Digital Sanskrit Buddhist Canon

Nṛtyaprasūtiḥ

Technical Details
śrīsuvrahmaṇyadīkṣivena viracitaṃ nṛtyanāṭakama

nṛtyaprasūtiḥ

nāndī
gaula śrādi
pa mārajitaṃ bhaja manasā madhuragauṇaṃ sarvadā
śra kāruṇam śrāśutoṣam kāmāriṃ karidamanakaram
ca dāruṇābhavasāgaratāraṇaṃ taruṇāruṇacaraṇayugāanam
yogināṃ cakravartinaṃ dhammacakrapravartinaṃ
vṛkṣamūlāsīnaṃ śiṣyāvṛtaṃ jñānaprasūnam
prathamaṃ dṛśyanam
devarājo samarasanmnddho śrāyāti
haṃsadhvaniḥ śrādi
bhīkara vajrāyudhadharo
śrīkarāśaśīpatirasau
śravṛttaraśatapurabhāśotsuka vīro devarājo śrāthātyadhunā
kiṃcitkālānantaraṃ vijayībhūtī indraḥ vijayanṛttaṃ nṛtyati
vijayībhūto'ham vijayībhūto'ham
tataḥ sahasaiva śrabaṃrāt tripurāsurāḥ vividhāyudharvarṣaiḥ devān trāsayanti | bhīvabhītāḥ
devāḥ parameśvaraṃ prārthayanti |
darbāra śrādi
bhayaṃkarātripurarūpaiḥ bādhitā vayaṃ bhītyā svayaṃbhuvaṃ śaṃbhunāthaṃ śivaṃ param śraghoraṃ
raktavantastīvrabhakatyā baddhāñlihastāḥ śrava bhava śiveti śrāhvaya prārthayāmaḥ
nāṭayaraṃgī nimiṣamekam timirāyati, tataḥ devāḥ śivāgamanaṃ vīkṣya gāyanti |
nāṭakaruṃji śrādi
pa śrāyati maheśvaro śrabhitojasā bhāsvaro
nirāyudhakarayugo samāvṛttamaragaṇo
ca 1 sākrosaṃ ghoṣatmiḥ sarvaśatrunāśaṃ
vākdevavaikuṣṭādibhiḥ prārthito ittham
śīghram śrasmān śāstrīya deva deva
virāgragaṇya sayojayādhunā
sarvadaivāḥ gāyanti
ca 2 samaravijayasannaddhāḥ śraniruddhāḥ śratisamarthāḥ śrāśritāstrayaṃbake vayam
ca 3 karaghṛtāśugo'haṃ khaṇḍanacaturo'ham
devaḥ 1 niratiśaya javasahito nirmūlakaracaturonirghṛṇartīkṣṇatamo'smyaham
ca 4 nirupamaśakharṣaṇotsuko'smyaham
śranupamanagajābrūnibhakuṃcito
dhanuvaravinākanāmāhaṃ dhanvanāmadhirājabhṛto
dānavabhīṣaṇakaraghoṣajyāmaṇḍitapracaṇḍo'ham
ca 5 vajrasāraśulāyudho'haṃ vairipurnibhedanacaturo
vācāmagocaravegeṇa vairivaśayaṃ kāraye
tataḥ sarve devāḥ parameśvara pārvatī ca pradakṣiṇaṃ kurvanti " samaravijayasammaddhāḥ"
itigāyantaḥ
pantuvarālī śrādi
dṛṣṭā mamatābhṛtaṃ devagaṇa śratvā pratāpaprakaṭīkaraṇaṃ
matvā mabnasi tripuradahanaṃ mamattāharaṇa yugapada devanām
smitānanaṃ himavatsutāyāh jitandriyo śaṃbhukhalokya
mandāhāsāṃkitaṃ suṃdarāsyaṃ candramaulikarvidārito
śrānandaraudrarasāṃkita mahāhāsaṃ sahasākarot
duṃdubhiśatakoṭisvanādiva (tripura) nāśam śrabhūta tatkṣaṇe |
dvitīyaṃ dṛśyam
rkicitkālānantara kailāse pradoṣasamaye, sarve devāḥ ḥ saṃgatāḥ parameśvarasya nṛttaṃ draṣṭum | śaṃbhu nṛttaṃ kartuṃ mārayati |
