Digital Sanskrit Buddhist Canon

Prathamaparivartaḥ

Technical Details


 



abhisamayālaṅkārālokaḥ |



 



om namaḥ sarvajñāya |



 



yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān |



yā mārgajñatayā jagaḍdhitakṛtāṃ lokārthasaṃpādikā ||



sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṅgatāḥ |



tasmai śrāvakabodhisattvagaṇiṇo buḍdhasya mātre namaḥ ||1||



 



māyārūpasamānabhāvaviduṣāṃ muktiṃ parāṃ yoginām |



saṃsārodaravartidoṣanicaye saṃmurcchitān dehinaḥ ||



maitreyeṇa dayāvatā bhagavatā netuṃ svayaṃ sarvathā |



prajñāpāramitānaye sphuṭatarā ṭīkā kṛtā kārikā ||2||



 



bhāṣyaṃ tattvaviniścaye racitavān prajñāvatāmagraṇī |



āryāsaṅga iti prabhāsvarayaśāstatkartṛsāmarthyataḥ ||



bhāvābhāvavibhāgapakṣanipuṇajñānābhimānonnataḥ |



ācāryo vasubandhurarthakathane prāptāspadaḥ paddhatau ||3||



 



yogābhyāsapadārthatattvamathanāllokottarajñānino |



jātastvāryavimuktisenasudhiyo yatno mahān vṛttitaḥ ||



ekāntotthavipakṣadṛṣṭiśamane śāstrāmbudhau buddhavān |



yo loke sa vimuktisenavacasā khyāto'paro vārttike ||4||



 



vaktuṃ tatra na madvidhāḥ kṣatadhiyo'pūrvaṃ kathaṃcitkṣamāḥ |



saṃkṣuṇo hi budhauttamairaharahaḥ ko'sau na vastukramaḥ ||



jñānāvāhakadharmatattvaviṣaye jātābhilāṣā vayam |



vyākhyāṃ tena parāṃ sadarthaviṣayāṃ kartuṃ samabhyudyatāḥ ||5||



 



evamityādi | sarvatraiva hyarthasaṃśayena sarveṣāṃ sambandhābhidheyaprayojanaprayojanāvasāyapūrvikā pravṛttiriti sambandhādīni prajñāpāramitāyāṃ vācyāni | tathā hi yadi sambandhābhidheyamasyā na kathyeta,tadonmattādivākyavadasambandhamanarthakañcetyāśaṅkayā na kaścitpravartetāpi śrotumiti sambandhābhidheyamasyāmavaśyaṃ vacanīyam | tathā satyapi sambandhābhidheye niṣpāditakriye karmaṇyaviśeṣābhidhāyi sādhanamityādi-sādhananyāyamatipatatīti nyāyātsūtrāntarāsaṅgṛhītaviśiṣṭapravṛttyaṅgaprayojanarahitaṃ prajñāpāramitāsūtraratnaṃ śraddhānusāriṇo'pi śrotumapi nādriyanta ityādāvasādhāraṇaṃ kriyāphalaṃ sūtre pravṛttikāmānāṃ pravṛttaye tadgatameva prayojanaṃ vācyaṃ nānyagatamanyathā hyasaṅgatābhidhānaṃ syāt | sūtre hi paraṃ pravartayituṃ sūtrādau prayojanamabhidhīyate na vyasanitayā | kathañca punaḥ prayojanavākyopadeśātsūtre pravartito bhavati | yadi tadgatameva prayojanamabhidhīyate nānyagatam | na hyanyadīyaprayojanābhidhānādanyatra kasyacit pravṛttirbhavet | sūtraṃ ca viśiṣṭārthapratipādanaparaṃ vacanamucyate nābhidheyamātraṃ nāpi śabdamātramarthapratipādanasāmarthyaśūnyamato nābhidheyādigatamabhidhānīyam |



 



na tu kriyārūpaṃ prayojanam | tathā hi sarvavākyānāṃ svārthābhidheyapratipādanalakṣaṇakriyā sādhāraṇā | sā cātipratītatayā prayojanatvena nopādānamarhati | tasyāṃ śāstrasya vyabhicārābhāvāt | anabhidheyatvāśaṅkāvyudāsārthamupadarśanīyeti cet | na,abhidheyakathanādeva tadāśaṅkāyā vyudastatvāt | nāpyabhidheyaviśeṣapratipipādayiṣayā tadupādānam | abhidheyaviśeṣapratipādanādeva tasyāḥ pratipāditatvāt |



 



tasya ca kriyāphalasya phalaṃ prayojanamupadarśanīyam | tena vinā kriyāphalamātreṇa sūtre pravṛttyasaṃbhavāt | tathā hyabhimatapradhānaphalārthī prekṣāvāṃstadupāye pravarteta,kāraṇamantareṇa kāryasyāyogāt | avikalārogyasādhanānuṣṭhānenārogyaprāptivadupāyo jñāto'bhyasyamānaḥ svopeyaphaladāyaka ityupāyāvagamāya sūtre pravṛttistasmātpravṛttyaṅgaprādhānyena prayojanamevāvaśyaṃ darśanīyam | taccopāyabhūtasambandhādiśūnyena granthenāśakyaṃ darśayitumiti sūtrasya prayojanaprayojanopāyatāsaṃdarśanārthaṃ sambandhādikathanam | tacca |



 



prayojanaprayojanam ||



 



sambandhānuguṇopāyaṃ puruṣārthābhidhāyakam |



parīkṣādhikṛtaṃ vākyamato'nadhikṛtaṃ param ||



 



iti nyāyāt saṃbandhānuguṇopāyamupadarśanīyam | na punaraśakyaṃ tatsādhanānuṣṭhānamanyathā jvaraharatakṣakacūḍāratnālaṅkārārthamiva na pravarteta kaścit |



 



anavasthāpi naivam | tathāhyabhimatārthaparisamāptyā puruṣasyākāṅkṣāvicchedādato nāparamūrdhvaṃ prayojanaṃ mṛgyamiti ko'sya saṃbandhādiḥ | tatrocyate | saṃbandhastāvanna prayojanātpṛthagupadarśanīyaḥ | niṣphalatvāt | sa hi nāma pṛthagupādānamarhati yo yasminnabhihite'pi na gamyate | yathābhidheyādyanyatarābhidhāne netarāvagatirbhavati | na ca sambhavo'sti prayojane'bhihite,saṃbandho nābhihita iti | tathā hi saṃpradarśyamānaḥ śāstraprayojanayoḥ sādhyasādhanabhāvalakṣaṇa upadarśanīyo,nānyo guruparvakriyādilakṣaṇastasyārthipravṛtteranaṅgatvāt | sa ca sādhyasādhanabhāvaḥ prayojanābhidhānādeva darśitaḥ ||



 



tathā hīdamasya prayojanamiti darśayatā darśitaṃ bhavatīdamasya sādhanamiti | na hi yo yanna sādhayati tattasya prayojanaṃ bhavatyatiprasaṅgāditi sāmarthyalabhyatvena nāsau prayojanābhidhānātpṛthagabhidhānīyaḥ | dharmapravicayārthaṃ sarvavastusaṅgraho'bhidheya ityekaḥ | vipakṣaprahāṇāya samastapratipakṣo nirdeśya ityaparaḥ | niravaśeṣajñeyaparijñānāyāśeṣākāraḥ kathanīya ityanyaḥ | tadetatrayamasat | tathā hi prathame pakṣe,samastavastusaṅgrahe,na hi tadastīha prajñāpāramitāyāmapūrvaṃ vastujātaṃ yanna skandhadhātvāyatananirdeśenābhidharmapiṭakādau saṅgṛhītamiti punaruktatādoṣaḥ ||



 



dvitīye sarvapratipakṣasaṅgraha eva,kasyacidvipakṣavastuno'saṅgrahātpratipakṣatayā śrāvakamārgādayo bhāvayitavyā ityabhidhāne'pi na jñāyate kasya pratipakṣeṇeti pratiniyatavipakṣapratipakṣapratipatterabhāvādapratipattidoṣaḥ | tṛtīye'pyaśeṣākārasaṅgrahe vikalpadvayaṃ,kiṃ vastuno'vyatirikta ākāra uta vyatirikta iti | yadyādyo vikalpastadā vastvevākāravyājena saṅgṛhītamiti vastusaṅgrahabhāvī doṣaḥ samāpatati | atha dvitīyastadā vikalpanirmitanirvastukākāramātrasya saṅgrahātpāramparyeṇāpi kvacidvastunyapravṛtterbhāvyamāno'pyasāvākāro na puruṣārthe yujyata iti puruṣārthopayujyamānārthānabhidhānādakathanadoṣaḥ |



 



tasmādyathoktārthatritayasaṅgraheṇa pratyekapakṣabhāvidoṣānupapattyā śrāvakapratyekabuddhabodhisattvatathāgatādhigamasaṅgṛhīto'viparītaḥ sarvākārajñatādyaṣṭābhisamayakramo'bhyudayanaiḥśreyasadharmāvāhakaḥ samasto mārgo vividhaiḥ prātihāryaiḥ sakalajanānuśāsakena bhagavatā mahākaruṇāmayena prajñāpāramitāyāṃ deśita ityabhidheyaḥ | yathoktamabhidheyamāryaśatasāhasrikāprajñāpāramitādisūtrārthaṃ bodhicittāvavādādipratipattirūpamaṣṭāvasthābhedabhinnaṃ sarve saṃkṣiptarucayaḥ sattvāḥ sukhena saṃkṣepataḥ pratipadyantāmityaṣṭasāhasrikāṃ bhagavatīṃ bhagavān deśitavān | ataḥ pratipādya santānagataḥ saṃkṣepataḥ samastārthasukhāvabodho'sādhāraṇamiti kriyāphalaṃ prayojanam | yathoktamabhidheyaṃ sarvākārajñatādimārgamanādibhavabhāvibhāvābhiniveśaviṣadūṣitāśayairanabhyastasamastabhāvanairātmyabhāvanairhariharahiraṇyagarbhādibhiranadhigataṃ prajñāpāramitāśravaṇāt sukhena śrotreṇa jñānenāvadhārya,paṭutarānubhavāhitavāsanāprabhavasmaraṇapratyaye samāropya,cintāmayena niścitya,bhāvanāmayena bhāvayan |



 



tasmādbhūtamabhūtaṃ vā yadyadevābhibhāvyate |



bhāvanāpariniṣpattau tatsphuṭā'kalpadhīphalam ||



 



iti nyāyāt saṃvṛtiparamārthasatyāśrayeṇa dānādiśubhasañcayavān svāparārthasaṃpatsampādanāhitamiti nirvedhabhāgīyādyadhigamakrameṇa sarvaprākāraṃ sākṣātkuryādityanuguṇopāyaṃ kriyāphalasya phalaṃ prayojanam | tathācoktamabhisamayālaṅkāre |



 



sarvākārajñatāmārgaḥ śāsitā yo'tra deśitaḥ |



dhīmanto vīkṣiṣīraṃstamanālīḍhaṃ parairiti ||2||



smṛtau cādhāya sūtrārthaṃ dharmacaryām daśātmikām |



sukhena pratipatsīrannityāraṃbhaprayojanam ||3||iti



 



tathāgataguhyanirdeśādhikāreṇa sarvathā bhādrakalpikasarvatathāgatānāṃ rūpakāyasaddharmakāyarakṣāyāṃ kṛtādhikāratvādvajrapāṇyabhiṣekādau pratyarpitaśāsanatvāccānyeṣāṃ viśeṣavacanābhāvādaḍakavatīnivāsī daśabhūmīśvaro mahāvajradharaḥ sarvalokānugrahāya prajñāpāramitāsūtraratnasaṅgītiṃ pratyadhīṣṭavantamāryamaitreyādimahābodhisattvagaṇamevamityādyāheti pūrvācāryāḥ | anye tvatraiva parīndanāparivarte yatheyaṃ jambudvīpe prajñāpāramitā pracariṣyatītyādinā pratyarpitaprajñāpāramitātvādāryānandaḥ saṅgītikāra iti manyante | tatraivamiti niścayārthābhidhāyinā svānurūpajñānāvadhāritanikhilasūtrārthasyopadarśanapareṇaivametadityaviparītatvamāha | mayetyātmavacanena bhagavataḥ sakāśātsākṣācchravaṇaṃ śrutamiti śrotavijñānenānubhavavacasā ca tathāgatādṛte'nyasyaivaṃbhūtasamastadharmādhigamasāmarthyavaikalyādadhigamābhāvaḥ | etacca padatrayaṃ bhagavadvacanādeva sūtrārambhe nirdiṣṭam | tathā hi bhagavati parinirvṛtte nānārthādhimuktiprabhāvitatvādduranubodhabuddhatvāvāhakasaugatavacanaprasarasyārthādhigamābhāve kathaṃ kaiścitsaṅgītiḥ kriyata iti vineyajanasaṃdehāpanayanakāribhistathāgatādhiṣṭhānādhiṣṭhitaiḥ śrāvakādibhiḥ kathaṃ bhagavannanāgate kāle dharmaḥ saṅgītavya iti pṛṣṭena bhagavatā kṛrtāviparītasākṣācchravaṇenānadhigatārthenāpi dharmasaṅgītau kriyamāṇāyānna doṣa ityabhiprāyeṇoktaṃ dharmasaṅgītisūtre | "evaṃ mayā śrutamiti kṛtvā bhikṣavo mama dharmaḥ saṅgītavya tathā saṃbandhānupūrvī pratipādyetyādi"| ato'pi vacanāddeśakālādivacanam | tathā śakro devānāmindro bhagavantametadavocadityādivacanaṃ ca bhagavadanujñayaiva saṅgītakartṛbhiḥ kṛtamiti nābuddhavacanatvaprasaṅgastathā ca buddhavacanenābuddhavacanaṃ prakṣeptavyamityayamapi doṣo dūrata eva kṛtānavakāśo'taśca yathaiva śrutaṃ tathaiva



saṅgītamityupapannam | evaṃ ca kṛtvā yatkaiścidevaṃ mama deśitamiti vaktavye,kasmādevaṃ mayā śrutamityabhihitamiti codyaṃ kṛtvā bhagavaddeśanānupapatterityādiyuktyantaraṃ varṇitaṃ tannitarāṃ na rājata iti pratipāditam | nanvācāryānandenoktaṃ



"pradeśāntare santi bhagavatā sūtrāṇi matsamakṣaṃ bhāṣitāni | santi devaloke bhāṣitāni | santi paramparābhyāgatāni yāni mayaivaṃśrutikayodgṛhītānī"ti | tāni ca sarvāṇyadhikṛtya "brūhi tvaṃ,mahāprajña,brūhi tvaṃ,sugatātmaja,dharmacakrapravartanasūtraṃ bhagavatā kutra bhāṣitami"ti mahākāśyapavacanāvasāne buddhaguṇānusmaraṇadravīkṛtacittasantānaḥ sāśrudurdinavadano vyāpinā svareṇāryānanda "evaṃ mayā śrutami"tyāha | tatkathaṃ mayetyātmavācakena sākṣācchravaṇamiti?| naiṣa doṣo,yatastathāgatādhiṣṭhānadeśanāyāṃ taddeśanāvattatsāmarthyenānyataḥ śravane'pi bhagavata eva sakāśācchravaṇam | anyato vā śrutvā dharmadharāgratvādarthanirṇayaṃ prati bhagavāṃstena pṛṣṭo'to'rthanirṇayavaśādbhagavata eva sakāśācchrutiriti kṛtvā mayetyāha | yattūktaṃ yannvahaṃ sarvamevaṃśrutikayoddiśeyamiti tadgranthamadhikṛtyeti na doṣaḥ | evamupodghātaṃ kṛtvedānīṃ kadā kutaḥ kutra kaiḥ sahaivaṃ sūtraratnaṃ tvayā śrutamiti praśnānātmaprāmāṇyapratipādanāya visarjayan | deśakālaparṣaddeśakasāmagrī hi deśanayāḥ kāraṇamiti nidānamāha | ekasmin samaye śrutamekasmin kāla iti pūrveṇa sambandhaḥ | etena sarvakālamevaṃvidhacintāratnarājasamasūtropalambhābhāvātkadācitkattvāpadarśanena durlabhatvamasyākhyātam | yadvaikasmin kāle mayedaṃ sūtraratnaṃ śrutamanyadā'nyaditi vakroktyā svagataṃ bāhuśrutyaṃ sattvārthaṃ pratikāruṇikavaidyarājanyāyenāha saṅgītikāraḥ | athavaikasmin kṣaṇe sarvaṃ śrutamityarthaḥ | svapne devatādyādhipatyādalpīyasāpi kālena varṣaśatādyupalambhavadbhagavadādhipatyānnikhilasūtrārthāvabhāsinaḥ samanantarapratyayamanovijñānaprabhavaśrotavijñānasyaikasmin kṣaṇe samudbhavā | anenātmanaḥ pramāṇapuruṣatāmāha | yatkiñcinmama śrotavyaṃ tatsarvamekasmin kṣaṇe mayā śrūyate'cintyavimokṣamukhalābhitvānna ca vismaryata iti | ata eva saṅgītikārasya paścātkrameṇa pravṛttāyāṃ deśanāyāmanyavineyajanavargānugrahārthamantarā sadā samādhānāsambhavena kathañcidavyākṛtasya viṣayāntarāvalambinaścetasaḥ sambhave'pi nāvikale sūtre saṅgītiruttarakālaṃ virudhyate | tathāgatādhipatyena sampūrṇanirbhāsavataḥ pratyayasyādāvevopajātatvāt | punastvasau śṛṇotyatṛptatayā dharmaśravaṇāmṛtarasena | pariśiṣṭasyāpi vineyarāśeḥ kimevannabhavatīti cet | bhavatyeva sāgaranāgarājaparipṛcchānusāreṇa pariśuddhabodhisattvagaṇasya na tu sarveṣāṃ viśiṣṭabhavyatāvaikalyena tathāvidhadhāraṇaśaktyabhāvāt | kathaṃ punarayamekatra deśanāyāṃ vibhāga iti cet | deśanā hīyaṃ saṃvṛtyā varṇapadanirbhāsijñānātmikaiva | sā yathāvalaṃ sakṛtkrameṇa vā jāyata iti na doṣaḥ | athavā



 



deśāntaravineyārthaṃ tatsthānāṃ tarpaṇāya ca |



śrāvakānekavāsārthamanāsaktiṃ ca darśayet ||



deśānāṃ caityabhāvārthaṃ puṇyārthañcaiva dehinām |



ityādijñāpanārthañca buddhaścarati cārikām || iti ||



 



parahitapravaṇamatitvenaikasmin samaye gṛdhrakūṭe viharati smetyuttareṇa padena saṃbadhyate'nyadānyatra viharaṇāt |



kleśakarma tathā janma kleśajñeyāvṛtī tathā |



yena vaipakṣikā bhagnāsteneha bhagavān smṛtaḥ ||



 



ityarthoktyā nairuktavidhānena kleśādikaṃ bhagnavāniti bhagavān | athavā |



 



aiśvaryasya samagrasya rūpasya yaśasaḥ śriyaḥ |



jñānasyātha prayatnasya ṣaṇāṃ bhaga iti śrutiḥ ||



 



so'syāstīti samagraiśvaryādimān bhagavān viharati smeti saṃbandhaḥ | rājagṛhe'nvarthasaṃjñake prasiddhasthānaviśeṣe yastathāgatairjīnajananīdeśanāṃ pratyabhisambodhisthānavadbodhisattvādimahāsannipātabhārodvahanāsamarthānyadeśatvenābhikāṅkṣito nānāratnanikaro gṛdhrakūṭaḥ puṇyakāmadevādīnāmaṣṭamyādiṣu parvasu yātrāṃ tanotīti nairuktavidhānātparvataḥ | tatra viharati sma | nānāprakārarddhiprātihāryeṇa



 lokātikrāntātidrūtadharmadeśanādāvarjyadeśanāprātihāryeṇāśayānuśayaparijñānātparipācyānuśāsanīprātihāryeṇa yānatrayavineyasattvānāṃ viśeṣeṇa smaraṇādikāriṇāṃ mocanādabhimatamarthaṃ kurvan caturbhirīryāpathadeśanāsamāpattipratisaṃlayanavihāraiḥ kāyavākkarmadharmasattvālambanamanaḥsvabhāvairevaṃ vihṛtavān | nanu ca bhūtānadyatanaparokṣe kāle laṭaḥ smaśabdayoge vihito na cātra



kālaḥ saṅgītikārasya parokṣastatkathaṃ viharati smeti prayogaḥ | satyaṃ,kintu tadantaramaparokṣe cetyanyenāsya sādhutvam | yadi vā pūrvavyākaraṇānurodhādanyajanāpekṣayā vā parokṣopalakṣaṇatvādadoṣaḥ | tathāmantrayate smetyādivācyam | mahateti saṅkhyānuguṇamahattvayogāt | mahānubhavena bhikṣūṇāṃ traivācikena karmaṇā jñapticaturthenānāghātapañcamenaihibhikṣutvena copasampannānāṃ bhinnakleśānāṃ samūhena |



 



buddhadharmastathā saṅgho mārakoṭiśatairapi |



bhettuṃ na śakyate yasmāttasmāt saṅgho'bhidhīyate ||



 



iti saṅghena sārdhaṃ sahitaḥ parivṛto viharati smeti sambandhaḥ | tatra saṅkhyāmahattvamardhetyādināha | abhidheyārthaḥ sugamaḥ | saṅkhyāvacanantu śrāvakaparivārāṇāmānantyāt saṅkhyeyāvadhāraṇārtham | pūrvaṃ prabhūtārthasya samāsasaṅkhyāgrahaṇāvismaraṇāt sukhāvabodhārthaṃ bahuśravaṇagrahaṇabhīrūṇāṃ śrotrāvadhānārthamathavā parimāṇajñāpanārthamupāttam | guṇamahattvaṃ sarvairityādirāha | sarva evātra pūjādakṣiṇāguṇaprakarṣādyarhatayārhantaḥ | kṣīṇāśravā bhavāgrādāsaṃsāraṃ śravantīti kāmabhavāvidyāśravā yathāyogaṃ tatpratipakṣānāśravaśīlādiskandhalābhena yeṣāṃ te kṣīṇāśravāḥ | nirgataḥ kleśakarmajanmasaṃkleśākhyaḥ kleśo yeṣāṃ te niḥkleśāḥ | yathāsaṅkhyaṃ saṃprāptaśīlasamādhiprajñāvimuktiskandhaparipūribhirduścaritatṛṣṇādurdṛṣṭibhavabandhanavimuktyā samyagīryāpathābhijñāvikrīḍitadivyāryavihāralābhairyathākramaṃ svayaṃ te lokasya lokacittaṃ vaśībhūtam yeṣām | svayaṃ ca sarvabandhanavigamasvātantryādye vaśino bhūtāste vaśībhūtāḥ | tṛṣṇā'vidyāpakṣasarvakleśopakleśaprahāṇātsamādhisamāpattayaścetovimuktirarhanmārgajñānaṃ prajñāvimuktiriti kṛtvā tṛṣṇā'vidyāpakṣāṇāmabhāvena yathākramaṃ rāgavirāgādavidyāvirāgāccetaḥprajñāvimuktiratastallābhātsamāpattikleśāvaraṇavimuktyā sarvathobhayabhāgavimuktāḥ suvimuktacittāḥ suvimuktaprajñāḥ | śokaparidevādibhayānāmātmānuvādaparānubādadurgatijīvikādaṇḍāślokamaraṇabhayānāṃ lābhālābhādyaṣṭalokadharmopalepabhayasya



svādhigamaparipanthībhūtājñānasaṃśayamithyājñānabhayānāñcābhāvādyathākramaṃ duḥkhabhayalokadharmājñānāśaṃkāvigamānnirbhayatvenājāneyāḥ | traividyāditvaviśiṣṭadharmādhigamayogānmahāpradhānabhāvena mahānāgāḥ | śīlasamādhiprajñāparipūryā kṛtamavaśyakartavyaṃ sarvaduḥkhapramokṣādikṛtyam | kṛtañcānuṣaṅgikaṃ kartavyaṃ svecchāpratibaddhavṛttidhūtaguṇādikaṃ karaṇīyaṃ yaiste kṛtakṛtyāḥ kṛtakaraṇīyāḥ | duḥkhādyāryasatyacatuṣṭayādhigamādyathāsvaṃ parijñeyaprahātavyasākṣātkartavyabhāvayitavyānāmabhāvenāpahṛtāḥ sarvathāpanītāḥ skandhakleśapratijñodyogabhārā yaiste'pahṛtabhārāḥ | bhagavataḥ paścādanuprāpto hitāhitaprāptiparihāralakṣaṇo dvividhaḥ svako'rtho vidyāvidyādhigamaprahāṇābhyāṃ yaiste'nuprāptasvakārthāḥ | parisamantādyathāsambhavamāryamārgeṇa kṣīṇāni bhavena saha puruṣasaṃyojanātpratighādinavasaṃyojanāni yeṣāṃ te parikṣīṇabhāvasaṃyojanāḥ | samyagaviparītamāsamantājjñānamājñā tattvāvabodhastayā suṣṭhuvimuktaṃ sarvabandhanavisaṃyuktaṃ cittaṃ yeṣāṃ te samyagājñāsuvimuktacittāḥ | sarvatra cetasi navānupūrvavihārasamāpattilakṣaṇe svātantryādvaśinaste cetaḥparamapāramiṃ svagotrapraharṣaparyantagatiṃ prāptāśceti sarvacetovaśiparamapāramiprāptāḥ | atastairevaṃbhūtairbhikṣuśatairiti tṛtīyāntena sarvathā sambandhaḥ kāryaḥ | sarve'rhantaḥ,kutaḥ kṣīṇāśravatvāt | kṣīṇāśravāḥ niḥkleśatvādevaṃ yāvat samyagājñāsuvimuktacittāḥ | sarvacetovaśiparamapāramiprāptatvādevaṃ pūrvapūrvasyottarottaraṃ kāraṇamataḥ sarvapuruṣārthaparisamāptatvānnāparaṃ viśeṣaṇaṃ vācyamityeke | hatāritvādarhantaḥ prahīṇakleśāvaraṇatvāt | kṣīṇāśravāḥ punarāśravakṣayaprayāsātmakakleśābhāvānniḥkleśāḥ | tadevamebhiḥ padairdoṣātyantaprahāṇalakṣaṇaṃ guṇāmabhidhāyedānīṃ pratipakṣalakṣaṇaṃ guṇaṃ vaśībhūtairityādināha | abhijñādivaiśeṣikaguṇābhinirhārābhyāmaśaikṣaśamathavipaśyanābhyāṃ yogātrailokyānugrahakṣamatvena sattvārthadhuri niyoktuṃ bhagavatā vaśībhūtāḥ | sarvaprakāratṛṣṇādṛṣṭibandhanavimokṣādyathākramaṃ suvimuktacittāḥ suvimuktaprajñāḥ | akuṭilamṛjunā mārgeṇa yāvadgamyagamanādājāneyāḥ kleśasaṅgrāmavijayitvānmahānāgāḥ punarjetavyābhāvātkṛtakṛtyāḥ | yuktarūpakāryasampādanātkṛtakaraṇīyāḥ | paunarbhāvikaduḥkhānupārjanādapahṛtabhārāḥ | nirvāṇasākṣātkaraṇādanuprāptasvakārthāḥ | bhavahetusamudvātātparikṣīṇabhavasaṃyojanāḥ | darśanabhāvanāmārganiṣṭhotkarṣātsamyagājñāsuvimuktacittāḥ | vaiśeṣikābhijñādiguṇavaśitvasvagotrotkarṣagamanātsarvacetovaśiparamapāramitāprāptā iti tathaiva saṃbandhaḥ | pūrvapūrvasyottarottaraṃ kāraṇam | "viśeṣaṇaniṣṭhābhidhāne ca na punarviśeṣaṇaṃ vācyamato nāparyavasānadoṣa "iti vārttikakāraḥ | dharmadharāgratvādyathoktasaṃkhyāntargato'pi naivaṃguṇayukta ityāha ||



 



eketyādi | nityasya kāryakāraṇalakṣaṇavāsyavāsakabhāvānupapatteḥ śubhāśubhavāsanābhiḥ pūrṇo'nityastadanurūpāṃ gatiṃ cātigṛhṇātīti nairuktavidhānātprabandhatayā ekaḥ pudgalaḥ | yadutaśabdo nipāta upadarśanaparaḥ | ākāṅkṣitāyurbhavatvityāyuṣmān hitasukhapūjāvācakaḥ | sarvāgamadhāraṇabuddhopasthānena prāptaharṣatvādānandaḥ | taduktameṣa āyuṣmānāryānando deśanākāle śrota-āpannatvena yathoktaguṇavaikalyādenamekaṃ pudgalaṃ sthāpayitvā parityajyeti | parisamāptakāryatvena svahitaiṣitayā tathāgatādhiṣṭhānena sarvasampatteśca |



 



pañcādīnavavaikalyāratirāgābhighaṭṭataḥ |



lābhāditṛṣṇāpriyatā'nukampāgurugauravaiḥ ||



kautuhalādviśeṣārthamāpattyā ratnakāraṇāt |



caityādivandanārthaṃ ca bhikṣuścarati cārikāmiti ||



 



pañcadaśacārikākāraṇavaikalyātsvayaṃ na kvacid gacchanti kevalaṃ kṛtajñatādharmagauravādibhirbhagavato'ntike sadā viharantīti nijatvātsveyaṃ mahāśrāvakaparṣaduktā |



 



gaṃbhīrāmitasūtrāntaratnaśravaṇatṛṣṇayā |



lokadhātuṣvananteṣu bhramanti kṛtino yataḥ ||



tadyānabhāṣaṇādeva vahavaste samāgatāḥ |



tenaivāgamasūtreṣu na paṭhyante jinātmajāḥ || ityeke |



 



padaparamavistararucisattvānugrahārthaṃ deśitāryaśatasāhasrikā | sarvārthasaṅgraheṇa madhyarucivipañcitajñasattvānukampāyāryapañcaviṃśatisāhasrikā deśitā | tasyāśca sarvārthopasaṃhāreṇodghāṭitajñasaṃkṣiptarucisattvahitodayenāryāṣṭasāhasrikā bhāṣiteti | atastadanusāreṇa dṛṣṭadharmasaṃkṣiptarucibhikṣubhikṣuṇyupāsakopāsikāparṣat | tathā śuddhādhyāśayinaḥ sābhogānimittavihāriṇo'nābhogānimittavihāriṇo niyatacaryāpratipannāḥ samyagekajātipratibaddhāścetyevamaprameyamahābodhisattvaparṣadapi jñeyetyapare | tathā cāhācāryadiṅnāgaḥ |



