Digital Sanskrit Buddhist Canon

Śatagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शतगाथा
śatagāthā



kaumārye paṭhyatāṃ vidyā śaitye saṃpālyatāṃ ca gauḥ |

kṣettraṃ ca karṣyatāṃ pītaṃ trayaḥ sufalahetavaḥ ||1||



gate'pi vayasi grāhyā vidyā sarvātmanā budhaiḥ |

yadyapi phaladā syānna sulabhā sā'nyajanmani ||2||

guṇeṣu kriyatāṃ yatnaḥ kimāṭopaiḥ prayojanam |

vikrīyante na ghaṇṭābhirgāvaḥ kṣīravivarjitāḥ ||3||

guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ |

alireti vanātkamalaṃ na dardurasya tannivāso'pi ||4||

guṇiṣu durlabhā āḍhayā āḍhayeṣu guṇinastathā ||5||

aneke santi bhūbhāgā ratnavantastu durlabhāḥ |

durlabhāḥ praṇināṃ santi mātṛpitṛyutastu ca ||6||

guṇāḥ kurvanti dūtatvaṃ dūre'pi basatāṃ satām |

ketakīgandhamāghrātuṃ svayamāyānti ṣaṭpadāḥ ||7||

vidvatvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana |

svadeśe pūjyate rājā vidvān sarvatra pūjyate ||8||

alpastu kālo vividhāśca vidhā ḥ

simā''yuṣo yā kiyatī ? na buddhā|

haṃsā labhante ca yathā payo'dbhyas

tathaiva tatvaṃ labhatāṃ ca yattat ||9||

ekasthānanivāsino'tisamayāt syuste viyuktāḥ kila

vicchedānna hi cāntaraṃ kimapi tat tyājyaṃ na kiṃ tatsthalam |

vaivaśyādhdi viyogato manasi jāyante vidhātā ati

tatsthānaṃ yadi hīyate sahajataḥ syāccātiśāntiḥ sukham ||10||

saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ |

dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati ||11||

prapañcā yatnaoto heyāḥ saṃsargaḥ kriyatāṃ satām |

dinaṃ rogabhayānmuktaṃ śatābdāccāpi tad varam ||12||

sarvathehāḥ parityājyāścedaśakyaṃ tadā punaḥ |

nirvāṇāptyunmukho bhūyāt tadiyaṃ tasya bheṣajam ||13||

udayantvamūni subahūni mahāmahāṃsi cando

cando'pyalaṃ bhuvanamaṇḍalamaṇḍanāya |

sūryādūte na tadudeti na cāstameti

yenoditena dinamastamitena rātriḥ ||14||

yadudeti vinā sūrya tejasvi tanna jāyate |

sūryodayo varaṃ cāsti hyanyeṣāmudayena kim || ||15||

kusumastabakasyeva dve gatī tu mahātmanām |

mūdhni vā sarvalokasya śīryate vana eva vā ||16|

vāṇi kaṭhorā bhaṇitā hi duṣṭairyā sarparupā sujanān hinasti |

te bheṣajaṃ kṣāntimayaṃ ca prajñāṃ saṃsevya cintārahitā bhavanti ||17||

dhīrāḥ kaṣṭamanuprāptā na bhavanti viṣādinaḥ |

praviśya vadanaṃ rāhoḥ kiṃ nodeti punaḥ śaśī ||18||

yasya cittaṃ dravībhūtaṃ kṛpayā sarvajantuṣu |

tasya jñānena mokṣeṇa kiṃ jaṭābhasmacivaraiḥ||19||

vanāni dahato vahneḥ sakhā bhavati mārutaḥ |

sa eva dīpanāśāya kṛśe kasyāsti sauhṛdam ||20||

parastutaguṇairyastu nirguṇo'pi guṇī bhavet |

