Digital Sanskrit Buddhist Canon

Nītiśāstram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Pundarika Shakya
  • Input Date:
    April 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
|Nītiśāstram||

||sarvajñāya namaḥ||
arthaśāstraviśeṣādyaḥ śāstreṣu hitakārakaḥ|
unmeṣāya nṛṇāṃ buddhe rmasūrākṣeṇa bhāṣitaḥ ||1||

śreyase ceha saṃsāre jñānopasthāpanāya vai|
vākyaiśca jñānaśikṣāyai yathāvadarthasiddhaye|
buddherutpādanārtha ca naya eṣaḥ prakathyate ||2||

kauśalaṃ suprayuñjīta vastujātaṃ parāmṛśan|
saṃrakṣeddharmacaryāṃ hi pratyakṣe'pi pare'pi vā||
krodhaṃ tyajan viśeṣeṇa paṇḍitāṃśca samāśrayet|
vadannityaṃ ṛtaṃ vākyaṃ vadennāhitavācakam ||3||

brāhmaṇaṃ pūjayedūbhaktyā nāvamanyeta gāstathā|
varjayettādṛśīṃ caryāṃ yasmādvā rājato bhayam||
naiva kadāpyavajñeyāḥ śatravo nāma ye janāḥ|
vikatthanāṃ parityajya na bhajennindyavastukam||4||

bhojyaṃ hitakaraṃ grāhyaṃ nāvamanyeta bāndhavam|
naiva skandejjvaladvahnimāhavaṃ na vilokayet||
śrotavyāni ca kāvyāni na kuryātprāṇanāśanam|
na skandet vivare kūpe nākṛtyaṃ ca samācaret ||5||

vidyāṃ labdhvā samāsena na krīḍedahinā saha|
dānaṃ yacchet yathāśakti hīnānnaiva ca kāṅkṣayet
paranindā na kartavyā na tathātmastutiḥ svayam|
niśā'ṭanaṃ na kartavyam jñātavyaṃ tat sadaiva hi ||6||

na gacchedupa ṣaṇḍaṃ vā chinnabandhanaśṛṅgiṇam|
bandhuhīno'nupānatko na gacchecca pathi kkacit|
dūrādeva varjanīyau duṣṭabuddhiśca nindakaḥ|
duṣṭāṃ bhāryāṃ parityajya viśvastāṃ tāṃ samāśrayet ||7||

yo hi na jñāyate samyaṅ na bhavettena saṃgatiḥ|
na kāmyeta kadācidvā bhūpateḥ paricārikā|
hitaṃ vākyaṃ sadā śṛṇvanna krudhyet yatra tatra vā|
dhenuṃ sadyaḥprasūtāṃ ca varjayeddūrameva tām ||8||

na kadā viśvasennāryāṃ na viśeddustarāṃ nadīm|
nāroheduccavṛkṣeṣu pivanmadyaṃ kadāpi vā|
neṣṭalābhāya saṃtyājyaṃ svadharmo svadhanaṃ tathā| ||9||

tacca sthānaṃ sadā tyājyaṃ rakṣāhīnaṃ tu yadbhavet|
sarveṣāṃ gūḍhavākyāni sarvaśo na prakāśayet||
bhūtirna sañcitā yena sadodyukto jano hi saḥ||
ṛtaṃ vākyaṃ vadennityaṃ na bhāṣeta nirarthakam ||10||

svāgatañca vadennityamāgataṃ purato janam|
naradevadvijāḥ pūjyāḥ puṇyaṃ viṣayamāśrayet|
bhajennityaṃ parisnātaṃ śubhravāsaḥsamanvitam ||11||

tyajetsaṃgaṃ bahustrīṇāṃ yathā''caranti paṇḍitāḥ|
dīrghamāyustathā prājño nairujyamadhigacchati ||12||

iti prathamo'dhyāyaḥ|

pararandhraṃ svarandhraṃ vā gopāyedvā sutaṃ priyām|
pṛthivīva samadraṣṭā mānavaḥ sukhamaśnute ||1||

marmavākyaṃ na vaktavyaṃ gūḍhaṃ naiva prakāśayet|
bhāṣitaṃ marmavākyaṃ ca jñāyatāṃ śastradhṛgyathā ||2||