 



itthamaṣṭasahasrīyamanyūnārthairyathoditaiḥ |



granthasaṃkṣepa iṣṭo'tra ta evārthā yathoditāḥ || iti ||



 



tathā tadanusāreṇaiva mandabhāgyānāṃ parivārādyabhāve daurmanasyanivṛttyarthamalpecchatānurāgārthaṃ ca svayaṃ bhagavān dharmāsanaṃ prajñāpya samāhitaireva gamyamidaṃ sūtraratnamiti darśayan vajraparyaṅkenātighāṭitatvādidoṣarahitenopaviśya,ṛjunā kāyena dharmacakramudrābandhapūrvakaṃ nāsāgradṛṣṭinyāsādekāgrāmabhimukhīṃ smṛtiṃ vidhāya sarvasamādhisaṅgrahātsamādhirājaṃ nāma samādhiṃ samāpādyotthitastato maitrīkaruṇānayanābhyāmimaṃ lokaṃ duḥkhārtamabhisamīkṣya mṛdumadhyādhimātrabhedena yathābhavyatayā ca sarvatragā buddhatvaparyavasānaphalā deśaneyamiti vineyavargaṃ bodhayan,yathāyogamaṅgapratyaṅgebhyaḥ sarvaromakūpebhyaḥ prakṛtiprabhāyāśca ṣaṣṭiraśmikoṭīniyutaśatasahasranirmāṇena daśasu dikṣu gaṅgānadīvālukopamāṃllokadhātūnavabhāsya sarvasattvāṃścānuttarasamyaksaṃbodhau niyatān kṛtvā jihvendriyeṇemaṃ trisāhasramahāsāhasralokadhātuṃ vyāpya tasmātsphuritānekaraśmisamūheṣu padmagarbhatathāgatādhiṣṭhānapūrvakaṃ ṣaṭpāramitāpratisaṃyuktadharmadeśanayā pūrvavatsattvārthakaraṇāttadarthijanasaṃnipātāya mātṛdeśanānimittamavyāhataṃ darśitavān | tadanu tathaivaṃ parṣachāradyādisarvabhayavigamāt,siṃhavijṛmbhitaṃ nāma samādhiṃ samāpādyāśuddhe sthāne saṃvṛtiparamārthasatyavibhāgākuśale ca śrotari[na]kathanīyā jīnajananīti dharmabhānakānavabodhayaṃstādṛśamṛddhyābhisaṃskāramabhisaṃskṛtavān yenāṣṭādaśamahānimittapūrvakaṃ tathaiva sarvalokadhātusaṅgṛhītāṣṭākṣaṇavināśāt,sthānapariśodhanena tatra te sattvā devamanuṣyasabhāṃ gatā yāmupapadya jātismarāḥ prītipramodena svasvabuddhakṣetreṣūpasaṃkramaṇādipūrvakaṃ buddhān bhagavanto namanti sma | sarve ca sattvā vyapagatacakṣurādivaikalyadoṣā daśakuśalakarmapathasevinaścaturbrahmavihāraniratāstṛtīyadhyānasamāpannā iva sukhalābhino jīnajananīśravaṇayogyā bhūtvaivaṃrūpayā prajñayā samanvāgatā bhavanti sma | yadevamudānamudānayanti sma | sādhu damaḥ sādhu śamaḥ sādhu saṃyamaḥ sādhu cīrṇobrahmacaryāvāsaḥ |



 



sādhu prāṇibhūteṣvavihiṃseti dvividhaṃ samādhiprātihāryam | tadanu bhagavān prāptasamastajñeyādhipatyeneyaṃ prajñāpāramitā deśayituṃ śakyata iti kathayan vineyānāmādarotpādanāya pūrvavat sarvalokadhātūnabhibhūya prabhāvarṇaśrītejobhiryathākramaṃ sthānabhāsanatapanavirocanaṃ sarvaparvatānabhibhūya sumeruḥ parvatarāja iva kṛtavān | tathaivedṛśaireveyaṃ boddhuṃ deśayituṃ ca śakyate na mādṛśairiti yatnaṃ na kuryurvineyāstato manuṣyā eva sarvaṃ sampādayitumalamityutsāhasaṃjananārthametallokadhātusattvātmabhāvasamānamātmabhāvaṃ prākṛtamupadarśitavān | tato jātaprasādātiśayairdevamanuṣyairbhūtārthabhāvanābhyāsāt,kālāntareṇedṛśameva dharmādhigamaṃ paśyadbhirbhagavān puṣpādibhiḥ pūjitaḥ | yathā deyāḥ paribhujyante tathā supariṇamitavastuparibhogāccittaprasādena puṇyābhivṛddhau pramṛṣṭakāyāditayā prajñāsambhāro vineyānāṃ sukhenotpadyata ityanugrahārthaṃ tāni ca puṇyādīni trisāhastramahāsāhasralokadhātupramāṇasarvālaṅkāraśobhanakūṭāgārarūpeṇaitallokadhātoratīvaśobhākāreṇa svamūrdhni bhagavatādhiṣṭhitāni | tathāca tānyadhiṣṭhāya kṣapitāhammānavāsanānāmekābhilakṣyadharmadeśanāyāṃ daurmanasyādinā samyakpratipattivaikalyamiti pūrvavat sarvalokadhātusthasattvānāṃ purataḥ sarvarthodgrahaṇādyarthaṃ tathā sarvasattvasamatāpravṛttāvapyuttaratra yathābhavyatayā cirakṣiprādibhedena keṣāñcidadhigamavyākaraṇādāvanunayādyādhyāropapūrvakaṃ nāsmāsu cittānyathātvaṃ kāryamiti pradarśanārthaṃ sarvākāradharmadeśanāparaṃ samamātmabhāvaṃ pradarśitavān | sugatarāja iti dvividhamṛddhiprātihāryam | tadanu saṃkliṣṭalokadhātūtpādātsaṃbhavatprajñādiprakarṣatvācca sarvabuddhairna samāno'yaṃ bhagavāniti sarvākārajagadarthakaraṇāya mandadhījanāśaṅkāmapākurvan samānaprasthānasaṃbhāraparipūrṇabodhisattvānāṃ pratibuddhakṣetramanuttarasamyaksaṃbodhisaṃbhavātsarvabuddhaiḥ saha saṃbhāradharmakāyābhyāṃ jagataścārthacaryayā samatā sarvabuddhānānnāyurjātipramāṇata ityātmanastulyatāṃ kathayaṃstathā nānālokadhātūtpannakṛtapraṇidhānasvavineyabodhisattvānāmaviparītasamastapravacanaratnasūtradeśanayā saṃbhāraparipūraṇopāyopadeśārthaṃ tathā smitamakarodbhagavān yenānyonyaṃ sarvalokadhātusthasattvāḥ sarvathonmūlitātulyatvasaṃśayabījāḥ saparṣatsamūhānitaretaralokadhātavīyabuddhān bhagavantaḥ samupalabhya tulyatāṃ pratipannāḥ | tathā mahāvabhāsādinimittopālaṃbhapūrvakaṃ gurvāyattayā na sahasāgamanaṃ yuktamiti tadarthaṃ daśadiglokadhātavīyajinātmajāstān svasvatathāgatānupasaṃkramya padābhivaṃdanapuraḥsarā eva kalyāyamanubhāva iti praśnasya visarjanānantaraṃ praśaṃsāvākyaśravaṇena viditasvādhipatibhadrāśayāstādṛgvidhasaparivārabhagavaddarśanādyarthaṃ gamiṣyāmo vayaṃ bhagavanta ityālocya gṛhītasvādhipatidharmagauravapreṣitapūjārthanānāratnapadmavārttāsaṃdeśālpābadhātādiparipṛcchāvacanāḥ pañcakaṣāyotsādatvādasya lokadhātorapramādavihāriṇo bhaviṣyathetyanuśāsanīṃ pratigṛhyāntarālavartibuddhānāṃ pūjāmabhinivartayanto'parimitaparivārāḥ samāgamyānuṣṭhitapādavandanapūrvakapūjāprasarāḥ svasvasthānībhūya kathitasvasvatathāgatavārttāvacanāḥ padmāni niryātitavanta iti dvividhaṃ dharmāvabhāsanaprātihāryam | tadanu bhagavāṃstāni padmānyapariśuddhalokadhātūtpāde'pi taddoṣānupalepajñāpanāya saddharmapūjārthaṃ prahitānīti kṛtvā svasvadikṣu prakṣipya teṣu ca padmeṣu tathāgatādhiṣṭhānapūrvakajinajananīdeśanayānuttarasamyaksaṃbodhau sarvasattvān niyatīkartuṃ saddharmapūjāyāmupanāmya samāgataṃ yathābhavyaṃ mahābodhisattvādisaṃnipātamavagamyādimadhyāntakalyāṇatvādiyuktāṃ prajñāpāramitāṃ deśitavāniti nidānaṃ pratipattavyam | atra tūdghaṭitajñasaṃkṣiptarucisattvānugrahadeśanādhikārānnoktam | taduktaṃ yadā bhagavān rājagṛhe mahānagare gṛdhrakūṭe parvate yathoktaparṣadā parivṛto dharmaṃ deśayan vijahāra tadā bhagavataḥ sakāśāttatraiva sthāne tayā parṣadā sārdhamevaṃ mayā sūtraratnaṃ śrutamiti sarvairapyetairlokavyavahārānuvartanāt saṅkīrtitadeśādibhiḥ saṅgītikāreṇātmaprāmāṇyapratipādanādvineyānām sādaraśravaṇacintanādikamuktam | tathā cāhāryadiṅnāgaḥ |



 



śraddhāvatāṃ pravṛttyaṅgaṃ śāstā parṣacca sākṣiṇī |



deśakālau ca nirdiṣṭau svaprāmāṇyaprasiddhaye ||



saṅgītikarttā loke hi deśakālopalakṣitam |



samākṣikaṃ vadan vaktā prāmāṇyamadhigacchati || iti |



tatra



prayojanaṃ sapiṇḍārthaṃ padārthamānusandhikaḥ |



sacodyaparihāraśca vācyaḥ sūtrārthavādibhiḥ ||



 



iti pañcabhirākāraiḥ sūtraṃ vyākhyātavyamiti vyākhyāyuktau nirṇītam | ityabhihitameva prayojanam | ataḥ śrotṛjanasukhapratipattaye kṛtavibhāgārthasya ca śāstrasya sukaraṃ vyākhyātṛṇāṃ vyākhyānamiti samāsanirdeśena piṇḍārthastāvadabhidhīyate | tatra buddhatvārthino bodhisattvasya cittotpādādisarvākāraparijñānādau phalanirdeśena sarvākārajñatā kathitā | sā na vinā śrāvakamārgādiparijñāneneti tadanu mārgajatā | sāpi na sarvavastuparijñānamantareṇeti tadanantaraṃ sarvajñatā | tataḥ sarvathaivaṃprāptatrisarvajñatāvaśitvārthaṃ punaḥ sarvākāramārgavastujñānaprakārasaṅgraheṇa trisarvajñatābhāvanayā'dhigamya sarvākārābhisambodhaṃ viśeṣamārgeṇa prakarṣaparyantādhigamalābhānmūrdhābhisamayamāsādya vyastasamastabhedena vibhāvitānarthān praguṇīkṛtya niścayāya sākṣātkarotīti viditvānupūrvābhisamayam punarapi svabhyastīkaraṇāya vibhāvitaikakṣaṇābhisaṃbodhānantaraṃ dvitīye kṣaṇe dharmakāyā'bhisaṃbodhaṃ samyagadhigacchatīti samāsato'ṣṭābhisamayaḥ prajñāpāramitāyāṃ piṇḍārthaḥ |



 



tathācoktam |



prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā |



sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||4||



sarvākārābhisaṃbodho mūrdhāprāpto'nupūrvikaḥ |



ekakṣaṇābhisaṃbodho dharmakāyaśca te'ṣṭadhā ||5|| iti |



 



samāsanirdiṣṭasya vyāsataścākhyānātsvākhyātatvamiti punarapi vyāsataḥ piṇḍārtho'bhidhīyate | tatra samyaksaṃbodhimadhigantukāmenādau śūnyatākaruṇāgarbhaṃ bodhicittaṃ praṇidhiprasthānasvabhāvaṃ dvividhamutpādya cittotpādatadākṣiptadharmaniṣpattaye saṃprāptaguṇaparipālanārthenābhivṛddhyarthaṃ pratipattyādiṣvavavādagrahaṇānantaraṃ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvaṃ catuḥsatyaprativedhānukūlaṃ caturvidhanirvedabhāgīyaṃ laukikabhāvanāmayanniścitya pratipattimato yathoktanirvedabhāgīyamanyadapi darśanamārgādikamiti pratipattirādhāreṇa dharmadhātusvabhāvinaiva bodhisattvena sarvadharmālaṃbannapūrvakaṃ sarvasattvāgratācittamahatvaṃ pramāṇamahatvamadhigamamahatvaṃ cādhikṛtya pratipattiḥ pravartata ityabhilakṣyasthānīyastrividhaḥ samuddeśo dhyeyaḥ | tadanu tatprāptaye trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṃ ṣaṭpāramitā'dhiṣṭhānā ca kriyāpratipattirityevaṃ yathāvatprayogadarśanabhāvanāviśeṣamārgasvabhāvānāṃ sannāhādipratipattīnāṃ madhye vīryarūpatayā prathamataḥ sannāhapratipattyā sannahya prasthānapratipattyā samastamahāyānadharmābhirohaṇapūrvakaṃ saṃbhārapratipattyā sambhṛtasaṃbhāreṇa niryāṇapratipattiradhigantavyetyevaṃ buddhatvāvāhakadharmādhigamānukrameṇa prakāśanāttathāgatānāmiti prathamaparivartasaṅgṛhītā sarvākārajñatā |



 



tathācoktam |



cittotpādo'vavādaśca nirvedhāṅgaṃ caturvidham |



ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ ||6||



 



ālambanaṃ samuddeśaḥ sannāhaprasthitikriye |



sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||7|| iti |



 



tadanu sarvākārajñatādhigamo na vinā sarvamārgādhigamanamiti mārgajñatāṃ darśayituṃ svaprakṛtiprabhābhirdavādīnāṃ vaipākikaprabhāyā malinīkaraṇena lokapālatvādyabhimānanirākāraṇādvakroktyā nihatamānasaṃtāna eva pudgalo'dhigame'syā bhāvya ityādhārakathanānantaraṃ svaviṣayapratiniyamādikamabhidhāya mārgajñatā'dhikāre sarve mārgāḥ paripūrayitavyā iti śrāvakapratyekabuddhamārgapratipādanapūrvakamaihalaukikādiguṇairupeto mahānuśaṃso bodhisattvānāṃ darśanamārgo bhagavatābhihitaḥ | tato'nantaraṃ bhāvanāmārgābhidhāne sati svalpavaktavyatvena phalanimnatvena ca vineyapravṛtestasya kāritramādau nirdiśya sāśravānāśravarūpeṇa dvividho bhāvanāmārga ityadhimuktipariṇāmanānumodanābhedena trividhasāśravabhāvanāmārgamadhye kāñcanapiṇḍamiva dhātubhyaḥ puṇyamabhisaṃskarotītyādāvadhimuktimanaskāramuktā tadbhāvakabodhisattvotsāhanāyaivamadhimukterbuddhādibhiḥ stutyādayaḥ kriyanta ityuttarottarābhinandanarūpāḥ stutastobhitaśaṃsitāḥ kathitāḥ | tadanu samyaksaṃbodhestatpuṇyamupakaraṇīkaroti suvarṇakāra ivābharaṇamiti pariṇāmanāmanaskārapūrvakaṃ svaparapuṇyakriyāsamatāpratilābhārthamanumodanāmanaskāramabhidhāya prayogaviśuddhibhedena dvividho'nāśravo bhāvanāmārga iti prathamamabhinirhāralakṣaṇaṃ pratipādya dvitīyo'tyantaviśuddhilakṣaṇo deśita iti | dvitīyaparivartamārabhya yāvadaṣṭamaparivarte | ya evamasya bodhisattvasya mahāsattvasya bhagavannavabodha iyamasya prajñāpāramitā | bhagavānāha | atyantaviśuddhatvatsubhūta iti etatparyantenoktā bodhisattvānāṃ mārgajñatā |



 



tathācoktam -



dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau |



mahānuśaṃso dṛṅmārga aihikāmutrikairguṇaiḥ ||8||



 



kāritramadhimuktiśca stutastobhitaśaṃsitāḥ |



pariṇāme'numode ca manaskārāvanuttamau ||9||



 



nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ |



vijñānāṃ bodhisattvānāmiti mārgajñatoditā ||10 || iti |



 



tataḥ sarvavastuparijñānaṃ vinā na mārgajñatāparijñānaṃ samyagiti sarvajñatāṃ darśayituṃ prajñayā saṃsārādīnavadarśanena kṛpayā ca sattvārthakaraṇapāratantreṇa bodhisattvānāṃ bhavaśamānavasthānādvyatirekanirdeśena caivaṃ śrāvakapratyekabuddhānāmiti nirdeśapūrvakaṃ tatsamarthanārthamevānvayavyatirekatayā nimittānimittagrahaṇājjīnajananyā nirdiṣṭadūretarabhāvenopalambhānupalambhābhyāṃ vipakṣapratipakṣau nirdiśya tayorvibhāvanāyāṃ punaranvayamukhenaiva bodhisattvānāṃ prayogakathanādanantaraṃ tatsamatāpratipādanapūrvako dhyeyo darśanamārgo'bhihita ityaṣṭamaparivarte | āyuṣmān subhūtirāhetyārabhya yāvannavamaparivarte nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vaivamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitetye tatparyantenoktā śrāvakapratyekabuddhānāṃ sarvajñatā | tathācoktam |



 



prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ |



anupāyena dūratvamupāyenāvidūratā ||11||



 



vipakṣapratipakṣau ca prayogaḥ samatā'sya ca |



dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||12|| iti |



 



tadanu parijñātatrisarvajñatāvaśitvārthaṃ punaḥ sarvākāramārgavastujñānaprakārasaṅgraheṇa trisarvajñatāṃ bhāvayatīti sarvākārābhisaṃbodhaṃ darśayitumākāraviśiṣṭaprayogairbhāvayitavyā yathāsaṃkhyaṃ guṇadoṣādānatyāgena lakṣaṇajñānapūrvakamutpannamokṣabhāgīyakuśalamūlenetyākārādīnnirdiśya vivardhitamokṣabhāgīyasyotsāhino nirvedhabhāgīyādyadhigamadvāreṇa prāptaśaikṣāvaivartikabodhisattvagaṇadharmasya buddhatvanimittasaṃsāranirvāṇasamatābhāvanāpūrvakaṃ niṣpāditasvabuddhakṣetraviśuddhāvupāyakauśalena yathābhavyatayā'nābhogādbuddhakṛtyaṃ pravartata iti nirvedhabhāgīyādayo deśitā iti navamaparivarte | evamukta āyuṣmān subhūtirbhagavantametadavocat | mahāpāramiteyam ityārabhya yāvad viṃśatitamaparivarte | te te bodhisattvā mahāsattvā asaṃhāryāḥ sadevamānuṣāsureṇa lokenetye tatparyantenokto buddhādīnāṃ yathāsambhavaṃ sarvākārābhisaṃbodhaḥ |



 



tathācoktam |



ākārāḥ saṃprayogāśca guṇā doṣāḥ salakṣaṇāḥ |



mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||13||



samatābhavaśāntyośca kṣetraśuddhiranuttarā |



sarvākārābhisaṃbodha eṣa sopāyakauśalaḥ ||14 || iti



 



tadanantaraṃ prāptasarvākārābhisaṃbodhasya viśeṣamārgeṇa prakarṣaparyanto'dhigama iti mūrdhābhisamayaṃ darśayituṃ yathāsaṃkhyamuṣmādicaturvidhanirvedhabhāgīyasvabhāvaliṅgavivṛddhirnirūḍhicittasaṃsthitipratipādanapūrvakaṃ pravṛttinivṛttipakṣādhiṣṭhānau dravyaprajñaptisatpuruṣādhiṣṭhānau ca yathākramaṃ dvau dvau grāhyagrāhakavikalpāviti praheyatayā caturvidhavipakṣaṃ tatprahāṇāvasthāviśeṣaṃ copadeyatayā caturvidhaṃ pratipakṣaṃ pratyekaṃ darśanabhāvanāmārgaṃ nirdiśya buddhatvaprāpteravyavadhānenānantaryasamādhirubhayasatyāśritopāyakauśalena nirākaraṇīyavipratipattyā saha deśita iti viṃśatitamaparivarte sacedbodhisattvo mahāsattvaḥ svapnāntaragato'pītyārabhya yāvadekonatriṃśattamaparivarte kuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatānugantavyeti etatparyantena sakāraṇenokto mūrdhābhisamayastathācoktam ||



 



liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ |



caturddhā ca vikalpasya pratipakṣaścaturvidhaḥ ||15||



pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani |



ānantaryasamādhiśca saha vipratipattibhiḥ ||16||



 



"mūrdhābhisamaya"iti | tadanu prāptamūrdhābhisamayo vyastasamastatvenādhigatānarthānanupūrvīkṛtya sthirīkaraṇāya vibhāvayatīti sarvadharmasaṅgrāhakadānāditrayodaśaprakāratayaikonatriṃśattamaparivarte siṃhanādanadanatayā prajñāpāramitā nadanatānugantavyetyekenaiva padena sakāraṇenokto'nupūrvābhisamayastathācoktam | "tridhā daśadhā vānupūrvika"iti | tadanantaraṃ vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmevādhigatānāṃ dharmāṇāmavipākānaśravasarvadharmaikakṣaṇalakṣaṇādicaturvidhabhedādekenaiva kṣaṇenābhimukhīkaraṇamiti tatraiva parivarte sarvadharmākopyatayā prajñāpāramitā'kopyatānugantavyetyekenaiva padena sakāraṇenaikakṣaṇābhisaṃbodho darśitaḥ | tathācoktam |



 



ekakṣaṇābhisaṃbodho lakṣaṇena caturvidhaḥ ||17|| iti |



 



tadanu vibhāvitaikakṣaṇābhisaṃbodhasya dvitīye kṣaṇe dharmakāyābhisaṃbodha iti trividhamanantarābhisaṃbodhaṃ bodhisattvānāṃ nirdiśya pariśiṣṭakāyatrayaṃ tathyasaṃvṛtyā pratibhāsamānaṃ paramārthato dharmatārūpaṃ yathādhimokṣaprabhāvitaṃ buddhabodhisattvaśrāvakādigocaraṃ vyavasthāpitamiti kathanāya "viviktāvyatirekitvaṃ vivekasya yato matami"ti nyāyāt tadavyatireke'pi pṛthag lokottareṇa mārgeṇa prāpyate na tu kriyata ityakṛtrimārthena māyopamavijñānamayasarvadharmapratipattyādhigataḥ svābhāvikaḥ kāya iti tatkathanapūrvakamavaśyamevābhyupagantavyā yogisaṃvṛttyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'dvayāścittacaitāḥ | sarvākārastathāgatānāmeva gocaro jñānasaṃbhārajaḥ savyāpāro dharmakāya ityabhidhānānantaraṃ nānāsūtraratnaśravaṇābhilāṣibhirdaśabhūmipraviṣṭairmahābodhisattvaiḥ saha paramānavadyamahāyānadharmasaṃbhogaprītisukhopabhogādaprameyapuṇyasaṃbhārasaṃbhṛtaṃ lakṣaṇānuvyañjanavirājitagātraṃ sāṃbhogikakāyaṃ pratipādya yathābhavyatayāśeṣajagadarthakriyākārī sarvathā''bhāvāgrādanuparataprabandhaḥ śākyamunitathāgatādirūpo nirmāṇakāyaḥ puṇyajñānasaṃbhārāṃśaja eva śrāvakādyupalambhayogyo deśita ityekonatriṃśattamaparivarte | evaṃ hi subhūte bodhisattvena mahāsattvenetyārabhya yāvadanuttarāṇāṃ ca buddhadharmāṇāṃ paripūririti parivartaparyavasānenokto buddhānāṃ bhagavatāṃ dharmakāyābhisaṃbodhaḥ |



 



tathācoktam |



svābhāvikaḥ sasāṃbhogo nairmāṇiko'parastathā |



dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||18|| iti |



 



tadanantaraṃ sadāpraruditabodhisattvavatpratipattiḥ kāryeti vineyajanabodhanāya tatpūrvayogakathāmukhena kalyāṇamitrārāgaṇapūrvakaprajñāpāramitāyogānuśaṃsāṃ darśayitumupasaṃhāradvāreṇa madhyamapratipattyā yathoktābhisamayakramapratipādanaparameva parivartatrayaṃ deśitam | tatpunaḥ sugamatvāccābhisamayālaṅkārakārikayā na saṅgṛhītamityaparaprakāradvayena samudāyārthasyābhidhāsyamānatvādekastāvatsamudāyārthaḥ |



 



idānīṃ padārthādivyākhyānena sūtrārtho'bhidhīyate | tatra iti vākyopanyāse| khaluśabdo vākyālaṅkāre | śobhanā'raṇāvihāriṇāṃ madhye'grā bhūtiścetasaḥ saṃpattiryasya sa subhūtiḥ | sadevake loke pūjādibhiḥ sthāviryaprāptatvātsthaviraḥ | iha kvacitathāgatānāṃ kāyavyāpārātmakapāṇyādyadhiṣṭhānena deśanā | tadyathā daśabhūmakādeḥ sūtrasya deśanā | kvacidvacanādhiṣṭhānena tadyathā'jātaśatruśokavinodanasūtrādeḥ | kvacinmano'dhiṣṭhānena tadyathā samantabhadracaryānirdeśasūtrāderityāryasubhūtyadhimuktānāmanugrahaparīndanābhyāṃ samyakparigrahādikrameṇa mahāyāne vinayanātsvavaṃśānupacchedārthamacintyo vā tathāgatānāmupāyakauśalaprabhāvo yasmāt sarvathāśaktenāpi deśyata iti prabhāvasaṃdarśanavineyānāmanugrahārthaṃ prajñāpāramitābhāṣaṇaṃ prati vāgadhiṣṭhānadvāreṇārya-subhūtimanyamanaskamabhimukhīkaraṇārthaṃ bhagavānāmantrayate smāmantritavān | kathamityāha | pratibhātvityādi | dharmadeśanādhikārādvidyamānatve'pi he subhūte viśiṣṭadharmārthaniruktipratibhānaṃ pratisaṃvitsarvathā te tavābhimukhī bhavatu | bodhau sarvadharmāsaktatāyāṃ svārthasaṃpadi sattvamabhiprāyo yeṣāṃ te bodhisattvāḥ | śrāvakā api syurevamityāha | mahāsattvā iti | mahatyāṃ parārthasaṃpadi sattvaṃ yeṣāṃ te mahāsattvāḥ | mahattvaṃ cānyathāpi tīrthikasādhujane ca syāditi bodhisattvagrahaṇam | atasteṣāṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhyeti | prathamakalpāsaṃkhyeyaniryāto'dhimukticaryāṃ vivardhayan saṃbhṛtapuṇyasaṃbhāro bodhisattvaḥ śubhe deśe paryaṅkamābhujya buddhabodhisattvālambanapūrvakaṃ prajñāpāramitānayaṃ sarvadharmanairātmya dyotakaṃ mūlacittena nāmataḥ samālakṣya tasyaiva padaprabhedaṃ parivartādibhedādanucaracittena nirūpayet | tathāṣṭābhi samayāvasthābhedena saṅkhyāgrahaṇādgaṇanayā | pratyabhisamayaṃ svarūpaniścayāttulanayā'dhyāropāpavādābhāvānmīmāṃsā pratyakṣānumānapramāṇopapannatvātpratyavekṣaṇatayetyevaṃ prajñāpāramitārthaścaturbhirākārairvyañjanāni tu vyastasamastāni yathākramaṃ nirarthasadarthatayetyevamākārābhyāṃ vicāraṇācittena vicārayet | tadanu yathāvicāritaṃ tannimittamavadhāraṇācittenāvadhṛtya yathāvicāritamevārthaṃ nāmālaṃbake mūlacitte saṅkalanacittena prakṣipya yadarthaṃ prayukto bhavati tacchandasahagatenāśāsticittena bhāvanāṃ kuryādityevamādiśrutacittabhāvanāmayajñānodayakrameṇa sarvākārajñānādhigamātpāraṃ prakarṣaparyantametīti vigṛhya kvipi sarvāpahāralope'nityamāgamaśāsanamityaluki tatpuruṣe kṛti bahulamityaluki ca karmavibhakteḥ kṛte pāramistadbhāvaḥ pāramitā | prajñāyā dharmapravicayalakṣaṇāyāḥ pāramitā mukhyā buddho bhagavānmāyopamaṃ jñānamadvayam | tatprāptyanukūlatvena tu padavākyasamūho grantho darśanādilakṣaṇo mārgaśca gauṇī prajñāpāramitā | tathācāhācāryadiṅnāgaḥ



 



prajñāpāramitā jñānamadvayaṃ sā tathāgataḥ |



sādhyā tādarthyayogena tācchabdyaṃ granthamārgayoḥ ||iti |



 



atastrividhāmapi tatsambandhinīṃ prativarṇikopadeśarahitāṃ prajñāpāramitāmeva prādhānyādadhikṛtyetyavadhāraṇam | na tu teṣāmeveti bodhitraye'syā nāntarīyakatvenādhikārāt | tathāhyatraiva vakṣyati śrāvakabhūmāvapi śikṣitukāmeneyameva prajñāpāramitā śrotavyetyādi sarvākāraparamapuruṣārthopayuktādhigamakamasya pratipādyamānatvāttatra ca bodhicittaṃ kulaputrabījabhūtaṃ tadeva phalabhūtaṃ sāraṃ sarvabuddhadharmāṇāmityāryagaṇḍavyūhādinirdeśādyathā yena parārthālambanasamyaksaṃbodhikāmatālakṣaṇadvāviṃśatiprabhedabhinnabodhicittādhigamaprakāreṇa bodhisattvā mahāsattvāstrividhāmapi prajñāpāramitānniryāyurniścitya prāpnuyuriti svālambanasvarūpaprabhedaścittotpādastatprabheda eva ca sūtrārtha iti darśayituṃ svayaṃ bhagavatā mantraṇādvāreṇa samāsataḥ prajñāpāramitā deśitā | tadayaṃ saṃkṣipto vākyārtho yathā sarvaprakārabodhicittādhigamaprakāreṇa bodhisattvā mahāsattvāstrividhāmapi prajñāpāramitāṃ yathāsambhavaṃ śrutādijñānodayakrameṇa samyak prāpnuyustathā teṣāṃ sambandhinīṃ prajñāpāramitāmevārabhya vyāsato bhāṣaṇāya caturvidhā pratisaṃvitte,tava,subhūte,saṃmukhībhavatvityevamāryasubhūtiṃ sthaviraṃ bhagavānāmantritavāniti | vistāratastu