indro'pi laghutāṃ yāti svayaṃ prakhyāpitairguṇaiḥ ||21||

kulīno'pi bhaved garvī kārpāṇyasahito dhanī |

devatāstāṃśca nindanti sargo'yaṃ jalavahnivat ||22||

dūrastho'pi samīpastho yo yasya manasi sthitaḥ|

yo yasya hṛdaye nāsti samīpastho'pidūrataḥ ||23||

pareṣāṃ vaibhavaṃ dṛṣṭvā mano yasya prakupyati |

na tasyārthopalabdhistu citaṃ puṇyaṃ ca naśyati ||24||

rāgopamaṃ nāsti malaṃ hi loke īrṣyopamā nāsti ca kā'pi hāniḥ |

yāñcāsamo nāsti ca ko'pi bandhurdānopamo nāsti ca mitravargaḥ ||25||

kṣudhāsamā nāsti śarīravedanā cintāsamā nāsti śarīraśoṣaṇā |

guṇaiḥ samā nāsti śarīrabhūṣaṇā kṣāntyā samaṃ nāsti śarīravarmaṃ vai ||26||

dhanena kiṃ kṣudrajanasya mitraiḥ kiṃ vañcakasyāpi ca matsarasya |

kiṃ hānidasyātiguṇagrahaiśca kiṃ vā vipattau vimukhātmajena ||27||

sarvathā svahitamācaraṇīyaṃ kiṃ kariṣyati jano bahujalpaḥ|

bidyate hi na sa kaścidupāyaḥ sarvalokaparitoṣakaro yaḥ ||28||

prasaṅgasyānukūlo yaḥprajña eva sa pālayet |

satyāsatye ca maitridveṣau kuryāt svaparaiḥ saha ||29||

na dviṣantaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ |

krodhameva tu yo hanti tena sarve dviṣo hatāḥ ||30||

satkāro guṇināṃ śreyān durjanasya vinītatā |

kośapūrtiḥ sadācāraiḥ śreyo deśaparīkṣaṇam||31||

yāvanmārgo bhavet dṛṣṭo yāvaccaraṇapuṣṭatā |

prajñā hrāso na yāvadhdi tāvatkuryāt svayaṃ hitam ||32||

vyabhicāreṣvāsattaḥ rājā tasya hi nirakṣaro mantri |

tadā dhanāśā kutra rakṣyā asavaḥ prayatnena ||33||

sarva yatra vinetāraḥ sarve paṇḍitamāninaḥ|

sarve prabhutvamicchanti tad vṛndamavasīdati ||34||

mūṣako rakṣayedannaṃ mārjārī navanītakam |

kākaścālayet pākaṃ vastūnāṃ tatra kā kathā ||35||

mālākāra ivārāme na yathāṅgārakārakaḥ |

puṣpaṃ puṣpaṃ vicinvīta mūlocchedaṃ na kārayet ||36||

valmīkaṃ madhujātaṃ ca śuklapakṣe ca candramāḥ |

bhikṣādravyaṃ nṛpadravyaṃ stokaṃ stokena vardhate ||37||

hīnatā yācane yatra syāttatra na ca yācyatām |

kāmaṃ hi na bhavedindro himājjīvati tittariḥ ||38||

mayūra ! grīṣmasya tu tāpayukta āśāyutaḥ khasya jale bhavestvam |

kaṇṭhantu no nāmaya gauraveṇa nīre taḍāgasya tu dūṣitasya ||39||

siṃho balī hariṇaraktapāmāṃsabhojī

saṃvatsareṇa kurute ratimekavāram |

yo gardabhaḥ khalu rajaḥkaṇamātrabhojī

kāmī bhavedanudinaṃ vada ko'tra hetuḥ ||40||

sarpāḥ pibanti pavanaṃ na ca durbalāste

śuṣkaistṛṇairvanagajā balino bhavanti |

kandaiḥ phalairmunivarā gamayanti kālam

saṃtoṣa eva puruṣasya paraṃ nidhānam ||41||

sa śobhate puṣpitapuṣpavacca sumaṇḍitaṃ yasya mukhaṃ suvarṇaiḥ |

