Digital Sanskrit Buddhist Canon

Caturtho'ṅkaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थोऽङ्कः
caturtho'ṅkaḥ

kañcukī-
antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalanāni rakṣan|
jarāturaḥ samprati daṇḍanītyā sarvāṃ nṛpasyānukaromi vṛttim||1||

śayyā śādvalamāsanaṃ śuciśilā sadma drumāṇāmadhaḥ
śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ|
ityaprārthitalabhyasarvavibhave doṣo'yameko vane
duṣprāpārthini yat parārthaghaṭanāvandhyairvṛthā sthīyate||2||

unmajjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ
sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvānitāḥ|
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā
prāyaḥ preṅkhadasaṃkhyaśaṅkhadhavalā veleyamāgachati||3||

kavalitalavaṅgapallakarimakarodūgārisurabhiṇā payasā|
eṣā samudravelā ratnadyutirañjitā bhāti||4||

jihvāsahasradvitayasya madhye naikāpi sā tasya kimasti jihvā|
ekāhirakṣārthamahidviṣe'dya datto mayātmeti yayā bravīti||5||

ityeṣa bhogipatinā vihitavyavastho
yān bhakṣayatyahipatīn patagādhirājaḥ|
yāsyanti yānti ca gatāśca dinairbivṛddhiṃ
teṣāmamī tuhinaśailaruco'sthikūṭāḥ||6||

sarvā'śucinidhānasya kṛtaghnasya vināśinaḥ|
śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate !||7||

kroḍīkaroti prathamaṃ yadā jātamanityatā|
dhātrīva jananī paścāttadā śokasya kaḥ kramaḥ ?||8||

mūḍhāyā muhuraśrusantatimucaḥ kṛtvā pralāpān bahūn
kastrātā tava putraketi kṛpaṇaṃ dikṣu kṣipantyā dṛśam|
aṅke māturavasthitaṃ śiśumimaṃ tyaktvā ghṛṇāmaśnataḥ
cañcurnaiva khagādhipasya hṛdayaṃ vajreṇa manye kṛtam|9||

yairatyantadayāparairna vihitā vandhyā'rthināṃ prārthanā
yaiḥ kāruṇyaparigrahānna gaṇitaḥ svārthaḥ parārtha prati|
ye nityaṃ paraduḥkhaduḥkhitadhiyaste sādhavo'staṃ gatā
mātaḥ ! saṃhara bāṣpavegamadhunā kasyāgrato rudyate ?||10||

ārtta kaṇṭhagataprāṇaṃ parityaktaṃ svabandhubhiḥ|
trāye nainaṃ yadi tataḥ kaḥ śarīreṇa me guṇaḥ||11||

asyā vilokya manye putrasnehena viklavatvamidam|
akaruṇahṛdayaḥ karuṇāṃ kurvīta bhujaṅgaśatrurapi||12||

mahāhimastiṣkavibhedamukta-
raktacchaṭācarccitacaṇḍacañcuḥ|
kvāsau garutmān kva ca nāma saumyasvabhāvarūpākṛtireṣa sādhuḥ ?||13||

mamaitadambārpaya vadhyacihnaṃ prāvṛtya yāvadvinatā''tmajāya|
putrasya te jīvitarakṣaṇāya svadehamāhārayituṃ dadāmi||14||

viśvāmitraḥ śvamāṃsaṃ śvapaca iva purā'bhakṣayadyannimittaṃ
nādijaṅgho nijadhne kṛtatadupakṛtiryatkṛte gautamena|
putro'yaṃ kaśyapasya pratidinamuragānatti tārkṣyo yadarthaṃ
prāṇāṃstāneṣa sādhustṛṇamiva kṛpayā yaḥ parārtha dadāti||15||

jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ|
parārthebaddhakakṣāṇāṃ tvādṛśāmudbhavaḥ kutaḥ ?||16||

mriyate mriyamāṇe yā tvayi jīvati jīvati|
tāṃ yadīcchasi jīvantīṃ rakṣātmānaṃ mamāsubhiḥ||17||

cañcaccañcūddhṛtārddha cyutapiśitalavagrāsasaṃvṛddhagarddhai-
rgṛddhairārabdhapakṣadvitayavidhutibhirbaddhasāndrāndhakāre|
vaktroddhāntāḥ patantyaśchamiti śikhiśikhāśreṇayosmin śivānā-
masrasrotasmajasrasru tabahalavasāvāsavisre svananti||18||

pratidinamaśūnyamahikā''hāreṇa vināyakā''hitaprīti|
śaśidhavalā'sthikapālaṃ vapuriva raudraṃ śmaśānamidam||19||

samutpasyāmahe mātaryasyāṃ yasyāṃ gatau vayam|
tasyāṃ tasyāṃ priyasute ! mātā bhūyāstvameva naḥ||20||

vāsoyugamidaṃ raktaṃ prāpte āle samāgatam|
mahatīṃ prītimādhatte parārthe dehamujjhataḥ||21||

tulyāḥ saṃvarttakābhraīḥ pidadhati gaganaṃ paṅktayaḥ pakṣatīnāṃ
tīre vegānilo'mbhaḥ kṣipati bhuva iva lāvanāyāmburāśeḥ|
kurvan kalpāntaśaṅkāṃ sapadi ca sabhayaṃ vīkṣito digdvipendrai
rdehodyoto daśā''śāḥ kapiśayati muhurdvādaśādityadīptiḥ||22||

na tathā sukhayati manye malayavatī malayacandanarasā''rdrā|
abhivāñchitārthasiddhatyai vadhyaśileyaṃ yathā''śliṣṭā||23||

śayitena māturaṅke visrabdhaṃ śaiśave na tat prāptam|
labdhaṃ sukhaṃ mayā'syā vadhyaśilāyā yadutsaṅge||24||

kṣiptvā bimbaṃ himaṃśorbhayakṛtavalayāṃ saṃmarañcheṣamūrtti
sānandaṃ syandanāśvatrasanavicalite pūṣṇi dṛṣṭo'grajena|
eṣa prāntāvasajjajjaladharapaṭalaiarāyatībhūtapakṣaḥ
prāpto velāmahīdhraṃ malayamahigrāsagṛdhnuḥ kṣaṇena||25||

saṃrakṣatā pannagamadya puṇyaṃ mayā'rjitaṃ yatsvaśarīradānāt|
bhave bhave tena mamaivamevaṃ bhūyāt parārthaḥ khalu dehalābhaḥ||26||

asminvadhyaśilātale nipatitaṃ śeṣānahīn rakṣituṃ
nirbhidyā'śanidaṇḍacaṇḍatarayā cañcvā'dhunā vakṣasi|
bhoktuṃ bhoginamuddharāmi tarasā raktāmbaraprāvṛtaṃ
digdhaṃ madbhayadīryyamāṇahṛdayaprasyandinevāsṛjā||27||

āmodānanditālirnipatati kimiyaṃ puspavṛṣṭirnabhastaḥ ?
svarge kiṃ vaiṣa cakraṃ mukharayati diśāṃ dundubhīnāṃ ninādaḥ ?

āṃ jñātaṃ ! so'pi manye mama javamarutā kampitaḥ pārijātaḥ
sarvaiḥ saṃvarttakābhrairidamapi rasitaṃ jātasaṃhāraśaṅkaiḥ||28||

nāgānāṃ rakṣitā bhāti gurureṣa yathā mama|
tathā sarpāśinākāṅkṣāṃ vyaktamadyāpaneṣyati||29||

iti caturtho'ṅkaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project