asandigdhamanā bhūtvā vadedikṣuraso yathā|
vikṣubdho vacasā yo hi vākyaśalyena hanyate ||3||

ripavaḥ priyavaktāro na mānyante sadā budhaiḥ|
viṣabhāṇḍasamāste hi carame kṣayakārakāḥ ||4||

na manyeta nadīvegaṃ praśastatāṃ tu lakṣayet|
kālo dhāvati tadbaddhi ātmano'rthān vicintayet ||5||

tāvad bhayasya bhetavyaṃ yāvadbhayamanāgatam|
āgataṃ tu bhayaṃ vīkṣya prahartavyamabhītavat ||6||

arthāt palāyate jñānaṃ mārjārānmūṣiko yathā|
bakavat jñāyatāmarthaḥ siṃhavacca jayedripum||7||

siṃhādekaṃ bakādekaṃ ṣaṭ śunastrīṇi gardabhāt|
vāyasāt pañca śikṣecca catvāri kukkuṭādapi ||8||

prabhūtamalpakāryaṃ vā yo naraḥ kurtumicchati|
sarvārambheṇa tatkuryātsiṃhādekaṃ prakīrtitam ||9||

sarvendriyāṇi saṃyamya bakavat paṇḍito janaḥ|
kāladeśopapannāni kāryāṇi tu parīkṣayet ||10||

yuddhaṃ ca prātarutthānaṃ bhojanaṃ saha bandhubhiḥ|
striyamāpadgatāṃ rakṣeccatuḥ śikṣeta kukkuṭāta ||11||

gūḍhamaithunadhārṣṭya ca kāle cā''layasaṃgraham|
apramāda [maviśvastaṃ] pañca śikṣeta vāyasāt ||12||

bahvāśī svalpasantuṣṭhaḥ sunidraḥ śīghracetanaḥ|
prabhorbhaktaśca śūraśca jñātavyāḥ ṣaṭ śuno guṇāḥ ||13||

aviśrāntaṃ vahedbhāraṃ śītoṣṇaṃ ca na vindati|
[santoṣaśca ] tathā nityaṃ trīṇi śikṣeta gardabhāt||14||

viṃśatyete guṇā jñeyā yastu kuryād vicakṣaṇaḥ|
sa jeṣyati ripūn sarvānajeyaśca bhaviṣyati ||15||

|| iti dvitīyo'dhyāyaḥ||

skandhenāpi vahecchatruṃ yāvanna kālasya paryayaḥ|
tathaiva kālasamprāpte bhindyāt ghaṭamivāśmabhiḥ ||1||

na gacchedīdṛśaṃ śatruṃ roti hīno bhṛśaṃ yathā|
tena maitrī na kartavyā ya ādau pratighātakaḥ ||2||

ṛṇaśeṣaścāgniśeṣaḥ śatruśeṣastathaiva ca|
punaḥ punaḥ pravardhante tasmāccheṣaṃ na rakṣayet||3||

kṛte pratikṛtiṃ kuryāddhiṃsane pratihiṃsanam|
tatra doṣaṃ na paśyāmi śaṭhe śāṭhyaṃ samācaret ||4||

āpadarthe ghanaṃ rakṣet dārān rakṣed ghanairapi|
ātmānaṃ satataṃ rakṣet dārairapi ghanairapi ||5||

parokṣe kāryahantāraṃ pratyakṣe priyavādinam|
varjayettādṛśaṃ mitraṃ viṣakumbhaṃ payomukham ||6||

lubdhamartha pradānena ślāghyamañjalikarmaṇā|
mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam ||7||

śatruṃ sāñjaliviśvāsaiḥ saṃpūjya natamaulibhiḥ|
kāmādaśru vimuñcanti īpsitāḥ dhanakāmukāḥ ||8||

balīyasi praṇamatāṃ jayecca durbalaṃ ripum|
sandhimicchet samenāpi vigrahaṃ na samācaret ||9||

na tat kuryādyathodvegaṃ nācareddāruṇaṃ tathā|
nātkṣipedyaḥ śiraḥpātaḥ khaṇḍakarma rabhet na ||10||