anakṣaraṃ yasya mukhaṃ bhavecvet tannetravaktre bhubi chidravacca ||42||

muktāmaṇibhyāṃ ca hi gardabhasya kiṃ śūkarasya priyabhojanena |

andhasyadīptyā badhirasya gītaimūrkhasya dharmeṇa kimasti kṛtyam ||43||

kātantraśābdavettā hi vaidyaśca siddhasāravit |

kāṣṭhakhaṅgadharaścopahāsaṃ yānti trayo'pi te ||44||

dehīdaṃ vacanaṃ nimnaṃ na dāsyāmyatinimnakam |

gṛhāṇetyuttamaṃ vākyaṃ na gṛhṇāmyatiśobhanam ||45||

kṣatiṃ bihāya yenāpi prayogeṇa hitasya kim |

svakāyarakṣaṇenāpi kiñcaiva dhanatṛṣṇayā ||46||

kiṃśukasya falaprāptiryathā vyartha bubhukṣave |

dhaninaśca tathā'dāturjīvanaṃ niṣprayojanam||47||

kāmāturāṇāṃ na bhayaṃ na lajjā kṣudhāturāṇāṃ na balaṃ na tejaḥ |

rogāturāṇāṃ na sukhaṃ na nidrā mārgāturāṇāṃ na bhayaṃ na vīryam ||48||

dhanalipsuḥ suhrit tyājyā bhāryā ca vyabhicāriṇī |

adharmī ca nṛpaḥ krūro mantrī piśuna eva ca ||49||

kupradeśo hi durvyavasāyo duṣṭo'tha vai suhṛt|

baidyo'dakṣo'pi duḥsevyam vastu heyā ime'pi ca ||50||

ahitaṃ hitamācāraśūnyabudhdeḥ śrutisamayairbahubhirvahiṣkṛtasya |

udarabharaṇamātne kevalecchormanujapaśośca ko viśeṣaḥ ||51||

ardhajalabharaḥ kumbho mūrdhni yatnena dhāryate |

krudhyanti durjanā nūnaṃ satkāreṇātisevayā ||52||

stokenonnatimāyāti stoke nā'yātyadhogatim |

aho ! susadṛśī ceṣṭā tulāyaṣṭeḥ khalasya ca ||53||

yathā bāryo na laśunasya gandhaḥ kastūrikācandanacandrasaṃjñaiḥ |

tathā na vāryā varaśāstraśikṣā'bhyāsena duṣṭasya ca duṣṭatā'pi ||54||

durjanaḥ parihartavyo vidyayālaṅkṛto'pi san |

maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ ||55||

durjanā durbalā yāvat tāvat sādhusvabhāvakāḥ |

nyūne śaradi nīre hi nadīṃ sarve taranti ca ||56||

jvarādatyuṣṇatā raukṣāt kaphaśca vardhate yathā |

guṇācārasvabhāvaiḥ syurduṣṭā na parivartitāḥ||57||

duṣṭā narā bhṛtyagaṇo'vamānī praśikṣitā naiva hayāḥ kubhāryā |

pratāḍanenaiva bhavanti namrāḥ sukarmayogyā na kadāpi caite ||58||

vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam |

vṛthā dānaṃ samarthasya vṛthā hīnasya satkṛtiḥ ||59||

padmāni satputramukhe lasanti rohanti nūnaṃ kulaṭāsutasya |

viṣasya patrāṇi yathā karoti duṣkarma yo vai labhate phalantat ||60||

abhracchāyā khale prītiḥ sidhdamannaṃ ca yoṣitaḥ

tṛṇāgnirhimabinduśca ṣaḍete budbudopamāḥ||61||

śuṣkaṃ māṃsaṃ striyo vṛdhdā madyaṃ ca taruṇaṃ dadhi |

nakte bhojo divā svāpaḥ ṣaḍete prāṇahāriṇaḥ ||62||

sadyo māsaṃ navaṃ sarpirbālāstrī payasaudanam |

uṣṇodakaṃ tarucchāyā ṣaḍete prāṇakāriṇaḥ ||63||

kāntāviyogaḥ svajanāpamāno ṛṇasya śeṣaḥ kunarasya sevā |

