Digital Sanskrit Buddhist Canon

Pañcamo'ṅkaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version पञ्चमोऽङ्कः
pañcamo'ṅkaḥ

pratīhāraḥ-

svagṛhodyānagate'pi snigdhe pāpaṃ viśaṅkyate snehāt|
kimu dṛṣtavahvapāyapratibhayakāntāramadhyasthe ?||1||

kṣaume bhaṅgavatīi taraṅgitadaśe phenāmbutulye vahan
jāhnavyeva virājitaḥ savayasā devyā mahāpuṇyayā|
dhatte toyanidherayaṃ susadṛśīṃ jīmūtaketuḥ śriyaṃ
yasyaiṣāntikavarttinī malayavatyābhāti velā yathā||2||

bhuktāni yauvanasukhāni yaśo'vakīrṇaṃ
rājye sthitaṃ sthiradhiyā caritaṃ tapo'pi|
ślādhyaḥ sutaḥ susadṛśānvayajā snuṣeyaṃ
cintyo māya nanu kṛtārthatayā'dya mṛtyuḥ||3||

sphurasi kimu dakṣiṇetara ! muhurmuhuḥ sūcayanmamāniṣṭam|
hatacakṣurapahataṃ te sphuritaṃ mama putrakaḥ kuśalī||4||

ālokyakyamānamatilocanaduḥkhadāyi
raktacchaṭānijamarīciruco vimuñcat|
utpātavātatalīkṛtatārakābha-
metatpuraḥ patati kiṃ sahasā nabhastaḥ ?||5||

tārkṣyeṇa bhakṣyamāṇānāṃ pannagānāmanekaśaḥ|
ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ||6||

gokarṇamarṇavataṭe tvaritaṃ praṇamya
prāpto'smi tāṃ khalu bhujaṅgamavadhyabhūmim|
āḍhāya taṃ nakhamukhakṣatasañca
vidyādharaṃ gaganamutpatito garutmān !||7||

nā'hitrāṇatkīrtirekā mayā'ptā
nāpi ślāghyā svāmino'nuṣṭhitā''jñā|
dattvātmānaṃ rakṣito'nyena śocyo
hā dhik ! kaṣṭaṃ ! vañcito vañcito'smi||8||

ādāvutpīḍapṛthvīṃ praviralapatitāṃ sthūlabinduṃ tato'gre
grāvasvāpātaśīrṇaprasṛtatanukaṇāṃ kīṭakīrṇā sthalīṣu|
durlakṣyāṃ dhātubhittau ghatanaruśikhare styānanīlasvarūpā-
menāṃ tākṣya didṛkṣurnipuṇamanusaran raktadhārāṃ vrajāmi||9||

āvedaya mamā''tmīyaṃ putra ! dukhaṃ suduḥsaham
mayi saṅkrāntametatte yena sahyaṃ bhaviṣyati||10||

vidyādhareṇa kenāpi karuṇā''viṣṭacetasā|
mama saṃrakṣitāḥ prāṇā dattvātmānaṃ garutmatte||11||

cūḍāmaṇiṃ caraṇayormama pātayatā tvayā|
lokāntaragatenāpi nojjhito vinayakramaḥ !||12||

bhaktyā sudūramavanāmitanamramauleḥ
śaśvattava praṇamataścaraṇau madīyau|
cūḍāmaṇirnikaṣaṇaurmasṛṇo'pyahiṃstraḥ
gāḍhaṃ vidārayati me hṛdayaṃ kathaṃ nu ?||13||

kurvāṇo rudhirārdracañcukaṣaṇairdroṇīrivādrestaṭīḥ
pluṣṭopāntavatāntaraḥ svanayanajyotiḥśikhāśreṇibhiḥ|
sajjadvajrakaṭhoghoranakharaprāntāvagāḍhāvaniḥ
śrṛṅgāgre malayasya pannagaripurdūrādayaṃ dṛśyate||14||

glānirnādhikapīyamānarudhirasyāpyasti dhairyyodadhe-
rmāsotkarttanajā rūjo'pi vahataḥ prasannaṃ mukham|
gātraṃ yanna viluptameṣa pulakastatra sphuṭo lakṣyate
dṛṣṭirmayyupakāriṇīva nipatatyasyāpakāriṇyapi||15||

