Digital Sanskrit Buddhist Canon

nālandādahanam

Technical Details
nālandādahanam

śrī subrahmaṇyaciracitaṃ ḍimargagarṇāyaṃ nṛtyanāṭakaṃ vīraraudrabhayānakakaruṇā -
rasaprādhānyena bhrājate | idaṃ nāṭakaṃ pūrṇa nālandāviśvavidyālaya mahādvāre nāṭayate |
nāndī
durgā ādi
pa0 nīrajanayana kṛpātaraṃgināntaragaṃ
nirupamasundara iṃdu vijitavadana
a0 pāradarśaka bhavasāgarasya paramottāmayogin
krūra duritadurganibhedakaśura
ca0 mārajitetyaṣṭāṃgikamārgadarśaketi khyāna
vāraṇamadavāraṇeti guruvareṇyetyarcita
bhāratadeśonnatiṃ sthāpita pāvanaguṇālaya
suranaravaṃdma subrahmaṇyagītimālādhara |
prathama dṛśyam
atiprasiddhanālaṃdā viśvavidyāalayasya rājadvāre kecidviddhārthayaḥ tatprabhāvaṃ gāyanti,
tataḥ vidyālayasya adhyakṣabhikṣuḥ atha kecit jyeṣṭabhikṣavaśca tatrāyānti āgāminaṃ turuṣkasenākramaṇaṃ niroddhamupāyān vicārayarnti ca
vidyārthinaḥ gāyanti,
pūrvakalyāṇī ādi
pa0 saṃpūrṇakalyāṇaguṇaissamṛddhāṃ sarvaloka prasiddhāṃ mātaraṃ vaṃdāmahe nālaṃdāmāataram
a0 kāṃbojajagāṃdhāraṃ cīnādidūradeśemyaḥ ihāyātāḥ
biṃbāyitajijñāsāḥ vayaṃ aṃbonidhiṃ sarvaśāstrāṇā
ca0 1 toraṇalaṃkṛte dvāre ime dūradeśādāgatāḥ paṇḍitāḥ
tulyaṃparīkṣitāḥ pālakairatra vividheṣu śāstre ṣu te
tarkavāraṇābhanāgārjunāhādhyakṣabodhitāḥ jñānabhāsā
pūrayante medinīṃ buddhasatyaiḥ kāśayante nālaṃdā mātaram
ca0 2 bhuvanatrayeṣu prathamāṃ vidyāyalayaṃ pūrṇahṛdayairvayaṃ vandāmahe
pavanamiva sarvalokavyāptakīrti vaṃdāmahe nālaṃdāmātara
śivasatyasuṃduraguṇānvitajñānakāśakāṃ vaṃdāmahe
bhavatāpahāriparamārthikaṃ vyavahārikobhayajñāna dātrīm |

tataḥ tatrāyātāḥ adhyakṣabhikṣuḥ tasya jyeṣṭasakhayaśca tvariṇāgāminaṃ
turuṣkasenāprabhāvaṃ narkayanti |
jyeṣṭabhikṣu ḥ 10
ābhogi ādi
pa0 śrṛṃṇomi śrṛṇomi tvareṇātilbhelacchāgaṇānyāyāntīrho
a0 dhanānāṃ nivāsaṃ dhānyagṛhamāryavartaṃ prati lobhadagdhāḥ
ca0 śūrāḥ iti kecidāhuḥ śratikrūrāste ityāhuraparāḥ
ghoramahāpātakeṣu ramanteti dūrādāyātāḥ bhayena vāra varṇayanti |
śradhyakṣabhikṣuḥ taṃ śamayannuttaraṃ dadāti |
asāverī ādi
pa0 śānto bhava bhrāṃtaṃ mānasaṃ śāmaya sakhe śāmaya |
a0 vṛttānte'tiśayokatya alaṃ, śuddhānte ākhudarśanabhrānta kṛṣṇasarpo iti
kāntā ghoṣati tathai va jalpasi tvam |
ca0 kalpāanto āgato iva ghoṣaṇāt phalaṃ kim
kaniṣkamiliṇḍāti malecchā bauddhāyitāḥ
śilpāstadā śāstrāṇi va śraddhayā racitāḥ purā
śrīkarāryasatyāḥ melcchān vaśīkartuṃ
śakyā sadaiveti smāraṃ smāram |
aparo jayeṣṭabhikṣuḥ kathayati |
sahānā ādi
pa0 śrathyate'pi santi teṣu paṇḍitā śāstreṣu
a0 gāyanti vidvāṃsaḥ gaṇanādiśāstreṣu
khayayāmamālabarūniṃ cāpi pāraṃgatānāṃ prabhāvam |
ca0 varṇadeśakālādhigatāṃ vidmāmāśritāḥ vayam
nirṇayāmaḥ pātratāṃ vidyārthīnāṃ dvāre
sapūrṇanissamānavidyāmātaraṃ bhuvanatrayavikīrṇakhyātiṃ
nālandāṃ na ko'pi śakto nāśayitum |
atha prathamo jyeṣṭabhikṣuḥ ugraṃ muttaraṃ dadāti
aṭāṇā ādi
pa0 jalpatha vyarthaṃ mlecchāsvabhāvajñānavihīnāḥ yūyam |
a0 svalpamāpi tatkrūra bhayaṃkarakṛtyānyajñātvā

