Digital Sanskrit Buddhist Canon

Bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ

Technical Details
bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ |



śikṣāsamuccayasyātmaśuddhayanantaraṃ bhogaśuddhiḥ saṃcayābhāvāt pṛthagiha lekhitā |



bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt |

yathoktamāryograparipṛcchāyām- iha gṛhapate gṛhī bodhisattvo dharmeṇa bhogān paryeṣate nādharmeṇa | samena na viṣameṇa | samyagājīvo bhavati na viṣamājīva iti ||



āryaratnameghe'pyuktam- na bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā īryāpathamāracayati | kathaṃ neryāpathamāracayati? na śanairmandaṃ mandaṃ kramānutkṣipati, na nikṣipati, yugamātraprekṣikayā saviśvastaprekṣikayā anābhogaprekṣikayā | evaṃ kāyakuhanāṃ na karoti | kathaṃ vākkuhanāṃ na karoti? na bodhisattvo lābhahetorlābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati | nānuvartanavacanāni niścārayati || pe|| kathaṃ na cittakuhanāṃ karoti? bodhisattvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā cālpecchatāṃ darśayati | citte na spṛhāmutpādayati | antardāha eṣa kulaputra yadvācā alpecchatā cittena lābhakāmatā | evaṃ hi kulaputra bodhisattvaḥ kuhanalapanalābhāpagato bhavati || pe|| na bodhisattvo dānapatiṃ vā dṛṣṭvā nimittaṃ karoti- vighāto me cīvareṇa vighāto me pātreṇa | vighāto me glānabhaiṣajyena | na ca taṃ dāyakaṃ dānapatiṃ vā kiṃcitprārthayate | na vācaṃ niścārayati | evaṃ hi bodhisattvo nimittalābhāpagato bhavati | yāvanna bodhisattvo dāyakaṃ dānapatiṃ dṛṣṭvā evaṃ vācaṃ niścārayati- amukenāmukena vā me dānapatinā amukaṃ vastu pratipāditam, tasya ca mayā amuka upakāraḥ kṛtaḥ | tena me śīlavānayamiti kṛtvā idaṃ cedaṃ ca dattam, bahuśruta iti alpeccha iti kṛtvā | mayā ca tasya kāruṇyacittamupasthāpya parigṛhītam | pe| tatra kāyakṣatiryaduta lābhahetorlābhanidānamādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca | cittakṣatiryaduta prārthanā | lābhināṃ ca brahmacāriṇāmantike vyāpādabahuatā | evaṃ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati || pe || iha bodhisattvo na tulākūṭena na mānakūṭena na vistrambhaghātikayā na dhūrtatayā lābhamupārjayati | evaṃ hi bodhisattvo'dharmalābhāgato bhavati | pe | ye te lābhāḥ staupikasaṃsṛṣṭā vā dhārmikasaṃsṛṣṭā vā sāṃdhikasaṃsṛṣṭā vā adattā vā ananujñātā vā, tān na pratīcchati, na svīkaroti | evaṃ hi bodhisattvo'pariśuddhalābhāpagato bhavati | yāvallabdhvā lābhaṃ na mamāyate, na dhanāyate, na saṃnidhiṃ karoti, kālānukālaṃ ca śramaṇabrāhmaṇebhyo dadāti mātāpitṛmitrāmātyajñātisālohitebhyaḥ, kālānukālamātmanā paribhuṅkte, paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ | na cālabhyamāne lābhe khedacittamutpādayati | na paritapyati | na ca dāyakadānapatīnāmantike'prasāda cittamutpādayatītyādi ||



tatra eṣāpyasya bodhisattvasya bhogaśuddhirātmabhāvaśuddhivatparahitāya bhavet | yathoktamāryavimalakīrtinirdeśe- punaraparaṃ bhadanta śāriputra ye praviśanti idaṃ gṛhaṃ teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante | ayaṃ dvitīya āścaryādbhuto dharmaḥ ||



