Digital Sanskrit Buddhist Canon

Pāpaśodhanaṃ nāma aṣṭamaḥ paricchedaḥ

Technical Details
pāpaśodhanaṃ nāma aṣṭamaḥ paricchedaḥ |



uktā trayāṇāmayyātmabhāvādīnāṃ rakṣā | śuddhiradhunā vaktavyā | kimartham?



śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati |

samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām ||17||



yathoktamāryatathāgataguhyasūtre-yāni ca tāni mahānagareṣu mahāśmaśānāni bhavantyanekaprāṇiśatasahastrākīrṇāni, tatrāpi sa bodhisattvo mahāntamātmabhāvaṃ mṛtaṃ kālagatamupadarśayati | tatra te tiryagyonigatāḥ sattvā yāvadarthaṃ māsaṃ paribhujya āyuḥparyante mṛtāḥ kālagatāḥ sugatau svargaloke deveṣūpapadyante | sa caiva teṣāṃ heturbhavati yāvatparinirvāṇāya, yadidaṃ tasyaiva bodhisattvasya pūrvapraṇidhānapariśuddhayā | yena dīrgharātramevaṃ praṇidhānaṃ kṛtam- ye me mṛtasya kālagatasya māsaṃ paribhuñjīran, sa eva teṣāṃ heturbhavet svargotpattaye yāvatparinirvāṇāya tasya śīlavataḥ | kradhyati prārthanā | ṛdhyati praṇidhānamiti ||



punaratraivoktam- sa dharmakāyaprabhāvito darśanenāpi sattvānāmarthaṃ karoti | śravaṇenāpi sparśanenāpi sattvānāmartha karoti | tadyathāpi nāma śāntamate jīvakena vaidyarājena sarvabhaiṣajyāni samudānīya bhaiṣajyatarusaṃhatimayaṃ dārikārūpaṃ [kṛtaṃ] prāsādikaṃ darśanīyaṃ sukṛtaṃ suniṣṭhitaṃ suparikarmakṛtam | sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati | tatra ye āgacchantyāturā mahātmāno rājāno vā rājamātrā vā śreṣṭhigṛhapatyamātyakoṭṭarājāno vā, tān sa jīvako vaidyarājastayā bhaiṣajyadārikayā sārdhaṃ saṃyojayati | teṣāṃ samanantarasaṃyogamāpannānāṃ sarvavyādhayaḥ prastrabhyante, arogāśca bhavanti sukhino nirvikārāḥ | paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānaṃ yadyanyeṣāṃ vaidyānāṃ saṃvidyate | evameva śāntamate tasya dharmakāyaprabhāvitasya bodhisattvasya yāvantaḥ sattvāḥ strīpuruṣadārakadārikā rāgadoṣamohasaṃtaptāḥ kāyaṃ spṛśanti, teṣāṃ saṃspṛṣṭamātrāṇāṃ sarvakleśāḥ prastrabhyante, vigatasaṃtāpaṃ ca kāyaṃ saṃjānanti yadidaṃ tasyaiva bodhisattvasya pūrvapraṇidhānasupariśuddhatvāt | etadarthamātmabhāvaḥ śodhyaḥ ||



kiṃ ca aśodhane doṣamāha-



tṛṇacchannaṃ yathā śasyaṃ rogaiḥ sīdati naighate |

buddhaṅkurastathā vṛddhiṃ kleśacchanno na gacchati |18||



pratipakṣanirāsena vṛddhayartha cetyabhiprāyaḥ ||



ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam |

saṃbuddhoktyarthasāreṇa yatnābhāve tvapāyagaḥ ||19||



tatra pāpaśodhanaṃ caturdharmakasūtre deśitam- caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavati | katamaiścaturbhiḥ?yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena āśrayabalena ca | tatra vidūṣaṇāsamudācāro'kuśalaṃ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati | tatra pratipakṣasamudācāraḥ kṛtvāpyakuśalaṃ karma kuśale karmaṇyatyarthābhiyogaṃ gataḥ | pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābhaḥ | tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanamanutsṛṣṭabodhicittatā ca | subalavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum | ebhirmaitreyaḥ caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṃ pāpamabhibhavatīti ||



tatra kathaṃ vidūṣaṇāsamudācāro bhāvayitavyaḥ ? yathā suvarṇaprabhāsottamasūtre'bhihitam-



samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ |

[ atyayaṃ pratigṛhṇantu daśadikṣu vyavasthitāḥ |]