 



tatrādau gotrasāmarthyāt kṛpābījaprabodhataḥ |



prayogāśayasaṃpattyā bodhicittaparigrahaḥ ||



 



iti nyāyādgotrādisāmarthyena bodhisattvasaṃvarasamādānādinā śūnyatākarūṇāgarbhabodhicittamutpādya samyaksaṃbuddho bhūtvā yathābhavyatayā parārthaṃ prati triyānadharmadeśanādibhiryatnaṃ kuryāmiti praṇidhānaṃ kṛtvā pratipattyā sampādayediti | parārthālambanaḥ sahetuphalaḥ samyaksaṃbodhyadhigamakāmatālakṣaṇaḥ | gantukāmasya gantuśca yathā bhedaḥ pratīyate,tathā bhedo'nayorjñeyo yathāsaṃkhyena paṇḍitairiti praṇidhiprasthānasvabhāvena dvividho bodhicittotpādaḥ |



 



nanu



mahotsāhā mahārambhā mahārthārthamahodayā |



cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ |



 



iti vacanāccetanāsaṃprayuktaṃ cittaṃ viśiṣṭaviṣayapratibhāsamutpadyamānaṃ cittotpādaḥ | samyaksaṃbodhikāmatā ca tatprārthanā kuśalo dharmachandaścaitasika iti kathaṃ sa cittotpādo bhavet | satyametat | kintu duḥkhārṇavanimagnaṃ jagadatrāṇamabhisamīkṣya taduddharaṇābhiprāyaḥ kuśaladharmachandakṣaṇāyāṃ prārthanāyāṃ satyāṃ saṃbuddhatvāya cittamutpādayatīti kāraṇenātra kāryaṃ nirdiṣṭamevaṃ chandaprārthanasya bodhisattvasya sarve kuśaladharmā vṛddhiṃ yāntīti jñāpanāya copacāraḥ samāśrita ityadoṣaḥ | praṇidhānaṃ vā prārthanā samyaksaṃbodhikāmatā | tatsahacaritacittotpādaḥ prārthanayātidiśyate | prārthanā pradhānā hi cittotpādāvastheti kṛtvā | evañca praṇidhānasahagataṃ taccittamutpadyate bodhisattvānāmityupapannaṃ bhavati | atha keyaṃ samyaksaṃbodhiḥ kaśca parārtho yatkāmatātmako yadarthaścittotpāda iti cet | ucyate yathāryapañcaviṃśatisāhasrikāsūtrānte samyaksaṃbodheḥ samāsanirdeśo yadāha | "sarvākāraṃ śāriputra sarvadharmānabhisaṃboddhukāmena bodhisattvena prajñāpāramitāyāṃ yogaḥ karaṇīya"iti | tatrāyaṃ tasyā vyāsanirdeśo yadāha | "iha śāriputra bodhisattvenāsthānayogena prajñāpāramitāyāṃ sthitvā dānapāramitā paripūrayitavyā deyadāyakapratigrāhakānupalabdhimupādāye"tyādi | tatrāyaṃ parārthasya samāsanirdeśo yadāha | "daśasu dikṣu pratyekaṃ gaṅgānadīvālukopameṣu lokadhātuṣu ye sattvāstān sarvānanupadhiśeṣe nirvāṇadhātau parinirvāpayitukāmena bodhisattvena prajñāpāramitāyāṃ śikṣitavyamiti"  | tatrāyaṃ tasya vyāsanirdeśo yadāha | "matsariṇaḥ sattvāndāne duḥśīlān śīle vyāpādabahulān kṣāntau pratiṣṭhāpayitukāmena bodhisattvena prajñāpāramitāyāṃ śikṣitavyami"tyādi |



 



tathācoktam |



cittotpādaḥ parārthāya samyaksaṃbodhikāmatā |



samāsavyāsataḥ sā ca yathāsūtraṃ sa cocyate ||19|| iti |



 



tatrāyaṃ tasya prabhedaḥ | tatra prathamaścittotpādaśchandasahagato bodhisattvānāṃ pṛthivīsamaḥ sarvākārasarvadharmābhisaṃbodhasya saṃbhāraprasavapratiṣṭhābhūtatvāt | dvitīya āśayasahagataḥ kalyāṇasuvarṇopamaḥ ṣaṭpāramitāsaṅgṛhītasya hitasukhāśayasyāyatitadātyayorvikārabhajanādāsamyaksaṃbodhiśaya āśaya iti kṛtvā | tṛtīyo'dhyāśayasahagataḥ śukla pakṣanavacandropamaḥ | sarvaśuklapakṣadharmottarottaravivṛddhigamanenādhika āśrayo'dhyāśaya iti kṛtvā | ete ca trayo mṛdumadhyādhimātratayā''dikarmikasaṃbhārabhūmisaṅgṛhītāḥ | caturthaḥ prayogasahagato jvalanopamastrisarvajñatāprayogasyendhanāntaraviśeṣeṇevāgneruttarottaraviśeṣagamanātprakṛṣṭo yogaḥ prayoga iti kṛtvā | ayañca prathamabhūmipraveśaprayogamārgasaṅgṛhīto'dhimukticaryābhūmipratibaddhaḥ | pañcamo dānapāramitāsahagato mahānidhānopamaḥ | sarvathā'miṣasambhogenāprameyasattvasaṃtarpaṇe'pyaparyādānāt | ṣaṣṭhaḥ śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāmāśrayabhāvena tataḥ prasavanāt |saptamaḥ kṣāntipāramitāsahagato mahārṇavopamaḥ sarvāniṣṭopanipātairakṣobhyatvāt | aṣṭamo vīryapāramitāsahagato vajropamaḥ saṃpratyayadārḍhyenābhedyatvāt | navamo dhyānapāramitāsahagataḥ parvatogamaḥ sarvathālambanavikṣepeṇāniṣkampyatvāt | daśamaḥ prajñāpāramitāsahagato mahābhaiṣajyopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | ekādaśa upāyakauśalapāramitāsahagataḥ kalyāṇamitropamaḥ sarvāvasthāsu sattvārthāparityāgāt | dvādaśaḥ praṇidhānapāramitāsahagataścintāmaṇisadṛśo yathā praṇidhānaṃ phalasamṛddheḥ | trayodaśo balapāramitāsahagata ādityopamo vineyajanasya paripācanāt | caturdaśo jñānapāramitāsahagato madhurasaṅgītighoṣopamo vineyāvarjanakaradharmadeśakatvāt | ete ca daśa yathākramaṃ pramuditādidaśabhūmisaṅgṛhītā darśanabhāvanāmārgagocarāḥ | pañcadaśo'bhijñāsahagato mahārājopamo'vyāhataprabhāvatvena parārthānuṣṭhānāt | ṣoḍaśaḥ puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakośasthānatvāt | saptadaśo bodhipakṣadharmasahagato mahāmārgopamaḥ sarvāryapudgalayātānuyātatvāt | aṣṭādaśaḥ śamathavipaśyanāsahagato yānopamo yuganaddhavāhitvātsaṃsāranirvāṇānyatarāpātena sukhasaṃvāhanāt | ekonaviṃśatitamo dhāraṇīpratibhānasahagataḥ prasravaṇopamaḥ sarvathodakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmadhāraṇā daparyāntadeśanodbhedatvāt | ete ca pañcabodhisattvabhūmiṣu viśeṣamārgasaṅgṛhītāḥ | viṃśatitamo dharmo dānasahagata ānandaśabdopamo mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt | ayañca buddhabhūmipraveśaprayogamārgasaṅgṛhīto bodhisattvabhūmipratibaddhaḥ | ekaviṃśatitama ekāyanamārgasahagato nadīsrotaḥ sadṛśo jñānajñeyayoḥ samatādhigamenorukaruṇāprajñopāyatayā'saṃbhinnaparakāryakriyatvāt | ayañca buddhabhūmisaṅgṛhīto maulāvasthāprāptaḥ | dvāviṃśatitamo dharmakāyasahagato mahāmeghopamastuṣitabhuvanavāsādisandarśanena nirmāṇakāyatayā sarvasattvārthakriyāṇāṃ tadadhīnatvāt | ayamapi nirvikalpakatathāgatādhipatyapravṛttanirmāṇādyupalabdhervineyaparikalpitaśuddhalaukikajñānapṛṣṭhāvasthāprāpto buddhabhūmisaṅgṛhīta ityādikarmikabhūmimārabhya yāvadbuddhabhūmisaṅgṛhīta ityato'rthādhigamānukrameṇa yathoktānupūrvyā,iyāneva prabhedo na nyūno nādhiko nāpyanyathānupūrvyā pratipādanīya iti pratipāditaṃ bhavati | evaṃkrameṇa dvāviṃśatibhedabhinnabodhicittādhigamadvāreṇa yathā bodhisattvā mahāsattvāstrividhāmapītyādinā pūrvavatsambandha iti |



 



tathācoktam |



bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |



vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ ||20||



nṛpagañjamahāmārgayānaprasravaṇodakaiḥ |



ānandoktinadīmeghairdvāviṃśatividhaḥ sa ca ||21||iti |



 



ayamavaśyaṃ pṛthagjanabodhisattvatathāgatabhūmibhedena hetuphalātmakaḥ prabhedo jñeyaḥ | tathāhi |



 



sūtrālaṃkāre



cittotpādo'dhimokṣo'sau śuḍdhādhyāśayiko'paraḥ |



vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ ||



karuṇāmūla iṣṭo'sau sadā sattvahitāśayaḥ |



 



iti vacanāddhetuphalālambanātmaka eva cittotpāda utpādyaḥ kathitaḥ | tasya prabhedo'pi kriyamāṇastathākartavyo'nyathā hetumātraprabhedānna tasya sarvathā prabheda ityaparipūrṇa eva prabhedaḥ syādityeke | anye tu mahārājopamādaya evāṣṭau cittotpādā bodhisattvabhūmiṣu viśeṣamārgasaṅgṛhītā iti varṇayanti | sarvaprakārabodhicittotpādaprabhedapratipādako granthaḥ pañcaviṃśatisāhasrikāto jñāpakatveneha prācuryabhayānna likhyate | atra tūdvaṭitajñasaṃkṣiptarucisattvānugraheṇa pravṛttatvāddeśanāyā iti kṛtvā noktaḥ | yathoktasattvārthaprabhedo'vaśyameva pratipattavyā yataḥ pañcaviṃśatisāhasrikārthopasaṃhāreṇa pravṛttamidaṃ sūtraratnamiti prāgeva pratipāditam |



 



tathācāhācāryadiṅnāgaḥ |



 



itthamaṣṭasahasrīyamanyūnārthairyathoditaiḥ |



granthasaṃkṣepa iṣṭo'tra ta evārthā yathoditāḥ ||



 



iti sarvākāratathāgatajñānagamyatvena gaṃbhīrāyāṃ prajñāpāramitāyāmātmano'śaktivadaprahīṇajñeyāvaraṇatvenāryasubhūterapyaśaktiṃ sambhāvayannāryaśāriputro'dhyeṣaṇāmātrāvagamādaviditatatsāmarthyādhiṣṭhāno'thetyādinā vitarkayati | etaditi vakṣyamāṇaṃ vitarkajātaṃ tadevamityādināha | kiṃśabdo vitarke | ātmīyena svapratibaddhavṛttinā | tadviṣaye tu na parakṛtena tasyātmīyenāpi tu svakena svakṛtena | prajñā dharmapravicayaḥ | pratibhānaṃ yuktayuktābhidhānam | tayorbalasyāvyāhatasāmarthyasyādhānenāpūrvakaraṇena | prakārāntareṇāpyāha svakenetyatrāpyātmīyeneti draṣṭavyam | prajñāpratibhānabalasya vyavasthitasyādhiṣṭhānena viśeṣakaraṇenopadekṣyati | utāho śabdaḥ pakṣāntaradyotako'tha buddhānubhāveneti | evaṃ manyate'cintyatvādupāyaviśeṣasya kadācidanenāpūrvajñānamadhigataṃ vyavasthitasyotkarṣo vā kṛtastathāgatādhiṣṭhānaṃ vā prāptamanyathāhamivāryasubhūtiraśaktaḥ na cāraṇāvihāriṇāmagratvena viśeṣasadbhāvādbhāṣata ityapi śakyate vaktum | mamāpi prajñāvatāmagratvaviśeṣasadbhāvādbhāṣaṇaprāpteḥ | na cāraṇāsamādherdeśanāyāṃ vyāpāra ityāryaśāriputrasya bhāvaḥ | mṛdvindriyatayā na sahasā'pūrvajñānādikaṃ kartuṃ śakyate'cintyopāyaṃsadbhāve'pīti pāścātyameva vikalpaṃ darśayannāha | athetyādi śrāvakāṇāṃ samanvāhṛtya paracittajñānaṃ nānyatheti buddhānubhāvavacanenāsamanvāhārajñānamuktam | idamanantaroktamevaṃrūpaṃ yathoktavikalpatrayasvabhāvam | cetanāṃ vā niśritya prajñāṃ vā paryeṣako manojalpaḥ sā ca cittasyodārikateti vitarkam | cetasā saṃvṛtyā tadrūpānukāriṇā jñātvā vakṣyamāṇametaduktavān | tadevāha yatkiñciditi |



 



sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānakam |



itivṛttakaṃ nidānaṃ vaipulyañca sajātakam |



upadeśādbhutau dharmau dvādaśāṅgamidaṃ vacaḥ |



 



tatra bhāṣante śrutamayajñānotpādādbodhibījāvaropaṇārthaṃ yato granthamudīrayanti | deśayanti cintāmayajñānotpādātparipācanārthaṃ yato'rthaṃ prakāśayanti | upadiśanti bhāvanāmayajñānotpādātparimocanārthaṃ yato granthārthaniścayotpādanataḥ saṃprakāśayanti | tadevamudīrayantītyādipadatrayaṃ bhāṣanta ityāderyathākramaṃ vyākhyānam | puruṣakāro'dhiṣṭhānaṃ taddhetukatvātsa sarvo bhāṣaṇādirupacārātpuruṣakāraśabdenoktaḥ | nanu śrāvakairapi svādhigamadharmatā sākṣātkṛtā | tatkasmānna svaśakyaiva sarvaṃ bhāṣaṇādi kriyata ityāśaṅkya tatkasmāddhetoriti svayameva praśnaḥ kṛtaḥ | paraiḥ kriyamāṇe nīrasikatvādidoṣodayādityeke | tadanantaraṃ kathāvicchedadoṣaparihārārthaṃ śāradyena praṣṭumaśaknuvatāmanugrahārthamekāgrīkṛtacetasāṃ vacaneneryāpathabhedādvikṣepadoṣaparihārārthaṃ cetyapare | yo hītyādyuttaram | tatra dharme'bhidheye nirvedhabhāgīyādhigamadvāreṇa dharmadeśanāyāṃ satyāṃ śikṣamāṇā darśanamārgādhigamena tāmadhigamadharmatāṃ sākṣātkurvanti | bhāvanāmārgādhigamena dhārayanti | sarvaṃ tadadhigatārthaviṣayaṃ deśanādharmasūtrādidharmatayādhigamenāviruddham | tadaviruddhaprakāśanāt | tasmāttathāgatadharmadeśanāyā evopacāranirdiṣṭapuruṣakārasvabhāvāyā eṣa sadṛśaḥ syando niṣyandastadanurūpaṃ phalaṃ yatsūtrādi te śrāvakā upadiśantastāmāgamadharmatāmadhigamadharmatayā na virodhayanti | upadiśanta iti copalakṣaṇādbhāṣamāṇā deśayanta ityapi grāhyaṃ tathāprakṛtatvāt | anenaitadāha nityasamādhānopāyakauśalavaikalyādadhigatārthaviṣayamapi dharmaṃ svādhigamāviruddhaṃ bhāṣitumasamarthāḥ prāgevānadhigatārthaviṣayamato buddhānubhāva eva draṣṭavyaḥ | tathā



 



kiyadvā śakyamunnetuṃ svatarkamanudhāvatā |



parokṣopeyataddhetostadākhyānaṃ hi duṣkaram ||



 



iti nyāyānnāpyabhyūhyo deśayituṃ śakyata iti prasaṅgāgataṃ nirvartyedānīmutpāditaprathamādibodhicitto yathākālaṃ bodhisattvo'pi dānādikuśaladharmābhyāsena puṇyasambhāramupārjayan |



 



dhyāne'bhijñābhinirhārāllokadhātūn sa gacchati |



pūjārthamaprameyānāṃ buddhānāṃ śravaṇāya ca ||



aprameyānupāsyāsau buddhān kalpairaprameyaiḥ |



karmaṇyatāṃ parāmeti cetasastadupāsanāt ||



 



iti cittakarmaṇyatābalena sthitaḥ samādhau |



 



dharmaśrotasi buddhebhyo'vavādaṃ labhate tadā  |



vipulaṃ śamathajñānavaipulyagamanāya saḥ ||



 



iti nyāyādevaṃpravṛttabodhisattvasya sambandhanārthaṃ bhagavaduktavacanapūrvakamavavādamāryasubhūtirbodhisattva ityādināha,bodhisattvo bodhisattva ityasminnarthe prajñābalena bodhyālambanādbodhiścāsau mahākṛpāśayena sattvālambanāt sattvaśceti bodhisattva ityuktaḥ | yathā'śubhālambanasamādhiraśubheti | pradeśāntarābhihitasyāpi bodhisattvasya grahaṇārthaṃ vīpsayābhidhānam | katamasya kalpitādirūpasyādhivacanamābhimukhyena vyapadeśaḥ paramārthato'pi tu na kasyacidityarthaḥ | tadevāha ||



 



nāhaṃ bhagavaṃstandharmamiti kalpitādirūpam | tattvato'vavadanīyasyānupalambhāt ||



 



avavādaviṣayastarhyastītyāha | tamapītyādi prajñāpāramitā pratipattyādidaśaprakāradharmasvabhāvā | tathāhyavavādaviṣayamadhikṛtya pañcaviṃśatisāhasrikāyāmuktam | "kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāñcaritavyam | bhagavānāha | iha śāriputra bodhisattvo bodhisattvaṃ tannāma ca na samanupaśyatītyādi"| bodhisattvadharmaṃ veti yasya dharmasya bodhisattva ityadhivacanam | taṃ dharmam | avindan śrutyā | anupalabhamānaścintayā | asamanupaśyan bhāvanayā | athavā pratiniyatārthena saha pratyāsattinibandhanābhāvānnirākāreṇa jñānenāvindan | vastubhāvamantareṇāpi svapnādau bhāvātsākāreṇānupalabhamānaḥ | ataevobhābhyāmasamanupaśyan katamasyāṃ prajñāpāramitāyāṃ pratipattyādi daśaprakārāyāṃ prathamaṃ samprāptaguṇaparipālanārthenāparihāṇimupādāya śikṣaṇenāvavadiṣyāmi | tataḥ paścādaprāptaguṇaprāptimupādāyānuśāsiṣyāmi | sarvathā tattvato naiva kiṃ tūdbhāvanāsaṃvṛtyā'vavādaṃ ityarthādākṣiptaṃ bhavati | tathā cātraivānantaraṃ vakṣyati eṣo'vavāda ityādi | sa punarviṣayabhedāddaśadhā jñeyaḥ | tatra yathoktaprabhedabodhicittapratipattau saṃvṛttiparamārthasatyānatikrameṇa śrāvakādyasādhāraṇatayā'nupalambhayogena vartanamiti śikṣaṇaṃ pratipattyavavādaḥ | duḥkhe phalabhūtarūpādiśūnyatāprajñāpāramitayostu tathā rūpatvādaikātmyamiti | samudaye śūnyatāhetubhūtarūpādyoravyatiriktatvena rūpādiḥ samudayanirodhasaṃkleśavyavadānadharmā iti | nirodhe śūnyatāyāmutpādanirodhasaṃkleśavyavadānahānivṛddhyādirahitāyānna rūpaṃ yāvanna vidyotpādo nāvidyānirodho na buddho na bodhiriti | mārge dānādipāramitābhirātmano'dhyātmaśūnyatādīnāṃ bahirddhāśūnyatādibhiḥ pūrvāntāparāntayośca parasparaṃ na yuktāyuktatvena pratipattirityupadeśaḥ satyāvavādaḥ |



 



buddhe buddhabodhyorekalakṣaṇatvena buddhakarakadharmalakṣaṇasarvākārajñatāyāmanupalambharūpādyayojanenālambyālambakasamatājñānamiti | dharme trisarvajñatāsaṅgṛhītasamastavastupratipakṣākārasaṅgrahaiḥ sarvadharmāṇāṃ saṅgṛhītānāṃ niḥsvabhāvateti | saṅghe buddharatnāntargatatvenārhadvarjyeṣu phalasthapratipannakabhedena saptasu mahāpuruṣeṣu pratyekabuddhena sahāṣṭasu mṛdvindriyādibhedena viṃśatisaṃkhyāvacchinneṣvāryāvaivartikabodhisattvaśaikṣeṣvanutpādatayā pravṛttirityupadeśo ratnatrayāvavādaḥ | ārabdhavīryatayā yathoktārthānuṣṭhānaṃ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ | ciratarakālābhyāsenāpi samīhitārthāniṣpattāvutrasanajātīyasya parikhedaḥ syādityapariśrāntau rūpāderyāvatsamyaksambodheramananatayā deśanāvavādaḥ | daśadigavasthitabuddhādibhyaḥ pratyarthaṃ mārgopadeśe gṛhyamāṇe cittāvalīnatā syāditi | pratipatsamparigrahedharmāṇāṃ prakṛtyajātatvena śikṣaṇamavavādaḥ | māṃsavaipākikadivyaprajñādharmabuddhacakṣuṣāṃ yathāsaṃkhyaṃ pratiniyatavastusarvasattvacyutyupapattisarvadharmāvikalpānāṃ sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṣayāṇāṃ tathatayaikatvena pratipattiriti śikṣaṇaṃ pañcacakṣuravavādaḥ | ṛddhidivyaśrotraparacittajñānapūrvanivāsānusmṛtyābhisaṃskārikadivyacakṣurāśravakṣayajñānābhijñānāṃ pṛthivīkampanādisarvalokadhātusthasūkṣmetaraśabdaśravaṇasarāgādiparacittajñānasvaparapūrvānekajātyanusmaraṇasarvarūpadarśanakleśajñeyāvaraṇaprahāṇakāritrāṇāmādiśāntatvenāvabodha iti deśanā'bhijñāvavādaḥ | catuḥsatyasaṅgṛhītaṣoḍaśakṣaṇasvabhāvaṃ darśanamārgaṃ dharmānvayajñānakṣāntijñānātmakaṃ sarvadharmaniḥsvabhāvabodhena māyākāra iva sarvatrānabhiniviṣṭamūrtistatprahātavyavastupratipakṣatvena yogau vibhāvatīti deśanā darśanamārgāvavādaḥ | saṃskṛtāsaṃskṛtayorekarūpatvena parasparamaśakyavyatirekaprajñaptivadyathoktadarśanamārgasammukhīkṛtavastvavyatirekālambanāddarśanabhāvanayorapṛthagbhāva iti na lākṣaṇikaṃ bhāvanāmārgavyavasthānamatha ca sa tatprahātavyavastupratipakṣatvena vibhāvyate pratītyasamutpādadharmatayeti deśanābhāvanāmārgāvavāda ityevandaśavidho'vavādo granthasaṃkṣepasyātreṣṭatvātprajñāpāramitāśabdenoktaḥ | tathāhi pañcaviṃśatisāhasrikāyāṃ pratyavavādaṃ spaṣṭa eva grantho nirdiṣṭo jñāpakatvena ca vistarabhayānna likhyate | tadevamavavādena kimbhūto bodhisattvo'vavādanīya ityāha | apitu khalu punarityādi sa cediti nipāto yadyarthe | evamiti bodhisattvaprajñāpāramitānupalambhena | avavādaviṣaye daśaprakāre bhāṣyamāṇe cittannāvalīyate na saṅkocāyate yato na viṣīdati na muhyati,ataeva śrāddhatvena dharmabhajanādādau notrasyatyasthānatrāsena deśyamāne na saṃlīyate nālasyāyate | yato na viṣādamāpadyate na kātarabhāvaṃ yāti | ataeva prājñatvena tattvavedināṃ madhye na saṃtrasyati santatitrāsena | upadiśyamāne nāsya vipṛṣṭhībhavati na vipratisārībhavati,mana eva mānasam | yato na bhagnapṛṣṭhībhavati na pṛṣṭhaṃ cittaṃ bhagnaṃ bhavati ataeva śraddhāprajñābhyāṃ yogātparyavasāne na saṃtrāsamāpadyate | sarvathā'niścayatrāsena | athavā bhāṣaṇādikāle yathākramaṃ granthārthobhayāvadhāraṇānnāvalīyate na saṃlīyate na viṣīdati | kuto yasmātpratyakṣānumānāgamapramāṇairaviruddhasvaviṣayārthaparicchedānna viṣādamāpadyate,nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati | ata evādimadhyaparyavasāne notrasyati na santrasyati na santrāsamāpadyata iti yojyam | eṣa eveti | yo bodhisattvaḥ saṃvṛtiparamārthavibhāgakauśalyādyathoktāvavāde cittāvalīnatvādirahitaḥ  sa eṣa evetyarthaḥ | eṣa eveti lakṣaṇamanuktvā kathaṃ prajñāpāramitā pratyavamṛṣyata iti ceducyate,yasyārthasya bhāṣaṇādau cittāvalīnatvādi na karoti so'rthaḥ | prajñāpāramitā pratipattyādidaśaprakārā kathitaivetyarthākṣiptaparāmarṣaṇādadoṣa iti,upasaṃharannāha | sa cedityādi,sa bodhisattvo yadyanantaroktāvavādena yathoktaviṣaye sthitimān bhavati tadāsya bodhisattvasyaiṣaiva prārthitārthaprāptikartavyatopadeśo'vavādānuśāsanī veditavyā | tadevaṅkṛtvā bodhicittatadākṣiptadharmasvabhāvaprajñāpāramitāyāṃ yā pratipattiranupalambhākārā,tasyā yadālambanaṃ catvāryāryasatyāni | ya āśrayastrīṇi śaraṇāni | yo viśeṣagamanaheturasaktiḥ yo'vyāvṛttigamanaheturapariśrāntiḥ | yo'nanyayānagamanahetuḥ pratipatsamparigrahaḥ | yo'parapratyayagāmitvahetuḥ pañca cakṣūṃṣi | yaḥ sarvākārajñatāparipūrihetuḥ ṣaḍabhijñāḥ | yo niṣṭhāheturdarśanabhāvanāmārgau tatsarvamavavādaprakaraṇe nirdiṣṭametāvataiva sarvo'rthaḥ sampanna iti yathoktānupūrvīnirdiṣṭo daśavidho'vavādaḥ | tathācoktam |



 



pratipattau ca satyeṣu buddharatnādiṣu triṣu |



asaktāvapariśrāntau pratipatsamparigrahe ||22||



cakṣuḥṣu pañcasu jñeyaḥ ṣaḍsvabhijñāguṇeṣu ca |



dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ ||23 || iti |



 



kintu saṅgharatne mṛdvindriyādibodhisattvānāmayaṃ prabhedo grāhyaḥ,vakṣyamāṇamārgajñatāsaṅgṛhītaṣoḍaśakṣaṇadarśanamārgamāśritya | pañcadaśasu darśanamārgacittakṣaṇeṣu śraddhādharmānusāribhedena prathamaphalapratipannako dvividhaḥ | tato yaḥ kāmavītarāgaḥ sa ṣoḍaśe darśanamārgacittakṣaṇe śrotaāpannaḥ | tato bhāvanāmārge yāvaccaturthakleśaprakāraprahāṇāddevamanuṣyakulaṅkulatvena sa evānyo dvividhaḥ | tataḥ kāmāvacarapañcaprakārakleśaprahāṇena dvitīyaphalapratipannako mṛdutīkṣṇendriya evaikaḥ śraddhādṛṣṭiprāptaḥ | tataḥ kāmāvacaraṣaṭprakārakleśaprahāṇātsakṛdāgāmī | tataḥ sa evaikajanmāvaśeṣatvāddeveṣvekavīciko'paraḥ | tataḥ kāmāvacarasaptāṣṭakleśaprakāraprahāṇātṛtīyaphalapratipannakaḥ pūrvavacchraddhādṛṣṭiprāptaḥ| tato yaḥ kāmāvacaranavamakleśaprakāraprahāṇādanāgamītyucyate sa pañcadhā veditavyaḥ | tatropapattisaṃyojanaprahāṇādabhinirvṛttisaṃyojanāprahāṇādantarābhavamabhinirvartayannevābhinirvṛtte cāntarābhave mārgasammukhībhāvena duḥkhāntaprāptāvantarāparinirvāpī | ubhayasaṃyojanāprahāṇādrūpadhātāvupapadya duḥkhāntaprāptāvupapadya parinirvāpī | tathaivopapanno'bhisaṃskāreṇa mārgasammukhībhāvalābhādduḥkhāntaprāptāvabhisaṃskāraparinirvāpī | tadviparyayādanabhisaṃskāraparinirvāpī | ūrdhvaśrotāśca pañcamaḥ sa punarakaniṣṭhaparamo bhavāgraparamaśca | tatrākaniṣṭhaparamaḥ plutārdhaplutasarvasthānacyutatvenākaniṣṭhapraveśastrividhaḥ | bhāvāgraparamastu rūpavītarāgo dṛṣṭadharme śamaḥ kāyasākṣīti dvividhaḥ | tato bhāvāgrikāṣṭamakleśaprakārāṇāṃ prahāṇādarhatvaphalapratipannakaḥ | tataḥ śrāvakapiṭakamevāvalambya svamārgasaṃmukhīkaraṇādabuddhotpāde pratyekabuddha iti viṃśatiḥ | tathāca pañcaviṃśatisāhasrikāyāmayamartho vistareṇoktaḥ | avaivartikacakrasūtre tu bodhisattvaśraddhānusāriṇamārabhya yāvadbodhisattvapratyekabuddha iti pudgalavyavasthānaṃ spaṣṭatarārthaṃ bhagavatoktamiti tatraivāvalokanīyamatrāsmābhirvistareṇa nopanyastaṃ kiṃ piṣṭaṃ piṣyeti | tathāca prathamadvitīyaphalasthaṃ caturthaphalapratipannakañca pudgalaṃ sugamatvenāsaṅgṛhyoktam |