punaratraivoktam- atha tato bhojanātsarvāvatī sā parṣat tṛptā bhūtā | na ca tad bhojanaṃ kṣīyate | yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṃ bhuktam, teṣāṃ tādṛśaṃ sukhaṃ kāye'vakrāntaṃ yāddaśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisattvānāṃ sukham | sarvaromakūpebhyaśca teṣāṃ tāddaśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ ||



punaścoktam- yaiśca bhadanta ānanda bhikṣumiranavakrāntaniyāmairetadbhojanaṃ bhuktam, teṣāmevāvakrāntaniyāmānāṃ pariṇaṃsyati pe | yairanutpāditabodhicittaiḥ sattvaiḥ paribhuktam, teṣāmutpāditabodhicittānāṃ pariṇaṃsyati | yairutpāditabodhicittairbhuktam, teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyatīti vistaraḥ ||



śūnyatākaruṇāgarbhaceṣṭitātpuṇyaśodhanam || 21||

uktaṃ hyāryagaganagañjasūtre- yaduta ahaṃkāraviśuddhaṃ taddānaṃ dadāti | mamakāraviśuddhaṃ taddānaṃ dadāti | hetuviśuddhaṃ taddānaṃ dadāti | dṛṣṭiviśuddhaṃ taddānaṃ dadāti | nimittaviśuddhaṃ taddānaṃ dadāti | nānātvaviśuddhaṃ taddānaṃ dadāti | vipākapratikāṅkṣaṇāviśuddhaṃ taddānaṃ dadāti | yathā gaganaṃ samaviśuddhaṃ taddāna dadāti || pe | yathā gaganamaparyantam, evamaparyantīkṛtena cittena taddānaṃ dadāti | yathā gaganaṃ vistīrṇamanāvaraṇam, evaṃ bodhipariṇāmitaṃ taddānaṃ dadāti | yathā gaganamarūpi, evaṃ sarvarūpāniśritaṃ taddānaṃ dadāti | yathā gaganamavedayitṛ, evaṃ sarvaveditapratiprastrabdhaṃ dānaṃ dadāti | evamasaṃjñi asaṃskṛtamavijñaptilakṣaṇamevamapratijñānaṃ taddānaṃ dadāti | yathā gaganaṃ sarvabuddhakṣetraspharaṇam, evaṃ sarvasattvamaitrīspharaṇaṃ taddānaṃ dadāti | pe| yathā gaganaṃ sadāprakāśam, evaṃ cittaprakṛtiviśuddhaṃ taddānaṃ dadāti | yathā gaganaṃ sarvasattvāvakāśam, evaṃ sarvasattvopajīvyaṃ taddānaṃ dadāti | yāvadyathā nirmito nirmitāya dadāti, nirvikalpo'nābhogaḥ cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī, evaṃ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṃ bodhisattvastaddānaṃ dadāti | yasyedṛśo dānaparityāgaḥ, prajñājñānena ca sarvasattvākleśaparityāgaḥ, upāyajñānena ca sattvāparityāgaḥ, evaṃ tyāgacittaḥ kulaputra bodhisattvo gaganasamadāno bhavati ||



āryākṣayamatisūtre'pyuktam- nāsti sattvotpīḍanādānam | yāvannāsti yathokte ūnadānam | yāvannāsti sarvasattveṣu dakṣiṇīyāvamanyanādānam || pe || nāsti nikrandadānam, yāvannāsti yācanakeṣūpataptadānam, nāstyuccagghanollāpanadānam, nāsti parāṅyukhadānam, nāstyapaviddhadānam, nāstyasvahastadānam || pe || nāstyakalpikadānam, nāstyakāladānam, nāsti viṣaśastradānam, nāsti sattvaviheṭhanādānamiti ||



