthaḥ | prasaṅgāgatavacanācca nirūpaṇādidvāreṇa tathāgatānubhāvādevānyaḥ kaścit kvacinnirdiśati | mukhyataḥ punarbhagavatā prajñāpāramitopadeśe subhūtirevādhiṣṭhita ityabhiprāyavānāha | prajñāpāramitā kauśiketyādi | parivartāditi nirdeśāt | vismṛtatathāgatādhiṣṭhānatvenāha | kasyaiṣa ityādi | āryasubhūteranyathā pūrvavat sāmarthyamapaśyannāha | tathāgatasyetyādi | tathāgatagauraveṇātmano nirabhimānatāṃ prakaṭayannāha | yatkauśiketyādi | idānīmākārakathanena darśanamārgaṃ pratipādayitumāha | yadapītyādi |



 



prajñāpāramitā jñānamadvayaṃ sā tathāgataḥ |



iti vacanāt prajñāpāramitātra tathāgataḥ |



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |



 



iti nyāyena rūpāditathatā rūpādiśabdenoktā | ādhārabhāvo'pi vivakṣāparatantratayā'vadhibhāvenetyato'yamartho bhavati | rūpāditathatāyāmādhārabhūtāyāmādheyabhāvānna tathāgataḥ paryeṣitavyo nāpyanyatreti | asyopalakṣaṇārthatvādidamapi jñeyam | na tathāgate rūpāditathatā nāpyanyatreti | idañca pañcaviṃśatisāhasrikāyāṃ spaṣṭamevoktam| "na kauśika rūpatathatāyāṃ tathāgata upalabhyate | na tathāgate rūpatathatā | na cānyatra rūpatathatāyāstathāgato vidyate | na tathāgatādanyatra rūpatathate"tyādi | tadubhayavyatiriktaparadharmābhāvāt kathaṃ rūpādāvanyatra ca prajñāpāramitā na gaveṣitavyeti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | ayamatra vākyārthaḥ | rūpāditāttvikamādhārabhūtaṃ na prajñāpāramitāviśuddhatā viparyastatvāt | ato rūpādyaviśuddhamādhārātmakaṃ viśiṣṭakāraṇaṃ suviśuddhasya tathāgatasya na bhavatīti  | na rūpādau prajñāpāramitā gaveṣitavyā | tadvyatiriktānyadharmasya tāttvikatve tathaiva viparyāsa iti nāpyanyatra | kintu rūpādīnāmayathārthatāpratipattita eveti | tataścedamuktambhavati | paramārthatayaikatvena rūpāditathatābuddhayorādhārādheyabhāvo na vidyata iti | atastayoḥ paryāyeṇāvasthiterananujñānamityevaṃ sarvadharmālambane duḥkhe dharmajñānakṣāntirutpadyata iti | ekākāraśravaṇe satyudghaṭitajñatayā duḥkhadharmajñānādikṣaṇacatuṣṭayasyākārān kathayannāha | mahāpāramiteyamityādi | samyaṅnirdeśenānumatyarthamāha | evametat kauśiketyādi |



 



tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |



 



iti nyāyādrūpādikāraṇamahattvādyanupapattau tadālambananirjātāyāḥ kathaṃ prajñāpāramitāyā mahattvādikamiti | tatkasya hetorityāśaṅkyāha | rūpamahattayā hītyādi | utpādasthitivināśānāṃ tattvenāsattvādrūpādīnāṃ mahattā | vikṛtilakṣaṇārūpādīnāmavidyamānatvena paricchedakapramāṇānupalambhādapramāṇatā | rūpiṇāmāparamāṇugataṃ saṃsthānaṃ parimāṇam | arūpiṇāṃ tallakṣaṇaṃ parimāṇam | tasyākāśavadrūpādīnāṃ naiḥsvābhāvyenānupalambhādaparimāṇatā | māyopamatvena rūpādīnāṃ pūrvāntāparāntābhāvādanantatā | kāraṇamahattvādinā kāryamahattvādikamāvedya tatrābhiniveśo bandhanamityāha | evaṃ mahetyādinā'nabhiniviśata iti sarvatra sambandhaḥ | tataḥ kiṃ bhavatītyāha | tasmādityādi | etaduktam | "rūpādīnāṃ dharmadhātusvabhāvatayā mahattā tathaiva teṣāmapramāṇatā | pūrvavadākāśāparimāṇatayā teṣāmaparimāṇatā rūpāderniḥsvabhāvatvena śāśvatocchedādyantābhāvādanantatetyevaṃ sarvadharmālambane yathākramaṃ duḥkhe dharmajñānam | duḥkhe'nvayajñānakṣāntiḥ | duḥkhe'nvayajñānam | samudaye dharmajñānakṣāntirutpadyata"iti | anantatārthameva samudaye caturākārapratiṣedhamukhena nirdiśannāha | ārambaṇānantayetyādi | etadgrahaṇakavākyaṃ vivṛṇvannāha | kathaṃ punarityādi | antaḥ pūrvānto hetuḥ | sattākālo madhye | paryavasānamaparānto vināśaḥ | tata iti pūrvāntādyabhāvāt | upasaṃharannāha | anena kauśiketyādi | paryāyanirdeśaḥ | evaṃ prathamārambaṇānantatayā hetvākāraṃ pratiṣidhya samudayākārapratiṣedhārthaṃ dvitīyārambaṇānantatāṃ kathayannāha | punaraparamityāha | pūrvāntāparāntarahitatvenānantāḥ | sattākālaḥ pari samantādantadvayabhāvena kṣiptatvāt | paryantastadabhāvādaparyantāḥ |