 



mṛdutīkṣṇendriyau śraddhādṛṣṭiprāptau kulaṅkulau |



ekavīcyantarotpadya kārākārākaniṣṭhagāḥ ||24||



plutāstrayo bhavasyāgraparamo rūparāgahā |



dṛṣṭadharmaśamaḥ kāyasākṣī khaṅgaśca viṃśatiḥ ||25|| iti |



 



labdhāvavādasyaivamādikarmikasya |



sampūrṇapuṇyasambhārastato dhīmāndṛḍhāśayaḥ |



śraddhādyaiḥ kuśalairdharmaiḥ paribhāvitasantatiḥ ||



jñānasambhārasiddhyarthaṃ kalpāsaṅkhyeyanirgamāt |



sthirābhijño'vavādena caryābhūmau pravartate ||



 



iti kṛtvā'dhimukticaryābhūmipariśodhanārthaṃ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvañcatuḥ satyaprativedhānukulāni caturnirvedhabhāgīyāni laukikabhāvanāmayāni vaktavyāni | śrāvakādyuṣmādibhyaścaiṣāmanityādilakṣaṇavastvālambanaviśeṣāddharmadarśanapratipakṣatvenānabhiniveśādyākāraviśeṣādyānatrayādhigamahetutvaviśeṣādupāyakauśalakalyāṇamitralakṣaṇasamparigrahaviśeṣādviśeṣo vaktavyaḥ | tathā saṃkleśavastvadhiṣṭhānaḥ pratipakṣavastvadhiṣṭhānaśceti dvividho grāhyavikalpaḥ | dravyasatpuruṣādhiṣṭhānaḥ prajñaptisatpuruṣādhiṣṭhānaśceti dvividho grāhakavikalpa iti vakṣyamāṇamūrddhābhisamayasaṅgṛhītadarśanabhāvanāmārgaprahātavyaiścaturbhirvikalpairyathāsaṅkhyaṃ saṃkleśabhājjyetāni nirvedhabhāgīyānīti vaktavyam | tathā yathoktavikalpasaṃyogañca bhajatāṃ satāṃ pratyekameṣāṃ mṛdumadhyādhimātrabhedena viśiṣṭatā ca vaktavyeti pañcavidho viśeṣaḥ | śrāvakādīnāmuṣmādicaturvidhakuśalamūlaṃ rūpaṇādilakṣaṇavastvātmakacatuḥsatyālambanamātmadarśanapratipakṣatvenānityādibhirākāraiḥ svayānādhigamahetubhūtaṃ samparigraharahitaṃ svabodhiparipanthabhūtaścaturvidho vikalpo na bhavatīti kṛtvā tena saṃsṛṣṭamapyasaṃsṛṣṭamutpadyata iti vyavasthāpyate | yatastathā coktam |



 



ālambanata ākārāddhetutvātsamparigrahāt |



caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satāṃ ||26||



śrāvakebhyaḥ sakhaṅgebhyo bodhisattvasya tāyina |



mṛdumadhyādimātrāṇāmūṣmādīnāṃ viśiṣṭatā ||27||iti ,



 



tatra mṛduna ūṣmagatakuśalamūlasyālambanārthamāha || punarityādi punaraparamiti prakārāntareṇa prajñāpāramitopadeśasūcanam | prajñāpāramitāyāmiti sāmānyaśrutāvapyanityatādivastvālambanalakṣaṇāyāmityarthaḥ | tathāhi pradeśentare "bhagavatābhihitaṃ sūtraṃ bhikṣavaḥ sūtrāntarānusāreṇa vyākhyātavyamiti"| pañcaviṃśatisāhasrikāyāñca mṛdūṣmālambanamadhikṛtyoktam | "ihāyuṣmañchāriputra bodhisattvo rūpamanityamiti rūpaṃ duḥkhamiti rūpaṃ śūnyamiti rūpamanātme"tyādi | etāvāṃstvatra viśeṣo yaduta saṃkṣepanirdeśaḥ | tatra punaḥ pratyekaṃ satyamadhikṛtya vistaranirdeśa iti na sandehaḥ kāryaḥ | caratetyasamāhitena jñānena bhāvayateti samāhitena | etaduktamanityādiṣoḍaśākāraṃ duḥkhādicatuḥsatyādhāraṃ vastvālambanamiti | tatkenākāreṇālambanīyamityāha | evamityādi | evamiti vakṣyamāṇakrameṇa tenāpītyādi na kevalaṃ jñeyasyātyantaparokṣatvādālambanaṃ na manyeta yenāpyākāreṇābhiniveśāderniṣedhātmakena bodhyāvāhakajñānarūpeṇālambyeta tenāpi na manyetābhiniveśaṃ na kuryādityarthaḥ | dharmatāmukhenānabhiniveśādyākāreṇeti yāvat | idamuktaṃ bhavati śrāvako rūpaṇādilakṣaṇaṃ vastvālambate | tasyānityatādaya ākārā bhavantyātmadarśanapratipakṣatvāt | bodhisattvaḥ punaranityatādilakṣaṇaṃ vastvālambate | tasyānabhiniveśādaya ākārā bhavanti dharmadarśanapratipakṣatvāditi | nanu yadyabhiniveśābhāvo'nabhiniveśa evaṃ satyabhāvatvāt pratipakṣo na yujyate | atha yannābhiniveśastadā cakṣurādiṣvapi prasaṅga iti cet | ucyate,yathā vipakṣastathābhiniveśaḥ | yathā pratipakṣastathānabhiniveśaḥ | kathañca vipakṣaḥ | yathā'satyaparikalpanāsamutthitāvastināstigrāhau | kathañca pratipakṣaḥ |



 



yathā tayorabhāvaḥ | kathañca tayorabhāvaḥ | yadi tau tattvato na sta iti jñātau bhavataḥ | tathā cānantaraṃ vakṣyati sa cedāyuṣmañcchāriputra tatrācittatāyāmityādi nanu pramāṇopapanne'nabhiniveśādyākāre kathaṃ prekṣāvato nābhiniveśa ityāha | tatkasya hetoriti tatkasmāddhetoḥ | athavā yadetadabhiniveśākaraṇaṃ tatkasyārthasya hetoḥ prayojanādityarthaḥ | uttarārthamāha | tathāhītyādi | yasmādekānekasvabhāvavaidhuryāccittasya prakṛtiḥ svabhāvo'nutpādatā prabhāsvarā vidhamitasarvāsatsaṃkalpāndhakārā'to'nabhinibeśādyākārāvyatiriktaṃ cittaṃ tattvato'cittam | evaṃ manyate cittasya naiḥsvābhāvyāttadavyatirikto'nabhiniveśādyākāraḥ kathaṃ tattvato'bhiniveśasthānīya iti | paryudāse'tha prasajye vācittamiti nañaḥ prayoge'pi sadasanmātramananānubandhena viparyāsāvinivṛttiṃ paśyannāha | asti taccitaṃ yaccittamacittamiti | yaccittamanabhiniveśādyākārāvyatiriktaṃ taccittaṃ tattvato'cittamiti yaducyate,tatkimacittamastīti sambandhanīyam | nyāyena vastuno'sattvānna paryudāse nañaḥ prayogo'pi tu prasajye | tatrāpi sadasanmātraprajñaptirapi | nāstītyabhiprāyavān subhūtistenaiva parihāraṃ pratipādayitukāmaḥ pratipraśnakriyayā śāriputramāha,kiṃ punarityādinā cittābhāvamātramacitaṃ tadbhāvo yā'cittatā | tatrācittatāyāṃ kimastitā bhāvo vidyate vā'nupalabdhilakṣaṇaprāptā | athopalabhyate copalabdhilakṣaṇaprāptā | evaṃ nāstitā veti yojyaṃ ,pūrvo vāśabda uttarāpekṣayā | uttaraśca pūrvāpekṣayeti jñeyam |



 



ajātasya svabhāvena śāśvatocchedatā kutaḥ |



svabhāve hi vikalpyānte dharmabhedavikalpanāḥ |



patralekhādivinyāsaḥ kenacidvyomni śakyate |



kartuṃ naiva tathā'jāte dharmabhedavikalpanāḥ |



 



ityabhiprāyavānāha nahyetadityanantaroktamubhayaṃ idānīṃ tadvacanameva parihāre yojyannāha | sa cedityādi,api tu śabdaḥ kṣepeṇaivetyarthaḥ | paryanuyogaścodyaṃ ,tamevāha | yadāyuṣmānityādinā | evaṃ manyate,yadyacittatāyāmastitā vā nāstitā vā na vidyate nopalabhyate vā tatkathaṃ tavaiṣa paryanuyogo'sti "taccitaṃ yaccitamaccittamiti"| tatrāpi hyacittamiti cittābhāvamātramevābhipretamataḥ sadasadrūpeṇāstitvasamāropo naiva ghaṭata iti | cittasya dharmiṇo'sattve nirviṣayasya naño'prayogādacittatāpi nāstītyāha | kā punareṣetyādi "nahi saṃvṛtisopānamantareṇa tattvaprāsādaśikharārohaṇaṃ vipaścita"iti yogisaṃvṛtyā pratividhātumāha | avikāretyādi,pāramparyeṇaivā'cittatā'bhyasyamānā buddhabhūmāvavikārapariniṣpattiṃ prati hetutvādavikārā | aviparyāsapariniṣpattihetutvāccāvikalpā | evañcādhigamāviruddhamuktamityāha | athetyādi sādhu sādhviti sambhramāddvirabhidhānam | yathā yena prakāreṇa | apināmaśabdaḥ pūjāvācakaḥ | yasya samādheḥ prabhāvātpareṣāṃ santāne svaparavyāvādhanārthena raṇayantīti raṇāḥ kleśā na jāyante so'raṇāsamādhistadvihāriṇāṃ madhye'gratāyāṃ nirdiṣṭaḥ sannirdiśasyācittatāmiti vibhaktivipariṇāmena yojyam |



 



nanu ca buddhādhiṣṭhānāt sopāyakauśalāmapi prajñāpāramitāṃ nirdiśataḥ ko'tiśayo yatastadviduṣo'pi śāriputrasya subhūtiṃ prati sādhukāraḥ sādhuḥ syāt | na kaścit,kintu tayorvineyānāmanugrahāya māhātmyadyotanādanāgatavineyasandehāpanayanāya | tathāgatādhiṣṭhānādeva vāvivādapūrvakaḥ sādhukāraḥ ityadoṣaḥ | māhātmyamevācittatāyā darśayan kaścidaniyatagotrako'pi tīkṣṇendriyatayā nirvedhabhāgīyāvasthāyāmapyacintyopāyaviśeṣādavaivartikatve niyata ityāha | ataścetyādi yatastenāpi bodhicittena manyate | ato'nabhiniveśādyākārāt | cakārādanityatādilakṣaṇavastvālambanāt | upaparīkṣitavyā niścetavyaḥ | aṣṭamyāṃ tu bhūmau sarveṣāmeva niyatatvenāvaivartikatvavyavasthānamityadoṣaḥ | avirahitaścāparihāniyogāt prajñāpāramitayā nirvedhabhāgīyarūpayā veditavyaḥ | na kevalamavinivartanīya upaparīkṣitavya iti cakāraḥ | evamālambanākārāvabhidhāya mṛdūṣmaṇorhetutvaviśeṣārthamāha | śrāvakabhūmāvapītyādi viśiṣṭāvasthāprāptameva jñānaṃ bhūmistatra śikṣitukāmena pratipattiṃ kartukāmena iyameveti nirvedhabhāgīyapradipādanaparā mukhyataḥ | śrotravijñānena tadākṛṣṭena ca manovijñānena granthārthayoḥ paricchedācchrotavyā | cintāmayena manasikaraṇādudgrahītavyā | bhāvanāmayena pratipattyā sampādanāddhārayitavyā | samādānena pustakavācanādvācayitavyā | āgamādhigamalābhāt paryavāptavyā | vyākhyānādinā'nyebhyaḥ prakāśanātpravartayitavyā | sarvatra ca śravaṇādau samyakprayogapṛṣṭhacittasampādanācchikṣitavyam | maulacittena tu samādhānakaraṇādyogamāpattavyam | liṅgasya lokāśrayatvādyogaśabdo napuṃsakaliṅgatvenoktaḥ | upāyakauśalyasamanvāgateneti |



 



pūraye buddhadharmāṇāṃ sattvānāṃ paripācane |



kṣipaprāptau kriyāsiddhau vartmācchede ca kauśalam ||



upāyo bodhisattvānāmasamaḥ sarvabhūmiṣu |



yatkauśalyaṃ samāśritya sarvārthān sādhayanti te ||



 



iti vacanādyathoktārthāśupariprāpakaḥ saṃvṛtiparamārthāśritaścetoviśeṣa evopāyakauśalaṃ | tena samanvāgatena yuktena sarvabodhisattvadharmasamudāgamāyeti sarveṣāṃ bodhisattvānāmeva dharmāḥ śrāvakādyasādhāraṇā mārgajñatālakṣaṇāsteṣāṃ samudāgamāya pratilābhāya yogaḥ samādhiḥ karaṇīyaḥ | kvacittu sarvabuddhadharmasamudāgamāyeti pāṭhaḥ | sa cāyuktaḥ | anantarameva vakṣyati | sarve bodhisattvadharmā ityādi | nanu śrāvakayāne'pi bodhisattvadharmā dānādayo nirdiṣṭā evetyāśaṅkyāha | tatkasya hetoriti | ihaiva hītyādyuttaram | hiśabdo yasmādarthaḥ | yatreti yeṣu bodhisattvadharmeṣu | evaṃ manyate | śrāvakādidharmāstatpiṭake vistareṇābhihitā bodhisattvadharmāstu prasaṅgāt | iha punarbodhisattvadharmā eva vistareṇa nirdiṣṭāḥ śrāvakadharmāḥ prasaṅgāditi | anuttarāyāṃ samyaksambodhāviti | nāstyutaraṃ pradhānaṃ yasyāḥ seyamanuttarā samyagaviparītā sarvākārābhisambodhiḥ samyaksambodhirbuddhabhūmiriti yāvat | sarvabuddhadharmasamudāgamāyeti  | sarveṣāṃ buddhadharmāṇāṃ sarvākārajñatālakṣaṇānāmadhigamāya | śrāvakayāne'pi buddhadharmā nirdiṣṭā ityāśaṅkyāha | tatkasya hetoriti | tathaivottarārthamāha | ihaiva hītyādi śrāvakabhūmāvapītyārabhya yāvadantena yogamāpattavyamityanenaitaduktam | yānatrayādhigamaprāptaye mṛdūṣmagataṃ kuśalaṃ heturiti | ayaṃ ca hetubhāvaḥ sarveṣāmevoṣmādīnāṃ veditavyaḥ | madhyasyālambanārthamāha| yo'haṃ bhagavannityādi | bodhisattvanāmadheyamiti | pūrvaṃ yasyārthasya bodhisattva iti nāma tasyānupalambho nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmītyādinoktaḥ | sāmpratam |



 



nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam |



nābhidhānāt pṛthag bhūtamabhidheyaṃ prakalpyate ||



 



iti kṛtvā yadetadbodhisattva iti nāmasvarūpamavavadanīyaṃ tasyānupalambho deśita iti śeṣaḥ | na vedmītyādi vyākhyātam | athavā'tītaṃ na vedmi vartamānaṃ nopalabhe'nāgataṃ na samanupaśyābhyadhvaśūnyatvāt sarvadharmāṇāmiti yojyam | avavādaviṣayaṃ nāma tarhyastītyāha | prajñāpāramitāmapīti | nāmamātrāmityabhiprāyaḥ | bodhisattvamitināmasvarūpaṃ | nāmadheyasya prakṛtatvāt | kaukṛtyamiti | saṃvedananiṣṭhatvādviṣayasthiteranupalambhādetatkaukṛtyañcetaso vipratisāritā | tadevāha yo'hamityādinā | āyavyayamiti | vidhirāyo vyayo niṣedhaḥ |



 



vidhānaṃ pratiṣedhaṃ ca muktā śabdo'sti nāparo |



 



vyavahāra iti kṛtvā padadvayenaiva sarvasaṅgrahādetāvanmātrakamuktam | etaduktaṃ tattvenāyavyayavinirmuktatvaviśiṣṭaṃ rūpādyālambanamiti | tatkenākāreṇālambanīyamityāha | api tvityādi | tadapi nāmadheyamālambanaṃ na sthitaṃ prabandharūpeṇa |



 



niṣedhyābhāvataḥ spaṣṭaṃ na niṣedho'sti tattvataḥ |



na ca nirviṣayaḥ sādhuprayogo vidyate nañaḥ ||



vikalpāpāśrayatve vā sāṃvṛtaḥ syānna tāttvikaḥ |



 



iti nyāyānnāsthitaṃ na viṣṭhitaṃ prabandhavisadṛśatvena tathaiva nāviṣṭhitam | saṃvṛtyā pratibhāsamānanāmadheyasya kathaṃ prabandhatadvaisadṛśyānupapattiriti | tatkasya hetorityāśaṅkyāha | avidyamānatvenetyādi | tattvata iti śeṣaḥ | saṃvṛtyā na doṣa ityabhiprāyaḥ | upasaharannāha | evaṃ tadityādi | etaduktaṃ dharmatāmukhena prabandhatadvaisadṛśyāpagatatattvamākāra iti | adhimātrasyālambanārthamāha| sa cedityādi | evaṃ gambhīrāyāmiti nāmamātratvena prajñaptimātrasvabhāvāyāmanyatīrthyaiḥ svaiścāniśrayabhīrubhiralabdhagādhāyām | etaduktaṃ prajñaptimātratvaviśiṣṭaṃ duḥkhādisatyamālambanamiti | tatkenākāreṇālambanīyamityāha | adhimucyata ityādi | sā prajñaptirna kenaciddharmeṇa kuśalādinā vācyetyadhimucyate,adhyālambate |



 



āyato vipulo hṛṣṭa upakāraparo mahān |



kalyāṇaścaivamādhikyādāśayo'dhyāśayaḥ satām ||



 



ityadhyāśayenāvirahito yuktaḥ sa bodhisattvaḥ prajñāpāramitayā'dhimātroṣmasvabhāvayā mukhyataḥ | anyatrāpyevaṃ prakaraṇavalāt prajñāpāramitārtho veditavyaḥ | sthitaḥ prāptāparihāṇyā'vinivartanīyāyāmaṣṭamyāṃ bodhisattvabhūmau tatkāryāvaivartikatvalābhāt | susthitastadupādānayogyatvenottarottaraviśeṣādhigamalābhādaprāptāparihāṇyā | etacca dvayamanabhiniveśayogenetyāha | asthānayogeneti | etaduktaṃ dharmatāmukhenākāro'vācyateti | pañcaviṃśatisāhasrikāyāñcādhimātroṣmālambanākāramadhikṛtyoktam |



 



"yāpīyaṃ bhagavan dharmasāṅketikī prajñaptiryaduta bodhisattva"iti vistareṇa yāvadbuddha iti | "sāpi na kenaciddharmeṇa vacanīyā kuśalena vā'kuśalena vā"yāvadbhāvena vā'bhāvena vā | tadyathāpi nāma svapna ityādi | tasmānna sandehaḥ kārya ityālambanākāravannirvikalpakajñānāgneḥ pūrvarūpatvāduṣmagatamivoṣmāgataṃ trividham | darśanamārgāsannataratvamasatyantarāye bhavatīti | mokṣabhāgīyādasya viśeṣo veditavyaḥ | tathācoktam |



 



ālambanamanityādi satyādhāraṃ tadākṛtiḥ |



niṣedho'bhiniveśāderheturyānatrayāptaye ||28||



rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate ||



 



iti uṣmānantaramidānīṃ mṛduno mūrdhagatakuśalasyālambanārthamāha | punaraparamityādi | prajñāpāramitāyāṃ mukhyato mūrdhasvabhāvāyāñcaratā bhāvayateti vyākhyātamathavā prayogapṛṣṭhacittena caratā maulacittena bhāvayateti yojyam |



 



na rūpe sthātavyamityādi | tatra rūpeṇālakṣaṇaṃ rūpam | anubhavalakṣaṇā vedanā | nimittodgrahaṇātmikā saṃjñā | cittābhisaṃskāralakṣaṇāḥ saṃskārāḥ | avabodhanalakṣaṇaṃ vijñānam | tat punastrividhaṃ rūpam | kalpitaṃ rūpaṃ grāhyagrāhakarūpeṇa kalpitatvāt | vikalpitaṃ rūpamasadbhūtaparikalpena jñānameva tathā pratibhāsata iti vikalpitatvāt | dharmatārūpaṃ tattvato'rūpameva śūnyatārūpeṇa pariniṣpannatvāt | evaṃ vedanādayo'pi vācyāḥ | yathaudārikasaṃkleśabhājanādyarthadhātuto rūpādīnāmiyānevamanukramaḥ | tatra rūpādau tattvato'sattvena vastūpalambhayogānna sthātavyaṃ cetasaḥ pratiṣṭhānaṃ na kāryamiti yāvat | etaduktaṃ yasmāt svabhāvaśūnyatayā rūpādīnāṃ rūpādisvabhāvenāpagatasvabhāvatā | tasmādasthānārhatvaviśiṣṭaṃ rūpādyālambanamiti | kasmādevamālambanamiti tatkasya hetorityāśaṅkyākāraṃ vyatirekamukhenāha | sacedrūpe ityādinā | evaṃ manyate | ālambanagrahaṇaprakāra evākāraḥ saṃvinniṣṭhā ca viṣayasthitirityākārānurūpamevālambanaṃ grāhyam | ato yadi rūpe'nityādibhirākāraistiṣṭhati tadā rūpābhisaṃskāre rūpābhogavikalpe carati | evañca na carati prajñāpāramitāyāṃ mukhyato mṛdumūrdhasvabhāvāyāmevaṃ vedanādiṣvapi yojyam | etaduktaṃ dharmatāmukhenākāraścaivaṃ vidho grāhyo yaduta paramārthena rūpādisarvadharmaśūnyatayoḥ parasparamekaṃ rūpamiti | tatra śūnyatāyāmanityatvādīnāmabhāvena rūpādau na nityānityādibhirākāraiḥ sthānaṃ vidheyamiti | tathā hi mṛdumūrdhākāramadhikṛtya pañcaviṃśatisāhasrikāyāṃ vyākhyātam | "rūpameva śūnyatā śūnyataiva rūpamevaṃ yāvadyā ca bhagavannanityatāyāḥ śūnyatā na sā'nityate"tyādi | abhisaṃskāramantareṇabhāvanānutpatteḥ kathaṃ punarabhisaṃskāre caranna caratīti |



 



tatkasya hetorityāśaṅkyāha | na hītyādi | evaṃ manyate vikalpo'bhisaṃskāraḥ prajñāpāramitā ca nirvikalpā | tatkathaṃ vikalpe tattvābhiniveśena caran prajñāpāramitāyāṃ carati | kevalaṃ māyāpuruṣeṇeva caritavyamiti | na parigṛhṇāti nāpi yogamāpadyate nāpi paripūrayata iti padatrayaṃ yathāsaṅkhyaṃ prayogamaulapṛṣṭhāvasthāsu draṣṭavyam | prajñāpāramitāmiti mukhyato mṛdumūrdhasvabhāvāṃ,na niryāsyatītyādi | aparigṛhītamagrahaṇārhamabhisaṃskāraṃ parigṛhṇan svīkurvāṇo na niryāsyati sarvākārajñatāyāmiti yojyam | sarvākārajñatā cātra trisarvajñatāsāmānyāt sarvajñatāśabdenoktā yathāsambhavamevamanyatrāpi | kathamagrahaṇārho'bhisaṃskāra iti cet | tatkasya hetorityāśaṅkyāha | rūpaṃ hītyādi | evaṃ manyate | abhisaṃskāraviṣayasvabhāvā rūpādayo nyāyato'sattvenāparigṛhītāḥ prajñāpāramitāyāmatastadviṣayo'bhisaṃskāro vitathapratibhāsitvānna grāhya iti | tadeva darśayannāha | yaśca rūpasyāparigraho na tadrūpamityādi | vidhipratiṣedhayorbhinnaviṣayatvāditibhāvaḥ | prajñāpāramitāyāmapi tattvābhiniveśo na kāryo viparyāsaprasaṅgādityāha | sāpītyādi upasaṃharannāha | evaṃ hītyādi | hiśabdo'vadhāraṇe | evamevetyarthaḥ | evamālambanākāraniryātaṃ mṛdumūrdhagataṃ samādhimāha | ayamityādinā | "sarvadharmairūpādibhiraparigṛhīto yaḥ samādhiranvarthasaṃjñakaḥ sa tathoktaḥ | vipulo dharmadhātuvaipulyena,puraskṛto yathoktālambanākāraviśeṣābhyāṃ cetasaḥ purato vartanā"dityāryavimuktisenaḥ | ataeva kvacidapuraskṛta iti pāṭho na grāhyaḥ | apramāṇaniyataḥ sarvākārajñatāpratiniyamāt | urukaruṇāprajñāyogena vā'pramāṇasattvārthakaraṇe niyatatvādapramāṇaniyataḥ | asādhāraṇo'gamyo'nyeṣāṃ yathoktālambanādipañcavidhavaiśiṣṭyāt | madhyasyālambanārthamāha| sāpi sarvajñateti | api śabdādanityatādiśūnyatānāṃ parigrahaḥ | aparigṛhītā kuta ityādi | na hītyādi | nimittamasādhāraṇaṃ rūpaṃ tattvenānyonyameka rūpatvānnāstyato'grahaṇamiti yāvat | etaduktaṃ dharmadhāturūpatayā'nityatādisarvākārajñatāśūnyatānāṃ svasvabhāvena niḥsvabhāvatvāt parasparameṣāmekātmyenānimittatvaviśiṣṭaṃ rūpādyālambanamiti | nimitagrahe ko doṣa ityāha | sa cedityādi | yadi nimittato grahītavyā bhavettadā svaśāsane nimittagraheṇa dīrghakālaṃ muktimapaśyannirviṇaḥ sannaiveha śāsane śreṇikasaṃjñakaḥ parivrājakastapasvī śraddhāmanimittayogenābhisaṃpratyayaṃ pratilabheta | nimittagrahasya tulyatvāditi bhāvaḥ | tadeva kathayannāha | atra hītyādi | atrānimitte tathāgatatvāvāhakatvena sarvajñajñāne tannimittamadhimucyādhimokṣamanaskāraṃ kṛtvā mṛdvindriyatvena śraddhayā mārgānusaraṇācchraddhānusārī prādeśikena pudgalanairātmyajñānenāvatīrṇaḥ  so'vatīryottarakālaṃ na rūpādi nimittato manasikaroti | "nāpi tatrānimittabhāvanāyāmutpannena prītisukhena tadbhāvakaṃ jñānaṃ nimittataḥ samanupaśyati | tatra prītiḥ saumanasyaṃ caitasikaṃ ,sukhaṃ prasrabdhiḥ kāyikī | sa hi laukikavītarāgaḥ prathamadvitīyadhyānānyatarasanniśrayeṇāvatīrṇa"iti bhadanta vimuktisenaḥ |



 



kenākāreṇālambanīyamityāha | nādhyātmamityādi | adhyātmarūpasyopāttabhūtabhautikasyādhyātmikāyatanasya tadbhāvakaṃ jñānamadhyātmaśūnyatayā na samanupaśyati nimittata iti śeṣaḥ | bahirdhā rūpasyānupāttabhūtabhautikasya bāhyāyatanasya bahirdhāśūnyatayā | adhyātmabahirdhārūpasya tadubhayasya śarīrasyobhayaśūnyatayā | rūpādanyatra tarhi paśyatītyāha | nāpyanyatretyādi | evaṃ dharmabhāvanābhiniviṣṭaḥ kathamasau vaktavya ityāha | atretyādi | atrāsmin padaparyāye yogasthānaviśeṣe'dhimukticaryābhūmau sthitaḥ śreṇiko'dhimukta iti vaktavyo nādhigata iti | yataḥ śreṇiko'tra sarvatrānimitte sarvajñajñāne tattvānadhigamena śraddhānusārītyucyate | tīkṣṇendriyatvena tattvādhigame tu dharmānusārī bhavatītyabhiprāyaḥ | kathaṃ punarmṛdvindriyo'pyevamadhimukta ityāha | dharmatāmityādi | pūrvāvedhabalāt prajñāpāramitādharmatāmavisaṃvādena pramāṇīkṛtyaivamanimittatvenādhimukta iti | tasmāttena na kaściddharmo'dhyāropataḥ parigṛhīto nāpi vidyamānatvenopalabdho yaṃ dharmamupādeyatvena gṛhṇīyāt,svīkuryāt | muñcedvā heyatvena | āstāṃ tāvadanyaṃ nirvāṇamapi na sa manyate | tattvato na budhyate | etaduktaṃ svabhāvapratiṣedhenāsvīkāro rūpādīnāṃ dharmatāmukhenākāra iti | tatra śreṇikodāharaṇam | tasya tīrthikasambandhena samādhivyutthitasyādhimokṣabalenaiva tadarthapratyakṣasākṣitvajñāpanārtham | adhimātrasyālambanārthamāha | iyamapītyādi,iyamiti | vakṣyamāṇā na kevalaṃ pūrvoktetyapiśabdaḥ | tadeva darśayannāha | yadrūpamityādi | yaditi yasmādarthe nipātaḥ | rūpādīnāṃ nimittāsamīkṣaṇāditi bhāvaḥ | śrāvakavattarhyanupalambhena sarvanirodhe bodhisattvo nirvāyādityāha | na cetyādi | caśabdo'vadhāraṇe |



 



asaṃlīnena kāyena vedanāmadhivāsayan |



pradyotasyeva nirvāṇaṃ vimokṣastasya cetasaḥ ||iti |



 



nirvāṇasya mahāyāne pratiṣiddhatvāt | saddharmapuṇḍarīkasūtraprāmāṇyena tāvatkālaṃ sattvārthaṃ prati prasrabdhimupādāya naivāntarā madhye śrāvakavadanimittatvasākṣātkaraṇena mahopāyakauśalyabalāt parinirvāti | nirvedhabhāgīyāvasthāyāṃ śrāvakaparinirvāṇasyāsadbhāvāt krameṇeti śeṣaḥ | aparipūrṇairiti kiyanmātreṇāpyanyeṣāṃ bhāvāt sarvākārāniṣpannairyāvadbuddhadharmairiti yojyam | tathāgatabalādayo vakṣyante | tasmādityādyupasaṃhāraḥ | etaduktaṃ svabhāvābhāvatayaiva nīlādinimittādarśanaviśiṣṭaṃ tattvato rūpādyālambanamiti | kenākāreṇālambanīyamityāha | punaraparamityādi evamiti | vakṣyamāṇakrameṇa | upaparīkṣitavyaṃ bhāvanākāle yathāvadhṛtārthapratyavekṣaṇāt | upanidhyātavyaṃ śrutacintākāle yuktyāgamābhyānnirūpaṇāt | katamaiṣeti rūpādiskandhānāṃ madhye katamā | athavā kiṃ dravyaṃ guṇaḥ karma sāmānyaṃ samavāyo viśeṣo vetyarthaḥ | kasya caiṣeti kimātmano dharmasya vā sambandhinī | api tu rūpādīnāmanutpannatvānna kācinnāpi kasyacidityarthaḥ |