yattarhi ugraparipṛcchāyāmuktam- dānapāramitākālo'yaṃ yasya yenārthastasya tatpradānakālaḥ | api tu tathāhaṃ kariṣyāmi, madyapebhya eva madyapānaṃ dāsyāmi | tāṃstān smṛtisaṃprajanye samādāpayiṣyāmīti ||



madyapānādapi nairāśyakṛte bodhisattve pratigho garīyān, sattvasaṃgrahahāniśca | ato'nyaprasādanopāyāsaṃbhave madyaṃ deyamityabhiprāyaḥ | śastrādipvapi yadyanubandhagurulāghavavicārāddānamāpadyeta, naivāpattirityata eva gamyate | sūtreṣu tu sāmānyena pratiṣedhaḥ | ityuktā dānaviśuddhidik || śīlaviśuddhirāryagaganagañjasūtre evamabhihitā- avirahitabodhicittatā cittaviśuddhayai, apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhayai | ityādi ||



punaraparā śīlaviśuddhiḥ- śuddhaṃ gaganaṃ śuddhaṃ tacchīlam | vimalaṃ gaganaṃ vimalaṃ tacchīlam | śāntaṃ gaganaṃ śāntaṃ tacchīlam | anunnataṃ gaganamanunnataṃ tacchīlam | anunītaṃ gaganamanunītaṃ tacchīlam | yāvadacchedyābhedyaṃ gaganamacchedyābhedyaṃ tacchīlamityādi || apratihataṃ gaganaṃ sarvasattvāpratighacittasya kṣāntipariśuddhiḥ | samaprayogaṃ gaganaṃ sarvasattvasamacittasya kṣāntipariśuddhirityādi || tadyathāpi syānmahāśālavanam | tasmin kaścidevāgatya śālaṃ chindyāt | tatra teṣāmavaśiṣṭānāṃ naivaṃ bhavati- eṣa chinno vayamacchinnā iti | na teṣāmanunayo na pratighaḥ | na kalpo na vikalpo na parikalpaḥ || yaivaṃ kṣāntiḥ, iyaṃ bodhisattvasya paramā gaganasamā kṣāntiḥ | [iti] ||



āryaratnacūḍasutre vistaramuktvā āha- idamucyate vīryam | tasya kāyapariśuddhiḥ yatkāyasya pratibhāsaprativimvajñānaṃ vāco'nabhilāpyajñānam | cittasyātyantopaśamajñānam | tathā maitrīsaṃnāhasaṃnaddho mahākaruṇādhiṣṭhānapratiṣṭhitaḥ sarvākāravaropetaṃ śūnyatākārābhinirhṛtaṃ dhyānaṃ dhyāyati | tatra katamā sarvākāravaropetā śūnyatā? yā na dānavikalā | yāvannopāyavikalā | na mahāmaitrīmuditopekṣāvikalā | na satyajñānāvatāravikalā | na bodhicittasattvāpekṣāvikalā | nāśayādhyāśayaprayogavikalā | na dānapriyavadyatārthakriyāsamānārthatāvikalā | na smṛtisaṃprajanyavikalā | na smṛtyupasthānasamyakprahāṇarddhiyādendriyabalodhyaṅgāṣṭāṅgamārgavikalā | na śamathavipaśyanāvikalā || pe || upaśāntā ca svabhāvena | anupaśāntā ca karmakleśeṣu | upekṣikā ca sarvadharmāṇām | avekṣikā ca buddhadharmāṇām | jahā ca svalakṣaṇena | vikrāntā cādhiṣṭhānakāryatayā | avyāpṛtā ca svarasena | sadā vyāpṛtā ca buddhakāryeṣu | śītībhūtā copaśamena | sadojjavalitā ca sattvaparipāke | iyamucyate sarvākāravaropetā śūnyatā || yāvadiyaṃ kulaputra dhyānapāramitā caryāpariśuddhiriti ||



etena prajñāpariśuddhirveditavyā | evaṃ sarvapuṇyeṣviti ||

tathā āryavimalakīrtinirdeśe'pyuktam- saddharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ |iti ||



bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project