nītimati śrādi
pa pradoṣasamaye nṛttaparaṃ parameśvaraṃ stuvantyamarāḥ
śra vrataṃ dhṛtaṃ natāvane vilaṃbite hate same
ca tūṃburuvīṇānandimṛdaṃgavādanairutsāhapūrṇam
śaṃbhumavalokya sasmitam śraṃbujānanā haimavatī
kuṃbakucayugalāmṛduvācā yācate nārade munis
biṃbāyitagītāmṛtātra gīyatāṃ tripurāntakathā
nāradamunistadā tripurāntakathāṃ gāyati |
kābodi
bhayaṃkaravarakrūrāmaranāśakaraparatripurāsurendraiḥ bādhito bhītabhīto purandharo viṣṇubraṃhādibhiḥ sakaladevagaṇeḥ saha tryaṃbakaṃ śaraṇaṃgato pālaya kṛpālaya parameśvareti yācate, kṛpātaraṃgittāntaraṃgaḥ śaṃkaro'bhayaṃkaro nirāyadhastadaiva tripurāntakaparo bhavati |
taṃ prārthayanti devāḥ śāstrīyatāmasmāniti |
voḍī devaiko dhanurbhavāmīti śranyo bhavāmi sāyakamiti
śranyataro bhavāmi triśūlamiti uccaiḥ ghoṣayantaḥ
bhūtavijayina iva nṛtyanti | tān dṛṣṭavā
karuṇārasāṃkitahāsyarasotpattyā codito
maheśvaro uccaiḥ mahāhāsaṃ karoti, tatkṣaṇaiva
bhūta tripuradahanaṃ vīkṣya vismayātpullalocanāḥ
devāḥ hāhākāraṃ kurvanti prastuvanti ca |
etatsarvamabhinayaiḥ darśayati śaṃbhuḥ
gītasyānte śakaro, ghoṣati sotsāha
sṛṣṭaṃ nava śāstramidamabhinayanāmāṃkitamiti |
śaṃbhustadā taṇḍumāhvava gāyati nṛtyati ca
navarasakannḍa śrādi
pa śrṛṇu me mahāmuni sṛṣṭaṃ navaṃ śāstramidam
śrabhinayaiti nāmāṃkitaṃ pracārayācāryaiḥ
śra bhaṇitaṃ bhaveta nṛtyaṃ nṛttamabhinayākitaṃ
locanadvayamivaidaṃ pālaya navarasāṃkitam |
ca gaṇītaṃ pauruṣāṃkitaṃ tāṇḍavaṃ bhavet
dharaṇyāṃ tattaṇḍunā śikṣāhaṃ bhavet
bhaṇiva strībhāvanṛtyaṃ lāsyanāmāṃkitaṃ
vanitābhyāṃ pārvatyā śrabhayāsito bhavet |
tadā sarve nṛtyanti
madhyamāvatī rūpakam
pa dhurjaṭiṃ śaṃbhu nāyaṃ dūrikṛtakhiladuritasamūhaṃ
śrarcāmḥ nṛttairabhinayaiḥ sānanda lāsya tāṇḍavābhyām
śra sūlādisaptatālāṃṅkita kolāhalannṛttairiha
śūlāyughadhaṭaśaṃbhu parvatabālāṃ ca
kiṇkirṇāmālābhirārā dhayāmovayam
ca 1 śrāśritāvane karuṇāṃma śratiśāntaṃ yogamejjana
śrasuranāśane vīraraudrādibhāvān darśayanta
śravanatāṃgīṃpūrṇa śrṛṃgāraṃ kāśayantīma
bhavāliṃgita madhyamāvatīṃ bhavaṃcāpi vaṃdāmahe
ca 2 gaṃgādharaṃ śaṃkābhṛtaurvācakainindantīṃ
kalahāṃnvarita khaṃḍitādikānāyikānnaṭantīṃ
tuṃgasvanabharacadanasikāṃ dvāre vāsakasajjikāṃ
śaṃkaram unmādayantīṃ svādhīnapatikāṃ bhaje |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project