 



tadevāha | na teṣāmityādinā | nanu yadanvayavyatirekānuvidhāyi yatkāryaṃ tattasya heturiti pūrvānto dṛśyate | antakṣaṇadarśināṃ niścayādaparānto'pi | pratīyamānasattākaṃ tu madhyaṃ nitarāmeveti | tatkathamādimadhyaparyavasānāni nopalabhyanta iti | tatkasya hetorityāśaṅkyāha | nopalabhyate | sākāranirākārajñānābhyāṃ nyāyata iti śeṣaḥ | anenāpīti | na kevalaṃ pūrvoktaparyāyeṇetyarthaḥ | ārambaṇāntatāmevaṃ dvidhā nirdiśya sattvānantatāṃ vaktumāha | sattvo'nanto'paryanta iti | tathaiva tatkasya hetorityāśaṅkyāha | na hītyādi | pūrvavadatrāpyadhyāhāraḥ | prathamaṃ sattvānantatayā prabhavākārapratiṣedhaḥ kṛtaḥ | anādikālābhisaṃvardhitabhāvābhiniveśena yathoktasattvānantatāmanavagacchan dvitīyasattvānantatāṃ pratipādayitumāha | kathamityādi | kathamiti kṣepeṇa | naiva pūrvāntādyabhāvena | sattvānantatayānantapāramitā | kintarhi saṃkhyādisambandhāditi matiḥ | viditābhiprāyatvenāha | na kauśiketyādi | gaṇanā'yogena veti | ekatvādisaṃkhyā gaṇanā tayāsahāyogo'sambandha ityākārapraśleṣo draṣṭavyaḥ | saṃkhyātītatvenetyarthaḥ | gaṇanābahutvena veti | yathā ṣaṣṭisthānagatā saṃkhyā'saṃkhyocyate tadvadanantasaṃkhyāyogena gaṇanāprācuryeṇeti yāvat | yadyucitarūpeṇāpi prakāradvayena sattvānantatā na bhavati kena punastarhi prakāreṇetyāha | kathantarhītyādi | tadvacanena pratipādayitumāha | tat kiṃ manyasa ityādi | tathāgatānubhāvena viditadharmatattvasvarūpatvādāha | naitadityādi | svarūpadhāraṇāddharmasya na sattva ityadhivacanam | tattvato hetumaddharmasyāsattvāt nirviṣayasya pratiṣedhāsambhavānnādharmasyāpi | kathaṃ tarhi sattva iti vyavahāro'tipratīta ityāha | āgantukametadityādi | hetusamudayaprabhavapratyayākāraniṣedhādāgantukamityādi | padacatuṣṭayaṃ prakṣiptamadhyāropitaṃ saṃvṛtimātramiti yāvat | evaṃ hetvādiniṣedhe'hetukasattvāstitvaṃ kadācit pratipadyata iti pṛcchannāha | tat kiṃ manyasa ityādi |



