Digital Sanskrit Buddhist Canon

Ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ

Technical Details
ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ |



uktā bhadracaryāvidhinā puṇyavṛddhiḥ | asyāścāyamaparo hetuḥ | yo'yam-



śraddhādīnāṃ sadābhyāsaḥ



yathoktamāryatathāgataguhyasūtre-catvāra ime mahārāja dharmā mahāyānasaṃprasthitānāṃ viśeṣagāmitāya saṃvartante'parihāṇāya ca | katame catvāraḥ? śraddhā mahārāja viśeṣagāmitāyai saṃvartate'parihāṇāya | tatra katamā śraddhā? yayā śraddhayā āryānupasaṃkrāmati, akaraṇīyaṃ ca na karoti | gauravaṃ mahārāja viśeṣagāmitāyai saṃvartate | yena gauraveṇa subhāṣitaṃ śṛṇoti, śuśrūṣate avirahitaśrotraśca dharmaṃ śṛṇoti | nirmānatā mahārāja viśeṣagāmitāyai saṃvartate, yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati | vīryaṃ mahārāja viśeṣagāmitāyai saṃvartate'parihāṇāya, yena vīryeṇa kāyaladhutāṃ cittalaghutāṃ ca pratilabhate, sarvakāryāṇi cottārayati | ime mahārāja catvāra iti ||



eṣāṃ śraddhādīnāṃ sadābhyāsaḥ kāryaḥ | athavā anyeṣāṃ śraddhādīnām | yathāha āryākṣayamatisūtre- pañcemānīndriyāṇi | katamāni pañca? śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyamiti | tatra katamā śraddhā? yayā śraddhāyāścaturo dharmānamiśraddadhāti | katamāṃścaturaḥ? saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti | sa karmavipākapratiśaraṇo bhavati- yadyatkarma kariṣyāmi, tasya tasya karmaṇaḥ phalavipākaṃ pratyanubhaviṣyāmīti | sa jīvitahetorapi pāpaṃ karma na karoti | bodhisattvacārikāmabhiśraddadhāti | taccaryāpratipannaśca anyatra yāne spṛhāṃ notpādayati | paramārthanītārtha gambhīrapratītyasamutpādanairātmyaniḥ sattvanirjīvaniḥ pudgalavyavahāraśūnyatānimittāpraṇihitalakṣaṇān sarvadharmān śrutvā śraddadhāti | sarvadṛṣṭikṛtāni ca nānuśete | sarvabuddhadharmān balavaiśāradyaprabhṛtīṃśca śraddadhāti | śraddhāya ca vigatakathaṃkathastān buddhadharmān samudānayati | idamucyate śraddhendriyam || tatra katamad vīryendriyam? yān dharmān śraddhendriyeṇa śraddadhāti, tān dharmān vīryendriyeṇa samudānayati | idamucyate vīryendriyam | tatra katamat smṛtīndriyam? yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa na vipraṇāśayati | idamucyate smṛtīndriyam | tatra katamatsamādhīndriyam? yān dharmān smṛtīndriyeṇa na vipraṇāśayati, tān samādhīndriyeṇaikāgrīkaroti | idamucyate samādhīndriyam | tatra katamatprajñendriyam? yān dharmān samādhīndriyeṇaikāgrīkaroti, tān prajñendriyeṇa pratyavekṣate, pratividhyati | yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam | evamimāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti, vyākaraṇabhūmiṃ cāpyāyayanti[iti] ||



śraddhādīnāṃ balānāṃ sadābhyāsaḥ kāryaḥ | yathoktamāryaratnacūḍasūtre- tatra katamatkulaputra bodhisattvasya balacaryāpariśuddhiḥ? yadebhirevendriyairupastabdho'navamardyo bhavati sarvamāraiḥ asaṃhāryo bhavati śrāvakapratyekabuddhayānābhyām | avinivartyo bhavati mahāyānāt | durdharṣo bhavati sarvakleśaiḥ | dṛḍho bhavati pūrvapratijñāsu | tṛpto bhavati ci na | balavān bhavati kāyena | gupto bhavatīndriyaiḥ | duḥparājayo bhavati tīrthikaiḥ | ityādi ||

evaṃ tāvacchraddhādīnāṃ sadābhyāsaḥ puṇyavṛddhaye | kā



maitrī?

yathāha candrapradīpasūtre-

yāvanti pūjā bahuvidha aprameyā

yā kṣetrakoṭī nayuta ya bimbareṣu |

tāṃ pūja kṛtvā puruṣavareṣu nityaṃ

saṃkhyākalāpā na bhavati maitracittaḥ || iti||





buddhādyanusmṛtiḥ?

tatra rāṣṭrapālasūtre saṃvarṇitā-

vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |

vandāmi (te) asamajñānaparā sadṛśo na te'sti tribhave virajā ||

mṛducārusnigdhaśubhakeśanakhā girirājatulya tava coṣṇiriha |

noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi tavorṇa mune ||

kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā |

kṛpayekṣase jagadidaṃ hi yayā vandāmi te vimalanetra jina ||

jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakam |

dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā ||

daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ triṃśadṛśāpyaviralāḥ sahitāḥ |

kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā ||

rūpeṇa cāpratisamo'si jina prabhayā ca bhāsayasi kṣetraśatān |

brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā ||

eṇeyajaṅgha bhagavannasamā gajarājabarhimṛgarājagato |

īkṣan vrajasyapi yugaṃ bhagavan saṃkampayan dharaṇiśailataṭān ||

kāyaśca lakṣaṇacitto bhagavan sūkṣmā cchavī kanakavarṇanibhā |

nekṣañjagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara ||

tvaṃ pūrvakalpaśatacīrṇatapāḥ tvaṃ sarvatyāgadamadānarataḥ |

tvaṃ sarvasattvakṛpa maitramanā vandāmi te paramakāruṇikam ||

tvaṃ dānaśīlanirataḥ satataṃ tvaṃ kṣāntivīryanirataḥ sudṛḍhaḥ |

tvaṃ dhyānaprajñaprabha tejadharo vandāmi te asamajñānadhara ||

tvaṃ vādiśūra kugaṇapramathīṃ tvaṃ sihavannadasi parṣadi ca |

tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara ||

vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva |

tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te tribhavapāragatam ||

māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditam |

nātmā na satva na ca jīvagatī dharmā marīcidakacadrasamāḥ ||

śūnyāśca śānta anutpādanayaṃ avijānadeva jagadudbhamati |

teṣāmupāyanayayuktiśataiḥ avatārayasyatikṛpālutayā ||

rāgādibhiśca bahurogaśataiḥ saṃbhrāmitaṃ satata vīkṣya jagat |

vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān ||

jātījarāmaraṇaśokahataṃ priyaviprayogaparidevaśataiḥ |

satatāturaṃ jagadavekṣya mune parimocayan vicarase kṛpayā ||

rathacakravadbhamati sarvajagat tiryakṣu pretaniraye sugatau |

mūḍhā adeśika anāthagatā tasya pradarśayasi mārgavaram ||

ye te babhūvu purimāśca jinā dharmeśvarā jagati cārthakarāḥ |

ayameva taiḥ prakathitāryapatho yaddeśayasyapi vibho'pratimaḥ ||

snigdhaṃ hyakarkaśa manojña varaṃ brahmādhikaṃ paramaprītikaram |

gandharvakinnaravarāpsarasām abhibhūya tāṃ giramudāharase ||

satyārjavākṣayamupāyanayaiḥ pariśodhitāṃ giramanantaguṇām |

śrutvā hi yāṃ niyuta sattvaśatāḥ yānatrayeṇa janayanti śamam ||

tava pūjayā sukhamanekavidhaṃ divyaṃ labhanti manujeṣu tathā |

āḍhayo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ ||

balacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ |

ratnāni sapta labhate suśubhā tvayi saṃprasādajanako'pratimaḥ ||

brahmāpi śakra api lokapatiḥ bhavate ca saṃtuṣita devapati |

paranirmito'pi ca sa yāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ ||

evaṃ hyamogha tava pūjā kṛtā saṃdarśanaṃ śravaṇamapyasamam |

bhavate jagadvividhaduḥkhaharaṃ spṛśate padaṃ ca paramaṃ virajam ||

mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam ||

kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagadbhagavan ||

puṇyārthikasya tava puṇyanidhe satatākṣayā bhavati puṇyakriyā |

bahukalpakoṭiṣu na yāti kṣayaṃ yāvaddhi na spṛśati bodhi varām ||

pariśuddha kṣetra labhate ruciraṃ paranirmitābha sada prītikaram |

śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare ||

ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ |

svargāpavarga manujeṣu sukhaṃ labhate ca puṇyanidhi sarvajage ||

kīrtiryaśaśca prasṛtaṃ vipulaṃ tava sarvadikṣu bahukṣetraśatān |

saṃkīrtayanti sugatāḥ satataṃ tava varṇamāla pariṣatsu jināḥ ||

vigatajvarā jagati mokṣakarā priyadarśanā asamakāruṇikā |

śāntendriyā śamaratā bhagavan vandāmi te naravarapravara ||

labdhā abhijña jina pañca mayā gagane sthitena te niśamya giram |

bhavitāsmi vīra sugatapratimo vibhajiṣya dharmamamalaṃ jagataḥ ||

stutvādya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugatam |

puṇyaṃ yadarjitamidaṃ vipulaṃ jagadāpnuyādapi ca buddhapadam || iti ||



athavā yathā āryadharmasaṃgītisūtre kathitam- punaraparaṃ buddhā bhagavanto mahatpuṇyajñānasaṃbhārā mahāmaitrīmahākaruṇāgocarā mahāsattvarāśeḥ trāṇabhūtā mahābhaiṣajyaśalyahartāraḥ sarvasattvasamacittā nityasamādhigocarāḥ saṃsāranirvāṇavimuktā yāvatsattvānāṃ mātāpitṛkalpāḥ samānamaitracittāḥ |

pe | sarvalokānabhibhūtāḥ sarvalokasyālokabhūtā mahāyogayogino mahātmāno mahājanaparivārā viśiṣṭajanaparivārā anivāritadarśanaśravaṇaparyupāsanāḥ svasukhanirapekṣāḥ paraduḥkhapraśamanapriyā dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāmino dharmadānapatayo nityatyāgābhiratā nityāpramattā nityavivekābhiratāḥ sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvadasecakadarśanā buddhā bhagavantaḥ | evaṃ tānanusmarati | evaṃ ca tānanusmṛtya tadruṇapariniṣpattyarthaṃ smṛtimupasthāpayati | taducyate buddhānusmṛtiriti ||



atraiva dharmānusmṛtimāha-iha bodhisattvasyaivaṃ bhavati- ya ete buddhā bhagavanto'nantāparyantaguṇāḥ, ete dharmajā dharmapadā dharmanirmitā dharmādhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṣpannāḥ | peyālaṃ | yānyapi laukikāni lokottarāṇi ca sukhāni santi, tānyapi dharmajāni dharmaniṣpannāni | tasmānmayā bodhyarthikena dharmagurukeṇa bhavitavyam, dharmagauraveṇa dharmapratiśaraṇena dharmaparāyaṇena dharmasāreṇa dharmānve[ṣiṇā] dharmapratipannena | itīyamucyate bodhisattvasya dharmānusmṛtiḥ | punaraparaṃ bodhisattvasyaivaṃ bhavati- samo hi dharmaḥ, samaḥ sattveṣu pravartate | dharmo hīnamadhyaviśiṣṭānapekṣyaḥ pravartate | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ sukhaprekṣikayā pravartate | apakṣapatito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ kālamapekṣya pravartate | akāliko hi dharmaḥ, aihipaśyikaḥ pratyātmavedanīyaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharma udāre pravartate, hīneṣu na pravartate | anunnāmāvanāmo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ śuddheṣu pravartate, kṣateṣu na pravartate | utkarṣāpakarṣāpagato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ āryeṣu pravartate, pṛthagjaneṣu na pravartate | kṣetradṛṣṭivigato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo divā pravartate, rātrau na pravartate | rātryāṃ vā pravartate, divā na pravartate | sadādhiṣṭhito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo vinayavelāmatikrāmati | na dharmasya kkacidvilambaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasyonatvaṃ na pūrṇatvam | aprameyāsaṃkhyeyo hi dharmaḥ ākāśavanna kṣīyate na vardhate | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ sattvai rakṣyate | dharmaḥ sattvān rakṣati | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ śaraṇaṃ paryeṣate | dharmaḥ sarvalokasya śaraṇam | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasya kkacitpratighātaḥ | apratihatalakṣaṇo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo'nuśayaṃ vahati | niranuśayo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ saṃsārabhayabhīto na nirvāṇānunītaḥ | sadā nirvikalpo hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | evaṃ bodhisattvo dharmavaddharme smṛtimupasthāpayati | taducyate dharmānusmṛtiriti ||



