Digital Sanskrit Buddhist Canon

Dvitīyo'ṅkaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयोऽङ्कः
dvitīyo'ṅkaḥ

kuṇasi ghaṇacandaṇaladāpallavasaṃsaggasīalaṃ pi imaṃ |
ṇīsāsehiṃ tumaṃ evva kaalīdalamāruaṃ uṇhaṃ ||1||

vyāvṛtyaiva sitā'sitekṣaṇarucā tānāaśrame śākhinaḥ
kurvatyā viṭapāvasaktavilasatkṛṣṇājinaudhāniva |
yad dṛṣṭosmi tayā munerapi purastenaiva mayyāhate
puṣpeṣo ! bhavatā mudhaiva kimiti kṣipyanta ete śarāḥ ? ||2||

nītāḥ kiṃ na niśāḥ śaśāṅkadhavalā nāghrātamindīvaraṃ ?
kiṃ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ ?
jhaṅkāraḥ kamalākare madhulihāṃ kiṃ vā mayā na śruto ?
nirvyājaṃ vidhureṣvadhīra iti māṃ yenābhidhatte bhavān ? ||3||

strīhṛdayena na soḍhāḥ kṣiptāḥ kusumeṣavo'pyanaṅgena |
yenādyaiva purastava vadāmi dhīra iti sa kathamaham ? ||4||

candanalatāgṛhamidaṃ sacandramaṇiśilamapi priyaṃ na mama |
candrānanayā rahitaṃ candrikayā mukhamiva niśāyāḥ ||5||

śaśimaṇiśilā seyaṃ yasyāṃ vipāṇḍuramānanaṃ
karakisalaye kṛtvā vāme ghanaśvasitodgamā |
cirayati mayi vyaktākūtā manāk sphuritairbhruvo-
rviramitamanomanyurdṛṣṭā mayā rudatī priyā ||6||

niṣyandata ivānena mukhacandrodayena te |
etad vāṣpāmbunā siktaṃ candrakāntaśilātalam ||7||

akliṣṭabimbaśobhādharasya nayanotsavasya śaśina iva |
dayitāmukhasya sukhayati rekhā'pi prathamadṛṣṭayem ||8||

priyā sannihitaiveyaṃ saṅkalpasthāpitā puraḥ |
dṛṣṭvā dṛṣṭvā likhāmyenāṃ yadi tat ko'tra vismayaḥ ! ||9||

yaddhidyādhararājavaṃśatilakaḥ prājñaḥ satāṃ sambhato
rūpeṇāpratimaḥ parākramadhano viddhān vinīto yuva |
yaccasūnapi santyajet karuṇayā sattvārthamabhyudyata-
stenāsmai dadataḥ svasāramatulāṃ tuṣṭirviṣādaśca me ||10||

na khalu na khalu mugdhe ! sāhasaṃ kāryamīdṛk
vyapanaya karametaṃ pallavā''bhaṃ latāyāḥ |
kusumamapi vicetuṃ yo na manye samarthaḥ
kalayati sa kathaṃ te pāśamudbandhanāya ? ||11||

kaṇṭhe hāralatāyogye yena pāśastvayā'rpitaḥ |
gṛhītaḥ sāparādho'yaṃ kathaṃ te mucyate karaḥ ? ||12||

vṛṣṭayā piṣṭātakasya dyutimiha malaye meyutulyāṃ dadhānaḥ
sadyaḥ sindūradūrīkṛtadivasasamārambhasandhyā''tapaśrīḥ |
udūgitairaṅganānāṃ calacaraṇaraṇannūpurahrādahṛdyai-
rūdvāhasnānavelāṃ kathayati bhavataḥ siddhaye siddhalokaḥ ||13||

anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām |
keṣāñcideva manye samāgamo bhavati puṇyavatām ||14||

iti dvitiyo'ṅkaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project