ye ca daśadiśi loke tiṣṭhanti dvipadottamāḥ ||

yacca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam |

tatsarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ ||

mātāpitṝnajānatā buddhānāmaprajānatā |

kuśalaṃ cāprajānatā yatta pāpaṃ kṛtaṃ mayā ||

aiśvaryamadamattena kulabhogamadena ca |

tāruṇyamadamattena yatu pāpaṃ kṛtaṃ mayā ||

duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā |

anādīnavadarśinā yattu pāpaṃ kṛtaṃ mayā ||

bālabuddhipracāreṇa ajñānāvṛtacetasā |

pāpamitravaśāccaiva kleśavyākulacetasā ||

krīḍārativaśāccaiva śokarogavaśena vā |

atṛptadhanadoṣeṇa yattu pāpaṃ kṛtaṃ mayā ||

anāryajanasaṃsagairīrṣyāmātsaryahetunā |

śāṭhayadāridyadoṣeṇa yattu pāpaṃ kṛtaṃ mayā ||

vyasanāgamakāle'smin kāmānāṃ bhayahetunā |

anaiścaryagatenāpi yattu pāpaṃ kṛtaṃ mayā ||

calacittavaśenaiva kāmakrodhavaśena vā |

kṣutpipāsārditenāpi yattu pāpaṃ kṛtaṃ mayā ||

pānārtha bhojanārthaṃ ca vastrārthaṃ strīṣu hetunā |

vicitraiḥ kleśasaṃtāpairyattu pāpaṃ kṛtaṃ mayā ||

kāyavāṅyanasāṃ pāpaṃ tridhā duścaritaṃ citam |

yatkṛtamīdṛśai rūpaistatsarvaṃ deśayāmyaham ||

yattu buddheṣu dharmeṣu śrāvakeṣu tathaiva ca |

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham ||

yattu pratyekabuddheṣu bhodhisattveṣu vā punaḥ |

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham ||

saddharmabhāṇakeṣveva anyeṣu guṇavatsu vā |

agauravaṃ kṛtaṃ syāddhi tatsarvaṃ deśayāmyaham ||

saddharmaḥ pratikṣiptaṃḥ syādajānantena me sadā |

mātāpitṛṣvagauravaṃ tatsarvaṃ deśayāmyaham ||

mūrkhatvena bālatvena mānadarpāvṛtena ca |

rāgadveṣeṇa mohena tatsarvaṃ deśayāmyaham ||

vyavalokayantu māṃ buddhāḥ samanvāhṛtacetasaḥ |

atyayaṃ pratigṛhṇantu kāruṇyārpitacetasaḥ ||

yattu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca |

tasyārthaṃ śokacitto'haṃ kṛpaṇīyo bhayārditaḥ ||

bimemi pāpakarmāṇāṃ satataṃ dīnamānasaḥ |

yatra yatra cariṣyāmi na cāsti me balaṃ kkacit ||

sarve kāruṇikā buddhāḥ sarve bhayaharā jage |

atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt ||

kleśakarmaphalaṃ mahyaṃ pravāhayantu tathāgatāḥ |

snāpayantu ca māṃ buddhāḥ kāruṇyasaritodakaiḥ ||

sarva pāpaṃ deśayāmi yattu pūrvaṃ kṛtaṃ mayā |

yacca etarhi me pāpaṃ tatsarvaṃ deśayāmyaham ||

āyatyāṃ saṃvaramāpadye sarvaduṣkṛtakarmaṇām |

na chādayāmi tatpāpaṃ yadbhavenmama duṣkṛtam ||

trividhaṃ kāyikaṃ karma vacasā ca caturbidham |

manasā triprakāreṇa tatsarvaṃ deśayāmyaham ||

kāyakṛtaṃ vācakṛtaṃ manasā ca vicintitam |

kṛtaṃ daśavidhaṃ karma tatsarvaṃ deśayāmyaham ||

yacca me pāpakaṃ karma aniṣṭaphaladāyakam |

tatsarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ ||

bhavagati saṃkaṭe bālabuddhinā pāpaṃ yanme kṛtaṃ sudāruṇam | daśabalamagrataḥ sthitaḥ tatsarvaṃ pāpaṃ pratideśayāmi | deśayāmi ca tatpāpaṃ yanmayā saṃcitaṃ janmasaṃkaṭe vividhaiḥ kāyapracārasaṃkaṭairbhavasaṃkaṭalokasaṃkaṭe cāpalacalacittasaṃkaṭe mūrkhabālakṛtakleśasaṃkaṭe | pāpamitrāgamasaṃkaṭena ca | bhayasaṃkaṭarāgasaṃkaṭe doṣamohatamasaṃkaṭairapi kṣaṇasaṃkaṭe kālasaṃkaṭe puṇyopārjanasaṃkaṭairapi | jinasaṃkaṭasaṃmukhasthitaḥ tatsarvapāpaṃ pratideśayāmi ||



viśeṣatastu bodhisattvāpattīnāṃ gurvīṇāṃ ladhvīnāṃ deśanā āryopāliparipṛcchāyāmuktā- kā punargurvī mūlāpattiḥ? sāmānyatastu tatroktam | sacedupāle mahāyānasaṃprasthito bodhisattvo mahāsattvo gaṅganadīvālikopamā rāgapratisaṃyuktā āpattīrāpadyeta, yāṃ caikato dveṣasaṃyuktāmāpattimāpadyeta bodhisattvayānaṃ pramāṇīkṛtya | pe | iyaṃ tābhyo gurutarā āpattiryeyaṃ dveṣasaṃyuktā | tatkasya hetoḥ? yo'yaṃ dveṣa upāle sattvaparityāgāya saṃvartate | rāgaḥ sattvasaṃgrahāya saṃvartate, tatra upāle yaḥ kleśaḥ sattvasaṃgrahāya saṃvartate, na tatra bodhisattvasya chalaṃ na bhayam | peyālaṃ | tasmāttarhi tvāmupāle yāḥ kāścana rāgapratisaṃyuktā āpattayaḥ, sarvāstā anāpattaya iti vadāmi | ko'trābhiprāyaḥ? sattvasaṃgrāhakasyaiva pūrvameva viśeṣitatvāt | adhyāśayakṛpāvato hyayamupadeśaḥ | yasmādanantaramāha- tatra upāle ye'nupāyakuśalā bodhisattvāste rāgapratisaṃyuktābhya āpattibhyo bibhyati | ye punarupāyakuśalā bodhisattvāste dveṣasaṃprayuktābhya āpattibhyo bibhyati na rāgapratisaṃyuktābhya iti ||