 



nityaṃ sattvamasattvaṃ vā'hetoranyānapekṣaṇāt |



apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ || iti



 



nyāyenānityavastusattvapratibhāsādāha | no hīdamāryasubhūta iti | tadvacanamidānīmanantatārthe yojayannāha | yatretyādi yatra saṃvṛtimātreṇa kācittāttvikī sattvaparidīpanā kṛtā tatra kā sattvānantatā'gaṇanādisambandhānnaiva kācidgaṇyamānasyaivāsattvāditi matiḥ | tadevaṃ kathayannāha | sacet kauśiketyādi | anantavijñaptighoṣeṇeti | anantasattvadhātuvijñapanaśabdena | gambhīranirghoṣeṇeti dīrghakālānubandhinā | etacca padadvayaṃ svareṇetyasya viśeṣaṇam | svaraśca tālvādivyāpāro grāhyaḥ | kalpānapīti | apiśabdānna kevalaṃ svalpakālam | tatreti saṃvṛtimātre'thavā vāci satyāmiti bhāvaḥ |



 



vivakṣāparatantratvānna śabdāḥ santi kutra vā |



tadbhāvādarthasiddhau tu sarvaṃ sarvasya sidhyati |



 



ityabhiprāyavānāha | no  hīdamāryasubhūta iti | nanu yathāvastuśabdaprayogādvivakṣāparatantratvāsiddheḥ | kathannaivedamiti | tatkasya hetorityāśaṅkyāha | ādiśuddhatvādityādi| prathamata eva kāraṇānuvidhānādidoṣairaduṣṭatvādiśuddhatvam | nirhetukasvarūpadhāraṇādoṣavaikalyādādipariśuddhatvam | etaduktam| "sahetukanirhetukasattvasyāsattve kathaṃ yathāvastuśabdaprayogo yena vivakṣāparatantratvāsiddhiri"ti | anye tvanyathā vyācakṣate | vyavahārārthaṃ samayaḥ kriyate na vyasanitayā | vyavahāraśca sāmānyalakṣaṇasyāvastutvāt svalakṣaṇenādhyavasāyādbhavati | ato yatra svalakṣaṇe saṅketaḥ kṛto na tena vyavahārastatkālānanupāyitvāditi śabdavācyakalpanākalaṅkānaṅkitarūpatvādādiviśuddhatvam | yena ca vyavahāro na tatra saṅketaḥ kṛtastasya prāgdṛṣṭatvāditi | tathaiva doṣānānuliptatvādādipariśuddhatvam | tasmādvyavahārārthaṃ yathāvastuśabdaprayogāsambhavānna vivakṣāparatantratvāsiddhiriti | evaṃ hi tattvato vācyatvaṃ nirākṛtaṃ na tu vasturūpam | tataścodbhāvanāsaṃvṛtyā gaṇanā'yogādinā sattvānantatā paridīpiteti śakrābhiprāya eva vyākhyāta ityapare nānumanyanta | anenāpīti | na kevalaṃ pūrvoktasattvānantatāprakāreṇetyarthaḥ | prakārāntarāsambhavenāvadhārayannupasaṃhārārthamāha | evañca punarityādi | caśabdo'vadhāraṇe | dvitīyasattvānantatayā pratyayākāraniṣedhaḥ kṛtaḥ | na bhagavatāṃ dharmadeśanā vikaletyāha | atha khalu sendrakā ityādi | brahmāsahālokadhātunāyakaḥ prajāpatayo lokapālāḥ | ṛṣayo viśvāmitraprabhṛtayaḥ kiyanmātreṇa yathoktadeśanayā grāhyagrāhakanairātmyaṃ pratividhyopetya dānamudānamadhigamaharṣavacanamudānayanti smodīritavantaḥ | tadevāha | aho dharma ityādinā | kalyāṇamitratayā''ryasubhūtiṃ śakrādayaḥ stutavanta ityāha | yastathāgatasye tyādi | prādurbhavatyanenāsmāditi vā prādurbhāvo darśanamārgaḥ | subhāṣiteneti nirdoṣakathanapareṇa sambandhataḥ sūcyate | svalakṣaṇato deśyate | sāmānyalakṣaṇataḥ prakāśyate | tadubhayataḥ prabhāvyate | tathāgatānubhāvādeva samudaye dvitīyakṣaṇākārañca bhāvitavanta ityāha | tathāgataṃ tāmityādi | niyamena tathāgatapadaprāpteriti matiḥ | adyāgreṇeti | adyārabhyetyarthaḥ | anayeti darśanamārgātmikayā | avirahitaḥ prāptāparihāṇitaḥ | vihariṣyatyanadhigatārthādhigamayogataḥ | etaduktam | "prajñāpāramitāyāṃ sthitasya vastuto dharmadhātusvabhāvatayā rūpādīnāṃ tathāgatatvāvadhāraṇamityevaṃ sarvadharmālambane samudaye dharmajñānamutpadyata"iti | bodhisattvāvasthāyāmasyārthasyānubhūtapūrvatvena svahastayannāha | evametadityādi | tadevānubhūtapūrvatvamāha | yadetyādinā | rājño nagarī rājadhānī | antarāpaṇamāpaṇakavīthī | māṇaveti kulaputravatsāmānyāmantraṇābhidhānam | tadānīmevaṃ bhagavataḥ saṃjñā | anāgataḥ kālo'nāgato'dhvā | asaṃkhyeyaiḥ kalpairiti ṣaṣṭisthānagatā saṃkhyā'saṃkhyocyate | tatsaṃkhyāvacchinnaiḥ kālairityarthaḥ | śāstṛtvasampadā viśeṣayannāha | śākyamunirityādi | śākyakule janmagrahaṇāt | sarvākārakuśalebhyaḥ saṃyamitātmabhāvatvena kāyavāṅmano mauneyayogācca śākyamuniḥ | mauneyayogena śāstṛtvasampado vibandhakadevaputramārabhaṅgaṃ darśayati | tadbhaṅgena prathamataḥ śāstṛtvasampado lābhāt | tathāgato'rhan samyaksambuddha ityebhistribhiḥ padaiḥ śāstṛtvasampadaṃ darśayati | sā ca śāstṛtvasampaddvidhā | vaktṛtvalakṣaṇā pratipattṛtvalakṣaṇā ca | tatra yathaiva te dharmā vyavasthitāstathaiva gadanāttathā dharmadaiśikatvādvaktṛtvasampaduktā | pratipattṛtvalakṣaṇā ca jñānaprahāṇasampadbhedena dvividhā | tatrārīn hatavānarhannityanena prahāṇasampaduktā | arayaśca rāgādayaḥ kleśāḥ sarvakuśaladharmopaghātārthena | iyañca prahāṇasampat pūrvamuktā | tatpūrvakatvājjñānasampadaḥ | samyagaviparītaṃ samantāddharmāvabodhāt samyaksambuddha ityanena jñānasampaduktā | aviparītasarvajñajñānādhigamayogāt | tadevamaviparītadharmadaiśikatvena sarvakleśaprahāṇena sarvākāradharmāvabodhena ca śāstṛtvasampadasādhāraṇā paripūrṇā ca bhagavataḥ kathitā | tathāhi na bāhyānāmaviparītadharmadaiśikatvaprāptiḥ | sarvakleśāprahāṇāt | tasmādete na bhūtaśāstāraḥ | śrāvakapratyekabuddhāstu yadyapi bhūtaśāstāraḥ sarvakleśaprahāṇānna tu sarvākāraśāstāraḥ sarvākārasarvadharmānavabodhāt | bhagavān punaryathoktanyāyena bhūtaśāstā sarvākāraśāstā ceti pratipāditam | yena sā śāstṛtvasampallabhyate taddarśayati | vidyācaraṇasampanna iti | anena śāstṛtvasampadaḥ prāptihetu darśayati | tatra vidyā samyagdṛṣṭiḥ | samyaksaṅkalpādīni śeṣāṇyaṅgāni caraṇam | yataḥ samyagdṛṣṭyā tattvaṃ dṛṣṭvā samyaksaṅkalpādibhiścaraṇabhūtairgacchatyanyathā'paśyannacaraṇo gantumasamartha iti bhāvaḥ | tābhyāṃ sampanno yuktaḥ | adhiprajñaṃ vā śikṣā vidyā | adhicittamadhiśīla śikṣācaraṇam | prajñāyāḥ pūrvaparikarmabhūtatvena puraścaraṇaṃ caraṇamiti kṛtvā vidyāyāstu pūrvagrahaṇaṃ tatpariśuddhyā śīlasamādhyoḥ pariśuddhitaḥ | tathā hi prajñayā cakṣuṣeva paśyaṃstābhyāñca śīlasamādhibhyāṃ caraṇābhyāmiva gacchan gantavyamanuprāpnotīti vidyācaraṇaśabdena tistraḥ śikṣā nirdiśyante | sā ca tādṛśī dvividhāpi śāstṛtvasampat | tāṃ sugataḥ ityanenācaṣṭe | tathā hi lokottareṇa mārgeṇa śobhanaṃ jñāna prahāṇasampadaṃ gataḥ | sugataḥ surūpavat | apunarāvṛttyā vā suṣṭhugataḥ sugataḥ sunaṣṭajvaravat | niḥśeṣaṃ vā gataḥ sugataḥ suparipūrṇaghaṭavat | arthatrayañcaitadvāhyavītarāgaśaikṣāśaikṣebhyo viśeṣaṇārtham | tathā hyātmaviparyāsena bāhyavītarāgā na śobhanaṃ gatāḥ | śaikṣāstu saṃsāre punarjanmagrahaṇānna suṣṭhugatāḥ | aśaikṣāḥ punaḥ sarvajñeyeṣu jñānavibandhānna niḥśeṣaṃ gatāḥ | asyāśca śāstṛtvasampado dvividhaṃ karmeti | prathamaṃ bhavyābhavyalokāvalokanaṃ karma darśayati | lokaviditi bhavyābhavyalokaparijñānādasau lokavidityucyate | tathā hi bhagavāṃstriḥkṛtvo rātrestriḥkṛtvo divasasya buddhacakṣuṣā lokaṃ vyavalokayati ko hīyate ko vardhata ityādibhirākārairdvitīyaṃ bhavyavinayanaṃ karma darśayati | anuttaraḥ puruṣadamyasārathiriti | bhavyābhavyāllokān vyavalokya bhagavān ye puruṣā eva damyā damanārhā damayituṃ vā śakyā bhavyāstān vinayati | teṣāṃ sārathibhāvagamanāt |  vinayanaṃ hi sārathibhāvaḥ | asanmārgādapanīya sanmārge pratiṣṭhāpakatvādguṇaviśeṣādhāyakatvāccāśvādisārathivat | anuttaragrahaṇaṃ sārathibhāvaviśeṣaṇārtham | durdamānāmapi keṣāñcit puruṣadamyānāṃ tīvrarāgadveṣamohamānānāmāryasundarānandāṅgulīmāloruvilvākāśyapamahārājakapphiṇaprabhṛtīnāṃ vināyaka iti pradarśanārtham | tacca bhavyavinayanaṃ karma yatra sthitaṃ taddarśayati | śāstā devānāñca manuṣyāṇāñceti | yadyapi bhagavānaviśeṣeṇa sarvasattvānāṃ svargāpavargamārgopadeśena śāstā | tathāpi yatra tvāryasatyadarśanaṃ śrāmaṇyaphalaprāptiśca prajñāyate tatra mukhyato yathārthānuśāsanaṃ bhagavataḥ śāstṛkarmasthitiḥ | tasya ca devamanuṣyā bhājanam | ataḥ śāstā devānāñca manuṣyāṇāñcetyucyate | yatraitadguṇamāhātmyaṃ sa buddho bhagavāniti svarūpakathanam | tatra sakalapadārthāvabodhena prakṛṣṭā buddhirasyeti buddhaḥ | akārapratyayo'trārśa āderākṛtigaṇatvena kāryaḥ | prakṛṣṭā ca buddhirnavabhirākāraiḥ sarvajñajñānena | ayatnajñānena | anupadiṣṭajñānena | savāsanakleśāvaraṇaprahāṇajñānena | nikhilajñeyāvaraṇaprahāṇajñānena | sarvākārasarvasattvārthakaraṇaśaktyā | karuṇāsampattyā | akṣayatāsampattyā | atulyasampattyā ca | samagraiścaryādiyogena bhagavān | punarapi te devaputrāstathāgatānubhāvena samudaye tṛtīyakṣaṇākāraṃ pratipāditavanta ityāha | āścaryamityādi | tattvenānutpādarūpāpi saṃvṛtyā prajñāpāramitā sarvajñatāyāḥ samutpādiketi sarvabālajanātikrāntatvādāścaryam | śrāvakādibhyo viśeṣataḥ paramāścaryam | yāvadvacanena duḥkhe dharmajñānakṣāntyāderupādānaṃ sarvajñatāyeti samudaye'nvayajñānakṣānteḥ | āhāriketi | anudgrahānutsargayogenotpādikā | anuparigrāhiketi | sarvāntarāyakaradharmānavakāśayogenopastambhakārikā | tathā ca madhyamāyāṃ jinajananyāmuktam | "āścaryaṃ bhagavan yāvat prajñāpāramitā sarvākārajñatāyā āhārikā'nuparigrāhikā | anudgrahānutsargayogene"tyādi | etaduktam | "dharmadhātusvabhāvatayā prajñāpāramitāyāṃ sthitasya bodhisattvasya sarvadharmāṇāṃ nodgrahatyāgabhāvanādikamiti | sarvadharmālambane samudaye'nvayajñānakṣāntirutpadyata"iti ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ śakraparivarto nāma dvitīyaḥ ||   


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project