dāridrabhātpravimukta mitraṃ vinā'gninaiete pradahanti pañca ||64||

karmī hyalābhī balino'pakartā darpī ca bhikṣurhyadhanaḥ sukhārthī |

kaṭūktibhāṣī priyasundarīṇāmete mṛṣācārijanāśca pañca ||65||

dharmadātā'nnatrdātā ca bhayatrātopadeśakaḥ |

śarīrotpādakaśceti pañcaite hitakāriṇaḥ ||66||

prārāvṛto hi sanyāsāt srī patitrayadarśikā |

jambūko jālamuktaśca trayo'mī vañcakā matāḥ ||67||

bhojanāpācakā vaiddyā nṛpāścāsatyavādinaḥ |

pāpina uccavaṃśīyā ayogyāḥ syustrayo janāḥ||68||

yācakaḥ svādubhoji ca darpī bhikṣāparo bhavet |

śāstrārthī bhavatādajñastrayo hāsaṃ bhajanti ca ||69||

sakṛjjalpanti rājānaḥ āryo hi dṛśyate sakṛt |

sakṛtkanyāḥ pradīyante trīṇyetāni sakṛtsakṛt ||70||

sthūlavapustapasvī ca śūraścāpyakṛtavraṇaḥ |

śayānaikākinī ca strī trayametanna viśavaset ||71||

anyeṣāṃ hiṃsako vipro mithyācārinṛpo'pi ca |

bhogī kāmarato bhikṣurnindābhājastrayo bhuvi ||72||



vidvān vinayasampanno vīro'tiśānta eva ca |

tyāgārambhaṃ dhanī kuryāt kīrtanīyāstrayo'pi ca ||73||

dayī parahite līno duṣṭaśca paranāśakaḥ |

icchābhirbālaka nūnaṃ trayo'tṛptā ime bhuvi ||74||

arthanāśānmanastāpaṃ duścaritāṃ gṛhe striyam |

vañcanaṃ cāpamānaṃ ca matimānna prakāśayet ||75||

vijñāyate'dhvā śaśitārakāṇāṃ jyotirvidā'dhvā gaṇitena khasya |

na dṛśyate tena gṛhe tu patnyāḥ kāmādimithyācaraṇaṃ kukṛtam ||76||

garuṇā tattvavettuḥ kiṃ vaidyenārogiṇaśca kim |

pāre gatasya kiṃ nāvā kāntayā kiṃ virāgiṇaḥ ||77||

devasujanaviprāṇāṃ satye vidvadgaṇasya hi |

gūḍhe vacasi bhojye'sti prīti pṛthagjanasya ca ||78||

śaile śaile na māṇikyaṃ mīne mīne na mauktim |

sādhavo he na sarvatra candanaṃ na vane vane ||79||

haṃso na bhāti caturo bakayūthamadhye

gomāyumaṇḍalagato na vibhāti siṃhaḥ |

jātyo na bhāti turagaḥ kharayūthamadhye

vidvān na bhāti puruṣeṣu nirakṣareṣu ||80||

kokilānāṃ svaro rupaṃ nārīrupamapatrapā ca |

vidyārupaṃ vidagdhānāṃ kṣamārupaṃ tapasvinām ||81||

prabhāvaśāline puṃse kā kṣamā'pratikāriṇe |

vinītāya ca śāntāya janāya kā sahiṣṇutā ||82||

paro'pi hitavān bandhurbandhurapyahitaḥ paraḥ |

ahito dehajo vyādhiḥ hitamāraṇyamauṣadham ||83||

mahājanasya saṃsargaḥ kasya nonnatikārakaḥ |

puṣpamālānuṣaṅgeṇa sūtraṃ śirasi dhāryate ||84||

viśvāsapratipannānāṃ vañcane kā vidagdhatā |

aṅkamāruhya suptasya hantuḥ kiṃ nāma pauruṣam ||85||

kaumāre pitarau pātaḥ bhartrī rakṣati yauvane |

rakṣanti vārdhdake putrā nājñaḥ svātantryamarhati ||86||

āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ |

praviṣṭe'syāṃ mahāsaktau guṇādānaṃ kuto bhavet ||87||