na vastavyamareḥ sthāne rabheta kalahaṃ na vā|
na yeṣāṃ vidyate bhedaḥ kutastān bhedayiṣyasi|
nonmūlayettarīrmūlaṃ yanmūlaṃ ca dṛḍhaṃ bhavet ||11||

na sā sabhā yatra na santi vṛddhā
vṛddhā na te ye na vadanti dharmam|
dharmaḥ sa no yatra na ramyamasti
satyaṃ na tad yacchaladoṣayuktam ||12||

kliśnāti kaṇṭakaṃ biddhaṃ naṣṭo dharmastathaiva ca |
śatrūṇāṃ ca viruddhānāṃ mūlanāśāt sukhī bhava ||13||

nātyantaṃ saralairbhāvyaṃ gatvā paśya vanasthalīm|
chidyante saralāstatra kubjāstiṣṭhanti pādapāḥ ||14||

yadyadā cintitaṃ kiñcittadaiva hitacintitam|
paṇḍitaśca tathākārī tūrṇamātmavaśaṃ nayet ||15||

yadapasarati meṣaḥ kāraṇaṃ tat prahartuṃ
mṛgapatiratikopāt saṃkucatyutpatiṣṇuḥ|
hṛdayanihitavairā gūḍhamantropacārāḥ
kimiva hi gaṇayanto buddhimantaḥ kṣamante||16||

kutaḥ kokilaḥ sauvarṇyaṃ balmīkaṃ raupyamāskhikam|
ko naṣṭo nāgate kāle bhujaṃgasya padaṃ nu kim ||17||

padasthaṃ nāvamanyeta matimantaṃ ya āśrayet|
namitaṃ na phaṭāsthānaṃ yasya na kṣayito viṣaḥ ||18||

na viśvaset pūrvaparājitasya
śatrośca mitratvamupāgatasya|
mṛgo yathā nīravapādaśabdai
rnihanyate vyādhaviṣāktavāṇaiḥ ||19||

|| atha tṛtīyo'dhyāyaḥ samāptaḥ ||

ayaṃ svārthaḥ parārtho'yamityevaṃ vā na kalpayet|
vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak
niyuñjīta parasyārthe protsaheta svakarmaṇi ||1||

añjanasya kṣayaṃ dṛṣṭā valmīkasya ca sañcayam|
budhastathaiva yuñjīta stokena sañcitaṃ yathā ||2||

dhūrto mohayate sarvān mūḍho muhyati nityaśaḥ|
aviśvasteṣu viśvāsāt svaguptimanucintayet ||3||

valmīkasya vināśo vai kīṭaniṣṭhīvanādbhavet |
abandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ ||4||

sajjano'pi sadā mānyo nāśrayedvā khalaṃ tathā|
ripuṃ jayecca śauryeṇa śaṭhe naiva ca viśvaset ||5||

bahiṣkāryā sadā veśyā kṣantavyo hi gurustathā|
viśvaṃ yena parijñeyaṃ jagatyāṃ nāśakaṃ tathā ||6||

sārthakaṃ karma yasya syāt sajjate tara vai janaḥ|
ramyaṃ yatra vacaḥ samyak guṇānākhyāti nityaśaḥ ||7||

na viśvasedaviśvaste viśvaste nātiviśvaset|
viśvāsādbhayamutpannaṃ sarvaṃ mūlādvinaśyati ||8||

na grāhyaṃ bhautikaṃ sarvaṃ śatruśaktau na viśvaset|
gūhennityaṃ svabhāvaṃ ca parabhāvaṃ ca lakṣayet||9||

paradārā viṣāstulyāḥ evaṃ ca paracārikāḥ|
mṛtyudvārāṇi vindante viśvāsādubhayostayoḥ ||10||

āyuryauvanabhogeṣu ripāvūrddhe bhujaṃgame|
viśvāso naiva [vijñānāṃ ] strīṣu rājakuleṣu ca ||11||

jñānārthamāśrayennityaṃ śraddhavā paṇḍitaṃ janam|
evaṃ jñānārthinā sarvaṃ jñātavyamityaśeṣataḥ ||12||

viśvāso naiva pāpeṣu paṇḍitairnātmapūjanam|
yatasteṣu na viśvāso jīvikā naśyate nṛṇām ||13||

antakaḥ parano mṛtyuḥ pātālaṃ vaḍavāmukham|
kṣuradhārā viṣaṃ sarpo vahnivityekataḥ striyaḥ ||14||