ke punarupāyakuśalāḥ? ye prajñākṛpābhyāṃ sattvatyāgānnivāryante | ubhayathā hi sattvatyāgo bhavati- kevalaprajñayā duḥkhaśūnyatāvabodhāt, kevalayā ca kṛpayā | kleśabalādacireṇa kṛpāhāniḥ | yaduktamupāyakauśalyasūtre- tadyathā kulaputra mantravidyādharaḥ puruṣo rājñā pañcapāśakena bandhanena baddhaḥ syāt | sa yadā kāṅkṣeta prakramaṇāya, tadaikamantravidyābalena sarvabandhanāni chittvā prakramet | evameva kulaputra upāyakuśalo bodhisattvaḥ pañcamiḥ kāmaguṇai ratiṃ vindati, taiścākīrṇo viharati | yadā ca punarākāṅkṣate, tadā prajñābalādhīnena ekena ca sarvajñatācittena sarvakāmaguṇān prabhujya cyuto brahmaloka upapadyata iti ||



dveṣe'pi kiṃ naivamiṣyate? prakṛtimahāsāvadyatvāt | kṛpāvaikalye copāyasyaivāsaṃbhavāt ||

parārthasiddhiṃ vā svārthādgurutarāmadhimucyamānaḥ kopaparavattayāpi paramanuśāsya anutāpapūrvakamāyatyāṃ saṃvaramutpadyate | ahitanivārake krodhe ko doṣaḥ? avakāśadānena tadvāsanādoṣāt kṛpāhānidoṣaḥ | tacchedena mūlacchedadoṣa iti paścāddarśayiṣyāmaḥ | yadyapi tasya sattvasya taddhitam, tathāpi bodhisattvakṛpāhānyā mahataḥ sattvārthānubandhasya hāniḥ syāt ||



āryasatyakaparivarte'pi putradṛṣṭāntaḥ karuṇādhiṣṭhita eva veditavyaḥ | yaśca tatrāpi kṛpāpratiṣedhāḥ, sa lokārthapāṇḍityena lokāvarjanārtham | nivāryamāṇaśca yadi hitakāmo bodhisattvo pratighaṃ labheta saṃbodhisattvaḥ, syādubhayoranarthaḥ ||

rāge'pi tarhi doṣaḥ paṭhayate-

kāmānuṣevaṇi bhoti andha manujo mātāpitṛghātako

kāmān sevatu śīlavantu vadhayī tasmādvivarjetsadā ||iti||



svasaukhyasaṅgena ca paraduḥkhopekṣā dṛṣṭā | satyaṃ dṛṣṭā | yena paraduḥkhaṃ svaduḥkhatayā nābhyastam, yena tvagyastam, tasyobhayadoṣāsaṃbhavaḥ | yathoktaṃ candrapradīpasūtre- tadyathāpi nāma ānanda kaścideva puruṣo'dhastātpādatalamādāya yāvanmūrdhanyādīpto bhavet saṃprajvalita ekajvālībhūtaḥ, taṃ kaścivade puruṣa upasaṃkramya evaṃ vadet- ehi tvaṃ moḥ puruṣa anirvāpitenātmabhāvena pañcamiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tatkiṃ manyase ānanda api tu sa puruṣo'nirvāpitenātmabhāvena pañcamiḥ kāmaguṇai.......krīḍeta rametparicaret? ānanda āha- no hīdaṃ bhagavan ||bhagavānāha- krīḍeta ānanda sa puruṣo rametparicaretparikalpamupādāya aparinirvāpitenātmabhāvena pañcamiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ? na tvevaṃ tathāgatasya pūrvaṃ bodhisattvacaryāṃ caramāṇasya sattvān tribhirapāyairduḥkhitān dṛṣṭā daridrānabhūt saumanasyaṃ vā cittaprasādo veti vistaraḥ ||