atraivāha- saṃgho hi dharmavādī dharmavaraṇo dharmacintako dharmakṣetraṃ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakṛtyakārī dharmagocaro dharmacāritrasaṃpannaḥ svabhāvaṛjukaḥ svabhāvaśuddhaḥ sānukrośo dharmānukāruṇikaḥ sadā vivekagocaraḥ sadādharmaparāyaṇaḥ sadāśuklakārītyādi |tatra bodhisattvasya saṃghamanusmarataḥ evaṃ bhavati- ya ete saṃghasya bhūtā guṇāḥ, ete mayā ātmanaḥ sarvasattvānāṃ ca niṣpādayitavyāḥ | iti ||



yathā āryavimalakīrtinirdeśe bodhisattvaguṇā uktāstathā saṃghānusmṛtirbhāvyā-



sarvasattvāna ye rūpā rūtaghoṣāśca īritāḥ |

ekakṣaṇena darśenti bodhisattvā viśāradāḥ ||

te jīrṇavyādhitā bhonti mṛtamātmāna darśayī |

sattvānāṃ paripākāya māyādharma vikrīḍitāḥ ||

kalpoddāhaṃ ca darśenti uddahitvā vasuṃdharām |

nityasaṃjñina sattvānāmanityamiti darśayī ||

sattvaiḥ śatasahastrebhirekarāṣṭre nimantritāḥ |

sarveṣāṃ gṛha bhuñjanti sarvānnāmanti bodhaye ||

ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ |

sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ ||

yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te |

nānādṛṣṭigataṃ prāptāṃste sattvān paripācati ||

candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ |

bhavanti āpastejaśca pṛthivī mārutastathā ||

rogaantarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ |

yena te sattva mucyante sukhī bhonti anāmayāḥ |

durbhikṣāntarakalpeṣu bhavantī pānabhojanam |

kṣudhāpipāsāmapanīya dharmaṃ deśenti prāṇinām ||

śastraantarakalpeṣu maitrīdhyāyī bhavanti te |

avyāpāde niyojenti sattvakoṭiśatān bahūn ||

mahāsaṃgrāmamadhye ca samapakṣā bhavanti te |

saṃdhisāmagri rocenti bodhisattvā mahāvalāḥ ||

ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu ||

saṃcintya tatra gacchanti sattvānāṃ hitakāraṇāt ||

yāvantyo gatayaḥ kāścittiryagyonau prakāśitāḥ |

sarvatra dharmaṃ deśenti tena ucyanti nāyakāḥ ||

kāmabhogāṃ[śca] darśenti dhyānaṃ ca dhyāyināṃ tathā |

vidhvastamāraṃ kurvanti avatāraṃ na denti te ||

agnimadhye yathā padmamabhūtaṃ taṃ vinirdiśet |

evaṃ kāmāṃśca dhyānaṃ ca abhūtaṃ te vidarśayī ||

saṃcintya gaṇikāṃ bhonti puṃsāmākarṣaṇāya te |

rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti te ||

grāmikāśca sadā bhonti sārthavāhāḥ purohitāḥ |

agrāmātyā tha cāmātyaḥ sattvānāṃ hitakāraṇāt ||

daridrāṇāṃ ca sattvānāṃ nidhānā bhonti akṣayāḥ |

teṣāṃ dānāni dattvā ca bodhicittaṃ janenti te ||

mānastabdheṣu sattveṣu mahānagrā bhavanti te |

sarvamānasamuddhātaṃ bodhiṃ prārthenti uttamām ||

bhayārditānāṃ sattvānāṃ saṃtiṣṭhante'grataḥ sadā |

abhayaṃ teṣu dattvā ca paripācenti bodhaye ||

pañcābhijñāśca te bhūtvā ṛṣayo vrahmacāriṇaḥ |

śīle sattvānniyojenti kṣāntisauratyasaṃyame ||

upasthānagurūn sattvān paśyantīha viśāradāḥ |

ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca ||

yena yenaiva cāṅgena sattvo dharmarato bhavet |

darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||

yeṣāmanantā śikṣā hi anantaścāpi gocaraḥ |

anantajñānasaṃpannā anantaprāṇimocakāḥ ||

na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatairapi |

buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet || iti ||



yathā āryaratnolkādhāraṇyāṃ bodhisattvaguṇā uktāstathā bhāvayitavyāḥ-



raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālyavitānāḥ |

mālyavicitra vikīrṇasamantāḥ te jinapūja karonti mahātmā ||

raśmi pramuñciya cūrṇaviyūhā cūrṇavataṃsaka cūrṇavitānā |

cūrṇa vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||

raśmi pramuñciya padmaviyūhā padmavataṃsaka padmavitānā |

padma vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||

raśmi pramuñciya hāraviyūhā hāravataṃsaka hāravitānā |

hāra vicitra vikīrṇa samantāt te jinapūja karonti mahātmā ||

raśmi pramuñci dhvajāgraviyūhā te dhvaja pāṇḍuralohitapītāḥ |

nīlamaneka patākavicitrā |||

dhvaja samalaṃkari te jinakṣetrāḥ te maṇijālavicitraviyūhā ||

paṭṭapatākapra[la] mbitadāmā kiṅkiṇijāla jinasvaraghoṣān |

