Digital Sanskrit Buddhist Canon

Prathamo'ṅkaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version प्रथमोऽङ्कः
nāgānandam

prathamo'ṅkaḥ

nāndī

dhyānavyājamupetya cintayasi kāmunmīlya cakṣuḥ kṣaṇaṃ
padhyānaṅgaśarāturaṃ janamimaṃ trātā'pi no rakṣasi|
mithyākāruṇiko'si nirghṛṇātarastvattaḥ kuto'nyaḥ pumān
serṣyaṃ māravadhūbhirityabhihito bodhau jinaḥ pātu vaḥ||1||

api ca-
kāmenākṛṣya cāpaṃ hatapaṭuhā''valgibhirmāravīrai-
rbhrabhaṅgotkalpajṛmbhāsmitacalitaddṛśā divyanārījanena|
siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena
dhyāyan bodheravāptāvacalita iti vaḥ pātu dṛṣṭo munīndraḥ||2||

śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇāgrāhiṇī
loke hāri ca bodhisattvacaritaṃ nāṭye ca dakṣā vayam|
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṃ kiṃ puna-
rmadūbhāgyopacayādayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ||3||

dvijaparijanabandhuhite madbhavanataṭākahaṃsi mṛduśīle|
parapuruṣacandrakamalinyārye kāryāditastāvat||4||

pitrorvidhātuṃ śuśrūṣāṃ tyaktvaiśvarya kramāgatam|
vanaṃ yāmyahamadyaiva yathā jīmūtavāhanaḥ||5||

rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ
kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau|

evaṃ nindyamapīdamindriyavaśaṃ prītyai bhaved yauvanaṃ
bhaktyā yāti yadītthameva pitarau śuśrūṣamāṇasya me||6||

tiṣṭhan bhāti pituḥ puro bhuvi yathā siṃhāsane kiṃ tathā ?
yat saṃvāhayataḥ sukhaṃ tu caraṇau tātasya kiṃ rājake ?
kiṃ bhukte bhuvanatraye dhṛtirasau bhuktojjhite yā guroḥ ?
āyāsaḥ khalu rājyamujjhitagurustatrāsti kaścid guṇaḥ ?||7||

nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitā
nīto bandhujanastathātmasamatāṃ rājye ca rakṣā kṛtā|
datto dattamanorathādhikaphalaḥ kalpadrumo'pyarthine
kiṃ karttavyamataḥ paraṃ kathaya vā yatte sthitaṃ cetasi||8||

mādyaddiggajagaṇḍabhittikaṣaṇairbhanasravaccandanaḥ
krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ|
pādālaktakaraktamauktikaśilaḥ siddhāṅganānāṃ gataiḥ
sevyo'yaṃ malayācalaḥ kimapi me cetaḥ karotyutsukam||9||

dakṣiṇaṃ spandate cakṣuḥ phalākāṅkṣā na me kvacit|
na ca mithyā munivacaḥ kathayiṣyati kiṃ nvidam||10||

vāso'rthaṃ dayayaiva nātipṛthavaḥ kṛttāstarūṇāṃ tvaco
bhagnā''lakṣyajaratkamaṇḍalu nabhaḥsvacchaṃ payo nairjharam|
dṛśyante truṭitojjhitāśca baṭubhiormauñjyaḥ kvacinmekhalā
nityākarṇanayā śukena ca padaṃ sāmnāmidaṃ paṭhayate||11||

madhuramiva vadanti svāgataṃ bhṛṅgaśabdai-
rnatimiva phalanamraiḥ kurvate'mī śirobhiḥ|
mama dadata ivārghyaṃ puṣpavṛṣṭīḥ kirantaḥ
kathamatithisaparyyāṃ śikṣitāḥ śākhino'pi||12||

sthānaprāptyā dadhānaṃ prakaṭitagamakāṃ mandratāravyavasthāṃ
nirhrādinyā vipañcyā militamaliruteneva tantrīsvareṇa|
ete dantāntarālasthitatṛṇakavalacchedaśabdaṃ niyamya
vyājihyāṅgāḥ kuraṅgāḥ sphuṭalalitapadaṃ gītamākarṇayanti||13||

ulphullakalamalakesaraparāgagauradyute ! mama hi gauri !
abhivāñchitaṃ prasidhyatu bhagavati ! yuṣmatprasādena||14||

vyaktirvyañcanadhātunā daśavidhenāpyatra labdhā'munā
vispaṣṭo drutamadhyalambitaparicchinnastridhā'yaṃ layaḥ|
gopucchapramukhāḥ krameṇa yatayastistro'pi sampāditā-
stattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ||15||

svargastrī yadi tatkṛtārthamabhavaccakṣuḥsahastra hare-
rnāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe'syāḥ sthite|
jātirnaḥ sakalānyajātijayinī vidyādharī cediyaṃ
syātsiddhānvayajā yadi tribhuvane siddhā prasiddhāstataḥ||16||

tanuriyaṃ taralāyatalocane !
śvasitakampitapīnaghanastani !
śramamalaṃ tapasaiva gatā punaḥ
kimiti sambhramakāriṇi ! khidyate||17||

uṣṇīṣaḥ sphuṭa eṣa mūrddhani vibhātyūrṇeyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ sparddhate|
cakrāṅkañca yathā padadvayamidaṃ manye tathā ko'pyayaṃ
no vidyādharacakravarttipadavīmaprāpya viśrāmyati||18||

ekkato guruvaaṇaṃ aṇṇato daiadaṃsaṇasuhāiṃ|
gamaṇāgamaṇādhirūḍhaṃ ajja bi dolaedi me hiaaṃ||19||

ekato guruvacanamanyato dayitadarśanasukhāni|
gamanā'gamanādhirūḍhamadyāpi dolāyate me hṛdayam||19||

anayā jaghanā''bhogamantharayānayā|
anyato'pi vrajantyā me hṛdaye nihitaṃ padam||20||

tāpāt tatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapālau vahan
saṃsavaktairnijakarṇatālapavanaiḥ saṃvijyamānānanaḥ|
sampratyeṣa viśeṣasiktahṛdayā hastojjhitaiḥ śīkarai-
rgāḍhā''yallakaduḥsahāmiva daśāṃ dhatte gajānāṃ patiḥ||21||

iti prathamo'ṅkaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project