ca0 kalpayatha khayyāmajijñāsāṃ krūratamānāṃ sanānīnām
śilpasahastracchedakānāṃ śithilīkṛtaśatamandirāṇām
kalpitasvāgamabhavatyāparān khaṅgaiḥ śiracchedanāturāṇām
arpitamānasānāṃ arijanacūrṇīkarayajñe |
tataḥ pustakālayādhyakṣabhikkuṇī ghoṣati |
tilaṃg ādi
pa0 mlecchāguṇān vistareṇa ālāpane phalaṃ kim |
a0 svecchāyā svaśakatyā mātaraṃ rakṣitum icchāmoyadi |
carcāṃ vinā dhayamabhaṭāḥ vayaṃ bhavemādhunaiva tvareṇa |
ca0 nirāyudhāḥ vayaṃ nissenābalāḥ vayam
syirāḥ vayaṃ parantu vidyāsupālane
kirātakāḥ āyāntu tān śamayituṃ yatāmahe
vṛthā bhavet pratyatnaṃ yadi yāmaḥ paṃcatāmirheva |
dvitīyaṃ dṛśyam
bhattyāra rivaljinaḥ turuṣka senārṇavo
nālandāṃ prāptaḥ rājadvāraṃ sahasā praviśya
aśvārudāḥ khaṅgaiḥ śiṣyān bhikṣūca khaṇḍīkarantaḥ, tvrareṇa itastataḥ carantaḥ
tatra tatra śiṣyāsamān dahatu prārabhante |
jyeṣṭabhikṣureko ghorakṛtyānīdaṃ varṇayati |
haṃsadhvanī catustra ekam
pa0 āyātāḥ turuṣkāḥ ativegeṇa mārutābheṇa aricūrṇakaśaturāḥ |
ca0 1 khaṅgagharāḥ śatru dhvaṃsaparāḥ khaṇḍanacaturāḥ ghorakṛtyaparāḥ |
ca0 2 śātakasahastrāḥ svāgamaparitrāḥ paragataghātakahaḍhabratāḥ
ca0 3 aśvāruḍhāḥ ārijanapiṇḍīkaraṇakrīḍāḥ paradhanalobhasamūḍhāḥ
ca0 4 hana hara chindīvi ghoṣairākāśaṃ pūrayamāṇāḥ
harbīhattīsahastraiḥ svāgamaṃ prācārayamāṇāḥ
etatsarva dṛṣṭā bhagnamānaso'dhyakṣabhikṣuḥ vilapati
muravārī ādi
pa0 chinnaśātakaśīrṣa dṛṣdvāpyacchinnaśīrṣo'haṃ chindrimeśīrṣa |
a0 vahvinādagdhārāmān vīkṣyāpyabhinnadeho'hama dahyatāṃ me dehem |
ca0 hataśatabhikṣu śavai vikīrṇaṃ caturāṃgaṇamaho
vata iti nilapairpūritaṃ nāladākāśaṃ sarvam
itastataḥ palāyantaṃ śiṣyagaṇaṃ vīkṣya
kathamahaṃ jīvayeti na jāne jāne nāhaṃ katham
tataḥ pustakālayaṃ dahatugārabhantāṃ senānīṃ vīkṣya pustakālayādhyakṣabhikkuṇī taṃ prārthayati |
bhāgesvarī ādi
pa0 mā daha mahāmate mahāsenāyāmadhipate |
a0 mā daha śātasahastravidvatāṃ saṃcitajñāna bhāṇḍāgārama
ca0 1 alpamānuṣāyuṣi svalpameva sādhanaṃ
kalpate tathāpi jñānanimnagā
alādārākoṭibhirkoṭi vidvatāṃ
arpitairvardhate akhilahitakarī |
ca0 2 paṇḍitāstava deśāt tvāṃ khaṇḍanaṃ kariṣyanti
bhāṇḍāgāraṃ śāstrāṇāṃ pāvakāpaṇakṛtima |
senānī kathayati |
kutaṃlavarālī
khurānaviruddhaśāstrāḥ pāvakapriyāhārāḥ
khurānasapakṣaśāstrāstu punarvadanti viditaṃ
niṣphalāḥ bhavanti tena pāvakārpaṇāhāḥ |
senāninaḥ sakhā arabhayipaṇḍito prāthayati |
husenī ādi
pa0 śrṛṇu kṛpayā senānāyaka śrṛṇu me hitavacanam
ca0 bhaṇitaṃ nabhinā punaḥ punaḥ paramārtha jñānamiti
paradeśe'pi'nveṣitavya sevitavyamiti
pālaya tasmāt pāvakādidaṃ bhuvanaprasiddhapustakālaya |
kopākrānto senānī ghoṣati
aṭāṇā ādi
kāpāgniṃ damaye kathaṃ cyutamusalamāna
pāpīyasaṃ paṇḍitaṃ tvāṃ manye harbīti
senāvīrāḥ turuṣkaśūrāḥ chidyatāṃ harbīśirāṃsi
nānādiśāsu saṃcaranbhiḥ dahyatāṃnālandāpūrṇam |