chatra dharenti tathāgatamūrdhne te yatha ekajinasya karonti |

pāṇitalāttu acintiyapūjāṃ evamaśeṣata sarvajinānām ||

eṣa samādhi vikurva ṛṣīṇāṃ te jagasaṃgrahajñānavikurvā |

agrasamādhyabhinirharamāṇāḥ sarvakriyāupacāramukhebhiḥ ||

sattva vinenti upāyasahastraiḥ keci tathāgatapūjamukhena |

dāna acintiya tyāgamukhena sarvadhutaṃ guṇaśīlamukhena ||

akṣayakṣānti akṣobhyamukhena keci vrataṃ tapavīryamukhena |

dhyāna praśāntivihāramukhena svarthaviniścaya prajñamukhena ||

sarva upāya sahastramukhena vrahmavihāra abhijñamukhena |

saṃgrahavastu hitaiṣimukhena puṇyasamuccaya jñānamukhena ||

satyapratītya vimokṣamukhena keci balendriya mārgamukhena |

śrāvakayāna vimuktimukhena pratyayayāna viśuddhimukhena ||

uttamayāna vikurvamukhena kecidanityata duḥkhamukhena |

keci nirātmanijīvamukhena aśubhata saṃjñivirāgamukhena ||

śānta nirodha samādhimukhena yātuka caryamukhā jagatīye |

yātuka dharmamukhāḥ pratiyantaḥ te tu samantavimokṣamukhena ||

sattva vinenti yathāśaya loke ye tu samantavimokṣamukhena |

sattva vinenti yathāśaya loke teṣa nimitta na śakya grahītum ||

kenacideṣa samādhi vikurvāḥ tena ti vyūhata agrasamādhīḥ |

sarvajagatparipācanulomā sarvaratīmukhaprītipraharṣāḥ ||

cintiya darśayi sarva vinenti yatra durbhikṣa sudurlabha sarvam ||

ye pariṣkāra sukhāvaha loke tatra ca sarvabhiprāyakriyābhiḥ ||

dānu dadanti karonti jagārthaṃ te varabhojanapānarasāgraiḥ |

vastranibandhanaratnavicitraiḥ rājyadhanātmapriyaiḥ parityāgaiḥ ||

dānadhimukti jagadvinayanti te varalakṣaṇacitritagātrā ||

uttamaābharaṇā varadhīrāḥ mālyavibhūṣitagandhanuliptā ||

rūpa vidarśiya sattva vinenti darśanaprītipraharṣaratānām |

te vararūpa surūpa sumedhāḥ uttamarūpa nidarśayamānāḥ ||

rūpadhimukti jagadvinayanti te madhuraiḥ kalaviṅkarutebhī |

kokilahaṃsakuṇālaraveṇa dundubhikinnarabrahmarutena |

deśayi sarvadhimuktiṣu dharmam ||

ye catureva aśīti sahastrā yebhi jinā jagato'rtha karonti |

te'mitadharmaprabhedamukhebhiḥ sattva vinenti yathāśaya loke ||

te sukhaduḥkhasahāya karonti arthaanarthasahāyaka bhontī |

sarvakriyāsu sahāya bhavitvā sattva vinenti sahāyamukhena ||

duḥkhaupadravasatkṛtadoṣān te tu sahanti sahāyanidānāḥ |

tebhi sahāya sahanti ya pīḍāṃ sarvajagasya hitāya sukhāya ||

yatra na niṣkramaṇaṃ na ca dharmo jñāyati raṇyagato naca mokṣaḥ |

tatra tu rājyasamṛddhisahāya niṣkrama śāntamanā aniketāḥ ||

te gṛhabandhanatṛṣṇa niketātsarvajagatparimocanahetoḥ |

sarvata kāmaratī aniketā niṣkramamokṣa prabhāvayamānāḥ ||

te daśa carya prabhāvayamānā ācari dharma mahāpuruṣāṇām |

sarvamaśeṣata carya ṛṣīṇāṃ bhāvayamāna karonti jagārtham ||

yatra mitāyuṣa sattva bhavantī saukhyasamarpita mandakileśāḥ |

tatra jarārdita vyādhina pṛṣṭā darśayi mṛtyuvaśaṃ avaśātmā ||

rāgapradīpitu doṣapradīptaṃ mohamahāgnipradīpitu lokam |

prajvalitaṃ jaravyādhigatamṛtyu loka nirdarśiya satva vinenti ||

daśabalaiścaturvaiśāradyairaṣṭadaśairapi dharmaviśeṣaiḥ |

buddhamahātma tu sūcayamānāḥ buddhaguṇebhi karonti jagārtham ||

te ca adeśa ṛdhyanuśāstī rūpadhiṣṭhānabalena samantāt |

darśayamāna tathāgata ṛddhī ṛddhivikurvita sattva vinenti ||

te vividhehi upāyanayehi loka vicāri karonti jagārtham

loki alipta jale yatha padmaṃ prītiprasādakarā vicaranti ||

kāvyakarāḥ kavirāja bhavantī te naṭanartakajhallakamallāḥ |

utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthurūpanidarśī ||

grāmika nāyaka sārathi bhonti sārthika śreṣṭhika gṛhapati bhonti |

rājaāmātya purohita dūtā vaidyaviśārada śāstravidhijñāḥ ||

te aṭavīṣu mahādruma bhontī auṣadha akṣayaratnanidhānāḥ |

cintamaṇi druma kāmadadāśca deśika utpathamārgagatānām ||

arciya santu tu loka viditvā karmavidhīṣu ajānaka satvāḥ ||

te kṛṣikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke ||

ye aviheṭha ahiṃsaprayogā sarvasukhāvaha vijñapraśastāḥ |

vidya balauṣadhiśāstravicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ ||

