Digital Sanskrit Buddhist Canon

Tṛtīyo'ṅkaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयोऽङ्कः
tṛtīyo'ṅkaḥ

ṇiccaṃ jo pibai suraṃ jaṇassa piasagamaṃ ca jo kuṇai|
maha de do abi devā baladeo kāmadeo a||1||

vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā|
sīsammi a seharao ṇiccaṃ via saṃṭhiā jassa||2||

hariharapidāmahāṇaṃ pi gavvido jo ṇa jāṇai ṇamiduṃ|
so seharao calaṇesu tujja ṇomālie padai||3||

dṛṣṭā dṛṣṭimadho dadāti kurute nā''lāpamābhāṣitā
śayyāyāṃ parivṛtya tiṣṭhati balādāliṅgitā vepate|
niryantīṣu sakhīṣu vāsabhavanānnirgantumevehate
jātā vāmatayaiva me'dya sutarāṃ prityai navoḍhā priyā||4||

huṅkāraṃ dadatā mayā prativaco yanmaunamāsevitaṃ
yad dāvānaladīptibhistanuriyaṃ candrātapaistāpitā|
dhyātaṃ yat subahūnyanamanasā naktandināni priye !
tasyaitat tapasaḥ phalaṃ mukhamidaṃ paśyāmi yatte'dhunā||5||

khedāya stanabhāra eva kimu te madhyasya hāro'paraḥ ?
śrāmyatyūruyugaṃ nitambabharataḥ kāñcyā'nayā kiṃ punaḥ ?
śaktiḥ pādayugatya norupugalaṃ voḍhu kuto nūpurau ?
svāṅgaireva vimūṣitā'si vahasi kleśāya kiṃ maṇḍanam ?||6||

niṣyandaścandanānāṃ śiśirayati latāmaṇḍape kuṭṭimāntā-
nārād dhārāgṛhāṇāṃ dhvanimanu tatute tāṇḍavaṃ nolakaṇṭhaḥ|
yantronmuktaśca vegād calati viṭapināṃ pūrayannālavālā-
nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro'yaṃ jalaughaḥ||7||

api ca-
amī gītārambhaimukharitalatāmaṇḍapabhuvaḥ
parāgaiḥ puṣpāṇāṃ prakaṭapaṭavāsavyatikarāḥ|
pibantaḥ paryyāptaṃ saha sahacarībhirmaghurasaṃ
samantādāpānotsavamanabhavantīva madhupāḥ||8||

digdhāṅgā haricandanena dadhataḥ santānakānāṃ srajo
māṇikyā''bharaṇaprabhāvyatikaraiścitrīkṛtā'cchāṃśukāḥ|
sārddha siddhajanairmadhūni dayitāpītā'vaśiṣṭānyamī
miśrībhūya pibanti candanatarucchāyāsu vidyādharāḥ||9||

etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayāḥ kāntyā|
tāpānurktamadhunā kamalaṃ dhruvamīhate jetum||10||

etatte bhrulatollāsi pāṭalā'dharapallavam|
mukhaṃ nandanamudyānamato'nyatkevalaṃ vanam||11||

smitapuṣpodgamo'yaṃ te dṛśyate'dharapallave|
phalaṃ tvanyatra mugdhākṣi ! cakṣuṣormama paśyataḥ||12||

dinakarakarāmṛṣṭaṃ bibhrat dyutiṃ paripāṭalāṃ
daśanakiraṇauḥ saṃsarpadbhiḥ sphuṭīkṛtakesaram|
ayi makhamidaṃ mugdhe ! satyaṃ samaṃ kamalena te
madhu madhukaraḥ kintvetasmin pibbanna vibhāvyate ?||13||

anihatya taṃ sapatnaṃ kathamiva jīmūtavāhanasyāham|
kathayiṣyāmi hṛtaṃ tava rājyaṃ rīpuṇeti nirlajjaḥ ?||14||

saṃsarpadbhiḥ samantāt kṛtasakalaviyanmārgayānairvimānaiḥ
kurvāṇāḥ prāvṛṣīva sthagitaravirucaḥ śyāmatāṃ vāsarasya|
ete yātāśca sadyastava vacanamitaḥ prāpya yuddhāya siddhāḥ
siddhañcodvṛttaśatrukṣayabhayavinamudrājakaṃ te svarājyam||15||

ekākināpi hi mayā rabhasāvakṛṣṭa-
nistriṃśadīdhitisaṭābharabhāsureṇa|
ārānnipatya hariṇeva mataṅgajendra-
mājau mataṅgahatakaṃ viddhi||16||

svaśarīramapi parārthe yaḥ khalu dadyādayācitaḥ kṛpayā|
rājyasya kṛte sa kathaṃ prāṇivadhakrauryamanumanute||17||

nidrāmudrāvabandhānmadhukaramaniśaṃ padmakāśādapāsya-
nnāśāpūraikakarmapravaṇanijakaraprīṇitāśeṣaviśvaḥ|
dṛṣṭaḥ siddhaiḥ prasaktastutimukharamukhairastamapyeṣa gacchan
ekaḥ ślāghyo vivasvān parahitakaraṇāyaiva yasya prayāsaḥḥ||18||

iti tṛtīyoṅka|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project