 



yadyevamabhāvastarhītyāha | kiṃ yo dharma ityādi | nirviṣayasya naño'prayogādabhāvastattvataḥ prajñāpāramitā na bhavatīti bhāvaḥ | sa cedityādyupasaṃhāraḥ | prajñāpāramitayā'dhimātramūrdhasvabhāvayā'dhigamādavirahito veditavyaḥ | etaduktaṃ "samyagdharmapravicayatvena prajñayā sarvavastuno'nupalambhatayā nirūpaṇādavidyamānaprajñāpāramitāsvabhāvatvaṃ dharmatāmukhenākāra"ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṃ trividham | tathācoktam ||



 



rūpādāvasthitisteṣāṃ tadbhāvenāsvabhāvatā ||29||



tayormithaḥ svabhāvatvaṃ tadanityādyasaṃsthitiḥ |



tāsāṃ tadbhāvaśūnyatvaṃ mithaḥ svābhāvyametayoḥ ||30||



anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam |



parīkṣaṇañca prajñāyāḥ sarvasyānupalambhataḥ ||31||iti



 



mūrdhānantaramidānīṃ mṛdunaḥ kṣāntigatakuśalasyālambanārthaṃ praśnapūrvakamāha | kiṃ kāraṇamityādi | rūpasvabhāvenetyālambyata iti śeṣaḥ | etaduktam | yadā rūpādikaṃ virahitaṃ rūpādisvabhāvenālambyate tadā kiṃ kāraṇaṃ prajñāpāramitayā mukhyato mṛdukṣāntisvabhāvayā'virahito veditavya iti | pratītyasamutpādadharmateyaṃ yadutāsmin satīdaṃ bhavatītyabhiprāyeṇa rūpamevetyuttaramāvedayannāha | anyathā yadā rūpameva virahitaṃ rūpasvabhāveneti praśne rūpameva virahitaṃ rūpasvabhāvenetyuttaraṃ na yuktaṃ syāt | kathaṃ punaḥ svabhāvena virahitaṃ rūpādītyāśaṅkya prajñāpāramitāyāḥ svabhāvavirahitatvapratipādanenaivānyeṣāṃ svabhāvavirahitatvaṃ pratipāditamiti | tadarthamāha | prajñāpāramitālakṣaṇena sāmānyarūpeṇa virahitā prajñāpāramitā viśeṣarūpeṇāpi lakṣaṇenetyapiśabdaḥ viparyāsavinivṛttiphalatvāddeśanāyāḥ lakṣyalakṣaṇaṃ tarhyastītyāha | lakṣaṇasvabhāvenetyāha lakṣaṇaṃ sāmānyaṃ lakṣyo viśeṣaḥ | tayostarhi svabhāvo'stītyāha | svabhāvalakṣaṇeneti |



 



lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjitam |



tattvaṃ prājñaptikī yuktā lakṣyalakṣaṇasaṃsthitiḥ ||



 



iti bhāvaḥ | etaduktam | "śūnyatayā tallakṣyalakṣaṇayorekatvenāsvabhāvatvaviśiṣṭaṃ rūpādyālambanami"ti | kenākāreṇālambanīyamiti praśnapūrvakamākārārthamāha | kiṃ punarityādi | atrāsminnālambane saṃvṛtyā yaḥ śikṣiṣyate sa kinniryāsyati sarvajñatāyāṃ tannimittamṛdukṣāntigatakuśalalābheneti bhāvaḥ | dharmatā'viruddha evokta ityabhyupagamārthamāha | evametadityādi | niryāsyatīti rūpādīnāmabhāva eva svabhāvatā saṃvṛtiparamārthamukhenākārastasya bhāvanayeti yāvat | kathaṃ punarmṛdukṣāntigatakuśale śikṣamāṇaḥ sarvākārajñatāyāṃ gamiṣyatīti | tatkasya hetorityāśaṅkya madhyasyālambanārthamāha | ajātā hītyādi | uttarottarālambanaviśeṣādibhiradhigamaviśeṣe niyamena yāsyatīti bhāvaḥ | ādyo hiśabdo'vadhāraṇe | ajātā evetyarthaḥ | kuto,yasmāt kṣaṇikānityatayā jātidharmanirodhenāniryātā na nirvāṇaṃ gatāḥ sarvadharmā iti prakṛtyasvabhāvatvenānutpādānirodhaviśiṣṭaṃ rūpādyālambanamiti yāvat | kenākāreṇālambanīyamityāha | evañcarata ityādi | evamanantaroktena nyāyena carato bhāvayataḥ sarvagatyarthāvabodhārthā iti kṛtvā | āsannībhavatīti śīghrādhigamaprāpternikaṭavartinī syāt | sattvaparipācanāyeti kuśaladharmaniyojanāt sattvaparipākāyetyādi | sarvadharmasvarūpāvabodhena kāyādīnāṃ sarvākāraviśuddhiriti viśuddhihetutvādviśuddhyākāreṇa hetumukhenābhyasanātkāyapariśuddhirbhavati pariśuddhaṃ trividhaṃ kāyakarma | cittapariśuddhiḥ pariśuddhaṃ trividhaṃ manaskarma | sthānasthottaptapūrṇatvena niṣpatterdvātriṃśanmahāpuruṣalakṣaṇapariśuddhiḥ | sattvabhājanayoḥ pariśuddhatā buddhakṣetrapariśuddhiḥ |



 



nirvedhabhāgīyāvasthāyāṃ sarvathā'sambhavāt kiyanmātreṇeti bhāvaḥ | evamityādyupasaṃhāraḥ | adhimātrasyālambanārthamāha | sacedrūpa ityādinā | evaṃ manyate  | yāvadabhiniveśayogena nimittagrahāccarati tāvannimittakleśā bodhisattvā iti vacanādupalambhamūle saṃsārakleśe patatīti | tatra rūpaṃ kāryabhūtam | rūpanimittaṃ sahakārikāraṇam | rūpaṃ nimittamupādānakāraṇam | utpādo janma | nirodhaḥ kṣaṇikānityatayā | vināśaḥ prabandhānityatayā | śūnyamubhayorabhāvaḥ | anupāyakuśalo viparyāsapravṛttatvādveditavyaḥ | vyatirekamukhena nirdiśyānvayamukhenāha | kathamityāha | evañcarannityādyupasaṃhāraḥ | svasāmānyalakṣaṇānupapattyā sarvadharmāṇāmanimittatvaviśiṣṭaṃ rūpādyālambanamiti | evaṃ caran bodhisattvaścarati prajñāpāramitāyāmadhimātrakṣāntisvabhāvāyām | kenākāreṇālambanīyamityāha | sa hi carannityādi |



 



vidhānaṃ pratiṣedhañca tāveva sahitau punaḥ |



pratiṣedhaṃ tayoreva sarvathā nāvagacchati ||



 



iti bhāvaḥ | kathaṃ punaranavagame bhāvaneti | tatkasya hetoritītyāśaṅkyāha | sarvadharmā hītyādi | yasmāt prakṛtyaiva rūpādinimittānāmāśrayarahitatvenādhimokṣamanaskārānadhimokṣatattvamanaskārāparijñānamiti dharmatāmukhenākāreṇālambanādadhimokṣaṇāsvīkṛtatvādanupagatāstattvamanaskāreṇa cāgṛhītatvādanupāttāḥ | ityālambanākāravadapāyābhāvenādhimātradharmakṣamaṇāt kṣāntigataṃ trividham | tathācoktam |



 



rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā |



tadajātiraniryāṇaṃ śuddhistadanimittatā ||32||



tannimittānadhiṣṭhānā'nadhimuktirasaṃjñatā |iti |



 



ataeva "kṣāntilābhyanapāyaga"iti vacanādbodhisattvāḥ kṣāntiṃ notpādayantīti yaduktamācāryapādaistaccintyam | bodhisattvānāṃ kṣāntyadhigamavacanāt,karmāyattatayetyabhiprāyāt kṣāntilābhī nāpāyaṃ gacchatītyapi sūtraṃ na virudhyate | avaśyañcaitadvijñeyam | tathāhi bhagavadādeśena śāriputrādayo'pi sundaranandaṃ gṛhītvā narakacārikāṃ gatā iti pradeśāntare paṭhyate | kṣāntyanantaramidānīṃ mṛduno'gradharmagatakuśalasyālambanārthamāha | ayamityādi | sarvadharmā nopādīyante yena samādhinā sarvadharmānupādāno nāma samādhistattvataḥ samādhisvarūpaṃ rūpādyālambanamayamiti sambandhaḥ | kenākāreṇālambanīyamityāha | anenaivetyādi | svapraṇidhipuṇyajñānadharmadhātubalenānābhogātsarvalokadhātuṣu yathābhavyatayā samādhervyāpāraḥ pravartata iti kāryamukhenākāreṇālambanāt kṣipramanuttarāṃ samyaksambodhimabhisambudhyate | madhyasyālambanārthamāha | buddhānubhāvenetyādi | buddhānubhāvaprakrame'pi punastadvacanaṃ pratibhānaviśeṣābhidyotanārthamathavā vineyānāṃ tatsmaraṇadṛḍhībhāvārtham | vyākṛto'yamiti | dharmataiṣā samyakpratipannasamādheryogino buddhairvyākaraṇaṃ kriyata iti vyākaraṇahetutvaviśiṣṭarūpādyālambanāt | tathāgatairityādi |sarvākārāviparītadharmadaiśikatvena parārthasampadā tathāgatāḥ | savāsanakleśajñeyāvaraṇaprahāṇayogāt svārthasampadā'rhantaḥ | samyaksampaddvayāvāhakamārgādhigamātsambuddhāḥ | aneneti madhyāgradharmagatena | kenākāreṇālambanīyamityāha | sa tamapītyādi | na samanupaśyati nirvikalpena cetasā | na ca tena manyate savikalpena tattvato'sattvāt | ahaṃ samāhita iti labdhasamādhikaḥ samāpatsya ityādayaḥ prayogamaulapṛṣṭhabhāvino vikalpāḥ kālatrayabhāvino vā | sarveṇetyādi "dve hyamū sarvate vastusarvatā'kārasarvate"ti vacanāt | sarveṇātītādivastubhedena sarvaṃ skandhādiviṣayaṃ vikalpajātaṃ vastu | sarvathā mṛdumṛdunāpi prakāreṇa | sarvaṃ savāsanasarvaprakāram | na saṃvidyate sarvavikalpānupapattyā viditasamādhisvarūpasya bodhisattvasyā'haṃ samāhita ityādijñānānutpattyā dharmatāmukhenākāreṇābhyasanānna sambhavati | adhimātrasyālambanārthamāha | yenāyuṣman subhūte samādhinetyādi | adhimātrāgradharmagatena | śakyaḥ sa samādhirdarśayitumiti | kiṃ bodhisattvādīnāṃ vivekarūpeṇeti bhāvaḥ | kvacitkatameneti pāṭhaḥ | tatra śakyaḥ sa samādhirdarśayitumiti tasyaiva praśnayiturvacanamasaṅgatamiti cintyam | no hīdamityādyuttaram| dharmatayā samādhibodhisattvaprajñāpāramitārthatrayasya parasparamekaṃ rūpamityaśakyapṛthagupadarśanaviśiṣṭarūpādyālambanānnaivetyarthaḥ | kathaṃ punarbhāvyamāno'pi darśayitumaśakya iti | tatkasya hetorityāśaṅkyākārapratipādanenottaramāha | tamapītyādinā | sarvadharmāvidyamānatvena samādheravikalpanaṃ paramopāya iti dharmatāmukhenākāreṇālambanāttaṃ samādhiṃ na jānāti nirākāreṇa cetasā pratyāsatinibandhanābhāvāt | na sañjānīte sākāreṇa vastubhāvamantareṇa svapnādau bhāvāt | na kevalamākāramityapiśabdaḥ | idantayā darśanasya vikalpādhīnatvāditibhāvaḥ | sarvānupalambhe bhāvyabhāvakabhāvanā'nupapattirityabhiprāyeṇa śāriputro na jānātītyādyāha | saṃvṛtyā na doṣa iti matvā subhūtirāha | na jānātītyādi | tamevābhiprāyam | tatkasya hetorityāśaṅkyāha | avidyamānatveneti | tattvata iti śeṣaḥ | prayogādayastu māyāpuruṣasyeva pūrvāvedhavaśādityādyākūtam | dharmatā'viruddhakathanātsādhukārārthamāha | sādhvityādi | pratibhāti te tava tannirbhāsijñānodayena | upadiśasi pareṣāṃ tadālambanakathanāt | evañcātretyādyupasaṃhāraḥ | caśabdo'vadhāraṇe | evamevātra nirvedhabhāgīya ityarthaḥ | kathaṃ punaranena krameṇa śikṣitavyamiti | tatkasya hetorityāśaṅkyāha | evaṃ hītyādi | prajñāpāramitāyāṃ nirvedhabhāgīyasvabhāvāyām | ityālambanākāravallaukikasarvadharmāgratvādagradharmākhyaṃ trividham | tathācoktam |



 



samādhistasya kāritraṃ vyākṛtirmananākṣayaḥ ||33||



mithastrikasya svābhāvyaṃ samādheravikalpanā |



iti nirvedhabhāgīyaṃ mṛdumadhyādhimātrataḥ ||34||iti



 



etaduktam | evaṃ kṛtadharmapravicayaḥ samāhitacittaśca sarvadharmanairātmyaṃ bhāvayan krameṇa yadā pṛthagbhūtārthābhiniveśābhāvādīṣatspaṣṭajñānālokena manomātrameva paśyati tadā'syoṣmagatāvasthā | sa evātrālokalabdho nāma samādhirucyate mahāyāne | yadā tasyaiva dharmālokasya vṛddhyarthaṃ nairātmyabhāvanāyāṃ vīryārambheṇa madhyaspaṣṭo jñānāloko bhavati,tadā mūrdhāvasthā | sa eva vṛddhāloko nāma samādhiḥ | yadā tu cittamātrāvasthānena spaṣṭataro bāhyārthābhiniveśābhāvo jñānāloko jāyate | tadā kṣāntyavasthā | grāhyākārābhāvānupraveśāttattvārthaikadeśapraviṣṭo nāma samādhiḥ | yadā punararthagrāhakavikṣepānābhāso jñānāloko niṣpadyate,tadā laukikāgradharmāvasthā | sa evānantaryo nāma samādhiḥ | sarvāścaitā avasthā dṛḍhādhimuktito'dhimukticaryābhūmirucyate | asyāñca bhūmau vartamāno bodhisattvaḥ pṛthagjano'pi sarvabālavipattisamatikrānto'saṃkhyeyasamādhidhāraṇīvimokṣābhijñādiguṇānvito ratnameghe paṭhyata iti nirvedhabhāgīyānāmevamālambanākārahetutvaviśeṣānnirdiśya caturvikalpasaṃyogārthaṃ sarvavastvadhiṣṭhānaṃ prathamaṃ grāhyavikalpamāha | evaṃ śikṣamāṇa ityādinā | kimiti bhāvaḥ | udbhāvanāsaṃvṛtyā śikṣata ityabhiprāyeṇāha | evaṃ śikṣamāṇa ityādi | aviditabhagavadabhiprāyaḥ śāriputraḥ pṛcchati | tattvena katamasmin dharme śikṣata iti | tatra vastumātrādhiṣṭhānavikalpena viparyāsānuṣaṅgātparamārthato na kvacidityāha bhagavānna kasmiṃściddharme śikṣata iti | śikṣamāṇo'pi kathaṃ na śikṣata iti | tatkasya hetorityāśaṅkyāha | na hītyādi sāṃkleśikadharmayogādbālāḥ,vaiyavadānikadharmavirahātpṛthagjanāḥ | ta eva caivaṃvidhadharmādhimuktibāhuśrutyavigamādaśrutavantaḥ| evaṃ manyate | yathā'vidyāvikalpabalādvidyamānatvenopalambhādabhiniviṣṭāstathā na saṃvidyante'taḥ saṃvṛtyā śikṣamāṇāstattvato na śikṣanta iti | yadi tathā na saṃvidyante,arthāttarhyanyathā vidyante | tathā ca bhāvagrahāddoṣa ityabhiprāyeṇāha | kathantaṃrhītyādi | pravṛttiviparyāsanirākaraṇādyathābhiniviṣṭāstathā na saṃvidyanta iti | yadi nāmaivamuktaṃ tathāpi tattvato na santītyāha | yathetyādi | yathā nyāyato na saṃvidyante tathā'vicāraikaramyatvena saṃvṛtyā vidyante'vidyamānataiva vidyamānateti yāvat | evamityādyupasaṃhāraḥ | evamavidyamānā yatastena kāraṇena nairuktavidhānāt saṃvṛtyā viparītajñānamajñānamavidyetyucyata ityanenāvidyāvikalpo'bhihitaḥ | rūpādiskandhavikalpārthamāha | tānityādi vastumātrādhiṣṭhānena sarve'pi tatpratibaddhā vikalpāḥ | sambaddhā iti jñāpayituṃ pūrveṇa sambandhaḥ kathitaḥ | evamuttaratrāpi jñeyam | kathamabhiniviṣṭā ityāha | tairityādi | tattvenāsaṃvidyamānāḥ sarvadharmā rūpādiskandhāstadvikalpanayā'bhūtaparikalpādadhyāropitāḥ,kalpitāḥ | nāmarūpābhiniveśavikalpārthamāha | te tān kalpayitvetyādi | śāśvatocchedayorantayorabhiniviṣṭāstānnāmarūpādīndharmāṃstadabhiniveśavikalpānnityasyārthakriyāvirahātsaṃvṛtyā'nityā eveti laukikena śrutādimayena jñānena na jānanti |



 



ajñānāt kalpitaṃ pūrvaṃ paścāttatvārthanirṇaye |



yadā na labhate bhāvamevābhāvaṃ tadā kutaḥ ||



 



iti bhāvanayā na paśyanti lokottareṇa tasmāttatvenāsaṃvidyamānānnāmarūpādīnsarvadharmāstadabhiniveśabalātkalpayanti | antadvayasaktivikalpārthamāha | kalpayitvādvāvantāvabhiniviśanta iti | tatsaktivikalpāditi bhāvaḥ| saṃkleśavyavadānājñānavikalpārthamāha | abhiniviśyetyādi | abhiniveśahetuṃ tannimittamupalambhaṃ niśritya nimittīkṛtvā sāṃkleśikavaiyavadānikadharmasvarūpājñānavikalpabalenātītān yāvatpratyutpannāndharmān kalpayanti | āryamārgāpratiṣṭhānavikalpārthamāha | te kalpayitvā nāmarūpe'bhiniviṣṭā iti | darśanādimārgāsthityabhiniveśāditi bhāvaḥ | tatra nāma vedanādayo'rūpiṇaḥ skandhāḥ,rūpaṃ rūpaskandhaḥ | upalambhavikalpārthamāha | tairasaṃvidyamānāḥ sarvadharmāḥ kalpitā iti | tadupalambhābhiniveśāditi bhāvaḥ | ātmādivikalpārthamāha | te tānasaṃvidyamānānityādi |



 



ātmani sati parasaṃjñā,svaparavibhāgātparigrahadveṣau |



anayoḥ sampratibaddhāḥ sarvakleśāḥ prajāyante ||



 



ityātmādyabhiniveśādaviparītaṃ dharmapudgalanairātmyalakṣaṇaṃ yathābhūtaṃ mārgaṃ darśanādikaṃ pūrvavanna jānanti,na paśyanti | viśuddhyutpādādivikalpārthamāha | yathābhūtaṃ mārgamajānanta iti | na niryānti na nirgacchanti | traidhātukātsaṃsārāt | yato na budhyanta ityādinā | viśuddhyutpādādyabhiniveśādbhūtakoṭimagrārthena tattvam | tena kāraṇena bālā iti vyapadeśaṃ saṅkhyāṃ gacchanti pratilabhante | pratipakṣavastvadhiṣṭhānaṃ dvitīyaṃ grāhyavikalpamāha | te satyaṃ dharmaṃ na śraddadhatītyādinā | aviparītārthena satyaṃ dharmaṃ pratipakṣalakṣaṇaṃ tadabhiniveśavikalpayogena viparītapratipattyā svarūpānanubhavānna śraddadhati nādhimuñceyuḥ | vyatirekamukhena viparītapratipattimevāha | na khalu punarityādinā | kañciddharmaṃ vaiyavadānikaṃ grāhyavikalpeneti śeṣaḥ | sa caivaṃ viṣayabhedānnavaprakāro bhavati | tadyathā rāśyarthavikalpaḥ | āyadvārārthavikalpaḥ | gotrārthavikalpaḥ | utpādārthavikalpaḥ | śūnyatārthavikalpaḥ | pāramitārthavikalpaḥ | darśanamārgavikalpaḥ | bhāvanāmārgavikalpaḥ | aśaikṣamārgavikalpa iti | tathācoktam |



 



dvaividhyaṃ grāhyakalpasya vastutatpratipakṣataḥ |



moharāśyādibhedena pratyekaṃ navadhā tu saḥ ||35|| iti



 



tatra sarvavastuka eva prathamo grāhyavikalpo vyavadānavastuka eva dvitīya ityayamanayorgrāhyavikalpayorviśeṣaḥ | evañca kṛtvocyate | yaḥ prathamo grāhyavikalpo dvitīyo'pi sa iti pūrvapādakaḥ | yastāvatprathamo dvitīyo'pi saḥ | tadyathā sarvavastukaḥ prathamo grāhyavikalpaḥ syādvitīya eva na prathamastadyathā vyavadānamātrādhiṣṭhāno dvitīyo grāhyavikalpa ityeke | prathamaḥ saṃkleśavastvadhiṣṭhāno dvitīyo vyavadānavastvadhiṣṭhāno'nyonyavyavacchedarūpatvādanayorbheda ityaparaḥ | pudgaladravyādhiṣṭhānaṃ prathamaṃ grāhyavikalpamāha | evamityādinā | evamanantaroktakrameṇa grāhyavikalpadvayamakṛtvā śikṣate kimprathamavikalpaneneti bhāvaḥ | vikalpāvaraṇasya tulyatvāditi | bhagavānāha na śikṣata iti | tattveneti śeṣaḥ | saṃvṛtyā tvādikarmikasyaivaṃśikṣā'nyathānupapatterityāha | evaṃ śikṣamāṇa ityādi | sarvajñatāyāṃ śikṣata ityādipadatrayaṃ yathākramaṃ prayogādyavasthāsu veditavyam | sacaivaṃ viṣayabhedānnavaprakāro bhavati | tadyathā | svatantrātmavikalpaḥ | ekātmavikalpaḥ | kāraṇātmavikalpaḥ | draṣṭrādyātmavikalpaḥ | saṃkleśādhārātmavikalpaḥ | vairāgyādhārātmavikalpaḥ | darśanamārgādhārātmavikalpaḥ | bhāvanāmārgādhārātmavikalpaḥ | kṛtārthādhārātmavikalpa iti | prājñaptikapuruṣādhiṣṭhānaṃ dvitīyaṃ grāhakavikalpam | tasmin vikalpe codyaparihāradvāreṇāha | yo bhagavannityādinā | prājñaptika eva puruṣo grāhaka ityabhiniveśe vitathaprakhyātirūpatvānmāyāsvabhāvaḥ puruṣo māyāpuruṣaḥ prājñaptika eveti | tasyāpi śikṣā prāptā na caivamacetanatvādaparijñāne'pi śikṣāyāṃ sarveṣāṃ śikṣāprāptermuktirayatnasiddhetyabhiprāyeṇa ya ityādi vadatastasya kathaṃ nirdeṣṭavyamuttaraṃ bhavedityarthaḥ | vitathaprakhyātirūpaṃ samānaṃ rūpādīnāmato gatyantarābhāvānmāyāpuruṣeṇeva śikṣitavyam | na cāyatnasiddhā muktirityabhiprāyavānāha | tena hītyādi | yasmāttvamevaṃ pṛcchasi tasmāttvāmevātra praśne pratiprakṣyāmi pratipraśnaṃ kariṣyāmi | sādhvityādi | sādhvevaṃ bhagavannityabhyupagamaṃ kṛtvā,ityevaṃ bhagavataḥ sakāśādaśrauṣīt | śrutavān | kathamevaṃ śrutavānityāha | bhagavānityādi | visarjayannāha | nahītyādi | naiva tadanyatvaṃ bhagavan yasmānnānyā sā māyā | nānyattadrūpādi | rūpādyeva māyā māyaiva rūpādi | ekānekasvabhāvaidhuryāttattvato'nayorniḥsvabhāvatve vitathaprakhyātirūpaṃ samānamiti bhāvaḥ | māyārūpādyorekatvapratipādane sati māyāpuruṣeṇeva śikṣitavyamiti pratipādanāyāha | tatkiṃ manyasa ityādi | "atraiṣā pañcasūpādānaskandheṣu māyopameṣu bodhisattva iti saṃjñā nimittoṅgrahaṇam | vastusametamahamiti jñānaṃ samajñā | jñeyajñānayorgrāhyagrāhakaprakārābhiniveśavijñāpanaṃ prajñaptiḥ | vividhaparopāttānupāttavastusambandhavyavaharaṇaṃ vyavahāra"ityāryavimuktisenaḥ | "gotrāvasthāyāṃ bodhisattva iti saṃjñā saṃjñaiva kevalā | cittotpādāvasthāyāṃ jānātīti jñaṃ samaṃ jñaṃ cittaṃ pravṛttinimittaṃ yasyā bodhisattva iti saṃjñāyāḥ seyaṃ samajñā sarvasattvasamajñānanimittā | saptasu prayogabhūmiṣu sarvadharmaprajñaptimātratāprativedhāt prajñaptiḥ | aṣṭamyādau nimittānābhogamārgalābhādvyavahāramātreṇābhilāpyādvyavahāra"iti bhadantavimuktisenaḥ | rūpādivyatiriktabodhisattvānupapattyā'bhyupagamārthamāha |



 



evametadityādi | sambhrame dvirabhidhānam | tena hītyādyupasaṃhāraḥ | yasmādevaṃ tena kāraṇena gatyantarābhāvādyathā karmamāyājanitaḥ saṃsārastathā lokottarā api dharmā jñānamāyājanitā ityanabhiniveśayogānmāyāpuruṣeṇevānuttarāyāṃ samyaksambodhau śikṣitavyamityupapannam | na cāyatnasiddhā muktiryato jñātameva tattvaṃ mokṣāvāhakaṃ nāvijñātamiti bhāvaḥ | māyāpuruṣatve saṃkleśavyavadānavyavasthā kathamiti | tatkasya hetorityāśaṅkyāha | sa eva hītyādi | pañcopādānaskandhāḥ | sāśravā rūpādayo'nāśravapañcaskandhaparigrahāya pañcaskandhāścetyadhyāhāryam | yathādarśanameva saṃkleśavyavadānavyavasthā māyāpuruṣatve'pīti bhāvaḥ | kathampunarmāyopamatvamiti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | ukto'pyarthaḥ prakārāntareṇāśaṅkyamāno na punaruktam | iti punaruktatādoṣo nodbhāvanīyaḥ | sarvatraivaṃ jñeyam | uktaṃ bhagavateti | atra pañcopādānaskandheṣu bodhisattva iti saṃjñādivacanādanantarameva māyopamaṃ rūpādikamuktaṃ bhagavatā | ṣaḍindriyaṃ cakṣurādi savijñānaviṣayamiti śeṣaḥ | yato'nantaraṃ vakṣyati te pañcaskandhā iti | yadvijñānaṃ tat ṣaḍindriyam | jñānasyaiva tadākāreṇa pratibhāsanāt | ṣaḍindriyañca pūrvavadgrāhyamiti | prājñaptikapuruṣādhiṣṭhānagrāhakavikalpaḥ pratipāditaḥ | sa caivaṃ viṣayabhedānnavaprakāro bhavati tadyathā skandhaprajñaptivikalpaḥ | āyatanaprajñaptivikalpaḥ | dhātuprajñaptivikalpaḥ | pratītyasamutyādaprajñapti vikalpaḥ | vyavadānaprajñaptivikalpaḥ | darśanamārgaprajñaptivikalpaḥ | bhāvanāmārgaprajñaptivikalpaḥ | viśeṣamārgaprajñaptivikalpaḥ | aśaikṣamārgaprajñaptivikalpa iti | tathācoktam |



 



dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ |



svatantrātmādirūpeṇa skandhādyāśrayatastathā ||36||iti



 



caturvikalpasaṃyogaṃ nirdiśyedānīmupāyakauśalakalyāṇamitrasvabhāvaṃ saṃparigrahamāvedayannāha | mā bhagavannityādi | navayānasamprasthitā iti | pratyagraṃ mahāyāne pravṛttāḥ | imamiti,gāmbhīryaudāryālambanādiviśeṣeṇa viśiṣṭam | uttrasiṣurityādi | tatrāsthānatrāsa utrāsa unmārgavat | santatyā trāsaḥ santrāsaḥ | utpannabhayasyāprativinodanāt | santrāsaniścayagamanaṃ santrāsāpattiḥ | pāpamitrahastagatā iti | saṃvṛtiparamārthavibhāgamakṛtvā niravadhikālābhyastopalambhānirākaraṇena sahasaivānutpādādideśako narakādiphalasaddharmapratikṣepapāpasya hetutvātpāpamitraṃ tasya hastagatā grahaṇayogyatāṃ gatā ityarthaḥ | vyatirekamukhena kathito'rtho'nvayamukhena kathyamānaḥ sudṛḍho bhavatītyāha | kalyāṇamitrahastagatā iti | cittānavalīnatvānutrāsādinopāyakauśalyena yathāśayaṃ kṣitīśeṣṭarājñīmaraṇanivedananyāyena mātsaryādidharmaviyuktaḥ samastavastunairātmyādideśakaḥ sugatiphalādiprāpakatvena kalyāṇamitraṃ tasya hastagatā iti pūrvavat | kānītyādinā kalyāṇamitrasvarūpaḥ praśnaḥ | uttaramāha | ya enamityādi | ye pudgalā devadattādikamenaṃ pudgalaṃ dānādipāramitāsu saṃvṛtiparamārthasatyānatikrameṇa hitaprāptyā pūrvavadavavadantyanuśāsati | ye cāsmai devadattādikāyāhitaparihāreṇa mārakarmāṇyupadiśanti | kathamityāha | evamityādi | evaṃ māradoṣā mārasyāntarāyā buddhaveṣeṇopasaṅkramya kiṃ te'nuttarayā bodhyetyanāgatārthavivecanatā | ime māradoṣāstathaiva kiṃ te prajñāpāramitāyāṃ likhanādyanuṣṭhāneneti vartamānārthavivecanatā | tadvicchindanābalena yathākramaṃ svīkṛtatyāgakarmārthamāha | evaṃ mārakarmāṇāmityādi buddhā ca yatkāryaṃ tadāha | tāni tvayetyādinā | imānītyādyupasaṃhāraḥ | mahāsannāhasannaddhasyeti | sannāhapratipattyā vakṣyamāṇayā yuktasya mahāyānasaṃprasthitasyetiprasthānapratipattyā tathaivānvitasya mahāyānasamārūḍhasyeti | tayaiva mahāyānamutkalitasya | tathāhyādau tayā prasthitaḥ paścādārūḍha iṣyate | tathācoktam |