ye ṛṣiṇāṃ caraṇāḥ paramāgrā yatradhimukta sadevaku lokaḥ |

ye vrata duṣkara ye tapaśreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ ||

te carakāḥ parivrājaka tīrthyāḥ tāpasagotamamonacarāṇām |

nagnaacelaguruśramaṇānāṃ tīrthika ā[cariyā] hi bhavanti ||

te tu ajīvika dharmacarāṇāṃ uttarikāṇa anuttarikāṇām |

dīrghajaṭāna kumāravratānāṃ te[ṣva] pi ācariyā hi bhavanti ||

sūryanuvartaka pañcatapānāṃ kukkuragovratikā mṛgacaryā |

cārika tīrthya daśa tritayānāṃ teṣvapi ācariyā hi bhavanti ||

devatajñānapraveśaratānāṃ tīrthupadarśanadeśacaraṇām |

mūlaphalāmbucarā api bhūtvā dharma acintiya te paramāgrāḥ ||

utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatṛṇaśśayanānām |

ye musaleśaya yuktivihārī teṣvapi ācariyā hi bhavanti ||

yāvata bāhirakāḥ pṛthutīrthyā āśaya teṣvadhimukti samīkṣya |

tīkṣṇa durāsad ugratapebhī tīrthika duḥkhaprahāṇa vinenti ||

dṛṣṭisamākula loka viditvā sarvakudṛṣṭisamāśrita tīrthyāḥ ||

sūkṣmapadebhirupāyanayemī satyaprakāśana teṣu karonti ||

keṣuci drāmiḍamantrapadebhī deśayi satya suguptapadebhiḥ |

keṣuci[ujjuka] vyaktapadebhiḥ keṣucideva rahasyapadebhiḥ ||

keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ |

vādipramardanajñānapadebhiḥ śāstraadharmakamokṣapadebhi |||

keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu |

keṣuci devaniruktipadebhiḥ nāganiruktita yakṣapadebhiḥ ||

rākṣasātha[rva]gandharvapadebhiḥ bhūtakumbhāṇḍamahoragakebhiḥ |

kinnaraapsaragaruḍapadebhiḥ satyaprakāśana mokṣupanenti ||

te yathasatya niruktividhijñā evamaśeṣata ye jinadharmā |

dharmamacintiya vākyapathajñā deśayi eṣa samādhi vikurvā ||

te jagasaukhyata agrasamādhī sarvajage abhinirharamāṇā |

raśmimacintiyamutsṛjamānā raśmi pramuñciya sattva vinenti ||

raśmi pramuñciya darśayamānā yāvata sattva vinānita raśmi |

teṣu sudarśana bhoti amoghaṃ hetu anuttari jñānavarasya ||

darśayi buddha vidarśayi dharma saṃgha nidarśayi mārga narāṇām |

darśayi cetika te jinabimbā tena sudarśanaraśmi nivṛttā ||

raśmi pramuñci prabhaṃkaranāmā yā prabha jihma karoti marūṇām |

sarvarajaṃ ca tamaṃ ca hanitvā so prabha bhāsati lokahitānām ||

tāya prabhāsaya codita sattvāste jinapūjapradīpa dharentī |

te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti ||

tailapradīpa dhṛtasya pradīpā dāru tṛṇā naḍaveṇu pradīpāna |

gandharasāyanaratnapradīpān dattva jineṣu prabhaṃkara labdhāḥ ||

raśmi pramuñci pratāraṇi nāmā tāya prabhāsaya codita sattvāḥ ||

nāvapratāraṇi nadyapatheṣu |



dūṣita saṃskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā ||

raśmi pipāsavinodanināmā tāya prabhāsaya codita sattvāḥ |

kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasārthika bhonti ||

[kāmaguṇeṣu tṛṣāṃ prajahitvā] dharmavimuktirasārthika bhūtvā |

buddha bhavantyamṛtajalavarṣī tṛṣṇapipāsavinodana loke ||

puṣkariṇīnadikūpataḍāgā utsa ya kārita bodhinidānāḥ |

kāma vivarṇita varṇita dhyānā tṛṣṇavinodani tena nivṛtā ||

prītikarī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |

prītiphuṭā varabodhinidānaṃ cinta janenti bhaviṣya svayaṃbhū ||

lakṣaṇamaṇḍita padmanipaṇṇā yatkṛtavigraha kāruṇikānām |

bhāṣita buddhaguṇāḥ sadakālaṃ prītikarī prabha tena nivṛttā ||

raśmi pramuñci ratiṃkaranāmā tāya prabhāsaya bodhita sattvā |

buddharatīrata dharmaratīrata saṃgharatīrata te sada bhonti ||

tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇārye |

labdhanupattikakṣānti labhanti codita smārita ye bahu sattvā ||

buddhaanusmṛti dharmagaṇārye bodhi ya cittaguṇān vivaritvā |



tena ratiṃkara raśmi nivṛttā ||

puṇyasamuccaya raśmiḥ pramuñcī tāya prabhāsaya codita sattvā |

dānu dadanti vicitramanekaṃ prārthayamānu anuttaru bodhiṃ ||

āśaya pūritu yācanakānāṃ yajña nirargala tairyajamānaiḥ |

sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivṛttā ||

jñānabatī yada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |

ekatu dharmamukhātu anekā dharmamukhānavabuddhi kṣaṇena ||

dharmaprabheda grāhita satvān arthaviniścayajñānavibhaktī |

dharmapadārthavibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā ||

prajñapradīpaya osari raśmi tāya prabhāsaya codita sattvāḥ ||

śūnya nisattva ajātavipannān otari dharma abhāvasvabhāvān ||

māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā |

dharma asvāmika śūnya nirīhān bhāṣati prajñapradīpa nivṛttā ||

dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita sattvā |

dhāraṇi akṣayakoṣu labhitvā sarvatathāgatakoṣu labhenti ||

dharmadharāṇa parigrahu kṛtvā dhārmikarakṣa karitva ṛṣīṇām |

dharmaanugraha kṛtva jagasya dharmavikurvaṇi raśmi nivṛttā ||

tyāgavatī yada raśmi vimuñcī tāya ya matsaracodita sattvā |

jñātva anitya aśāśvata bhogān tyāgaratīrata te sada bhonti ||

matsaradurdama sattva adāntā jñātva dhanaṃ supinābhrasvabhāvam |

bṛhitatyāga prasannamanena tyāgavatīprabha tena nivṛttā ||

niṣparidāha ya osari raśmi tāya duśīlaya codita sattvā |

śīlaviśuddhipratiṣṭhita bhūtvā cinta janenti bhaveya svayaṃbhūḥ ||

karmapathe kuśale pariśuddhe śīla samādayi yadbahusattvān |

bodhayi cittasamādapanena raśmi nivṛtta sa niṣparidāhaḥ |

kṣāntiviyūha ya osari raśmi tāya ya akṣama codita sattvāḥ |

krodhakhilaṃ adhimāna jahitvā kṣāntiratīrata te sada bhonti ||

duṣkṛta kṣānti apāyamatīnāṃ citta akṣomita bodhinidānam |

varṇita kṣāntiguṇāḥ sadakālaṃ tena nivṛtta sa kṣāntiviyūhā ||

raśmi uttaptavatī yada muñcī tāya kuśīda ya codita sattvāḥ |

yuktaprayukta triṣū rataneṣu pūja karonti akhinnaprayogāḥ ||

[ yukta prayukta triṣū rataneṣu pūja karitva akhinnaprayogāḥ |]