loke'pi putre śūlamāropyamāṇe paśyatormātāpitrorna saukhyasaṅgo dṛṣṭaḥ svānurūpakṛpāvaśāt pracchannastarhi sasvāmikāsu niḥsvāmikasu vā kuladharmadhvajarakṣitāsu kāmamithyācāro na syāt | sati sattvārthe sattvānupaghāte cānubandhaṃ nirūpyādoṣaḥ | samyagbrahmacāriṇīṣu kṛtārthatvāḍūrātparihāraḥ | pūjyā ca mātṛbhaginyādivat | evaṃ tarhi bhikṣorapyevamāpannam | na tasyāpareṇa brahmacaryaprakāreṇa sattvārthasādhanāt || tathādyuktamāryākṣayamatisūtre-kālākāle punaranenopekṣā karaṇīyeti || atha tato'pyadhikaṃ sattvārtha paśyet, śikṣāṃ nikṣipet || upāyakauśalyasūtre-jyotirmāṇavakaṃ dvācatvāriṃśadvarṣasahastrabrahmacāriṇamadhikṛtya saptame pade sthitasya kāruṇyamutpadyeta | kiṃ cāpyahamidaṃ vrataṃ khaṇḍayitvā nirayaparāyaṇaḥ syām, tathāpyutsahe'haṃ nairayikaṃ duḥkhaṃ prativedayitum | atha ceyaṃ strī sukhitā bhavatu | mā kālaṃ karotu | iti hi kulaputra jyotirmāṇavakaḥ paścānmukho nivartya tāṃ striyaṃ dakṣiṇena pāṇinā gṛhītvaivamāha- uttiṣṭha magini yathākāmakaraṇīyaste bhavāmīti | pe || so'haṃ kulaputra mahākāruṇyacittotpādenetvareṇa kāmopasaṃhitena daśakalpasahastrāṇi paścānmukhamakārṣam | paśya kulaputra yadanyeṣāṃ nirayasaṃvartanīyaṃ karma, tadupāyakuśalasya bodhisattvasya brahmalokopapattisaṃvartanīyamiti ||



punaratraivāha- yadi bodhisattva ekasya sattvasya kuśalamūlaṃ saṃjanayettathārūpāṃ cāpattimāpadyeta yathārūpayā āpattyā āpannayā kalpaśatasahastraṃ niraye pacyeta, utsoḍhavyameva bhagavan bodhisattvenāpattimāpattuṃ tacca nairayikaṃ duḥkham | na tveva tasyaikasya sattvasya kuśalaṃ parityaktumiti ||



punaratraivāha-iha kulaputra upāyakuśalo bodhisattvo yadā kadācitkasmiṃścitpāpamitravaśenāpattimāpadyeta, sa itaḥ pratisaṃśikṣate- na mayaimiḥ skandhaiḥ parinirvāpayitavyam | mayā punarevaṃ saṃnāhaḥ saṃnaddhavyaḥ- aparāntakoṭiḥ saṃsaritavyā sattvānāṃ paripācanahetoriti | na mayā cittadāhaḥ karaṇīyaḥ | yathā yathā saṃsariṣyāmi tathā tathā sattvān paripācayiṣyāmi | api tvetāṃ cāpattiṃ yathādharma pratikariṣyāmi | āyatyāṃ saṃvaramāpatsye | sacetkulaputra pravrajito bodhisattvaḥ parikalpamādāya sarvāścatastro mūlāpattīratikramet, anena copāyakauśalyena vinodayeta, anāpattiṃ bodhisattvasya vadāmīti ||



sphuṭaṃ cāryaratnameghe ānantaryacikīrṣupuruṣamāraṇānujñānāt | śrāvakavinaye'pi mūlāpattisthāna eva kāruṇyānmṛgādimokṣaṇe'nāpattiruktava ||



ayaṃ ca rāge guṇo yadbodhisattve rāgamutpādya sugatirlabhyate na tu krodhena | yathoktamupāyakauśalyasūtre priyaṃkare bodhisattve raktā[dha] vyottarāṃ dārikāmadhikṛtya-

priyaṃkarasya praṇidheḥ punaḥ punaryā istri prekṣeta sarāgacittā |

sā istribhāvaṃ parivarjayitvā puruṣo bhavet yādṛgudārasattvaḥ ||

paśyasva ānanda guṇāsya īdṛśāḥ yenānyasattvā nirayaṃ vrajanti |

tenaiva śūreṣu janitva rāgaṃ gacchanti svarga puruṣatvameva ca |peyālaṃ ||

bhaiṣajyarājeṣu mahāyaśeṣu ko bodhisattveṣu janayeta dveṣam |

yeṣāṃ kileśo'pi sukhasya dāyakaḥ kiṃ vā punaryastān satkareyāḥ ||iti||



evamanyasmin sattvārthopāye sati rāgajā āpattiranāpattiruktā || upāyakauśalyasūtre ca gaṇikāvatkṛtārtho bodhisattvo nirapekṣastaṃ sattvaṃ tyajatīti vistareṇoktam ||



alabdhabhūmeśca ṣaṭpāramitāsu caritavata iyaṃ cintā, netarasyeti āstāṃ prāsaṅgikam ||

tasmād dveṣasyāvakāśo na deyaḥ | uktaṃ hyupāliparipṛcchāyām- bodhisattvānāṃ śāriputra dvemahāsāvadye āpattī | katame dve? dveṣasahagatā mohasahagatā ceti | tatra śāriputra prathamā āpattirdaśavarge ṛjukena deśayitavyā | hastāpattiḥ pañcavarge gurvī deśayitavyā | striyā hastagrahaṇaṃ cakṣurdarśanam duṣṭacittāpattirekapudgalasya dvayorvā śāriputra tāṃ gurvī darśayet | pañcānantaryasamanvāgatāpattirbodhisattvena stryāpattirdārikāpattirhastāpattiḥ stūpāpattiḥ saṃghāpattiḥ | tathā anyāścāpattayo bodhisattvena pañcatriśatāṃ buddhānāṃ bhagavatāmantike rātriṃdivaṃ ekākinā gurbyo deśayitavyāḥ ||