śirāmukhaiḥ syandata eva rakta-
madyāpi dehe mama māṃsabhasti|
tṛptiṃ na paśyāmi tavāpi tāvat
kiṃ bhakṣaṇāttvaṃ virato garutman!||16||

āvarjitaṃ mayā cañcvā hṛdayāt tava śoṇitam|
anena dhairyyeṇa punastvayā hṛdayameva naḥ||17||

āstāṃ svastikalakṣma vakṣasi tanau nālokyate kañcukaḥ
jihve jalpata eva me na gaṇite nāma tvayā dve api !
tistrastīvraviṣāgnidhūmapaṭalavyājihyaratnatviṣo
naitā duḥsahaśokaśūtkṛtamarutsphītāḥ phaṇāḥ paśyasi !||18||

merau mandarakandarāsu himavatsānau mahendrācale|
kailāsasya śilātaleṣu malayaprāgbhāradeśeṣvapi|
uddeśeṣvapi teṣu teṣu bahuśo yasya śrutaṃ tanmayā|
lokālokavicāraṇagaṇairudugīyamānaṃ yaśaḥ||19||

svaśarīreṇa śarīraṃ tārkṣyāt parirakṣatā madīyamidam|
yuktaṃ netuṃ bhavatā pātālatalādapi talaṃ mām ?||20||

ātmīyaḥ para ityayaṃ khalu kutaḥ satyaṃ kṛpāyāḥ kramaḥ ?
‘kiṃ rakṣāmi bahūn kimeka’ miti te jātā na cintā katham ?
tārkṣyāttrātumahiṃ svajīvitaparityāgaṃ tvayā kurvatā
yenā''tmā pitarau vadhūriti hataṃ niḥśeṣametatkulam||21||

jvālābhaṅgaistrikagrasanarasacalatkālajihvāgrakalpaiḥ
sarpadbhiḥ sapta sarpiṣkaṇamiva kavalīkarttumīśe samudrān|
svairevotpātavātaprasarapaṭutarairdhukṣite pakṣavātai-
rasmin kalpāvasānajvalanabhayakare vāḍavāgnau patāmi||22||

viluptaśeṣāṅgatayā prayātān
nirāśrayatvādiva kaṇṭhadeśam|
prāṇāṃstyajantaṃ tanayaṃ nirīkṣya
kathaṃ na pāpaḥ śatadhā vrajāmi||23||

medosthimāṃsamajjā'sṛksaṅghāte'smiṃstvacā''vṛte|
śarīranāmni kā śobhā sadā bībhatsadarśane ?||24||

nityaṃ prāṇābhighātāt prativirama kuru prākkṛtasyānutāpaṃ
yatnāt puṇyapravāhaṃ samupacinu diśann sarvasattveṣvabhītim|
magnaṃ yenātra nainaḥ phalati pariṇataṃ prāṇihiṃsāsamutthaṃ
durgādhe vāripūre lavaṇapalamiva kṣiptamantarhradasya||25||

ajñānanidrāśayito bhavatā pratibodhitaḥ|
sarvaprāṇivadhādeṣa virato'dya prabhṛtyaham||26||

kvacidūdvīpākāraḥ pulinavipulairbhoganivahaiḥ
kṛtāvarttabhrāntirvalayitaśarīraḥ kvacidapi|
vrajan kūlāt kūlaṃ kvacidapi ca setupratisamaḥ
samājo nāgānāṃ viharatu mahodanvati sukham||27||

srastānāpādalambān ghanatimiranibhān keśapāśān vahantyaḥ
sindūreṇeva digdhaiḥ prathamaravikarasparśatāmraiḥ kapolaiḥ|
āyāsenā'lasāṅgayo'pyavagaṇitarujaḥ kānane candanānā-
masmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṃ tavaiva||28||