te catumārapathā atikrāntāḥ kṣipra spṛśanti anuttara bodhim |

vīrya samādayi yadbahusattvān pūja karitva triṣū rataneṣu |

dharma dharitva kṣayaṃgata kāle tena uttaptavatī prabha labdhā ||

śāntikarī yada raśmi pramuñcī tāya vibhrānta ya codita sattvāḥ |

teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhitacittāḥ ||

pāpa kumitra kiliṣṭacarīye saṃgaṇikāvinivartana kṛtvā |

varṇita dhyāna praśānta araṇye śāntikarī prabha tena nivṛttā ||

prajñaviyūha ya osari raśmī tāya duḥprajña saṃcodita sattvāḥ |

satya pratītya vimokṣa naye'sminnindriya jñānagatiṃ gata bhonti ||



indriya jñānagatiṃ gata bhūtvā |

sūryapradīpa samādhi labhitvā prajñaprabhāsakarā jina bhonti ||

rājyadhanātmapriyaiḥ parityāgaiḥ dharma ya mārgita bodhinidānam |

taṃ ca satkṛtya prakāśiya dharmaṃ raśmi nivṛtta sa prajñaviyūhāḥ ||

buddhavatī yada raśmi pramuñcī tāya prabhāya saṃcodita sattvāḥ |

buddhasahastra aneka acintyān paśyiṣu padmavaneṣu niṣaṇṇān ||

buddhamahātmata buddhavimokṣā bhāsita buddhavikurva anantā |

buddhabalāviprabhāvana kṛtvā buddhavatī prabha tena nivṛttā ||

te'bhayaṃdada raśmi pramuñcī tāya bhayārdita sattva sa spṛṣṭāḥ |

bhūtagrahāvadhatāḍanabandhe mucyiṣu sarvupasargabhayebhyaḥ ||

ye abhayena nimantrita sattvāḥ prāṇivadhāttu nivārita bhonti |

trāyita yaccharaṇāgata bhītāstenabhayaṃdada raśmi nivṛttā ||

sarvasukhāvaha osari raśmī tāya gilāna ya ātura spṛṣṭāḥ |

sarvata vyādhidukhātpratimuktā dhyānasamādhisukhāni labhanti ||

rogavinodani mūlaphalopadhi ratna rasāyana gandhanulapān |

phāṇita kṣīra madhū dhṛta tailān bhojanapāna daditva ya labdhā ||

buddhanidarśani raśmi pramuñcī tāya sa codita āyukṣayānte |

buddha anusmari paśyipu buddhaṃ te'cyuta gacchi sa buddhakṣetram ||

kāla karonti ca smārita buddhā darśitaprītakarā jinabimbān |

buddhagatāḥ śaraṇaṃ maraṇānte bhāsiya buddhanidarśani labdhā ||

dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṃcodita sattvā |

dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti ||

dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūrita āśā |

chanda janitva prayujya ya dharme bhāṣata dharmaprabhāvani labdhā ||

ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyām |

yātuka śabdapracāru triloke sarva tathāgataghoṣa śṛṇvanti ||

uccasvareṇa stavanti maharṣīn turyamahattaraghaṇṭapradānaiḥ |

sarvajage jinaghoṣarutārthaṃ niścari ghoṣavatī prabha labdhā ||

te'mṛtaṃdada raśmi pramuñcī tāya prabhāsaya codita sattvāḥ |

sarva pramāda ciraṃ prajahitvā sarvaguṇaiḥ pratipadyati yogam ||

duḥkha aneka upadravapūrṇaṃ bhāṣita saṃskṛta nityamakṣemam |

śāntinirodhasukhaṃ sada kṣemaṃ bhāṣayatā amṛtaṃdada labdhā ||

raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita sattvā |

śīlaviśeṣa samādhiviśeṣaṃ prajñaviśeṣa śṛṇonti jinānām ||

śīlata agra samādhita agro prajñata agra mahāmunirājā |

yaḥ stuta varṇita bodhinidānaṃ tena viśeṣavatī prabha labdhā ||

ratnaviyūha ya osari raśmi tāya prabhāsaya codita sattvāḥ |

akṣara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṣīn ||

ratnavisarga jine jinastūpe saṃgrahi kṛtsnajanaṃ ratanebhiḥ |

ratnapradāna karitva jinānāṃ raśmi nivṛta ya ratnaviyūhā ||

gandhaprabhāsa ya osari raśmī tāya prabhāsaya codita sattvāḥ |

ghrātva amānuṣa gandha manojñān buddhaguṇe niyutāni bhavanti ||

gandhanulepanu mānuṣadivyairyatkṛta pūja narādhipatīnām |