tatreyaṃ deśanā-ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmi | dharmaṃ śaraṇaṃ gacchāmi | saṃghaṃ śaraṇaṃ gacchāmi || namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya | namo vajrapramardine | namo ratnārciṣe | namo nāgeśvararājāya | namo vīrasenāya | namo vīranandine | namo ratnaśriye | namo ratnacandraprabhāya | namo'moghadarśine | namo ratnacandrāya | namo nirmalāya | namo vimalāya | namaḥ śūradattāya | namo brahmaṇe | namo brahmadattāya | namo varūṇāya | namo varuṇadevāya | namo bhadraśriye | namaścandanaśriye | namo'nantaujase | namaḥ prabhāsaśriye | namo'śokaśriye | namo nārāyaṇāya | namaḥ kusumaśriye | namo brahmajyotirvikrīḍitābhijñāya tathāgatāya | namo dhanaśriye | namaḥ smṛtiśriye | namaḥ suparikīrtitanāmagheyaśriye | nama indraketudhvajarājāya | namaḥ suvikrāntaśriye | namo vicitrasaṃkramāya | namo vikrāntagāmine | namaḥ samantāvabhāsavyūhaśriye | namo ratnapadmavikrāmiṇe | namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṃbuddhāya || evaṃpramukhā yāvantaḥ sarvalokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti ghriyante yāpayanti, te māṃ samanvāharantu buddhā bhagavantaḥ | yanmayā asyāṃ jātau anyāsu vā jātiṣu anavarāgre jātisaṃsāre saṃsaratā pāpakaṃ karma kṛtaṃ syātkāritaṃ vā kriyamāṇaṃ vā anumoditaṃ bhavet, staupikaṃ vā sāṃdhikaṃ vā dravyamapahṛtaṃ syāt, hāritaṃ vā hriyamāṇaṃ vā anumoditaṃ bhavet | pañcānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā anumoditāni bhaveyuḥ | daśākuśalān karmapathān samādāya vartitaṃ syāt, pare vā samādāpitāḥ syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvṛto'haṃ nirayaṃ va gaccheyaṃ tiryagyoniṃ vā yamaviṣayaṃ vā gaccheyaṃ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṃ dīrghāyuṣkeṣu deveghūpapadyeyamindriyavikalatāṃ vādhigaccheyaṃ mithyādṛṣṭiṃ vopagṛhṇīyāṃ buddhotpādaṃ vā virāgayeyam, tatsarvaṃ karmāvaraṇaṃ teṣāṃ buddhānāṃ bhagavatāṃ jñānabhūtānāṃ sākṣibhūtānāṃ pramāṇabhūtānāṃ jānatāṃ paśyatāmagrataḥ pratideśayāmi, āviṣkaromi na praticchādayāmi, āyatyāṃ saṃvaramāpadye | samanvāharantu māṃ te buddhā bhagavanto yanmayā asyāṃ jātāvanyāsu vā jātiṣvanavarāgre vā jātisaṃsāre saṃsaratā dānaṃ dattaṃ bhavedantaśastiryagyonigatāyāpyālopaḥ, śīlaṃ vā rakṣitaṃ bhavedyacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṃ piṇḍayitvā tulayittvā abhisaṃkṣipya anuttarāyāṃ samyaksaṃbodhau uttarottarayā pariṇāmanayā yathā pariṇāmitamatītairbuddhairbhagavadbhiryathā pariṇāmayiṣyatyanāgatā buddhā bhagavantaḥ, yathā pariṇāmayantietarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ, tathā ahamapi pariṇāmayāmi | sarvaṃ puṇyamanumodayāmi |

sarvān buddhānadhyeṣyāmi | bhavatu me jñānamanuttaram ||



ye cābhyatītāstathapi ca ye anāgatā

ye cāpi tiṣṭhanti narottamā jināḥ |

anantavarṇān guṇasāgaropamā-

nupaimi sarvān śaraṇaṃ kṛtāñjaliḥ ||

ye bodhisattvāḥ karuṇabalairupetā

vicaranti loke sattvahitāya śūrāḥ |

trāyantu te māṃ sada pāpakāriṇaṃ

śaraṇaṃ yāmi tān bahubodhisattvān ||



iti hi śāriputra bodhisatvenemān pañcatriṃśato buddhān pramukhān kṛtvā sarvatāthāgatānugatairmanasikāraiḥ pāpaśuddhiḥ kāryā | tasyaivaṃ sarvapāpaviśuddhasya tatra ca buddhā bhagavanto mukhānyupadarśayanti sattvavimokṣārthameva | nānāvyañjanākāramupadarśayanti vibhrāntabālapṛthagjanānāṃ paripācanāhetoḥ | peyālaṃ | na śakyaṃ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṃ viśodhayitum, yadbodhisattvasteṣāṃ buddhānāṃ bhagavatāṃ nāmadheyadhāraṇaparikīrtanena rātriṃdivaṃ triskandhakadharmaparyāyapravartanenāpattikaukṛtyānniḥsarati samādhiṃ ca pratilabhate ||



ukto vidṣaṇāsamudācāraḥ | pratipakṣasamudācāra ucyate | tatra gambhīrasūtrāntaparicayāt pāpakṣayo bhavati | yathā vajracchedikāyāmuktam- ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṃrūpān sūtrāntānudgahīṣyanti yāvatparyavāṣsyanti, te paribhūtā bhaviṣyanti suparibhūtāḥ | tatkasya hetoḥ? yāni teṣāṃ sattvānāṃ paurvajanmikāni karmāṇi kṛtānyapāyasaṃvartanīyāni, tāni tayā paribhūtatayā dṛṣṭa eva dharme kṣapayiṣyanti buddhabodhiṃ ca prāpsyantīti ||



śūnyatādhimuktayā'pi pāpaśuddhirbhavati tathāgatakoṣasūtre vacanāt- yaḥ kāśyapa pitā casyātpratyekabuddhaśca, taṃ jīvitād vyaparopayedidamagraṃ prāṇātipātānām | idamagramadattādānānām, yaduta triratnadravyāpaharaṇatā | idamagraṃ kāmamithyācārāṇāṃ yaduta mātā syādarhantīṃ ca | idamagraṃ mṛṣāvādānāṃ yaduta tathāgatasyābhyākhyānam | idamagraṃ paiśunyānāṃ yadutāryasaṃghasyāvarṇaḥ | idamagraṃ pāruṇyāṇāṃ yadutāryāṇāmavasphaṇḍanam | idamagraṃ saṃbhinnapralāpānāṃ yaduta dharmakāmānāṃ vikṣepaḥ | idamagraṃ vyāpādānāṃ yadutānantaryaparikarṣaṇam | idamagramabhidhyānāṃ yaduta samyaggatānāṃ lābhaharaṇacittatā | idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ | ime kāśyapa daśākuśalāḥ karmapathā mahāsāvadyāḥ | sacetkāśyapa ekasattva ebhirevaṃmahāsāvadyairdaśabhirakuśalaiḥ karmapathaiḥ samanvāgato bhavet, sa ca tathāgatasya hetupratyayasaṃyuktāṃ dharmadeśanāmavataret - nātra kaścidātmā vā sattvo vā jīvo va pudgalo vā yaḥ karoti pratisaṃvedayate, iti hyakṛtāmanabhisaṃskārāṃ māyādharmatāmasaṃkleśadharmatāṃ prakṛtiprabhāsvaratāṃ sarvadharmāṇāmavatarati, ādiśuddhān sarvadharmānamiśraddadhātyadhimucyate, nāhaṃ tasya sattvasyāpāyagamanaṃ vadāmīti ||



karmāvaraṇaviśuddhisūtre'pyuktam-punaraparaṃ mañjuśrīryo bodhisattva āpattimanāpattiṃ paśyati, avinayaṃ vinayaṃ paśyati, saṃkleśaṃ vyavadānaṃ paśyati, saṃsāradhātuṃ nirvāṇadhātuṃ paśyati, sa karmāvaraṇaviśuddhiṃ pratilabhata iti ||



trisamayarāje'pi pāpapratipakṣasamudācāra uktaḥ - akṣiṇī nimīlya buddhabodhisattvālambanacittaḥ śatākṣaramaṣṭasahastraṃ japet | nimīlitākṣa eva buddhabodhisattvān paśyati, vigatapāpo bhavati | athavā caityaṃ pradakṣiṇīkurvanaṣṭasahastraṃ japet, caityapratimāyāḥ saddharmapustakānāṃ caikatamaṃ puraskṛtyāyameva vidhiriti ||



cundādhāraṇīṃ vā tāvajjapedyāvatpāpakṣayanimittāni paśyati svapne | tadyathā krandanādirchadanadadhikṣīrādibhojanāttu vigatapāpo bhavati | vamanādvā candrasūryadarśanādākāśagamanājjvalitānalamahiṣakṛṣṇapuruṣaparājayād bhikṣubhikṣuṇīsaṃghadarśanāt kṣīravṛkṣagirisiṃhāsanaprāsādanāvārohaṇāddharmaśravaṇācca pāpakṣayaḥ saṃlakṣayitavyaḥ ||



tathāgatabimbaparivarte'pi pratipakṣasamudācāra uktaḥ- tadyathā puruṣo mīḍhāvaliptaḥ sudhautasnānaṃ kṛtvā gandhairvilipyeta, tasya taddaurgandhyaṃ vāntaṃ vigataṃ syāt, evaṃ pañcānantaryakāriṇastatpāpaṃ vigacchati | yo'pi daśākuśalakarmapathasamanvāgatastathāgate śraddhāṃ pratilabhya tathāgatabimbaṃ kārayet, tasyāpi tatpāpaṃ na prajñāyate viśeṣato bodhicittasamanvāgatasya, viśeṣato'bhiniṣkrāntagṛhāvāsasya śīlavataḥ | iti||