śatrupakṣaḥ parityājya ścātmānande samāśritaḥ |
sarvato buddhimāneṣa ciraṃ nandati bhūyasā ||15||

cakṣurnimeṣamātraṃ vā na parokṣe ripuḥ kṛtaḥ|
nāśayet kālakhaḍgena nindāyāṃ vadhirastathā ||16||

yatrodakaṃ tatra vasanti haṃsāstathaiva śuṣkaṃ parivarjayanti|
na haṃsatulyena nareṇa bhāvyaṃ punastyajanti punarāśrayanti ||17||

rājñaḥ saṅgaṃ na yāceta gaṇikāyāstathaiva hi|
bhiṣajo vā kuṭumbānāṃ bhṛtyānāṃ naiva naiva ca ||18||

yasyaiva kāraṇājjātaṃ śoko duḥkhaṃ tathā kṣatiḥ|
śarīre nāśamūlaṃ vai kiñcinmātraṃ budhastyajet ||19||

yathā caturbhiḥ kanakaṃ parīkṣyate
nirgharṣaṇacchedanatāpatāḍanaiḥ|
tathā caturbhiḥ puruṣaḥ parīkṣyate
tyāgena śīlena kulena vidyayā ||20||

jānīyāt yogyakālaṃ vai rakṣed guptiṃ svakaṃ param|
lokacittavinodāya vākyeṣu viśvasetsadā ||21||

|'tha caturtho'dhyāyaḥ samāptaḥ||

amātyo jñānasampannaḥ sarvaśāstraviśāradaḥ|
koṣavān balavāṃścaiva yo na hanyāt sa hanyate ||1||

viśvastā hi mariṣyanti yathā vaṃśaḥ phalena hi|
viśvāsānnāśamāyāti yathāraṇye sthito mṛgaḥ ||2||

ānandayati sattvāni yo hi maṅgalamañjuvāk |
nindāmeṣyati loke saḥ paravākyanigūhakaḥ ||3||

cetasā yo mahāpāpaḥ pāpakṛt doṣayuktakaḥ|
eṣa panthāḥ khalācāro mānabhaṅgena nāśitaḥ||
śaṭhaśca nagaradhvaṃsī lokeṣu durjano ripuḥ|
kujanānāṃ nidhiḥ so'pi kūpo vā malino yathā||
mukhaṃ miṣṭaṃ ca mādhvīkam vākyaṃ candanaśītalam|
cittaṃ karāta sadṛśamevaṃ sa dhūrtapūruṣaḥ||5||

priyabhāṣī svayaṃ dhūrto doṣānukāyamañju vāk|
prītirna dhriyate citte kapaṭī sa yamāntakaḥ ||6||

atinīcāni vākyāni dṛṣṭimātrātinindakaḥ|
kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ||

purā yena kṛto nāśo'dhunā yena ca nāśitaḥ|
viśvāso'tra na kartavyaḥ koṭarasthita-sarpavat||8||

nakhināṃ ca nadīnāṃ ca śṛṃgiṇāṃ śastrapāṇinām|
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca ||9||

agnirāpaḥ striyo mūrkho sarpo rājakulaṃ tathā|
bhūyānnityaṃ satarko'taḥ sadyaḥprāṇaharāṇi ṣaṭ||10||

śatrave riṃkthadāyī yo nāśritavyaḥ kadācana|
nāśayatyapi sa prāṇān yathā māyi-dvicāriṇī ||11||

varjayettādṛśaṃ bandhumādāvaniṣṭakāriṇam|
mitravāñchāṃ na gṛhṇāti hetuḥ kalahakāriṇām ||12||

bandhuṃ na yo vijānāti mitraṃ parijanāṃstathā|
pravīṇasevakān bhṛtyāṃścaivaṃ sa itaro janaḥ ||13||

na sambhāṣeta cauraṃ vā bandhuṃ vā'riṣṭavāhinam|
dvijaṃ pāpakṛtaṃ naiva striyaṃ ca vyabhicāriṇīm ||14||

na dūṣayet paraṃ tatra nātmanā yat parīkṣitam|
na kuryādīdṛśaṃ karma narake patanaṃ yataḥ ||15||