gandhamayān jinavigrahastūpān kṛtva nivṛtta sugandhaprabhāsaḥ ||

muñcati raśmi vicitraviyūhān indrapatākadhvajāgravicitrān |

tūryaninādita gandhapradhūpita śobhi surottamapuṣpavikīrṇam ||

tūryapratyudgami pūja jinānāṃ puṣpavilepanadhūpanacūrṇaiḥ |

chatradhvajāgrapatākavitānaistena vicitraviyūha nivṛttāḥ ||

raśmi prasādakarī yada muñcī pāṇitalopama saṃsthihi bhūmiḥ |

śodhayato ṛṣi āśramastūpān tena prasādakarī prabha labdhā ||

muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṣati megham |

stūpavarāṅgaṇa gandhajalenā siñciya meghavatī prabha labdhā ||

bhūṣaṇavyūha pramuñcatu raśmīnnagna acela subhūṣaṇa bhontī |

vastranibandhanahāravicitraṃ dattva vibhūṣaṇa raśmi nivṛttā ||

raśmi rasāgravatī yada muñcībhukṣita bhojya rasāgra labhantī ||

bhojana pāna vicitra rasāgrān datva rasāgravatī prabha labdhā ||

arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrāḥ |

akṣayaratnanidhiṃ tribhi ratnairdānata arthanidarśani labdhā |

cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram |

dīpapradāna jine jinastūpe cakṣuviśodhani raśmi nivṛttā ||

śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthu śabdān |

vādyapradāna jine jinastūpe śrotraviśodhani raśmi nivṛttā ||

ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān |

gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivṛttāḥ ||

jihvaviśodhani muñcati raśmīn snigdhamanojñarutaiḥ stuti buddhān |

vāca durukta vivarjita rūkṣā ślakṣaṇa udīrita raśmi nivṛttā ||

kāyaviśodhani muñcati raśmīn indriyahīna suīndriya bhonti |

kāyapraṇāma jine jinastūpe kurvata kāyaviśodhani labdhavā ||

cittaviśodhani muñcati raśmīn unmatu sarva sacitta bhavanti |

citta samādhivaśānuga kṛtvā citaviśodhani raśmi nivṛttā ||

rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpa narendrān |

rūpakaśodhani citra samantāt stūpa alaṃkaratā pratilabdhā ||

śabdaviśodhani muñcati raśmīn śabda aśabdata śūnya vijānī |

pratyayajāta pratiśrutatulyaṃ śabdaprakāśanaraśmi nivṛttā ||

gandhaviśodhani muñcati raśmīn sarva dugandha sugandha bhavantī |

gandhavarāgra janairjinastūpān snāpana bodhidrumaprabha eṣā ||

te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasāgrāḥ |

buddha saśrāvaka mātṛpitṛṇāṃ sarvarasāgrapradānaprabhaiṣām ||

sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī |

śaktitriśūlasitomaravarṣā mālyamṛdū padumotpala bhontī ||

dṣya aneka mṛdū sukhasparśā saṃstari mārgi vrajanti jinānām |

puṣpa vilepana cīvara sūkṣmā mālyavitānapradānaprabheyam ||

dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān |

niścarataḥ śruṇi lokahitānāṃ toṣayi sarvadhimukti jinānām ||

pratyayajāta ajātasvabhāvā dharmaśarīra ajātaśarīrāḥ |

dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā ||

raśmi sukhāpramukhā iti kṛtvā ekatu romamukhāttu ṛṣīṇām |

niścari gaṅgarajopama raśmī sarva pṛthagvidha karmaprayogāḥ ||

te yatha ekata romamukhāto osari gaṅgarajopama raśmī |

evamaśeṣata sarvatu romā deśa samādhi vikurva ṛṣīṇām ||

yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve |

teṣu tameva pramuñcati raśmiṃ jñānavikurvaṇa eṣa ṛṣīṇām ||

teṣa ya puṇyasahāyaka pūrve yairanumodita yācita yebhiḥ |

yebhi ca dṛṣṭa śubhopacitaṃ vā te ima raśmi prajānati teṣām ||

ye ca subhoṣacittāḥ kṛtapuṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ |

arthika chandika buddhaguṇebhiḥ codana teṣa karoti ya raśmiḥ ||

sūrya yathā jātyandha na paśyī no ca sa nāsti udeti sa loke |

cakṣusameta udāgamu jñātvā sarva prayujya svakasvaka dharme ||

evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī |

mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnām ||

ābharaṇāni nipāna vimānāḥ ratna rasāyana gandhanulepāḥ |

te'pi tu asti mahātmajanasya te ca sudurlabha kṛcchragatānām ||

evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī |

mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnām ||

yasyimu raśmiprabheda śruṇitvā bheṣyati śraddadhimukti prasādaḥ |

tena na kāṅkṣa na saṃśaya kāryo nāṅga na bheṣyi mahāguṇaketuḥ ||

te parivāraviyūha vikurvā agrasamādhyabhinirharamāṇāḥ |

sarvadaśaddiśi apratimānāḥ darśayi buddhasutāḥ parivāram ||

te trisahastrapramāṇu vicitraṃ padmamadhiṣṭhihi raśmiviyūhāḥ |

kāyaparyaṅka parisphuṭa padmaṃ darśayi eṣa samādhi vikurvā ||

te daśakṣetrarajopama anye padmamadhiṣṭhihi saṃparivāram |

sarva parīvṛta buddhasutebhī ye ca samādhyasamādhivihārī ||

ye paripācita tena ṛṣīyāṃ sattva niṣpādita buddhaguṇeṣu |

te parivāriya taṃ mahapadmaṃ sarva udikṣiṣu prāñjalibhūtāḥ ||

te ca samāhita bālaśarīre vyutthihi yauvanavegasthitebhyaḥ |

yauvanavegasthiteṣu saptāhita vyutthihi jīrṇaka vṛddhaśarīrāḥ ||

jīrṇaka vṛddhaśarīri samāhita vyutthihi śraddha upāsikakāyāt |

śraddha upāsikakāyasamāhita vyutthihi bhikṣuṇikāyaśarīrā ||

bhikṣuṇikāya śarīri samāhita vyuthihi bhikṣu bahuśrutakāyāḥ |

bhikṣu bahuśrutakāya samāhita vyutthihi śaikṣaaśaikṣaśarīrāḥ ||

śaikṣaaśaikṣaśarīri samāhita vyutthihi pratyayabuddhaśarīrā |

pratyayabuddha śarīri samāhita vyutthihi buddhavarāgraśarīrā ||

buddhavarāgraśarīri samāhita vyutthihi devatakāyaśarīrā |

devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyāḥ ||

nāgamaharddhikakāyasamāhita vyutthihi yakṣamaharddhikakāyāḥ ||

yakṣamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrāḥ ||

sarvata bhūtaśarīri samāhita vyutthihi ekatu romasukhātaḥ |

ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṣu |||

sarviṣu romamukheṣu samāhita vyutthihi ekatu vālapathātaḥ ||

ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhyaḥ ||

sarviṣu vālapatheṣu samāhita vyutthihi te paramāṇurajātaḥ ||

ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhya aśeṣam ||

sarvaraje samāhita bhūtvā vyutthihi sāgaravajratalātaḥ |

sāgaravajratalasmi samāhita vyutthihi te maṇivṛkṣaphalebhyaḥ ||

vṛkṣaphaleṣu samāhita bhūtvā vyutthihi raśmimukhebhi jinānām |

raśmimukheṣu jināna samāhita vyutthihi sāgaratoyanadībhyaḥ ||

sāgaratoyanadīṣu samāhita vyutthihi tejapathātu mahātmā |

tejapathasmi samāhita bhūtvā vyutthihi vāyupathānusmṛtīmān ||

vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalātu mahātmā |

bhūmitale tu samāhita bhūtvā byutthihi sarvatu devavimānāt ||

sarvi tu devabalāna samāhita byutthihi te gaganānusmṛtīmān |

eti samādhivimokṣa acintyāsteṣa acintyaguṇopacitānām ||

kalpa acintya prabhāṣiyamāṇāḥ sarvajinebhi na śakya kṣayītum |

sarvajinebhi ca bhāṣita ete karmavipāku jagasya acintyo ||

nāgavikurvita buddhavikurvā dhyāyina dhyāna acintya vikurvā |

te ca vaśe sthita aṣṭa vimokṣāḥ śrāvaka ekabhavī bahu bhontī ||

bhūtva bahuḥ puna eka bhavitvā dhyāyati prajvalate gaganasmin ||

te hi mahākaruṇāya vihīnā bodhianarthiku loka upekṣī ||

darśayi kāyavikurva acintyā kasya na darśayi lokahitaiṣī |

candra sasūrya nabhe vicarantau darśayi sarvadiśi pratibhāsam ||

utsasarohradakūpataḍāge bhājanaratnasamudranadīṣu |

evamacintiya darśiyi rūpaṃ sarvadaśaddiśi te naravīrāḥ ||

sarvasamādhivimokṣavidhijñā yatra tathāgata sākṣi svayaṃbhūḥ |

sāgaradeva rutāvatināmā yāvatsatva samudrayutpannā ||

teṣu svarāṅgaruteṣu vidhijñā toṣayi sarvarutān svarutena |

sā hi sarāga sadoṣa rutāvati sarvarute pratighoṣavidhijñā ||

dhāraṇi dharmabalaṃ vaśiprāptā kaḥ sa na toṣi sadevakalokam |

māyakaro yatha vidyavidhijño darśayi rūpa vicitra anantān ||

ratridivaikamuhūrtuku māsān varṣaśataṃ puna sphītapradīptān |

māyakaro hi sarāgu sadoṣo toṣayi māyavikurvita lokam ||

dhyānaabhijñavimokṣasuśikṣita kasya na toṣayi caryavidhijñaḥ |

rāhu yathe[ṣa] ya nirmiṇi kāyaṃ kurvati vajrapade talabandham ||

darśanasāgaru nābhipramāṇaṃ bhoti sumerutale samaśīrṣaḥ |

so'pi sarāgu sadoṣa samoho rāhu nidarśayi īdṛśa ṛddhī ||

mārapramardana lokapradīpa kasya na darśayi ṛddhi anantā |

paśya acintiya [ śakravi] kurvā devasurendraraṇasmi pravṛtte ||

yātuka bimbara nekasurāṇāṃ tātuka nirmiṇi śakru svakāyān |

sarvasurendrasurāśca vijānī śakramapuratogata svāyum ||

eṣa gṛhyeta vajradharāṇāṃ saṃbhramu gacchisu sarvasurendrāḥ |

netra sahastra bhayaṃkara darśī jvālapramuñcana vajra gṛhītam ||

varmitakāya durāsadateja śakramudīkṣya palātvasurendrāḥ |

so hi ta itvara puṇyavalenā, śakra vikurvati devajayārthī ||

sarvajagasya aśeṣata trāṇaṃ akṣaya puṇya kuto na vikurvī |



vāyuta saṃbhuta megha pravarṣī vāyuta megha punaḥ prasamentī |

vāyuta sasya virohati loke vāyu sukhāvaha sarvajagasya ||

so hi aśikṣita pāramitāsu buddhaguṇeṣu aśikṣita vāyu |

darśayi lokavipāka acintyā kasya na darśayi te vara labdhā ||



iti śikṣāsamuccaye ratnatrayānusmṛtirnāmāṣṭādaśaḥ paricchedaḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project