 



cittānavalīnatvādi naiḥsvābhāvyādideśakaḥ |



tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ ||37|| iti



 



"sūtraṃ sūtrāntarānusāreṇa vyākhyātavya"miti bhagavadvacanādeva pañcaviṃśatisāhasrikānusāreṇa pūrvācāryavasubandhuprabhṛtivyākhyākramamāśrityābhisamayālaṅkārakārikānurodhena ca bhāvādhyāhārādipadaṃ kṛtvā tathā sāmānyaśabdasyāpi prakaraṇādibalena viśeṣe vartanādvivakṣāparatantratvena yathoktārthe pravacanāviruddhe śabdānāṃ vartanāttatpratiṣedhe vacanābhāvena ca kāraṇena granthānugatameva vyākhyātamidam | ataḥ kathamagranthānugamamevaṃ vyākhyānamiti na mantavyam | anyathā yadyayaṃ nyāyo nāśrīyate tadā pravacanavyākhyaiva na syāt | śabdānāṃ sāmayikatvenānekārthavṛttau pratiniyatārthaparigrahe sandehāt | kiñcāryāsaṅgaprabhṛtīnāmevedaṃ vyākhyānaṃ likhyata iti pramāṇīkartavyam | tathāhi śrūyate | viditasamastapravacanārtho labdhādhigamo'pyāryāsaṅgaḥ  punaruktabāhulyenāpunaruktapradeśe'pi pratyekapadavyavacchedādarśanena gāmbhīryācca prajñāpāramitārthamunnetumaśakto daurmanasyamanuprāptastatastamuddiśya maitreyeṇa bhagavatā prajñāpāramitāsūtraṃ vyākhyātamabhisamayālaṅkārakārikāśāstrañca kṛtam | tacchrutvā punarāryāsaṅgenācāryavasubandhuprabhṛtibhiśca vyākhyātamityalaṃ prasaṅgena | nirvedhabhāgīyānantaraṃ pratipattimato yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamiti pratipatterādhāraṃ dharmadhātusvabhāvakamāvedayannāha | yadbhagavānevamityādi etaduktam | yadbhagavānevamāha bodhisattvasya mahāsattvasyetyādi | yacca sūtrāntareṣu mahāsattvo ityucyate | tatra pūrvake vākye teṣu ca sūtrāntareṣu dharmadhātusvabhāvatve buddhadharmāṇāṃ kaḥ pratiṣṭhārthaḥ padārtho bodhisattva iti | uttaraṃ vaktumāha | apadārtha ityādi | bodhisattvo buddhadharmāṇāṃ padārtho bodhisattvapadārtho yaḥ sa tattvato'padārtho'pratiṣṭhārtho'gotramiti yāvat |



 



adhigamamanantareṇa muktyanupapatteradhigacchan buddhadharmān kathamapadārtho bodhisattva iti | tatkasya hetorityāśaṅkyāha | sarvadharmāṇāṃ hītyādi | yasmāt sarvadharmāṇāṃ vastutannimittābhiniveśābhāvenā'saktatāyāṃ satyāmanyathādhigamānupapattyā buddhadharmādhigamāya māyāpuruṣa iti śikṣate | tasmāt kathaṃ tattvataḥ pratiṣṭhārtha iti bhāvaḥ | saṃvṛtyā punaḥ pratipattidharmasyāvasthāntarabhedena dharmadhātusvabhāva eva buddhadharmādhāro bodhisattvastrayodaśavidho gotramiti nirdiśyate | tatrādau tāvaccaturvidhalaukikanirvedhabhāgīyānāmutpādādhāraḥ | tato lokottaradarśanabhāvanāmārgayoḥ tatastadutpattibalena cauraniṣkāsanakapāṭapidhānavat samakālaṃ samastapratipakṣotpādavipakṣanirodhayostatastadanupalabdhyā tayorvipakṣapratipakṣayornirodhotpādayuktavikalpāpagamasya | tataḥ pūrvapraṇidhānadānādyupāyakauśalyabalena saṃsāranirvāṇāpratiṣṭhānalakṣaṇayoḥ prajñākaruṇayostatastadutpattyā śrāvakādyasādhāraṇadharmasya | tato yathāśayamavatāraṇādyabhisandhidvāreṇa yānatrayaṃ pratiṣṭhāpanalakṣaṇaparārthānukramasya | tato yāvadāsaṃsāraṃ nirnimittānābhogaparakāryajñānasya cādhāraḥ | tataścaivamadhigamānukramādiyamānupūrvī | anayā ca sarvādhigamadharmasaṅgrahādiyāneva nirdeśo na nyūno nāpyadhikaḥ | tathā saṃvṛtyādhārabhāvasyākṣiptatvādayaṃ sarvo'rtho'tra prajñāpāramitāyāmākṣipta evetyavagantavyam | pañcaviṃśatisāhasrikāyāñca pratyarthamādhāramadhikṛtya nirdiṣṭo grantho neha jñāpakatvena prācuryabhayāllikhyate | tathācoktam |



 



ṣoḍhā'dhigamadharmasya pratipakṣaprahāṇayoḥ |



tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||38||



śiṣyāsādhāraṇatvasya parārthānukramasya ca |



jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||39|| iti 



 



yadi dharmadhātorevāryadharmādhigamāya hetutvāttadātmako bodhisattvaḥ prakṛtisthamanuttarabuddhadharmāṇāṃ gotraṃ dharmatāsaṃjñakam | tadā dharmadhātoḥ sāmānyavartitvādidaṃ prakṛtisthaṃ gotramanādikālāyātaṃ dharmatāpratilabdhamidaṃ samudānītaṃ pūrvakuśalamūlābhyāsapratilabdhamidaṃ niyataṃ śrāvakapratyekabuddhatathāgatagotraṃ mahadbhirapi pratyayairahāryatvādidamaniyataṃ śrāvakādigotraṃ pratyayairhāryatvāditi gotrabhedo na yujyate | yathā śrāvakayānādyadhigamakrameṇālambeta tathāryadharmādhigamāya dharmadhātorhetubhāvena vyavasthāpanādgotratvena vyapadeśa iti samādhirathavā yathaikamṛddravyābhinirvṛttaikatejaḥparipakvādhāraghaṭāderādheyakṣaudraśarkarādibhājanatvena bhedastadvadyānatrayasaṅgṛhītādhigantavyādheyadharmanānātvenādhāranānātvaṃ nirdiṣṭamiti na doṣaḥ | tathācoktam |



 



dharmadhātorasambhedādgotrabhedo na yujyate |



ādheyadharmabhedāttu tadbhedaḥ parigīyate ||40|| iti



 



niruktaṃ tu guṇottāraṇārthena dharmadhāturgotraṃ tasmāddhi te guṇā rohanti prabhavantītyarthaḥ | evañca kṛtvocyate | asaṃskṛtaprabhāvitāḥ sarvāryapudgalā iti | nanu cādāveva gotraṃ vaktavyaṃ tatpūrvakatvāccittotpādasya mokṣanirvedhabhāgīyānāñceti kathamevamuktam | satyamarthonupūrvyeṣā | iyaṃ tu pratipādanānupūrvī yatkāryaṃ pratipādya paścātkāraṇaṃ nirdiśyata ityadoṣaḥ | ādhārānantaraṃ yathoktapratipattyādhārasya bodhisattvasya kimālambanamityālambanārthamāha | yasmātsarvadharmāṇāmevāvalambanasthānīyānāmanubodhārthena samyagubhayasatyānatikramāvalambanena yā'saktatā tasyāṃ satyāmālambanaviśuddhigamanenānuttarāṃ samyaksambodhimabhisambudhyate nānyathā'to bodhyālambanaprayojanena sarvaprakārasvārthasampādanād bodhisattva ityucyate | tatrādau tāvat sāmānyena sarvadharmān kuśalākuśalāvyākṛtān yathākramaṃ śrāmaṇyatāprāṇātipātāvyākṛtakāyakarmādaya iti tridhā vibhidyopādeyaparityāgopekṣāsthānīyatvena vibhāvayati | tataḥ punarlaukikamārgasaṅgṛhītāḥ pañcopādānaskandhādayo laukikāḥ | samyagāryamārgeṇa saṅgṛhītāścaturdhyānādayo lokottarā iti cintayati | tatrātmagrahāpratipakṣatvena laukikāḥ pañcopādānaskandhādayaḥ sāśravāḥ | lokottarāstvātmadarśanapratipakṣatvena smṛtyupasthānādayo'nāśravā iti heyopādeyatayā nirūpayati | tato'nāśravānādāya hetupratyayādhīnakāmādidhātusaṅgṛhītā bodhipakṣādayaḥ saṃskṛtāḥ saṃvṛtyā | kāraṇānapekṣadhātutrayāparyāpannatathatādayo'saṃskṛtāḥ paramārthata iti dvidhā dhyāyati | tato'saṃskṛtaprabhāvitāḥ sarvāryajanasantānaprabhavacaturdhyānādayaḥ sādhāraṇadharmāḥ | samyaksambuddhasantānodayadharmidaśabalādayo'sādhāraṇā dharmā iti dvidhā bhāvayatītyevamadhigamānukrameṇa sarvadharmā māyopamatayā yathāvadiyanta evālambyanta ityālambanamekādaśavidhaṃ jñeyam | yathoktālambanakramapratipādanagranthapañcaviṃśatisāhasrikāyāṃ spaṣṭa eveti na vipratipattiḥ kāryā | tathācoktam |



 



ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ |



laukikādhigamākhyāśca ye ca lokottarā matāḥ ||41||



sāśravānāśravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye |



śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||42||iti



 



ye tu dharmadhātumeva sadā viśuddhamadvayaṃ jñānamālambanaṃ manyante taiḥ sadā viśuddhatvāduttarottaraviśuddhiviśeṣagamanaṃ kathamiti vaktavyam |



 



"abdhātukanakākāśaśuddhivacchuddhiriṣyata"|



 



iti cet | evantarhi śuddhaṃ tāttvikaṃ jñānamiti pratipakṣābhiniveśādarthākṣipto vipakṣābhiniveśaḥ | ato vipakṣapratipakṣavikalpaprahāṇābhāvātprādeśikaśuddhiprasaṅgaḥ | nanu ca tvatpakṣe sarvākārajñatāyāḥ subhūte'bhāva ālambanamityālambananiṣṭhā kathamiti cet | adoṣaḥ | "yato nyāyānuyāyī bhāvo nāstītyabhāvastathā saṃvṛttirucyate | tasyāśca pracchāditatattvarūpāyāḥ krameṇa māyopamatvapratītireva śuddhiḥ | evañca kṛtvā prakṛtipradhānaṃ gotram | vikṛtipradhānamālambanamubhayaṃ tūbhayatrāpratiṣiddhamityādhārālambanayorlakṣaṇabhedaḥ | bahuvaktavyaṃ cālambanavyavasthānamityalaṃ prasaṅgene"tyāryavimuktisenaḥ | ālambanānantaramevālambanapratipatterbodhisattvasya kaḥ samuddeśaḥ | iti samuddeśārthamāha | yatpunarityādi kena kāraṇena kena prayojanena bodhisattvaḥ sanmahāsatva ityucyate | uttaramabhidhātumāha | mahata ityādi | mahataḥ sattvarāśerityaparimitasya sattvasamūhasya sāmānyenābhidhānam | eko'pyanādisaṃsārapravṛttimahattvena mahān bhavediti rāśigrahaṇam | sattvanikāyasyeti pratipannakaphalasthanikāyādibhedena vijātīyavyāvṛttyā sattvasāmānyāt sattvasabhāgasaṅgṛhītasya viśeṣeṇābhidhānam | agratāṃ kārayiṣyatīti | sarvasattvāgratācittamahattvaṃ taduddeśena pravṛttatvādadhigamya paścāttatprāptukāmānāṃ sattvānāmagratāṃ dharmadeśanādinā niṣpādayiṣyati | tenārtheneti | tena kāraṇena bodhisattvo mahatsattvaṃ cittamasyeti mahāsattva iti | cittamahattve sati prahāṇaṃ mahaditi | prahāṇamahattvapratipādanāya gurvāyattatayā'nujñāmārgaṇaṃ pratyāha śāriputro mamāpītyādi | so'rtho mama bhagavan pratibhāsate | yenārthena bodhisattvaḥ sanmahāsattva ityucyate iti vākyārthaḥ | na kevalaṃ bhagavata ityapi śabdaḥ | anujñātārthamāha | pratibhātvityādi | yasyārthasya kathanāyedānīṃ sāmpratamavasaraṃ kālaṃ manyase | so'rthaḥ pratibhātu samyagabhimukhībhavatu | labdhānujño mahatyā ityādyāha | tatrāhaṅkārādhārārthenātmā | āhito'haṅkāra etasminniti kṛtvā | sīdanātmakatvāt sattvo jīvitendriyavaśenānikāyasabhāgāparisamāptervartata iti jīvaḥ | punaḥ punargatiṣu līyata iti pudgalaḥ | āvirbhavatīti bhavaḥ | tirobhavatīti vibhavaḥ | nāstīdānīmabhūtpūrvamityucchedaḥ | asti yatsvabhāvena na tannāstīti śāśvataḥ | ātmātmīyākāreṇa pañcaskandhadarśanaṃ svakāyaḥ | evamādyānāṃ dṛṣṭīnāmiti | yathoktadṛṣṭipramukhānāṃ mithyāśīlavrataparāmarśādidṛṣṭīnāmātmādidharmasantīraṇākārābhiniveśasvabhāvānāṃ prahāṇāya savāsanaparityāgāya dharmaṃ deśayiṣyati | prahāṇādhigamamahattvaṃ prāpyeti bhāvaḥ |



 



anyathā parokṣopeyatattvasya "tadākhyānaṃ hi duṣkaram"| itiśabdastasmādarthe rāgādyaśeṣadoṣaprahāṇe viśiṣṭo'dhigama ityadhigamamahattvaṃ tathaivāha | bodhisattvo mahāsattva iti bhagavannucyate | yadapītyādinā na kevalamanyadityapiśabdaḥ | bodhicittamiti bodhyarthaṃ cittaṃ praṇidhipraṣṭhānātmakaṃ cittamiti yāvat | sarvajñatāpravaṇaṃ cittaṃ sarvajñatācittamādhimokṣikamadhimukticaryābhūmisaṅgṛhītam | nirvikalpakalokottarajñānaprativedhādanāśravaṃ cittaṃ śuddhādhyāśayikaṃ saptasu prayogabhūmiṣu nirnimittānābhogavāhitvenāsamaṃ cittaṃ vaipākikamaṣṭamyādau | asamairbuddhaiḥ samaṃ tulyaṃ cittamasamasamaṃ cittaṃ sarvāvaraṇavarjitaṃ buddhabhūmigatam | athavānutpādarūpabodhisvabhāvībhūutaṃ cittaṃ bodhicittam | tadeva ca yogisaṃvṛttyā ādarśādijñānasambandhena kathañcidvyāvṛttyā sarvajñatācittamityādi caturdhā vyapadiśyate | sarvamapyetadasādhāraṇamagamyaṃ sarvaśrāvakapratyekabuddhānām | tatrāpyevaṃvidhe citte mahārthatvāt pakṣapātārhe'sakto'nabhiniviṣṭo'paryāpanno'sthita ityanenādhigamamahattvamāveditam | sutarāmanyatretyapiśabdaḥ | anabhiniviśyāsthitvā ca bhāvanānupapatteḥ kathaṃ dvayametaditi tatkasya hetorityāśaṅkyāha | tathāhītyādi | yasmāttadanantaroktaṃ sarvajñatācittaṃ pūrvoktasarvacittopalakṣaṇaparaṃ saktipratipakṣabhūtamanāśravaṃ sthitipakṣabhūtamaparyāpannaṃ tasmānmāyāpuruṣasyeva bhāvaneti bhāvaḥ | tadyadapītyādinigamanamanāśravatve'pi vastusadbhāvādanabhiniveśādirayukta ityāha | kena kāraṇenetyādi | uttarārthamāha | acittatvāditi tattvenānutpannatvāt | śāriputra āhetyārabhya yāvadagratāyāṃ nirdiṣṭo nirdiśasīti vyākhyātam | arthāntaraprasaṅgenāgatatvāt punaruktidoṣo na bhavati | tathā cāhācāryadiṅnāgaḥ |



 



āvartyate sa evārthaḥ punararthāntarāśritaḥ | iti



 



"tadevamajitaṃ jayoddeśasādharmyeṇa trividhaḥ pratipattyuddeśo bodhisattvasya nirdiṣṭo veditavyaḥ | ālambanāduddeśasya ko viśeṣaḥ | tādātvikamālambanaṃ samīpavarti | āmutrikaviprakṛṣṭastūddeśaḥ | śarasandhānalakṣyavedhasādharmyeṇe"tyāryavimuktisenaḥ | tathācoktam |



 



sarvasattvāgratā cittāprahāṇādhigamatraye |



tribhirmahattvairuddeśo vijñeyo'yaṃ svayambhuvām ||43||iti



 



uddeśānantaramidānīṃ tanniṣpattaye pratipattirvaktavyā | sā ca trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā | sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṃ ṣaṭpāramitādhiṣṭhānā ca kriyā pratipattiḥ | na dharmakāyābhisamaye phalatvena tatra kriyā'sambhavāt | tatra "sannāhaprasthānapratipattī yathāsaṃkhyaṃ pāramparyeṇa sākṣātprayogasvabhāve sambhārādhimukticaryābhūmisaṅgṛhīte | sambhārapratipattirdayāmārabhya dhāraṇīparyantena sākṣātprayogamārgasvabhāvādhimātrāgradharmasaṅgṛhītā | prathamapramuditābhūmisvabhāvā sambhārapratipattidarśanamārgātmikā | dvitīyādibhūmisvarūpā bhāvanāmārgasvabhāvā pratipakṣātmikā ca sambhārapratipattirubhayamārgagocarā | niryāṇapratipattirbhāvanāmārgādhiṣṭhāne"tyāryāsaṅgaḥ | evaṃ prayogadarśanabhāvanāmārgasvabhāvānāṃ pratipattilakṣaṇānāṃ sannāhaprasthānasambhāraniryāṇānāṃ madhye vīryarūpatayā sannāhapratipattiṃ prathamāṃ darśayitumāha | atha khalvāyuṣmānityādi | pūrṇo maitrāyaṇīputra iti pūrṇasyaiva maitrāyaṇīputra iti saṃjñāntaramathavā maitrāyaṇyāḥ svamātuḥ putro maitrāyaṇīputraḥ | yadidamiti | anantaramidaṃ yadvastu | mahāsannāhasannaddha iti sannāhapratipattyā yuktaḥ | sā ceyamarthākṣiptā sannāhapratipattiḥ | yaduta dānapāramitāyāṃ carato bodhisattvasya dharmadānādidānāt dānapāramitāsannāhaḥ | tasyaiva śrāvakādimanaskāraparivarjanācchīlapāramitāsannāhaḥ | tasyaiva sarvākārajñatā dharmāṇāṃ kṣamaṇarocanavyupaparīkṣaṇasarvajanāpriyavāditvasahanāt kṣāntipāramitāsannāhaḥ | tasyaivottarottarakuśalamūlābhivṛddhyarthaṃ chandādijananādvīryapāramitāsannāhaḥ | tasyaiva yānāntarāvyavakīrṇacittaikāgratayā tatkuśalamūlānuttarasamyaksambodhipariṇāmālambanāddhyānapāramitāsannāhaḥ | tasyaiva māyākārasaṃjñopasthānena deyadāyakapratigrāhakānupalambhāt prajñāpāramitāsannāha ityevamidaṃ prathamaṃ sannāhapratipatterdānapāramitāṣaṭkam |



 



evaṃ tasyaiva śīlapāramitāyāṃ carato dvitīyaṃ,kṣāntipāramitāyāṃ tṛtīyaṃ,vīryapāramitāyāṃ caturthaṃ,dhyānapāramitāyāṃ pañcamaṃ ,tasyaiva prajñāpāramitāyāṃ carataḥ ṣaṣṭhamiti | evamete ṣaṭ ṣaṭkā bhavanti | sannāhānāṃ ṣaṭ sādharmyāddānādisādharmyācca ṣaṭ sannāhapratipattayo'bhidhīyante | pañcaviṃśatisāhasrikāyāñca sannāhapratipattipratipādane dānādayaḥ ṣaṭ ṣaṭkāḥ spaṣṭamupalabhyanta eveti na vipratipattiḥ kāryā | tatrādau bhoganairapekṣyācchīlasamādānaṃ karoti | śīlānurakṣī kṣamo bhavati | khedasahiṣṇurārabdhavīryaḥ | kauśīdyavigamāddhyānaṃ niṣpādayati | sampannadhyāno lokottarāṃ prajñāṃ pratilabhata ityevaṃ dānādīnāmadhigamānusāreṇa nirdeśo'tipratīta ityayameva kramaḥ |



 



tathācoktam |



dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṅgraheṇa yā |



sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditā ||44 ||iti



 



kṛtasannāhasyaivaṃ prasthānamiti prasthānapratipattiṃ dvitīyāṃ kathayannāha | mahāyānasaṃprasthito mahāyānasamārūḍhaśceti | yānaśabdasya karmakaraṇasādhanatvādādau prasthānapratipattyā mahāyāne hetuphalātmake dharme samprasthitaḥ | paścāduttarottaraviśeṣādhigamān mahāyānasamārūḍha iti padadvayam | sā ceyamarthākṣiptā prasthānapratipattiḥ | yadutādau cittasthirīkaraṇātsvākāraliṅganimittairdhyānārūpyasamāpattivyavasthānaṃ prasthānaṃ bhavati | tataḥ sthirībhūtacittasya puṇyajñānābhyāsa iti | deyadāyakapratigrāhakāditrimaṇḍalaviśuddhyā ṣaṭpāramitāprasthānam | tataḥ sambhṛtapuṇyajñānasya tattvādhimokṣa iti darśanabhāvanā'śaikṣaviśeṣamārgasvabhāvāryamārgaprasthānam | tato dharmatāpravaṇasya yathāśayaṃ parārtha iti maitryādicaturapramāṇaprasthānam | tataḥ parārthapravṛttasyopalambho bandhanamityanupalambhayogaprasthānam | tato niḥsvabhāvayogavataḥ kathaṃ pravṛttiriti karmakartṛkriyānupalambhena māyāpuruṣasyeva sarvatra trimaṇḍalaviśuddhiprasthānam | tata evaṃ pariśuddhacāriṇaḥ svasādhye yatna iti sarvasattvāgratācittamahattvāditrividhoddeśaprasthānam | tataḥ kṛtoddeśaprayatnasya paracittaparijñānādau vīryamiti divyacakṣurādiṣaḍabhijñāprasthānam | tataḥ prāptābhijñasya buddhatvotsāha iti sarvākārajñatā prasthānaṃ bhavati evamadhigamānukrameṇa navadhaiva samyagvyavasthitilakṣaṇasamastamahāyānadharmākramaṇasvabhāvā prasthānapratipattiḥ | pañcaviṃśatisāhasrikāyāñca yathoktapratipattipratipādako grantho granthaprācuryānneha jñāpakatvena likhyate |



 



tathācoktam |



dhyānārūpyeṣu dānādau mārgamaitryādikeṣu ca |



gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||45||



uddeśe ṣaḍsvabhijñāsu sarvākārajñatānaye |



prasthānapratipajjñeyā mahāyānādhirohiṇī ||46 ||iti |



 



tasmāditi | sannāhaprasthānapratipattibhyāṃ yuktatvāt | saṅkhyāmiti vyapadeśam | etaduktam | "yasmāt sannāhaprasthānapratipattibhyāṃ yuktaḥ tasmānmahāsattvavyapadeśa"  iti | kṛtaprasthānasyaivaṃ sambhāra iti sambhārapratipattistṛtīyā saptadaśaprakārā vaktavyā |



 



tathācoktam |



dayādānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ |



yuganaddhaśca yo mārga upāye yacca kauśalam ||47||



jñānaṃ puṇyañca mārgaśca dhāraṇīṃ bhūmayo daśa |



pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||48||iti



 



atastāṃ pratipādayituṃ praśrayannāha | sannaddha ityādi | kiyateti kiyatsaṅkhyāvacchinnenārthāntareṇa dharmeṇa yukta ityadhyāhāryam | yataḥ sannāhapratipattyā karuṇādisambhāreṇa ca yukto mahāsannāhasannaddha iti | pañcaviṃśatisāhasrikāyāṃ bhagavatā vyākhyātam |



 



tatrārthākṣiptasannāhapratipattyā yukto mahāsannāhasannaddha ityānantaramāveditamadhunā karuṇādisambhāreṇetyadoṣo'dhyāhārapadasyārthaṃ visarjayannāha | ihetyādi | iheti vākyopanyāse | evaṃ bhavatīti | evañcittamutpadyate | tadevāha | aprameyā ityādinā | pratyakṣādipramāṇena pramātumaśakyatvādaprameyāḥ | yathāśayaṃ yānatrayanirvāṇaprāpaṇātparinirvāpayitavyāḥ | asaṅkhyeyā ityekatvādisaṅkhyārahitāḥ | etaduktaṃ "kṛpayā vihīnasyānupāyavataḥ pareṣāṃ kvacidapratiṣṭhāpanena nirvapaṇāsambhavādidamarthādākṣiptaṃ bhavati | karuṇayā pīḍyamānasya dānādibhiḥ ṣaḍbhiḥ pāramitābhirupāyabhūtābhiranugṛhya dānapāramitayā tadātvasukhopasaṃhāreṇa śīlapāramitāyā'yatisukhopasaṃhāreṇa sahiṣṇorutsāhina ekāgracittasyaikāntikaphalaprāptimupādāya kṣāntivīryadhyānapāramitābhiraikāntikasukhopasaṃhāreṇa prajñāpāramitayā'tyantikasukhopasaṃhāreṇa cātmanaḥ ṣaṭpāramitāsvavasthānavattatra samādāpananiveśanapratiṣṭhāpanairvikṣepātpratiṣṭhāpayitavyā maye"ti | evañca saptasambhārā nirdiṣṭā bhavanti | yaduta karuṇāsambhāro dānasambhāraḥ śīlasambhāraḥ kṣāntisambhāro vīryasambhāro dhyānasambhāraḥ prajñāsambhāra iti | tatrāpi samādhilābhāt kartṛkarmopalambho nāstītyāha | na ca te santītyādi | evaṃ tarhyanupalambha ityāha | sa tānityādi | sa karuṇādisambhāreṇa yukto bodhisattvo'prameyāṃstāvato'saṅkhyeyāṃstān sattvān parinirvāpayati saṃvṛtyā | yadyevamupalambhastarhi prāpta ityāha | na cetyādi | paramārthato'nupalambhāditi bhāvaḥ | kathaṃ punarekasyopalambhānupalambhāviti | tatkasya hetorityāśaṅkyāha | dharmataiṣetyādi | yathā māyādharmatā yathādarśanaṃ satyā,nyāyenāsaṃghaṭanādasatyā atastāṃ tarkavisyandāsandūṣitāṃ sārvalaukikīmābhāsamātragamanatāṃ dṛṣṭāntatvenopādāya gṛhītvā tathādharmāṇāṃ rūpādīnāmeṣā dharmatā | bhinnaviṣayavyāvṛttyapekṣā prakalpitatvenopalambhānupalambhasvabhāvā'viruddhā syādbhavet | ekaviṣayavyāvṛttyapekṣobhayadharmakalpanāyāṃ doṣa iti bhāvaḥ | etacca dvayamanyonyaviparyāsanirākāraṇāyābhihitaṃ na tattvato yathoktaṃ prāgityanena śamathasambhāro nirdiṣṭaḥ | prāptaśamathasya vidarśaneti vidarśanāsambhāramāha  | yathāpītyādinā | dakṣo nipunaḥ | māyākārāntevāsī tacchipyaḥ | mukhyato māyānirmāṇasthānatvāccaturmahāpathagrahaṇam | janakāyaṃ sattvasamūham | abhinirmīte nirmāṇaṃ karoti | antardhānamityupasaṃhāram | tadanantaroktamarthajātam | tat kiṃ manyase kiṃ budhyasa iti sāmānyena praśnaṃ kṛtvā |



 



athaivaṃ manyasa ityāha | api nvityādi | apiśabdaḥ sambhāvanāyāmevamityarthenuśabdaḥ | tatra tasmin janakāyamadhye | kenacinmāyākārādinā kaściddevadattādirhata āyuṣo durbalaprayogāt | mṛtaḥ sarvathocchedāt | nāśitaḥ kāyasyāpacayaprayogāt | antarhito'dṛśyatvāpādanāditi manyase | tattvato dharmiṇo'sattvādetat sarvaṃ na sambhavati | yathādarśanaṃ tu bhavatyeveti bhāvaḥ | viditābhiprāyatvenāha | no hīdamiti | tattvata iti śeṣaḥ | prasādhitadṛṣṭāntārthamabhimatārthaṃ yojayannāha | evamityādi | vistareṇa nirdiśyaivamupasaṃharannāha | sa cedityādi | imamityanantaram | evamiti saṃvṛtiparamārthasatyānatikrameṇa | yaduktaṃ kiyateti tasya parihārādiyateti vacaḥ | etaduktamiyatā karuṇādisambhāreṇāpi yogānmahāsannāhasannaddhavyapadeśa iti | vidarśanayā śūnyatālambanena śrāvakādibodhau pātādato'nantaraṃ yuganaddhasambhāramāha | yathāhamityādinā | bhagavato bhāṣitasyeti | dharmataiṣā subhūte dharmāṇāmityādi | vataśabdo'vadhāraṇe | evaṃ manyate yena prakāreṇa māyādharmasya vyāpitvena bhagavato bhāṣitasya dharmataiṣetyāderarthamājānāmi | tena prakāreṇa māyādharmatānabhinivṛtterasannāhasannaddha evāyaṃ bodhisattva iti | aviparītatvenābhyupagamādāha | evametadityādi | nanu vidarśanayā sarvākārajñatā gaganagañjādisamādhibhiśca sattvārthapratisannaddho'pi kathamasannaddha iti | tatkasya hetorityāśaṅkyāha | akṛtā hītyādi | nyāyena kārakahetorabhāvādakṛtā | vināśahetorasattvenāvikṛtā ubhayasahakāripratyayānupapatteranabhisaṃskṛtā | abhūtaprādurbhāvaṃ tadviśeṣagamanaṃ phalaprāptisaṃmukhīkaraṇaṃ cādhikṛtya yathākramaṃ vā trīṇi padāni | yuktyupetatvenābhyupagamādāha | evametadityādi | nanu bandhamokṣasadbhāve kathamevametadakṛtādikamiti | tatkasya hetoriti | kasyaciccodyamāśaṅkyāha | tathāhītyādi | anyathā'bhyupagamya vicārāyogādasaṅgatametatsyāt | evamanyatrāpi vaktavyam | adhyāropitākārapravṛttatraidhātukacittacaittakalpanayā bandhābhāvādabaddhaṃ rūpam | yathoktakalpanāvikalpanāvivekena mokṣābhāvāccāmuktam | tattvato rūpādīnāmasattvāt | dharmasya tarhi bandhamokṣau bhavata ityāha | rūpatathatāpītyādi | dharmyabhāve dharmatānupapatte rūpādiśūnyatā na baddhā na muktā | yathādarśanaṃ tu rūpāditattathatayorbandhamokṣau bhavata iti bhāvaḥ | subhūtyabhiprāyānavagamāccodyadvāreṇāha | rūpamityādi | pṛcchato'yamabhiprāyaḥ | rūpāditattathatā'baddhā'mukteti vadasi | naivaṃ vaktavyaṃ sāmānyena pratyakṣādibādhopanipātāditi | atha viśeṣeṇa sa tarhi vaktavya ityāha | atha katamattadityādi | vicāravimardāsahiṣṇutvena buddhabodhisattvādireva māyāpuruṣa ityabhiprāyavān sāmānyenāha | yadāyuṣman pūrṇa māyāpuruṣasyetyādi | kathamevaṃ pratyakṣatvādibādhopanipāto na bhavatīti | tatkasya hetorityāśaṅkyāha | asadbhūtatvādityādi | nyāyena kalpitasya rūpāderasadbhūtatvādalīkatvādvikalpitasya viviktatvāt svarūpavirahāddharmatāsvabhāvasyānutpannatvādajātatvādabaddhā'muktetyeke| pratyakṣānumānāgamapramāṇairapratibhāsamānatattvotpattyādinirākaraṇādasadbhūtatvādipadatrayamityaparaḥ |