ātmaiva hyātmano mitramātmaiva ripurātmanaḥ|
svargo vā narakastatra sarvamātmavaśāspadam ||16||

iti pañcamo'dhyāyaḥ||

yathā hi bhāsate sūryo dīptyā sarvaṃ prakāśate|
tathaiva rājate mantrī sarvvatra samadarśakaḥ ||1||

khale sakhyaṃ prāṅmadhuraṃ vadho'ntarāle nidāghadinamante|
ekādimadhyapariṇatiramaṇīyā sādhujanamaitrī ||2||

mahātmanā samaṃ prītirādau śīrṇatamā matā|
samyagvibardhate madhye hyante tu pariramyate ||3||

sādhoḥ prītirnadīvaddhi śīrṇā''dau mahatī param|
bardhate ca krameṇāsau naivā''vṛttiśca karhicit||4||

gāvo gandhena paśyanti vedaiścaiva dvijātayaḥ|
karṇaiḥ paśyanti rājāno bheṣajairbhiṣajastathā ||5||

ghātakāmanayā śatrustoṣṭavyo miṣṭabhāṣaṇaḥ|
nityaṃ cittavimohena gītamugdho mṛgo yathā ||6||

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ|
yasyārthāḥ sa pumālloke yasyārthāḥ sa hi paṇḍitaḥ ||7||

tyajanti mitrāṇi dhanairvihīnaṃ puttāṃśca dārāṃśca suhṛjjanāṃśca|
tamarthavantaṃ punarāśrayante'pyartho hi loke puruṣasya bandhuḥ ||8||

adṛṣṭapūrvo bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ|
arthairvihīnasya padacyūtasya bhaveddhi kāle svajano'pi śatruḥ ||9||

mantraṃ gūheta yatnena samyagbalena sādhayet|
ripornaiva ca bhetavyaṃ ripurbheṣyatyasaṃśayam||10||

mūlanāśaṃ vipakśāṇāmādau karoti paṇḍitaḥ|
tataḥ svapakṣayogena hanyatāṃ pūrvapīḍakaḥ ||11|

sakṛdduṣṭantu yo mitraṃ punaḥ sandhātumicchati|
sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā ||12||

vairiṇā saha viśvāsaṃ yo naraḥ kartumicchati|
sa vṛkṣāgreṣu suptaḥ san patitvā pratihanyate ||13||

pitā''cāryaḥ suhṛnmātā bhāryā putraḥ purohitaḥ|
rājño'ntarghātako yo hi sa hantavyo na saṃśayaḥ ||14||

mṛdunaiva mṛduṃ hanti mṛdunā hanti dāruṇam|
nāvaśyaṃ mṛdunā kiñcittasmāttīkṣṇataro mṛduḥ ||15||

tulyārthaṃ tulyasāmarthyaṃ mantrajñaṃ vyavasāyinam|
argharājyaharaṃ bhṛtyaṃ yo na hanyāt sa hanyate||16||

gāmbhīryayuktā mṛdumandavākyā
jitendriyāḥ satyaparāḥ suyojyāḥ|
bhāvyarthatajjñā viditārthatattvāḥ
prāyeṇa bhṛtyāḥ kṛtino bhavanti||17||

nirālasyāḥ susaṃhṛṣṭāḥ susvapnāḥ pratibodhakāḥ|
sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ ||18||

sarale saralo bhūtvā kuṭile kuṭilastathā|
sukhini ca sukhī bhūtvā vyathite vyathitastathā ||19||

yo yasminnandate bhāve nareṇa haśyate'valā
satāṃ veśmapraveśadvāḥ notsṛjyate kadāpi vā ||20||

durjanaiḥ saha vāsena sujano durjanāyate|
paṃkilaṃ paṃkayogena nirmalaṃ hi jalaṃ yathā ||21||

mukhe vahati mādhuryaṃ hṛdaye kṣārasannibham|
komalamaśmacūrṇaṃ hi kaṭhinābhyantaraṃ sadā ||22||

kadāpi nāśrayetprājño'karuṇaṃ miṣṭabhāṣiṇam|
pracchannamasahiṣṇuṃ vā guḍamiśraṃ viṣaṃ yathā ||23||