nijarītyā janāḥ prāyo'parānākalayanti hi |

ṛṣayaḥ pretamālokya bruvanti taṃ tapasvinam ||88||

durjanadūṣitamanasāṃ puṃsāṃ sujane'pi nāsti viśvāsaḥ |

bālaḥ payasā dagdho dadhyapi fūtkṛtya bhakṣayati ||89||

araghaṭṭaghaṭī yuktā vaśībhavati yoṣitaḥ |

bhavatyārambhiko yo'pi bhavatyeva tadadbhutaḥ ||90||

satkṛto mahatāṃ yo'sti vetti tamadhamastṛṇam |

paṇḍitaiḥ pūjitastūpe kākaḥ karoti cāsanam||91||

phalaṃ ketakavṛkṣasya yadyapyambu prasādakam |

na nāmagrahaṇādeva tasya vāri prasīdati ||92||

śiṣṭā na gṛhṇanti purā pratijñāṃ gṛhṇanti cet te kaṭhinapratijñām |

aṅgikṛtāṃ tāṃ paripālayanti pāṣāṇarekhāmiva te tadānīm||93||

prāpnoti vittaṃ hyadhamo ti kiñcid garvī pareṣāmavamānanāyām |

saṃjāyate labdhadhanaḥ sumartyaḥ supakvadhānyena samaṃ vinamraḥ ||94||

nāsti prajñāsamaṃ cakṣurnāsti mohasamaṃ tamaḥ |

nāsti rogasamaḥ śatrurnāsti mṛtyusamaṃ bhayam ||95||

ata eva kaṭhorātimṛtyuḥ sambhāvyate dhruvam |

kāmāccittamapāvṛtya sadhdarme'pekṣyate spṛhā ||96||

guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ |

susvādu toyāḥ prabhavanti nadyaḥ samudramāsādya bhavantyapeyāḥ ||97||

kāryamālocitāpāyaṃ matimadbhirviceṣṭitam |

nāpattirbhavitā tatra jātā parihṛtā'pi sā ||98||

alpā dṛḍhā ye mṛdubhāṣiṇaśca tebhyo'vadhānaṃ karaṇīyameva |

niryāti sūryaḥ saghanādhdi meghāt syāt tatprakāśastu tadā'titīkṣṇaḥ ||99||

śāntipriyāḥ syuḥ khalu yauvane'pi vaiduṣya evaṃ vinatā bhaveyuḥ |

sahiṣṇavastejasi cātinamrāḥ sudurlabhā evamarindamāḥ syuḥ ||100|

mleccheṣvapi samṛdhdāḥ syurvīrā evaṃ paśuṣvapi |

vaktāraḥ sārthakoktīnāṃ sajjanāḥ syuḥ sudurlabhāḥ||101||

sampaccalaṃ naśvarayauvanaṃ ca prāṇā bhaveyuryamadantamadhye |

upekṣate tatra sukhaṃ na ceha janaḥ prapātastha ivāsti cāndhaḥ ||102||

ye kleśarogiṇo bhuktvā na ca saddharmabheṣajam |

pramattā viṣayāsaktā bhavābdhiṃ na taranti te ||103||

jagatā gatiśīlena śiraḥstho dṛśyate'ntakaḥ |

tadā'priyaṃ bhavedannaṃ kriyāntarasya kā kathā ||104||

pratīkṣate kriyāṇāṃ na pūrti cāpūrtimantakaḥ |

śvastanaṃ cādya kuryācca pūrva madhyāhnikaṃ varam ||105||

asthiraṃ jīvanaṃ loke yauvanaṃ dhanamasthiraṃ |

asthiere putrapatnyau ca dharmasatyahitāḥ sthirāḥ ||106||

rājño'tijīvitaṃ yuktaṃ drutamṛtyurvaraṃ ṛṣeḥ |

sato jīvanamanto vā varaṃ tvākheṭakasya na ||107||



ācāryavararucikṛtā śatagāthā samāptā|

gātheyaṃ bhāratīyopādhyāyavinayacandreṇa bhoṭadeśīya lokacakṣu bhikṣuṇā dharmaprajñenānūditā nirṇītāceti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project