puṣpakūṭadhāraṇyāmapyuktam-yaśca khalu punaḥ siṃhavikrīḍitatathāgataṃ saṃmukhaṃ varṣaṃ vā varṣasahastraṃ vā varṣaśatasahastraṃ vā sarvasukhopadhānairupatiṣṭheta, yaśca parinirvṛtasya tathāgatasya caitye bodhicittasaṃgṛhītaekapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṃ copanāmayet, jalena va siñcayet, iṣikāpadaṃ vā dadyāt, nirmālyaṃ cāpanayet, upalepanapradānaṃ vā puṣpapradānaṃ vā dīpapradānaṃ vā kuryādāttamanāḥ, ekakramavyatihāraṃ vātikramya vācaṃ bhāṣate namastasmai buddhāya bhagavata itimātre atra siṃhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā yadasau kalpaṃ vā kalpaśataṃ vā kalpasahastraṃ va durgativinipātaṃ gacchet, nedaṃ sthānaṃ vidyata iti ||



bhairṣajyaguruvaidūryaprabharājasūtre'pyuktam- ye pañca śikṣāpadāni dhārayanti, ye daśa śikṣāpadāni dhārayanti, ye ca bodhisattvasaṃvaraṃ caturvaraśikṣāpadaśataṃ dhārayanti, ye punarabhiniṣkrāntagṛhāvāsā bhikṣavaḥ pañcāśādhike dve śikṣāpadaśate dhārayanti, yāśca bhikṣuṇyaḥ pañca śikṣāpadaśatāni dhārayanti, ye ca yathāparigṛhītācchikṣāsaṃvarādanyatarācchikṣāpadādbhraṣṭā bhavanti, sacette durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṃ dhārayeyuryathāvibhavataśca pūjāṃ kuryuḥ, na bhūyasteṣāmapāyagatiḥ pratikāṅkṣitavyā ||



atha bhagavānāyuṣmantamānandamāmantrayate sma- śraddadhāsi tvamānanda pattīyasi, yadahaṃ tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya guṇān varṇayāmi | atha te kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare? athāyuṣmānānando bhagavantametadavocat- na bhadanta bhagavan kāṅkṣā vā vimatirvā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu | tatkasya hetoḥ? nāsti tathāgatānāmapariśuddhakāyavāṅbhanaḥ samudācāratā | imau bhagavan candrasūryāvevaṃmaharddhikāvevaṃmahānubhāvau pṛthivyāṃ patetām | sumeruḥ parvatarājā sthānāccalet | na tu buddhānāṃ vacanamanyathā bhavet | kiṃ tu bhadanta bhagavan santi sattvāḥ śraddhendriyavikalāḥ, ye buddhagocaraṃ śrutvā na śraddadhati | teṣāmevaṃ bhavati- kathamidaṃ nāmadheyasmaraṇamātreṇa tasya tathāgatasya ettakā guṇānuśaṃsā bhavanti? te na śraddadhati | na pattīyanti | pratikṣipanti | teṣāṃ dīrgharātramanarthāyāhitāyasukhāya vinipātāya bhaviṣyati | bhagavānāha- asthānamānanda anavakāśo yeṣāṃ tasya nāmadheyaṃ nipatet karṇe, teṣāṃ durgatyapāyagamanaṃ bhavediti | duḥśraddhānīyaścānanda buddhānāṃ buddhagocaraḥ | yacca tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣo'nubhāvo draṣṭavyaḥ | abhūmiścātra śrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti ||



atraiva coktam- ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā aṣṭāṅgasamanvāgatamupavāsamupavasanti, ekavārṣikaṃ vā traivārṣikaṃ vā śikṣāpadaṃ dhārayanti, yeṣāmevamabhiprāyaḥ evaṃ praṇidhānam - anena vayaṃ kuśalamūlena paścimāyāṃ diśāyāṃ sukhāvatyāṃ lokadhātau upapadyema, yatrāmitābhastathāgataḥ | yaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyam, teṣāṃ maraṇakālasamaye'ṣṭau bodhisattvā ṛddhayā āgatya mārgamupadarśayanti | te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhavanti | kecitpunardevaloka upapadyante | teṣāṃ tatropapannānāṃ tatpūrvakaṃ kuśalamūlaṃ na kṣīyate | durgativinipātabhayaṃ ca na bhaviṣyati | te tataścyutvā iha manuṣyaloke rājāno bhavanti caturdvīpeścarāścakravartinaḥ | anekāni sattvakoṭīniyutaśatasahastrāṇi daśakuśaleṣu karmapatheṣu pratiṣṭhāpayanti | apare punaḥ kṣatriyamahāśālakuleṣūpapadyante | brāhmaṇamahāśālakuleṣūpapadyante | gṛhapatimahāśālakuleṣu prabhūtadhanadhānyakoṣakoṣṭāgārakuleṣūpapadyante | te rūpasaṃpannā bhavanti, parivārasaṃpannā bhavanti ||



tatraivoktam- yena ca punarmātṛgrāmeṇa tasya bhagavato bhaiṣajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati udgṛhītaṃ vā, sa tasya paścimo matṛgrāmabhāvaḥ pratikāṅkṣitavya iti ||