nātidhūrteṣu viśvāso naiva sandhirna cā''śrayaḥ|
amlena bardhate nityaṃ yathā vyādhirvisūcikā ||24||
mahātarurvā bhavati samūlo vā vinaśyati|
nāntarapratyayāneti nyagrodhakaṇikāṃkuraḥ ||24||

putrāḥ pautrā vinaśyanti vinaṣṭe narapālake|
āśritāḥ sacivā bhṛtyā nyagrodhasyāṃ'kure yathā ||25||

||iti ṣaṣṭho'dhyāyaḥ ||

pārthivasyeva vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam|
sabāndhavo mahīpālaḥ samyag bhṛtyān parīkṣayet||1||

pūjyate mānavairdevairindrādidaivataṃ yathā|
tathaiva pūjyate rājā prajābhirmantribhiḥ saha||2||

sthiragambhīrabuddhiśca tejasvī dharmaśāstravit|
satyavādī vinītaśca rājño janahite matiḥ||
kuśaladhīḥ kulīnaśca gurau bhaktiparāyaṇaḥ|
prajānāṃ vatsalaścaiva yuvarājaḥ sa ucyate ||3|4||

kalyāṇahitavān bhūpo gurūṇāṃ doṣaguptakaḥ |
samamatiḥ sukhe duḥkhe samare cāpalāyitaḥ

kulaśīleṣu sampanno nītidharmeṣu paṇḍitaḥ |
tathaiva pūjyate rājā caturasraḥ prakīrtitaḥ ||6||

vākpaṭu rbuddhisampanno nītiśāstreṣu paṇḍitaḥ|
miṣṭālāpī sadācāro rājamantrī tathaiva hi ||7||

medhāvī vākpaṭuḥ prājñaḥ paracittopalakṣakaḥ|
dhīro yathoktavādī ca eṣa dūto vidhīyate||8||

vedavedāṅgatattvajño japahomaparāyaṇaḥ |
āśīrvādaparo nityameṣa [prājñaḥ] purohitaḥ ||9||

sakṛduktagṛhītārtho laghuhasto jitākṣaraḥ|
śabdaśāstraparijñātā eṣa lekhaka iṣyate||10||

varṇāñchabdāṃśca yo vetti śabdatattvavicakṣaṇaḥ|
vidheyaḥ pāṭhako hyeva gandharvaḥ svaravidyathā ||11||

śubhāśubhaphalābhijño dhīraḥ prājño jitandriyaḥ|
daṇḍādhikārikaḥ śuddho nṛpasya deharakṣakaḥ ||12||

āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ|
[śīlavidhiṣu sampanno ] vaidyo eṣa vidhīyate||13||

balavānmadhuvaktaścā 'parāñjānāti yo laghu|
parāśayasadābhijño vidheyaḥ pālakaḥ sadā ||14||

śastreṣu kuśalī dakṣo vāhaneṣu suśikṣakaḥ|
dhairya vīryaguṇopetaḥ senādhyakṣo vidhīyate ||15||

pitṛpaitāmaho dakṣaḥ śāstrajño miṣṭapācakaḥ|
śaucaprītisamāyuktaḥ sūpakāraḥ sa ucyate ||16||

śānto vinītaḥ kuśalaḥ satkulīnaḥ śubhānvitaḥ|
śāstrārthatattvago'mātyo bhaved bhūmibhujāmiha||17||

dhīro'pi vijayī rājā śvetacchatrapatākayā|
śobhate samare nityaṃ tasya kīrtirbhaved dhruvā ||18||

śuṣkāsthikhaṇḍaṃ prati lobhinā śunā|
bhūyo'pi daṃṣṭrābhiridaṃ hi daśyate|
lelihyate srāvi sukhena śoṇitaṃ|
tathaiva tṛṣṇārtajanaḥ sukhe rataḥ ||19||

iti saptamo'dhyāyaḥ|
atha masūrākṣapraṇītanītiśāstraṃ samāptam||

bhāratīyapaṇḍitadharmaśrīvajrena bhauṭṭabhikṣuśākyamatyā ca
saṃskṛtabhāṣāyā bhoṭabhāṣāyāmanūditamidamiti|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project