iti bruvan, āramīyapaṇḍitaśīrṣa chindati, tataḥ senāvirāḥ nānādiśāsuvegana saṃcaranta turagāruḍhāḥ khaṅgaiḥ grīvachedanaṃ vahvinārām dahanaṃ ca paramotsāhena kurvanti | pustakālayādhyakṣabhikṣuṇī tu agnipraveśaṃ karoti, paramaśānto'dhyakṣabhikṣuḥ śāpaṃ ghoṣayati |

siṃhendra mādhyamam ādi
pa0 mūrkhagaṇe śratimūḍhātimūḍha mlecchā cyuta rākṣasa |
a0 śīghramevāyāntaṃ musalamānasāṃrājyanāśaṃ ghoṣaye |
ca0 bhayaṃkaramaṃgolavīrāḥ bhayaṃkaratamaghoṣaiḥ
śriyaṃkaramusalamānadeśān pārasīkādisarvān
kṣayaṃkurvanti śithilīkarantaḥ śātakasahasradirāṇi
dayāṃvihīya koṭijanān hanti khaṅgaiḥ śūlaiḥ
itthameva tava sāmrājyam
satyaṃ yāti vināśam
satyāni buddhadevasya
nityameva bhāsante |
unmāditā iva nṛtyantī pustakālayādhyakṣabhikṣuṇī ghoṣati |
vihag ādi
santataṃ bhāsate yaśomatī nālandā vaditā koṭi śiṣyaiḥ
sundaraguṇaśatabṛdairalakṛtā prabodhacandrābhanānadātrī mātā
tūruṣkakoṭi sairnyeradagdhakīrtistava niṣkalaṃkā rājase kalpante'pi
jaya jaya jananī nālandā jānābdhijātendirā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project