 



nirbhāsate hi yadrūpaṃ naiva tat pratiṣidhyate |



vedyamānasya no yuktaṃ kasyacitpratiṣedhanam ||



 



iti nyāyādyathādarśanaṃ bandhamokṣasya vyavasthāpanāt kutaḥ pratyakṣādibādheti bhāvaḥ | ayamityādyupasaṃhāraḥ | mahāsannāho'sannāha iti yathākramaṃ kṛpāprajñābalāt | saṃvṛtiparamārthayoriti śeṣaḥ | niruttarastūṣṇīṃ sthita ityāha | evamityādi | nanu śamathavidarśanayorviruddhatvāt kathamekatra sambhava iti cet | naivaṃ,tathāhi yadā śamathenālambane cittaṃ sthirīkṛtaṃ bhavati | tadā prajñayā vicārayataḥ samyagjñānālokotpādādandhakāramivālokodaye satyāvaraṇamapahīyate | ata evānayoścakṣurālokavatsamyagjñānotpādaṃ pratyanyonyānuguṇyenāvasthitatvānnālokāndhakāravat parasparaṃ virodhaḥ | nahi samādhirandhakārasvabhāvaḥ | kintarhi cittaikāgratālakṣaṇaḥ | sa ca samāhito yathābhūtaṃ prajānātīti vacanādekāntena prajñānukūlatvādaviruddha iti yuganaddhamārgasambhārānvitasyopāyakauśalādikamityupāyakauśalādisambhārapratipādanāya praśnaṃ kartumupoddhātayannāha | evaṃ bhagavannityādi | evaṃ prāguktakrameṇa mahāsannāhasannaddhaḥ sanmahāyānasaṃprasthito bhavatīti yaducyate | "tatra mahāyānaṃ na jñāyata iti prajñākaruṇāprayogaḥ | tayoranyatarāvyatirekaṃ vipakṣātikramamavasthānaniścayaṃ pratipakṣaprayogapraśrabdhimadhigantāraṃ cādhikṛtya yadyathā yato yena yatra yo niryāsyatīti katamadityādivyapadeśena ṣaṭpraśnā"ityāryavimuktisenaḥ | tatropāyakauśalādisambhārān pratipādayituṃ prathamaṃ praśnaṃ visarjayannāha | mahāyānamityādi |



 



pañcadharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca |



dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ ||



 



ityāryalaṅkāvatāravacane'pi sambhāraprakaraṇabalādaprameyatāyā,upāyakauśalādisambhārātmikāyā mahāyānamityetadadhivacanaṃ mukhyato vyapadeśaḥ | kathaṃ punarupāyakauśalādisambhāro'prameya ityāha | aprameyamityādi | pratyakṣādipramāṇāparicchedena yathoktameva vastvaprameyam | etaduktam | yuganaddhamārgasambhāravataḥ sarvākārajñatāpratisaṃyuktairmanasikāraiḥ sattvārthakaraṇādupāyakauśalasambhāraḥ | viditopāyakauśalasya jñānābhyāsa iti jñānasambhāraḥ | sa punaradhyātmādiśūnyatābhedena viṃśatividho veditavyaḥ | tatreyaṃ viṃśatividhā śūnyatā | yadutādhyātmikānāṃ cakṣurādīnāmakūṭasthāvināśitāṃ prakṛtimupādāyādhyātmaśūnyatā ||1|| bāhyānāṃ rūpādīnāṃ tathāprakṛtimupādāya bahirdhāśūnyatā ||2|| ādhyātmikabāhyānāmāyatanānāṃ tathāprakṛtimupādāyādhyātmabahirdhāśūnyatā ||3|| tatrādhyātmikamāyatanaṃ yadindriyarūpasaṅgṛhītam | bāhyaṃ yadviṣayarūpasaṅgṛhītam | ādhyātmikabāhyaṃ yadindriyādhiṣṭhānasaṅgṛhītam | taddhyādhyātmikañca cittenopāttatvādbāhyañcānindriyasaṅgṛhītatvāt | etacca śūnyatātrayamadhimukticaryābhūmau | sarvadharmaśūnyatayā śūnyatāyā ādhyātmādiśūnyatālambanajñānasvabhāvāyā api śūnyatvena śūnyatāśūnyatā sarvadharmaśūnyatājñānamatra sarvadharmaśūnyatā tena ca śūnyatā śūnyā | tasya grāhakavikalpaprahāṇādiyaṃ prayogamārge ||4|| daśānāṃ diśāṃ digbhiḥ śūnyatvena mahāśūnyatā | tāsāṃ mahāsanniveśatvādiyaṃ sarvatragārthena prathamāyāṃ bhūmau ||5||  paramasya nirvāṇasya nirvāṇārtharūpaśūnyatvena paramārthaśūnyatā tasya visaṃyogamātratvādiyamagrārthena dvitīyāyām ||6|| saṃskṛtasya traidhātukasya kāmādidhātuśūnyatvena saṃskṛtaśūnyatā | tasyāpariniṣpannasvabhāvatvena śakyapratipakṣatvāt | iyaṃ niṣyandāgrārthena tṛtīyāyām ||7|| asaṃskṛtasyānutpādānirodhānanyathātvasya tena śūnyatvādasaṃskṛtaśūnyatā | anutpādādīnāmutpādādipratiyogiprajñaptinimittābhāvāt | iyaṃ niṣparigrahārthena caturthyām ||8|| antasyāntena śūnyatvādatītāntatvenātyantaśūnyatā | antobhāgastatrocchedaśāśvatāntayormadhye na tadasti kiñcidyena tayorbhāgavyavacchedanimittatvena svabhāvo vyavasthāpyeta | iyaṃ santānābhedārthena pañcamyām ||9|| ādimadhyāparyavasānānāntaiḥ śūnyatvenānavarāgraśūnyatā | ādyādīnāṃ dharmatānusyūtatvenātyantikatvādiyaṃ niḥsaṃkleśaviśuddhyarthena ṣaṣṭhyām ||10|| avakiraṇacchoraṇotsargalakṣaṇasyāvakārasya viparyayeṇānavakārastasya tena śūnyatvādanavakāraśūnyatā | avakiraṇāderakriyārūpatvenānutsargaprajñaptinimittatvāyogādiyamanānātvārthena saptamyām ||11||



sarvāryairakṛtā prakṛtistasyāstayā śūnyatvātprakṛtiśrūnyatā | tasyāḥ saṃskṛtāsaṃskṛtavikārāvikārānāpatteḥ ||12|| dharmasya dharmeṇa śūnyatvāt sarvadharmaśūnyatā | sarvadharmāṇāṃ saṃskṛtāsaṃskṛtarāśyoritaretarāpekṣatvena svabhāvāpariniṣpannatvāt ||13|| etacca śūnyatādvayamahīnānadhikārthena nirvikalpakṣetrapariśuddhivaśitādvayāśrayatvena ca  phalabhūmitvāt prativedhaparikarmabhedenāṣṭamyām | rūpaṇādilakṣaṇasya rūpādestallakṣaṇaśūnyatvāllakṣaṇaśūnyatā | lakṣaṇavyavasthānasya sāmānyaviśeṣaprajñaptimātratvāt ||14|| atītādīnāṃ dharmāṇāmatītādiṣvadhvasvitaretaraviparyayānupalabhyatvenānupalambhaśūnyatā | adhvanāṃ bhāvaprajñaptimātratvāt ||15|| etacca śūnyatādvayaṃ jñānavaśitāśrayatvena tathaivanavamyām | nāsti sāṃyogikasya dharmasya svabhāvaḥ pratītyasamutpannatvāditi saṃyogasya tena śūnyatvādabhāvasvabhāvaśūnyatā sāmagrīmātraṃ bhāva iti kṛtvā ||16|| bhāva syopādānaskandhalakṣaṇasya tena śūnyatvādbhāvaśūnyatārāśyartho hi skandhārtho rāśiścāpadārthatvānnopādānalakṣaṇasya bhāvasya nimittaṃ bhavitumarhatīti kṛtvā ||17|| etacca śūnyatādvayaṃ karmavaśitāśrayatvena pūrvavaddaśamyām | abhāvasyāsaṃskṛtasya śūnyatādestena śūnyatvādabhāvaśūnyatā vastudharmeṇāvaraṇādinā tatprajñapteḥ ||18|| svabhāvasya śūnyatākhyasyāryāṇāṃ jñānena darśanena vākṛtakatvāt svabhāvaśūnyatā | jñānadarśanasya yathābhūtārthadyotakatvāt ||19|| utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmāṇāṃ dharmateti pareṇa kartrā śūnyatvāt parabhāvaśūnyatā | śūnyatādhiṣṭhāno hi puruṣavyāpāraḥ kevalaṃ vighātāyeti kṛtvā ||20|| etacca śūnyatātrayaṃ yathākramaṃ savāsanakleśāvaraṇāprahāṇāśrayatvena savāsanajñeyāvaraṇaprahāṇāśrayatvena svayambhūtvārthena ca buddhabhūmau veditavyam | anayā tu diśā prakaraṇānāmānupūrvīvikalānāṃ prakaraṇārtho vācyaḥ | "ye hi parapratiṣedhamukhena śūnyatāmeva kevalaṃ varṇayanti | na tveṣāmabhisamayānupūrvī kācidastīti teṣāṃ prakaraṇārtha eva vācyo na mukhyaḥ śāstrārtha ityanena śūnyatāprakaraṇānāṃ gatagantavyānupūrvīvaikalyāduddeśabhraṃśasambhava"ityāryavimuktisenaḥ | kiṃ punaridaṃ nirvikalpakaṃ jñānamālambate śūnyatāmityeke | sarvadharmāṇāṃ svabhāvaśūnyatālambanaṃ tadityapare | etadeva ca nyāyyam | yadyajjñānaṃ tattat sarvadharmasvabhāvaśūnyatālambanaṃ tattvena | tadyathā svapne'śvādīnāṃ svabhāvaśūnyatālambanaṃ jñānam | jñānañcedaṃ nirvikalpakaṃ vivādapadamārūḍhaṃ mana iti svabhāvahetuḥ |



 



"apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati"|



 



iti nāsiddho hetuḥ | sapakṣabhāvānna viruddhaḥ | sarvadharmāṇāṃ tāttvikasvabhāvasya paścānnirākariṣyamāṇatvānnāpyanaikāntikaḥ | nanu ca yadālambyate tannāsti | tadyathā dvicandrādi | sarvadharmasvabhāvaśūnyatāpi ceyamālambyamānā tathaiva nāstīti sarvadharmāstitvamāpadyata iti cedadoṣa eṣaḥ | yasmānna devadattaprakhyasyābhāvasyāpavādāntasya hantari yajñadattaprakhye svabhāve samāropānte tacchūnyatayā hate punaḥ prādurbhāva iti | kiñcālambanaṃ tattvato'siddham |



 



"saṃvṛtyā saṃvinniṣṭhā hi viṣayasthitiriti"viruddhamityevamādidoṣo'vācyaḥ | śūnyatālambanapakṣe tu niḥsvabhāvagocaraṃ jñānaṃ śūnyatāyāśca saṃskṛtatvaṃ prasajyate | yathākramaṃ jñānatacchūnyataryobhāvābhāvatvena parasparavyatirekāvyatirekavikalpāt | ādarśādijñānabhedena tu punarbahuvaktavyajñānasambhāravyavasthānāmeṣā dik prabhedaśca prasaṅgādabhihito na tvidānīmeva samastajñānasambhārādhigamaḥ pariśiṣṭābhisamayakramanirdeśāt | evamanyatrāpīti veditavyam | jñānābhyāsavataḥ prajñāpariśuddhyā samyaksamādhyādibhiḥ sattvārthakaraṇāt puṇyamiti puṇyasambhāraḥ | kṛtapuṇyajñānābhyāsasya vastuparīkṣāmārgādau yatna iti mārgasambhāraḥ | mārgānvitasyākāro mukhaṃ sarvadharmāṇāmādyanutpannatvādityādinā tena tenākṣaravicitrīkāreṇānalpakalpadharmadeśanāhetoḥ smṛteraparyupayogāt smṛtirhi granthārthadhāraṇena dhārayatīti kṛtvā dhāraṇīsambhāra iti | etaccopāyakauśalasambhārādipañcakaṃ pañcaviṃśatisāhasrikāyāmapi mahāyānaśabdena vistarato nirdiṣṭamiti na sandehaḥ kāryaḥ | prāptadhāraṇīkasyottarottarādhigamapratiṣṭhāyogena tajjaguṇādhārayogena cādhigamāvasthāviśeṣā bhūmaya iti bhūmisambhāraṃ pratipādayitum | yadapi subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavya ityādi codyavacanaṃ sambandhārthamuccāryottarārthamāha | pāramitābhiḥ samprasthita iti | daśabhūmisaṅgṛhītābhirdaśabhiratiriktatarābhirdānādipāramitābhiḥ krameṇa samyak samprasthita iti phalanirdeśādbhūmisambhāraḥ kathitaḥ | etaduktam | tatra yadā nirātmānaḥ sarvadharmā iti | bhāvanayā niraṃśatvāt |



 



sarvātmanā dharmadhātoḥ prativedhe'pi niścayotpādanāpekṣayā sarvatragārthena prativedhāt sarvadharmaniḥsvabhāvatāsākṣātkāri sphuṭataraṃ jñānamutpadyate | tadā bodhisattvaḥ samyaktvanyāmāvakrāntito darśanamārgaṃ pratilabhate | atra ca rāgapratidhamānāvidyāvicikitsāḥ satkāyāntagrāhamithyādṛṣṭiparāmarśaśīlavrataparāmarśāśca kāmadhātau catuḥsatyabhedena catvāriṃśadbhavantyevaṃrūpārūpyadhātau ta eva catuḥsatyadarśanaprahatavyāṣṭaprakārapratighavarjitā dvāsaptatiḥ | samudāyena dvādaśottaraṃ kleśaśataṃ darśanapraheyaṃ prahīyate | satyānāmekābhisamayādataḥ pramuditāyā bhūmeḥ prathamaḥ kṣaṇo darśanamārgaḥ | tato'nye dvitīyādayaḥ kṣaṇā yāvadvajjopāmākhya ānantaryamārgo yasmādanantaraṃ samantaprabhā buddhabhūmiravāpyate | sarvo'sāvagrārthenetyādinā dharmadhātoḥ prativedhādbhāvanāmārgo'bhidhīyate | tatra ca ṣoḍaśakleśā yathāsambhavaṃ krameṇa prahīyante | tadyathā rāgo dveṣo māno'vidyā satkāyadṛṣṭirantagrāhadṛṣṭiśceti kāmāvacarāḥ ṣaṭ | rūpārūpyāvacarāsta eva daśa dveṣavarjitā iti darśanabhāvanāmārge parikarmadharmabhedena pramuditādidaśabhūmivyavasthānam | tatra ca yadbhūmerye parikarmabhūtā dharmā yāvanna paripūryante tāvattadbhūmiḥ | paripūrau tu bhūmyantaraṃ veditavyam | tatreme parikarmabhūtā dharmāḥ pañcaviṃśatisāhasrikāyāṃ nirdiṣṭāḥ | tadyathā sarvakuśalamūlasamudānayanaṃ ,sattvārthe mahāyānadharmaparigrahaḥ | caturapramāṇabhinirharaṇam | nirvikalpaprayogena sarvasvaparityāgaḥ | kalyāṇamitrārāgaṇam | śrāvakayānādinirapekṣatayā'śeṣasaddharmālambanaparyeṣṭiḥ | sadā gṛhavāsānabhiratiḥ | sarvathānuttarabuddhakāyamanasikārāvirahaḥ | yathāvatsūtrādidharmaprakāśanam | pratijñātārthaniṣpattiścetyebhirdaśabhirdharmaiḥ sarvathotpādyamānatvāt parikarmabhiḥ kāraṇaviśeṣaiḥ svabhāvānupalambhatayā kṛtaviśeṣalakṣaṇaparikarmabhireva prathamā'pūrvadharmatattvādhigamena pramodalābhāt pramuditā bhūmiḥ prāpyate |



 



tathācoktam |



labhyate prathamā bhūmirdaśadhā parikarmaṇā |



āśayo hitavastutvaṃ sattveṣu samacittatā ||49 ||



tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣiṇā |



sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā ||50||



dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate |



jñeyañca parikarmaiṣāṃ svabhāvānupalambhataḥ ||51||iti



 



sarvathā pariśuddhaṃ śrāvakapratyekabuddhamanaskāraparivarjitaṃ kuśaladharmasaṅgrāhakaṃ sattvārthakriyāsaṃvaraśīlam | parakṛtopakārasyāvipraṇāśanam | sattvānāmantike'vyāpādādicittatā | sattvaparipācanādāvavipratisāraḥ | ekasattvasyāpi kṛtaśo dīrghakālaṃ narakādivāsotsāhaḥ | sarvajananamratā | gurūṇāmantike tadvacanānuṣṭhānena śāstṛsañjñā | ananyakarmaṇo dānādipāramitāsūdyogaparyeṣṭiścetyevaṃ parikarmaṇā pūrvavat | kṛtaparikarmaviśeṣeṇāṣṭaprakāradharmeṇa dvitīyā sarvadauḥśīlyamalāpagamādvimalā bhūmiradhigamyate



tathācoktam |



 



śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā |



gauravaṃ guruśuśrūṣā vīryaṃ dānādike'ṣṭamam ||52 ||iti |



 



sarvabuddhabhāṣitadharmadhāraṇābhiprāyaḥ | kuśalamūlādinirapekṣatayā saddharmaprakāśanam | buddhakṣetrapariśodhanakaradharmāṇāṃ tatraiva pariṇāmanā | sattvārthakaraṇāya na jātu citkhedāpattiḥ | śrāvakapratyekabuddhamanaskārādibhiḥ svaparāpekṣayā lajjā cetyevaṃ pañcadhāparikarmaṇā | pūrvavat kṛtā na ca budhyamānasvabhāvaparikarmaṇā tṛtīyā lokottarajñānāvabhāsakaraṇāt prabhākarī bhūmiravabudhyate |



 



tathācoktam |



atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam |



buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā ||53||



hrīrapatrāpyamityetat pañcadhā mananātmakam | iti



 



śrāvakādimanaskāravivekaḥ | upalambhayogenāprāptabodherapyanicchā | prāptenāpi praṇītavastunā'mananatā | gambhīradharmakṣāntinidhyānādyaparityāgaḥ | sarvaśikṣāṇāmaparityajanam | kāmacittasyānutpādaḥ | sarvadharmāṇāmanabhisaṃskāraḥ | svaśarīrādyagrahaṇatā | kuśaladharmālambanacittāsaṅkocaḥ | sarvavastvamanasikāraścetyevaṃ parikarmaṇā | pūrvavaddaśaprakāreṇa caturthī sakalakleśendhanadahanajvālayopetatvādarciṣmatī bhūmirabhiruhyate |



tathācoktam |



 



vanāsā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam ||54||



śikṣāyā aparityāgaḥ kāmānāṃ vijugupsanam |



nirvitsarvāstisantyāgo'valīnatvānapekṣate ||55||iti



 



lābhādyarthaṃ gṛhipravrajitaiḥ saṃvāsaḥ | śrāddhakulānupadarśanam | janākīrṇanagarādi | svapraśaṃsanaparanindane | daśākuśalakarmapathāḥ | śrutādyabhimānaḥ parāpraṇamanam | kuśalākuśalaviparītābhiniveśaḥ | satkāyadṛṣṭyādimatiḥ | sarvarāgādikleśābhimukhīkaraṇaṃ cetyevaṃlakṣaṇān daśadharmān bodhinibandhakatvena vivarjayannarthādākṣiptaviparyayadharmeṇa daśaprakāraparikarmaṇā pūrvavat pañcamī suṣṭhu duḥkhena jīyata iti sudurjayā bhūmirākramyate |



 



tathācoktam |



saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham |



ātmotkarṣaparāvajñe karmamārgān daśāśubhān ||56||



mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam |



vivarjayam samāpnoti daśaitān pañcamīṃ bhuvam ||57||iti



 



dānādiṣaṭpāramitāparipūraṇena śrāvakapratyekabuddhābhilāṣasya svabhāvānupalambhottrāsacittasya ca yācakajanaprārthanāsaṅkocacittasya svarasapravṛttasarvārthatyāgadaurmanasyasya dāridyādarthijanapratikṣepacittasya varjanenetyevaṃ dvādaśabhiḥ parikarmabhiḥ pūrvavat ṣaṣṭhī sarvabuddhadharmābhimukhī bhūmirājñāyate |



 



tathācoktam |



dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt |



śiṣyakhaṅgaspṛhātrāsacetasāṃ parivarjakaḥ ||58 ||



yācito'navalīnaśca sarvatyāge'pyadurmanāḥ |



kṛśo'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute ||59|| iti



 



śūnyatā'nimittā'praṇihitatrivimokṣamukhajñānādyathākramamātmasattvajīvagrahābhāvaḥ | trimaṇḍalaviśuddhadaśakuśalakarmapathaparipūryādhimokṣādekapudgalagrahavarjanam | duḥkhārtta sarvajanālambanakṛpāprativedhāducchedagrahāyogaḥ | buddhakṣetraparipūrimupādāya sarvavastvanupalambhācchāścatagrahavinivṛttiḥ | sarvadharmasamatāvagamānnimittagrahānupapattiḥ | mahāyānatvenaikayānāvabodhāddhetugrahatyāgaḥ | nāmarūpādyanutpādaparijñānāt skandhagrahaviyogaḥ | gambhīradharmanidhyānakṣāntyavagamāt dhātugrahocchedaḥ | sarvadharmāṇāṃ mahāyānopāyamukhena prakāśanādāyatanagrahaviśleṣaḥ | sarvakalpanocchedātraidhātukapratiṣṭhānagrahavicchedaḥ | nimittodgrahaṇasatkāyādidṛṣṭirāgādikleśavarjanāt saktigrahavirahaḥ | śamathabhāvanābalādālīnacittagrahavivekaḥ | prajñākauśalyādbuddhadṛṣṭiniśrayārūpatā | dharmanairātmyabhāvanācittopaśamāddharmadṛṣṭiniśrayāsvabhāvatā | ubhayasatyāśritarūpādyapratighātajñānodayāt saṅghadṛṣṭi niśrayānudayaḥ |



abhiniveśāsthānajñānalābhācchīladṛṣṭiniśrayābhavanam | samyagdharmapravicayārthaṃ yatheṣṭasamakālasarvabuddhakṣetragamanācchūnyatāvivādagrahāprasavaḥ | upalambhābhiniviṣṭasattvadhātūttāraṇāya yathānurūpaṃ sarvatra svātmabhāvadarśanācchūnyatāvirodhodbhāvanāgrahotsṛṣṭiścetyevaṃ viṃśatiprakāreṇa parikarmadharmeṇa pūrvavat kṛtaviśeṣalakṣaṇaparikarmaṇā'dhigatena yathoktaviṃśatiprakāradharmakalaṅkāpagamāt saptamau samyaganābhogamārgopasargāt suṣṭhu dūraṅgatatvāddūraṅgamā bhūmiḥ samīyate | tathā ca heyamadhikṛtyoktam |



 



ātmasattvagraho jīvapudgalocchedaśāśvataḥ |



nimittahetvoḥ skandheṣu dhātuṣṭhāyataneṣu ca ||90||



traidhātuke pratiṣṭhānaṃ saktirālīnacittatā |



ratnatritayaśīleṣu tadṛṣṭyabhiniveśitā ||91||



 



śūnyatāyāṃ vivādaśca tadvirodhaśca viṃśatiḥ |



kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam ||92||iti



 



tathācopādeyamadhikṛtyoktam |



trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhatā |



karuṇāmananā dharmasamataikanayajñatā ||93||



anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā |



kalpanāyāḥ samudghātaḥ sañjñādṛkkleśavarjanam | |94||



śamathasya ca nidhyaptiḥ kauśalañca vidarśane |



cittasya dāntatā jñānaṃ sarvatrāpratighāti ca || 95 ||



sakterabhūmiryatrecchaṃ kṣetrāntaragatiḥ samam |



sarvatra svātmabhāvasya darśanañceti viṃśatiḥ ||66||iti



 



yathāvatsarvasattvacittacaritajñānam | nānālokadhātau  sattvārthamṛddhyabhijñābhiḥ krīḍanam | ādhārabuddhakṣetrasuvarṇādibhāvapariṇāmaḥ | sarvākāradharmaparīkṣaṇārthaṃ tathāgatārāgaṇam | divyacakṣuṣo niṣpattiḥ | ādheyabuddhakṣetrasattvapariśodhanam | sarvatra māyopamatāvasthānam | sattvārthadarśanādbuddhipūrvakajanmagrahaṇañcetyevamaṣṭaprakāradharmeṇa parikarmaṇā pūrvavadaṣṭamīnimittābhogāprakampyatvādacalā bhūmiranubhūyate |



 



tathācoktam |



sarvasattvamanojñānamabhijñā krīḍane śubhā |



buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe ||67||



akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ |



mañcintya ca bhavādānamidaṃ karmāṣṭadhoditam | ||68|| iti



 



anantapraṇidhānam | devādisarvasattvarutajñānam | nadyuṣamitākṣayapratibhānam | sarvajanapraśastagarbhāvakramaṇam | rājādisthānam | ādityādyanvayaḥ | mātrādisambandhajñātiḥ | svavidheyaparivāraḥ | śakrādyabhinanditotpādaḥ buddhādisañcodananiṣkramaṇam | cintāmaṇisadṛśāśvatthavṛkṣādiḥ | sarvabuddhadharmasvabhāvaguṇaparipūraṇañcetyevaṃ sampattilakṣaṇairdvādaśabhiḥ parikarmabhiḥ pūrvavatkṛtaparikarmaviśeṣairnavamī dharmadeśanākauśalato'navadyatvāt sādhumatī bhūmiḥ sākṣātkriyate | tathācoktam |



 



praṇidhānānyanantāni devādīnāṃ rutajñatā |



nadīva pratibhānānāṃ garbhāvakrāntiruttamā ||96 ||



kulajātyośca gotrasya parivārasya janmanaḥ |



naiṣkramya bodhivṛkṣāṇāṃ guṇapūre svasampadaḥ ||70|| iti



 



gotrabhūmiḥ śrāvakādigotrasyāṣṭamakabhūmiḥ prathamaphalapratipannakasya | darśanabhūmiḥ śrotaāpannasya | tanubhūmiḥ sakṛdāgāminaḥ | vītarāgabhūmiranāgāminaḥ | kṛtāvikalpabhūmirarhataḥ | viśeṣavacanābhāvena śrāvakabhūmiḥ pratipannakatrayasya | pratyekabuddhabhūmiḥ pratyekabuddhānām | bodhisattvabhūmiśca yathoktā bodhisattvānāṃ navavidhetyevaṃ navabhūmīratikramya daśamyāṃ punaḥ bhūmau bodhisattvo buddha eva vaktavyo na ca samyaksaṃbuddha iti | pañcaviṃśatisāhasrikāyāṃ vacanādyatra buddhabhūmau yena karmavaśitāśrayatvādinā jñānenāvatiṣṭhate,sā tena prāpyā daśamī dharmāmbupravarṣaṇāddharmameghā bodhisattvabhūmiḥ |



 



tathācoktam |



navabhūmīratikramya buddhabhūmau pratiṣṭhate |



yena jñānena sā jñeyā daśamī bodhisattvabhūḥ ||71|| iti



 



vistareṇa tu nirdiṣṭo bhūmisambhāraḥ pañcaviṃśatisāhasrikāyāṃ grāhyo granthavistaraprācuryānmayeha na vistārita ityalaṃ prasaṅgena | darśanabhāvanāmārgātmaka eva bhūmisambhāra iti tadanantaraṃ tasya vipakṣaprahāṇāvasthābhedena pratipakṣasambhāratvaṃ pratipādayituṃ tṛtīyādipraśnaparihāradvāreṇāha | traidhātukādityādi | tatrādau vastumātrapratipakṣādhiṣṭhānagrāhyavikalpadvayasya dravyapudgalaprajñaptipuruṣādhiṣṭhānagrāhakavikalpadvayasya ca | darśanamārge prahāṇādvipakṣabhedena tatpratipakṣāvasthā'dhigamādyathākramaṃ caturvidhapratipakṣasambhārapratipādanaparaṃ traidhātukānniryāsyatītyādi vākyacatuṣṭayaṃ saṃvṛtisatyāśrayeṇa yojyam | tadanu bhāvanāmārge vastumātrapratipakṣākārādhiṣṭhānadvividhagrāhyakavikalpasya | dravyapudgalaprajñaptipuruṣādhiṣṭhānadvividhagrāhakavikalpasya ca prahāṇādvipakṣabhedena tatpratipakṣāvasthādhigamādaparaṃ caturvidhapratipakṣasambhāraṃ yathāsaṅkhyaṃ paramārthasatyāśrayaṇoktaṃ kriyāpratiṣedhātpratipādayannāha | apitvityādi | sthānapratiṣedhameva spaṣṭayati | api tu sthāsyati sarvajñatāyāmasthānayogeneti | tatra sthānaṃ vastūpalambhaḥ karaṇādibhiḥ pratiṣṭhānaṃ cetasastatpratiṣedhādasthānam | atra vicāryate | yadi tāvat sthānābhāvo'sthānamevaṃ satyabhāvatvāt pratipakṣo na yujyate | atha yanna sthānaṃ tathā cakṣurādiṣvapyatiprasaṅga iti | yathānabhiniveśo vyākhyātastathedānīmapi nayo draṣṭavya iti na pratanyate | traikālikavastupratiṣedhānna niryāta ityādyabhidhānam | bhūtārthābhyāsena niryāṇāt kathamevamiti | tatkasya hetorityāśaṅkyāha | yaścetyādi | ubhāviti | yo bodhisattvo yena ca mārgeṇa niryāyāt tauvetau tattvenopasaṃharannāha | evamityādi | saṃvṛtyā tvastīti bhāvaḥ |