majuśrībuddhakṣetraguṇavyūhālaṃkārasūtre'pyuktam-

jñānottaraprabhāketuṃ praṇidhānamatiṃ tathā |

śāntendriyaṃ mañjughoṣaṃ bhaktitaḥ praṇamāmyaham ||

ya eṣāṃ bodhisattvānāṃ nāmagheyaṃ tu dhārayet |

[e] tasya mātṛgrāmasya strībhāvo na bhaviṣyati ||



uktaḥ saṃkṣepātpratipakṣasamudācāraḥ | pratyāpattibalamadhunocyate | yathoktamāryakṣitigarbhasūtreprāṇātipātātprativirato bhavati bodhisattvo mahāsattvaḥ sarvasattvānāmabhayaṃdadaḥ | anuttrāso'nupāyāso'lomaharṣaḥ | sa tena kuśalamūlena karmavipākena yatpūrvāntakoṭipañcagaticakrārūḍhena saṃsāranadyudyātena prāṇātipātahetunā kāyavāṅyanasā karmāvaraṇaṃ kleśāvaraṇaṃ dharmāvaraṇaṃ kṛtaṃ vā syātkāritaṃ vā anumoditaṃ syāt, tatsarvaṃ tena prāṇātipātavairamaṇacakreṇa sarvānartha mardayati, yāvadaśeṣamavipākaṃ kurute | sanikāyasabhāge devamanuṣyāṇāṃ priyo bhavati, nirātaṅko dīrghāyuṣka iti || yāvat punaraparaṃ kulaputra yo bodhisattvo yāvajjīvamadattādānātprativirato bhavati, sa sarvasattvānāmabhayaṃ dadāti |

anyatrāsayatnenāsaṃkṣomeṇa svalābhena saṃtuṣṭo viharati adhārmikabhogānabhilāṣī | sa tena kuśalamūlena yāvadadattādānahetukaṃ karmāvaraṇaṃ mardayati pramardayati yāvadaśeṣamavipākaṃ kuruta iti || peyālaṃ ||



evaṃ daśāpi kuśalāḥ karmapathāḥ svavipakṣākuśalaghātakāstatra paṭhayante |

tathā candrapradīpasūtre'pi vyāpādaviratyā sarvapāpakṣayaḥ śrūyate | yathāha-

sahiṣyāmyatra bālānāmabhūtāṃ paribhāṣaṇām |

ākrośanaṃ tarjanāṃ ca adhivāsiṣyi nāyakaḥ ||

kṣapayiṣye pāpakaṃ karma yanmayā purime kṛtam |

anyeṣu bodhisattveṣu vyāpādo janito mayā || iti ||

uktaṃ pratyāpattibalam | āśrayabalaṃ tu vaktavyam | atra sūkarikāvadānamudāhāryam-

ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim |

prahāya mānuṣān kāyān divyān kāyāllabhanti te ||



ityevaṃ dharmaṃ saṃghaṃ cādhikṛtya pāpakṣayaḥ ||



āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā-kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā | pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā | peyālaṃ || tadyathā kulaputra hāṭakaprabhāsaṃ nāmarasajātam | tasyaikaṃ palaṃ lohapalasahastraṃ suvarṇīkaroti | na ca tatra tatpalaṃ śakyate tena lohapalasahastreṇa paryādātum, na lohīkartum | evamevaikaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti | na ca sarvajñatācittotpādarasadhātuḥ śakyaḥ sarvakarmakleśalohaiḥ saṃkleśayituṃ paryādātuṃ vā | tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vā layane vā praveśyate, sa sahapraveśito varṣasahastrasaṃcittamapi tamondhakāraṃ vidhamayati, avabhāsaṃ ca karoti, evamevaikaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahastrasaṃcitamapi karmakleśāvaraṇatamondhakāraṃ vidhamati, jñānālokaṃ ca karoti | tadyathā kulapucintāmaṇirājamukuṭānāṃ mahānāgarājñāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintātramaṇirājamukuṭāvavaddhānāṃ bodhisattvānāṃ nāsti durgatyapāyaparopakramabhayamiti ||



āryopāliparipṛcchāyāmapyuktam- iha upāle mahāyānaṃ saṃprasthito bodhisattvaḥ sacetpūrvāhṇakālasamaye āpattimāpadyate, madhyāhnakālasamaye sarvajñatācittenāvirahito viharet, aparyanta eva bodhisattvasya śīlaskandhaḥ | sacenmadhyāhnakālasamaye āpattimāpadyate, sāyāhnakālasamaye sarvajñatācettenāvirahito bhavet, aparyanta eva bodhisattvasya śīlaskandhaḥ | evaṃ yāme yāme vidhiruktaḥ | evaṃ hyupāle saparihārā śikṣā mahāyānasaṃprasthitānāṃ bodhisattvānām | tatra bodhisattvena nātikaukṛtyaparyutthānamutpādyam , nātivipratisāriṇā bhavitavyam | sacetpunaḥ śrāvakayānīyaḥ pudgalaḥ punaḥ punarāpattimāpadyeta, naṣṭaḥ śrāvakasya pudgalasya śīlaskandho veditavyaḥ || iti||



iti śikṣāsamuccaye pāpaśodhanamaṣṭamaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project