utprekṣamāṇā tvāṃ tārkṣyacañcukoṭivipāṭitam|
tvadūduḥkhaduḥkhitā nūnamāste sā jananī tava||29||

gātrāṇyamūni na vahanti sacetanatvaṃ
śrātraṃ sphuṭākṣarapadāṃ na diraṃ śrṛṇoti|
kaṣṭaṃ nimītilamidaṃ sahasaiva cakṣu-
rhā tāta ! yānti vivaśasya mamāsavo'mī||30||

nirādhāraṃ dhairyya kamiva śaraṇaṃ yātu vinayaḥ ?
kṣamaḥ kṣāntiṃ voḍhuṃ ka iha viratā dānaparatā|
hataṃ satyaṃ satyaṃ vrajatu kṛpaṇā kvādya karuṇā ?
jagajjātaṃ śūnyaṃ tvayi tanaya lokāntaragate||31||

pakṣotkṣiptāmbunāthaḥ paṭutarajavanaiḥ preryyamāṇaiḥ samīraiḥ
netrāgniploṣamūrcchāvidhuravinipatatsānaladvādaśārkaḥ|
cañcvā sañcūrṇya śakrāśanidhanadagadāpretalokeśadaṇḍān
ājau nirjatya devān kṣaṇamamṛtamayīṃ vṛsṭimabhyutsṛjāmi||32||

uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyūrṇoyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ spardhate|
cakrāṅkau caraṇau tathāpi hi kathaṃ hā vatsa madūduṣkṛtai-
stvaṃ vidyādharacakravartipadavīmaprāpya viśrāmyasi||33||

nijena jīvitenāpi jagatāmupakāriṇaḥ|
parituṣṭā'smi te vatsa ! jīva jīmūtavāhana||34||

abhilaṣitādhikavarade ! praṇipatitajanārttihāriṇi ! śaraṇye !
caraṇau namāmyahaṃ te vidyāvarapūjite ! gauri !||35||

samprāptākhaṇḍadehāḥ sphuṭaphaṇamaṇibhirbhāsurairuttanāṅgai-
rjihvākoṭidvayena kṣitimamṛtarasāsvādalobhāllihantaḥ|
sampratyābaddhavegā malayagirisaridvāripūrā ivāmī
vakraiḥ prasthānamārgerviṣadharapatayastoyarāśiṃ viśanti||36||

haṃsāsevitemapaṅkajarajaḥsamparkapaṅkojjhitai-
rutpannairmama mānasādupanataistoyairmahāpāvanaiḥ|
svecchānirmitaratnakumbhanihitaireṣā'bhiṣicya svayaṃ
tvāṃ vidyādharacakravarttinamahaṃ prītyā karomi kṣaṇāt||37||

agresarībhavatu kāñcanakrameta-
deṣa dvipaśca dhavalo daśanaiścaturbhiḥ|
śyāmo harirmalayavatyapi cetyamūni
ratnāni te samavalokya cakravarttin !||38||

trāto'yaṃ śaṅkhacūḍaḥ patagapatimukhādvainateyo vinīta-
stena prāgbhakṣitā ye viṣadharapatayo jīvitāste'pi sarve|
matprāṇāptyā vimuktā na gurubhirasavaścakravarttitvamāptaṃ
sākṣāttvaṃ devi ! dṛṣṭā priyamaparamataḥ kiṃ punaḥ prārthyate yat||39||

vṛṣṭiṃ hṛṣṭaśikhaṇḍatāṇḍavabhṛto muñcantu kāle dhanāḥ
kurvantu pratirūḍhasantataharicchasyottarīyāṃ kṣitim|
cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai-
rmodantāṃ satataṃ ca bāndhavasuhṛdgoṣṭhipramodāḥ prajāḥ||40||

śivamastu sarvajagatāṃ parahitaniratā bhavantu bhūtagaṇāḥ|
doṣāḥ prayāntu nāśaṃ sarvatra sukhī bhavatu lokaḥ||41||

iti pañcamo'ṅkaḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project