 



tathācoktam |



pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ |



grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye ||72|| iti



 



yathoktānupūrvyā saṃvṛtiparamārthasatyānatikrameṇa samastamahāyānānuṣṭhānena saṃhriyate | samudāgamabhāvena mahābodhirebhiḥ karuṇādibhiriti karuṇādayaḥ sambhārā iti saptadaśaprakārā sambhārapratiprattiḥ | sambhṛtasambhārasyaivamajitajayaprāptyā niryāṇamiti niryāṇapratipattiścaturthā vaktavyā | sā punarviṣayabhedenāṣṭadhetyādau prādhānyāduddeśaniryāṇam | tatpunaḥ sarvasattvāgratācittamahattvaniryāṇam | prahāṇamahattvaniryāṇam | adhigamamahattvaniryāṇañceti trividham | atastrividhoddeśaniryāṇamadhikṛtyāha | mahāyānamityādi |



 



ālambanamahattvañca pratipattyordvayostathā |



jñānasya vīryārambhasya upāyakauśalasya ca ||



udāgamamahattvañca mahattvaṃ buddhakarmaṇaḥ |



etanmahattvayogāddhi mahāyānaṃ nirucyate ||iti



 



saptavidhamahattvayogānmahāyānaṃ saphalo bodhisattvamārgaḥ lokaprasiddhamātrasyaivāyathārthābhisambodhiphalaṃ mahāyānam | tasyaiva bandhatvāditarathā hi mahāyānasya pratipakṣabhāvanāvaiyarthyaṃ syāt | ato'bhūtaparikalpamātratvādvitathaprakhyātirūpaṃ sadevamānuṣāsuraṃ lokaṃ tatpratipakṣatvenāsatyārthatayā svarūpaparijñānādabhibhavādyasmānniścayena gantavyaṃ sthānaṃ sarvasattvāgratādimahattvaṃ yāsyatīti tasmānmahāyānamucyata iti vākyārthaḥ | samatādhigamamantareṇoddeśaniryāṇāsambhava iti | tadanantaraṃ samatāniryāṇaṃ darśayitumāha | ākāśetyādi | ākāśamiva samatayā śūnyatayā sakalajñeyamaṇḍalavyāpinirmalajñānatvānmahattadyānam | sattvārthamantareṇa puṇyopacayābhāvānna samatāvagamanaṃ samyagiti tadanu  sattvārthaniryāṇamāha | yathetyādinā | mahāyāne sattvānāmavakāśa iti vacanāttena mahāyānena teṣāmartho niryātavya ityāveditamanyathā'rthakriyāśūnyatvenāvakāśānupapatteḥ | anenetyādyupasaṃhāraḥ | paryāyeṇārthāntareṇānena | ābhoge satyavikalasattvārtho na



 



niṣpadyata ityato'nantaramanābhoganiryāṇaṃ vaktumāha | naivāsyetyādi | āgamo'tītāt  nirgamo'nāgate,  sthānaṃ vartamāne | āgamādyabhāvādayatnasiddhaṃ niryāṇamiti bhāvaḥ | śāśvatocchedarahitāvasthādhigamaṃ vinā'nābhoganiryāṇaṃ na bhavatītyato'nantaramatyantaniryāṇa darśayitumāha | evamasyetyādi | evamiti vakṣyamāṇakrameṇa | pūrvāntaḥ śāśvataḥ | ucchedo'parāntaḥ tadvinirmukto'nyo'pi nāstītyāha | nāpi madhya iti | evamiti yaduktaṃ tatkathayannāha | tryadhvetyādi | yasmāt prakṛtiparinirvṛtatvena sarvadharmāṇāṃ tryadhvaśūnyaṃ tadyānaṃ tasmānmahāyānatvena pūrvāntatvādyabhāva iti vākyārthaḥ | dharmatā'viruddhārthakathanāt sādhukāramāvedayannāha | sādhvityādi | upasaṃharannāha| evamityādi| atyantaniryāṇamapi yānatrayaprativiśiṣṭāvasthāprāptiṃ vinā na sampadyata ityato'nantaraṃ prāptiniryāṇamāha | atra śikṣitvetyādinā | atreti  mahāyāne | sarvajñatā yānatrayātmikā sarvāryapudgalādhigamahetutvajñāpanārthamanuprāptetyabhidhānam | śabdānyathātvajanitavibhramādāryapūrṇo'yamityāha | prajñāpāramitāyāḥ kṛtaśaḥ prayojanena pratibhātu ta ityādinā prārambha evādhīṣṭo nityasamanvāhāramantareṇa jñānadarśanāsambhavādanyathāpi syādityāryasubhūtirāha | nā'haṃ bhagavannityādi | vyatikramyetyullaṃdhya tathāgatādhiṣṭhitasya viparītadeśanānupapattyā no hīdamityādyāha | anulometi | anukūlaṃ prajñāpāramitārthasya mahāyānasvabhāvatvāditi bhāvaḥ | sarvākāragambhīradharmadeśanāśaktimātmano'paśyannāha | buddhānubhāvādbhagavanniti | tacca prāptiniryāṇaṃ prāpyaprāpakatadubhayasambandhapratiṣedhalakṣaṇam | ataḥ prāpyapratiṣedhamadhikṛtyāha | api tvityādi | api tuśabdaḥ kramārthaḥ | ādyāditvena saptamyantāttasiḥ | pūrvāntata ityādau jñeyaḥ | nopaitīti bodhisattvaṃ kañcit prāpyaṃ rūpādisvabhāvamiti śeṣaḥ | tasyaiva prāpyasya bodhisattvasyāvidyamānatvāditi bhāvaḥ | nanu rūpādipratibhāso bodhisattvaḥ kathamavidyamāna iti tatkasya hetorityāśaṅkyāha | rūpāparyantatayetyādi |



 



"dharmadhātuvinirmukto yasmāddharmo na vidyate"|



 



iti nyāyāddharmadhātuvattatsvabhāvībhūtānāṃ yasmādrūpādīnāmaparyantatayā bodhisattvāparyantatā tasmādbodhisattvaṃ nopaitīti bhāvaḥ | prāpakapratiṣedhamadhikṛtyāha | rūpamityādi | rūpādīnāṃ nyāyenāsattvāttadātmakaprāpakabodhisattvopalambhābhāva iti bhāvaḥ | yadyevamanupalambhastarhi tattvamityāha idamityādi | idamapi nopaitītyapi na vidyate | nirviṣayasya naño'prayogādato vastuto'sattvānnopalabhyate | sāmānyena nirdiśyaivamātmānamadhikṛtyāha | evaṃ bhagavannityādi | evamiti prāpyaprāpakapratiṣedhena "dve hyamū sarvate vastusarvatā | ākārasarvatā ce"ti nyāyāt | tatra sarveṇeti skandhādivasturūpeṇa | sarvamiti bāhyādhyātmikavastusvabhāvam | sarvatheti adhyātmaśūnyatādibhirākāraprakāraiḥ | punaḥ sarvamiti vyastasamastaprakāram | bodhisattvadharmamiti | bodhisattva eva prāpyaprāpakalakṣaṇo dharmo rūpādisvabhāvastamanupalabhamānaḥ san | tadubhayasambandhapratiṣedhamāha | prajñetyādinā | sākāranirākārajñānābhyāṃ yathāsaṅkhyaṃ na samanupaśyāmi nopalabhe | pratyakṣānumānābhyāṃ vā tatpratipādanārthamevāha | sarvajñatāmiti | upasaṃharannāha | so'hamityādi | katamaṃ prāpakaṃ bodhisattvaṃ katamena prāpyāpāyamukhena katamasmin sambandhe sarvākārajñatālakṣaṇe kiṃśabdasya kṣepābhidhāyitvāt | naiva kañcit kenacit kvacidityarthaḥ | kuto yasmāt buddha ityādi | prāpyo'tra buddhaśabdenoktaḥ | prāpakasambandhasyottarapadadvayenābhidhānādyato yadeva prakrāntaṃ tadevopasaṃhriyate | yathāvastuśabdaprayogeṇa saṃjñāmātrasadbhāvāt satyaṃ vastu syādityāha | taccetyādi |



 



nārthaśabdaviśeṣasya vācyavācakateṣyate |



tasya pūrvasadṛṣṭatvāt sāmānyaṃ tūpadekṣyate |



 



iti nyāyādyathāvastu tannāmadheyamanabhinirvṛttatvānnātpannam | kimivetyāha | yathā ātmeti | tadeva kathayati | ātmetyādinā | arthakriyā'samarthatvāt kharaviṣāṇavattasya saṃvṛtyāpyanabhinirvṛttatvenātyantatayā nāstyātmā | atha cātmeti vyapadeśaḥ | yadyevaṃ nyāyenāsvabhāvatve sarvadharmāṇāṃ katamattadrūpamityāśaṃkyāha | yadityādi | yasmādanabhinirvṛttaṃ tasmādgrāhyagrāhakabhāvavigataṃ tattvena tadavicāraikamanoharaṃ saṃvṛtyā rūpam | evaṃ grāhyagrāhakabhāvenānabhinirvṛttistarhi pāramārthiko dharma ityāha | evamityādi nyāyenaiṣāṃ sarvadharmāṇāmasvabhāvatā yā saivānabhinirvṛttiryā cānabhinirvṛttiḥ svarūpadhāraṇavaikalyānna te dharmāḥ | prasādhitamarthaṃ nigamayannāha | tadityādi | tattasmāt kiṃśabdasya kṣepābhidhāyitvānnaivetyarthaḥ | abhinirvṛttistahi dharma ityāha | na cānyatretyādi | sarvavastuno'bhinivṛttepratiṣiddhatvādanabhinirvṛttito'nyatrāpi nirvṛttau dharmo naivopalabhyate | sarvadharmāḥ prajñāpāramitāmārgasvabhāvāḥ | buddhadharmāḥ prāpyalakṣaṇāḥ | bodhisattvadharmāḥ prāpakabodhisattvaprajñaptinibandhanā rūpādayaḥ | yo vā'nyaḥ kaścit sāmānyadharmo bodhyarthaṃ caret sa naivopalabhyata iti vibhaktivipariṇāmena sambandhaḥ | kaḥ punarevaṃ prajñāpāramitāyāmabhiyukta ityāha | sa cedityādi | caratyasamāhitajñānena,bhāvayati samāhitena | upaparīkṣate yuktyā vyavasthāpayati | smaraṇapratyaye'vasthāpanādupanidhyāyati | nanu rūpādyupalambhena kathaṃ prajñāpāramitāmupaparīkṣata iti | tat kasya hetorityāśaṅkyāha | yasminnityādi | yasmādyasmin kāle rūpādīnimāndharmān prajñāpāramitāyāṃ tannimittaṃ vyupaparīkṣate naiḥsvabhāvyākāreṇa tasmāttasmin kāle na rūpamupaiti na pratipadyate | ato nopagacchati na svīkaroti | yato notpādaṃ na nirodhaṃ vā samanupaśyati | utpādavyayanirmuktasyānyasyāsattvāditi bhāvaḥ | na tvaikātmye'nutpādānirodhopalambha eva rūpopalambho'taḥ kathaṃ na rūpamupaitīti tatkasya hetorityāśaṅkyāha | tathāhītyādi | yasmādyāvanutpādāvyayau na tau rūpaṃ saṃvṛtyā rūpasyaiva pratibhāsanāt | tatra bhāva eva kṣaṇastithidharmā nāśo vyayastatpratiṣedhādavyayaḥ | yataḥ saṃvṛtyā nānātvamiti | tasmādanutpādāvyayau rūpaṃ ca paramārthato'nutpādāvyayasyaiva sthiteradvayamanutpādādyekarūpametat | yato'dvaidhīkāramapagatadvidhābhāvakārakapramāṇam | yadyevaṃ kathaṃ punā rūpavyapadeśa ityāha | yatpunarityādi | advayasya nyāyenānutpādādirūpasyaiṣā rūpamityudbhāvanā saṃvṛtyā gaṇanā saṃjñā kṛtā saṅketitā | sarvākārajñatā'dhigamena vinā na prāptiniryāṇamiti tadanu sarvākārajñatāniryāṇaṃ darśayitumāha evaṃ bhagavannityādi | evaṃ sarvākāramiti sambandhaḥ | prajñāpāramitāyāṃ sarvākārajñatāyāṃ niryātumiti śeṣaḥ | sarvākāraṃ naiḥsvabhāvyādyākāraṃ kriyāviśeṣaṇametat | sarvadharmān rūpādīn vyupaparīkṣamāṇastasmin samaye'bhisamayakāle na rūpamupaitītyādiprasaṅgāntareṇa punarāvartitamiti na punaruktatādoṣaḥ | evaṃ sati sattvārthaduḥkhacaryādyanupapattirityabhiprāyavānāha | tena hītyādi | yato rūpādyanutpādāvyayayoradvayatvaṃ tasmāt kāraṇāt | yathābhāṣitasya na rūpamupaitītyādivacanasyārthamājānāmi | tathā bodhisattvo'pyanutpādastasyāpi rūpādisvabhāvatvāt | bhavatvevamityabhyupagame doṣārthamāha | yadi cetyādi | kiṃśabdaḥ kṣepe'nutpādaviruddhatvānnaiva caratītyarthaḥ | yāni duḥkhāni sattvānāṃ kṛtaśaḥ prayojanena pratyanubhavitumutsahate | kimarthaṃ vā tāni naivetyarthaḥ | sattvādyabhāvāditi bhāvaḥ | nāhamityādinottaramāha | evaṃ manyate | yadi bodhisattvo'nutpādaḥ | paramārthato naiva duṣkaracaryāṃ caratītyāpadyate | tadā tattvena caryānupapatteḥ siddhasādhyatā | atha saṃvṛtyā tadā nānutpādastarhi bodhisattvastasyotpādapratipādanāttatkathaṃ caryāviruddheti | saṃvṛtyāpi duṣkaracaryā kathaṃ caryata ityapi na mantavyamityāha | nāpītyādi | duṣkarasaṃjñayā caratītyatra duṣkaracaryāmiti śeṣaḥ | nanu śirodānādiduṣkaracaryāṃ bodhisattvā eva kurvantīti kathaṃ na duṣkarasaṃjñeti | tatkasya hetorityāśaṅkyāha | nahītyādi | yasmādduṣkarasaṃjñāṃ janayitvā na śakyaḥ sattvānāmarthaḥ kartuṃ samyakcaryā'niṣpatterato yo duṣkarasaṃjñāṃ dānādicaryāsu karoti sa sattvārthākaraṇena bodhisattvo na bhavatīti bhāvaḥ | kathaṃ tarhi śakyate ityāha | api tvityādi | dānādiṣu mātsaryādyabhāvena sukarasaṃjñāṃ sukhasaṃjñāṃ tathā sattvānāmantike sāmānyena mātrādisaṃjñāviśeṣeṇa vā strīpuruṣeṣu vayasā vṛddhanyūnapramāṇeṣu yathāsambhavaṃ mātrādisaṃjñāṃ kṛtvā yadi bodhisattvaścaryāṃ carati tadārthaḥ śakyate kartumiti bhāvaḥ | tadevopasaṃharannāha | tasmādityādi | yāvadityanena samānavayaḥ pramāṇeṣu strīpuruṣeṣu bhrātṛbhaginīsaṃjñāparigrahaḥ | kathamātmasaṃjñotpādayitavyetyāha | yathetyādi | āhitāhaṃmānatvena svasantāna evātmā | sarvaduḥkhebhyaḥ saṃskārādiduḥkhebhyo mocayitavyo'panetavyaḥ | prakārāntaramapyāha | evañcetyādi | na parityaktavyā mahākaruṇāśayaprayogeṇa parimocayitavyāstathābhūtakāryasampādanataḥ | cittapradopo dveṣo notpādayitavyaḥ | kadetyāha | antaśa ityādi | antaśaḥ paryavasāne śataśo'pi svakāyena chidyamānena tairevetyadhyāhārya parārthako'tiśayaḥ syāt | tadeva nigamayannāha | evaṃ hītyādi | evañcito'nantaroktacittaḥ | cariṣyati dānādicaryām | vihariṣyati caturṣvapīryāpatheṣu | evaṃ saṃvṛtisatyāśrayeṇa caryāyā yā na duṣkarasaṃjñeti pratipādya paramārthasatyāśrayeṇa pratipādayannāha | punaraparamityādi | sarveṇa pratyakṣādipramāṇena sarvaṃ vyāpītaradvā rūpam | sarvathā sattvajīvādiprasiddhiprakāraiḥ punaḥ sarvamiti kartṛtvādirūpam | ekānekasvabhāvavaidhūryādyathātmā na vidyate | ata eva nopalabhyate | tathā sarvadharmāḥ | tadeva kathayannāha | evamityādi dharmeṣu tu sarveṇa svalakṣaṇādirūpeṇa sarvaṃ vākyādikaṃ sarvathā kliṣṭatvādiprakāreṇa sarvaṃ sarvaprakāram | ato gatyantarā bhāvānmāyāpuruṣeṇa vā caritavyam | tatra ca kathaṃ duṣkaracaryeti bhāvaḥ | evamanutpāde'tiprasaṅgaṃ parihṛtyābhyupagamamāha | yadapītyādinā | evamevaitat paramārtheneti bhāvaḥ | bodhisattvo'nutpāda iti vacanāt | prādeśikī śūnyatetyāha | kiṃ punarityādi | bodhisattvakarakā dharmā mārgajñatādisvabhāvā bodhisattvadharmā apyanutpādaḥ | nyāyasya tulyatvāt | tadevāha | bodhisattvetyādinā | yadeva pṛṣṭaṃ tadeva parihartavyamanyathā'śrotṛsaṃskārakaṃ vākyam | ataḥ prādeśikaśūnyatvaparihārārthamutāho sarvajñatāpītyādinottarottarapraśnaparihāreṇa śūnyatāyāḥ sarvaviṣayatvamāha | tatra sarvajñatā buddhatvam | buddhakarakā dharmāḥ sarvākārajñatālakṣaṇāḥ dharmāḥ | anutpannāryamārgo bālaḥ pṛthagjanaḥ | tannibandhanā rāgādayo dharmāḥ pṛthagjanadharmāḥ | krameṇaivaṃ sarvadharmānutpādābhyupagamaṃ kārayitvā doṣamāpādayannāha | yadyāyuṣmannityādi | nanuśabdo'kṣamāyām | anuprāptaiva sarvajñatā'yatneneti śeṣaḥ | kvacidayatneneti pāṭhaḥ spaṣṭa eva | etaduktam | "satkṛtya nirantaradīrghakālabhāvanayā'nutpādādhigamena buddhatvamanuprāptavyam | yadi punaḥ sarva eva dharmo'nutpannastadā'yatnena sarvākārajñatā'nuprāptaiva tataśca muktāḥ syuḥ sarvadehina"iti | yadyanutpāde prāpyaprāpakadharmā vidyante,tadā'yatnena prāptiriti prasajyate | yāvatā naivamityabhiprayeṇāha | nāhamityādinā | nyāyenānutpannasya dharmasya prāpyaprāpakasya na prāptiṃ grahaṇaṃ prayogāvasthāyāmicchāmi | nāpyabhisamayamadhigamaṃ maulāvasthāyām | tadevāha | nāpi ityādinā | naivānutpannena prāpakeṇa dharmeṇānutpannā prāptiḥ prāpyatālakṣaṇā prāpyate | ubhayoreva nīrūpatvāt | anyatarānutpādena tarhi prāptiḥ prāpyatāmityāha | kiṃ punarityādi | utāhośabdaḥ pakṣāntaradyotakaḥ | pratipraśnena parihārārthamāha | kiṃ punarāyuṣmāñchāriputretyādi | utpādasyāsattvāt | kimanutpanno dharma utpanna ityabhidhīyate | evamiti cedabhidhīyatām | na hi nāmāntarakaraṇādvastuno'nyathātvamataḥ kathamutpannena dharmeṇānutpannā prāptiḥ prāpyate | athānutpanna eva dharmo'nutpanna ityabhidhīyate tvayā tathāpi doṣa eva | yo hyanutpanne dharmaḥ so'nutpanna evāvidyamāno'taḥ kathamanutpannena dharmeṇānutpannā prāptiḥ prāpyate | etaduktam | "tattvena prāpyaprāpakayorasattvātkuto'yatnena prāptiḥ | saṃvṛtyāpi nirantaraṃ dīrghakālabhāvanayā'ṣṭamyādibhūmāvanābhogavāhijñānalābhāt kathamayatnena prāptiryena muktāḥ syuḥ sarvadehina"iti | nanu saṃvṛtiparamārthasatyāśrayeṇotpādānutpādavyavasthāyāṃ tavāpyeṣa paryanuyoga ityabhiprāyeṇāha | utpāda eva dharmo'nutpāda utāho'nutpādo dharmo'nutpāda iti | udbhāvanāsaṃvṛtyāpi vāgudāhāravarjitaṃ tattvamiti mattvā'ha | utpāda ityādi | dvayoralīkatvānna tattvato jalpituṃ pratibhātīti bhāvaḥ | anutpādasya paramārthatvādityabhiprāyeṇāha anutpādo'pītyādi | paramārthānukūlatvātparamārtho'yamucyate | anutpāda ityāha | anutpāda evāyuṣmañchāriputra jalpa iti | anutpādo'pi jalpyata iti jalpaḥ | prapañco vikalpa iti yāvat | abhisamayakāle tarhi kiṃ pratibhāsata ityāha | anutpāda evetyādi | sarvavikalpavinirmukto'grāhya evānutpādo grāhyaḥ pratibhāti | agrāhakameva grāhakaṃ pratibhānam| kathaṃ punaratadrūpo'pi tadrūpatvena pratibhātītyāha | evamevetyādi |



 



evameva yathādarśanamaśakyāpahavatvāt saṃvṛtyā'stu yathā tathā | athavā evamevāvicāritena rūpeṇālīkameva pratibhāti | atyantaṃ pratibhātītyapagataśāśvatocchedarūpaṃ pratibhāsate | samyagdharmatattvakathanātstutyarthamāha | dhārmakathikānāmityādi | sthāpayitavyo dhārayitavyaḥ | nanu dharmameghabhūmyadhigamābhāve śrāvako'pi kathamevamiti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | yato yata iti | ādyāditvena saptamyantāttasistathā tatastata ityapi | yatra yatra paripraśnīkriyate tatra tatra parihāradānena niḥsarati | dharmatāyāḥ svādhigamalakṣaṇāyā vyavasthāpanānna calati | tāñca dharmatāmāgamarūpāmadhigamena na virodhayati | nityaṃ samāhitajñānābhāve'pīti śeṣaḥ | tathāgatādhiṣṭhānamādarśayannāha | dharmataiṣetyādi | aniśritadharmāṇāmanabhiniviṣṭadharmāṇāṃ tathāgataśrāvakāṇām | dharmataiṣā pratītyasamutpādaniyāmatā | kāsau dharmatetyāha | rūpādilakṣaṇavastūpalambhasadbhāve'pi kathaṃ punaraniśritadharmāṇaḥ śrāvakāḥ iti | tatkasya hetorityāśaṅkyāha | yathāpītyādi | ekānekasvabhāvavaidhūryeṇāniśritatvādaniśrayārhatvāt | sarvadharmāṇāmaniśritadharmāṇaḥ śrāvakāḥ prajñāpāramitābhāṣaṇaṃ pratyadhiṣṭhā evā'nyathā samyagdeśanānupapatteḥ | pudgalanairātmyamātraprabhāvitatvenaivaṃvidhadharmādhimokṣavaikalyāttathāgatādhiṣṭhāneneti śeṣaḥ | tadapi sarvākārajñatāniryāṇaṃ viśeṣamārgādinā vinā na bhavatītyato'nantaraṃ mārganiryāṇaṃ darśayannāha | sādhvityādi | subhāṣitatvārthatve sādhu sādhu subhūte kintu katamaiṣā sarvadharmāniśritapāramitā yayā bodhyadhigamaḥ | svarūpamāvedayannāha | prajñetyādi | yānatrayasaṅgṛhītā | sārvayānikī sarvabhūmipāramitā | bodhipakṣadharmasvabhāvena mārgalakṣaṇā prajñāpāramitā | sarvadharmeṣvaniśritatayā sarvadharmāniśritapāramitetyucyate | evaṃvidhaprajñāpāramitāyāṃ mārgātmikāyāṃ ko niryātītyāha | iti hītyādi | ityevamanantaroktena krameṇa cittāvalīnatvaṃ cittasaṅkocaḥ | tadevāha | kāṃkṣetyādinā | kāṃkṣāyitatvaṃ saṃśayajñānaṃ kimayamanyo veti mārgāntarakāṃkṣaṇāt | dhanvāyitatvamajñānam | tatsvarūpāpratipattiḥ | cittasyānyathātvaṃ mithyājñānaṃ viparītārthapratipattiḥ | etacca sarvamavidyaiveti bhāvanāpraheyaṃ darśayati | viharatyanena mārgasvabhāvena prajñāpāramitāvihāreṇa caturbhirīryāpathaiścittakarmaṇyatā'pādanāt | avirahitaścānene manasikāreṇa mārgātmakena pratisaṃlīnāvasthāyām | nanu manaskāraścetasa ābhoga ālambane cittadhāraṇakarmakaḥ | prajñāpāramitāvihāraśca tadviparītasvabhāva iti kuto'nayoḥ sahāvasthānamityabhiprāyeṇāha | kathamityādi | yo manasikāreṇāvirahitaḥ | sa kathaṃ prajñāpāramitāvihāreṇa viharet | parasparavirodhānnaivetyarthaḥ | tadeva kathayannāha | yadi hītyādi | yadi manaskāreṇāvirahitastadā prajñāpāramitāvihāreṇa virahitaḥ | atha prajñāpāramitāvihāreṇāvirahitastadā manaskāreṇa virahitaḥ | atha viruddhayorapyekatra sahāvasthānamiṣyate |  tadātiprasaṅga ityāha | yadītyādi | yadi ca manasikāreṇāvirahito'pi prajñāpāramitāvihāreṇāvirahita iṣyate | mārganiryāṇāvasthāyāṃ tadaivaṃ sati prajñāpāramitāvihāreṇāvirahitāḥ sarvasattvā iti prāptaṃ teṣāṃ manaskārasadbhāvāt | nanu prajñāpāramitāvihāro'nekayatnasādhyo'taḥ kathaṃ tenāvirahitāḥ sarvasattvā iti | tatkasya hetorityāśaṅkyāha | sarvasattvā api hītyādi | manasikāreṇetyatrāviruddheneti śeṣaḥ | evaṃ manyate sannapi prajñāpāramitāvihārastadviruddhaviparyāsapravṛttamanaskārasadbhāvāt sarvasattvānāṃ na vyavasthāpyate | yadā punastvayā mārganiryāṇāvasthāyāmubhayoḥ sahāvasthānena virodho nābhyupagatastadā kādācitkavirodhānupapatteḥ | yasmādaviruddhena manaskāreṇa sarvasattvā viharanti | tasmāt prajñāpāramitāvihāreṇāvirahitatvaprasaṅga iti | manaskārasya yathārutatve syādayaṃ doṣa ityāha | sādhvityādi | kiṃ tvamanaskāra eva manaskāro'bhipretastatra ca śabdapravṛttimātreṇa yadyupālambhaḥ kriyate tadāha | api tūpālapsye tvetyādi | yato manaskāralakṣaṇa evārtho bhūtapadābhidhānena yathārutābhidhānenāyuṣmatā śāriputreṇa parigṛhītastasmāt tvāmapyevaṃjātīyakeṣūttaratravākyeṣu paripraśnayiṣyāmi | yathārutaśabdārthagrahaṇe tulyo doṣa ityanenādarśayati | kathaṃ punaramanaskāra eva manaskāro na tu yathāruta iti | tatkasya hetorityāśaṅkyāha | sattvāsvabhāvatayetyādi | sattvasya prāṇino māyopamatā sattvāsvabhāvatā | tayā hetubhūtayā tadavyatirekāt manaskārāsvabhāvatā | sattvasyāsatyeva bhāvatā sattvāsadbhāvatā | sattvasya tattvotpattyādibhirviviktatā sattvaviviktatā | sattvasya cittātikrāntatvamacintyatā sattvācintyatā | sattvasyāpratipattiranabhisambodhanatā sattvānabhisambodhanatā | sattvo'yathābhūtārtho'līka ityabhisambodhanatā sattvāyathābhūtārthābhisambodhanatā | etacca paṭpadakaṃ yathāsaṅkhyaṃ caturvidhanirvedhabhāgīyadarśanabhāvanāmārgāvasthāsu grāhyam | evaṃ nyāyato'manaskāra eva manaskāra ityabhidhāyopasaṃharannāha | anenetyādi | evaṃrūpeṇānantaroktasvabhāvenānena manasikāreṇāviparyāsapravṛttatvādicchāmi viharantaṃ bodhisattvamanena ca prajñāpāramitātmakena vihāreṇa mārganiryāṇalakṣaṇenetyevaṃ niryātavyavastuṣu prativiśiṣṭānyadharmābhāvena sarvadharmānupalambhatayā niryāṇādevamebhiraṣṭābhirniryāṇairniryāṇapratipattirveditavyā | tathā coktam |



 



uddeśe samatāyāñca sattvārthe yatnavarjane |



atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam || 73 ||



sarvākārajñatāyāñca niryāṇaṃ mārgagocaram |



niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||74|| iti



 



sarvākārajñātaivānuṣṭhīyamānatvena caryā cittotpādādirūpeṇa hetuphalātmakena niḥśeṣākāratayā samastavastuparijñānāttathāgatānāṃ sambandhinī punaḥpunaḥ parivartate'tretyasau granthaparicchedaḥ sarvākārajñatācaryāparivartaḥ |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project