Digital Sanskrit Buddhist Canon

Bhogapuṇyarakṣā saptamaḥ paricchedaḥ

Technical Details
bhogapuṇyarakṣā saptamaḥ paricchedaḥ |



evaṃ tāvadātmabhāvarakṣā veditavyā | bhogarakṣā tu vaktavyā | tatra -



sukṛtārambhiṇā bhāvyaṃ mātrajñena ca sarvataḥ |

iti śikṣāpadādasya bhogarakṣā na duṣkarā ||14||



ugraparipṛcchāyāṃ hi śikṣāpadamuktam-susamīkṣitakarmakāritā sukṛtakarmakāritā ca | tena bhogānāṃ durnyāsā pratyavekṣā | avajñāpratiṣedhaḥ siddho bhavati | śamathaprastāvena ca mātrajñatā yuktijñatā coktā | tenedaṃ siddhaṃ bhavati- yadidaṃ alpādhamabhogenāpi kāryasiddhau satyāṃ svayamanyairvā bahūttamabhoganāśanopekṣā na kāryeti ||



ata eva ugraparipṛcchāyāmuktam- putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṃ samyakparibhogeneti ||

tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau | adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṃ bhavatīti ||



idaṃ ca saṃdhāya bodhisattvaprātimokṣe'bhihitam- yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ tena kathaṃ dānaṃ dātavyam | kataraṃ dānaṃ dātavyam | kiyadrūpaṃ dānaṃ dātavyam | pe | dharmadāyakena bhavitavyaṃ dharmadānapatinā | yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyād, yaśca śāriputra pravrajyāparyāpanno bodhisatva ekāṃ catuṣpadikāṃ gāthāṃ prakāśayet, ayameva tato bahutaraṃ puṇyaṃ prasavati | na śāriputra tathāgatena pravrajitasyāmiṣadānamanujñātam | pe | yasya khalu punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇa bhojinā bhavitavyaṃ sārdha sabrahmacāribhiḥ | sacetpunaḥ kaścidevāgatya pātraṃ vā cīvaraṃ va yāceta, tasyātiriktaṃ bhavedbuddhānujñātāttricīvarāt | yathāparityaktaṃ dātavyam | sacetpunastasyonaṃ cīvaraṃ bhavedyanniśritya brahmacaryavāsaḥ, tanna parityaktavyam | tatkasya hetoḥ? avisarjanīyaṃ tricīvaramuktaṃ tathāgatena | sacetpunaḥ śāriputra bodhisattvaḥ tricīvaraṃ parityajya yācanakaguruko bhavet, na tenālpecchatā āsevitā bhavet | yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ | tatra tenābhiyuktena bhavitavyamiti ||



anyathā hyekasaṃgrahārthaṃ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato'rthasya hāniḥ kṛtā syāt | ata evodārakuśalapakṣavivarjanatā apakṣāla ityucyate | evaṃ tāvattyāgapratiṣedhaḥ | atyāgapratiṣedho'pi yathā- āryasāgaramatisutre mahāyānāntarāyeṣu bahulābhatā pajyate | yo'yaṃ vidhirātmanyuktaḥ, so'nyasminnāpi bodhisattve pratipādyaḥ iti kuto gamyate? āryograparipṛcchāyāṃ deśitatvāt | parakṛtyakāritaḥ svakāryaparityāga iti ||



tathā āryavimalakīrtinirdeśe'pyuktam- saṃsārabhayamītena kiṃ pratisartavyam? āha-saṃsārabhayabhītena mañjuśrīrbodhisattvena buddhamāhātmyaṃ pratisartavyam | āha-buddhamāhātmye sthātukāmena kunna sthātavyam? āha- buddhamāhātmye sthātukāmena sarvasattvasamatāyāṃ sthātavyam | āha-sarvasattvasamatāyāṃ sthātukāmena kutra sthātavyam? āha - sarvasattvasamatāyāṃ sthātukāmena sarvasattvapramokṣāya sthātavyamiti ||



tathā ca dharmasaṃgītau sārthavāho bodhisattva āha- yo bhagavan bodhisattvaḥ sarvasattvānāṃ prathamataraṃ bodhimicchati, nātmanaḥ | yāvadiyaṃ bhagavan dharmasaṃgītiriti ||



utsargādeva cāsya svārthābhāvaḥ siddhaḥ | kiṃ tu sattvārthahānibhayādayogye sattve svabhāraṃ nāropayati | yatra tu sattvārthahāniṃ na paśyati, tatra svayaṃ kṛtamanyena vā jagaddhitamācaritamiti ko viśeṣaḥ? yadayamaparabodhisattvakuśalasiddhaye na svakuśalamutsṛjati | atha svadurgatiduḥkhādbibheti, dvitīyasyāpi tadeva duḥkham | atha tadduḥkhena me bādhā nāstītyupekṣate, yathoktaiḥ sūtraiḥ sāpattiko bhavati ||



yathā ca ratnakūṭasūtre- catvāra ime kāśyapa bodhisattvapratirūpakā ityārabhyoktam-ātmasukhārthiko bhavati na sarvasattvaduḥkhāpanayanārthika iti || tasmādugraparipṛcchāvidhinā pūrvavadātmā garhaṇīyaḥ | eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṃgītisūtre nirdiṣṭā-kathaṃ kulaputrāḥ pratipattisthitā veditavyāḥ? āha-yadā sattveṣu na vipratipadyante | āha-kathaṃ sattveṣu na vipratipadyante? āha-yanmaitrīṃ ca mahākaruṇāṃ ca na tyajanti | subhūtirāha-katamā bodhisattvānāṃ mahāmaitrī? āha-yatkāyajīvitaṃ ca sarvakuśalamūlaṃ ca sarvasattvānāṃ niryātayanti, na ca pratikāraṃ kāṅkṣanti | āha- katamā bodhisattvānāṃ mahākaruṇā yatpūrvataraṃ sattvānāṃ bodhimicchanti nātmana iti ||



atraiva cāha-mahākaruṇāmūlāḥ sarvabodhisattvaśikṣā iti || avaśyaṃ ca bhagavatedaṃ na nivāraṇīyam | anyatarabodhisattvārthe nārthitvādavaśyaṃ tūpadiśatīti niścīyate | yena dāturmahādakṣiṇīye mahārthadānānmahāpuṇyasāgaravistaro dṛśyate | anyathā tu kevalameva vighātino maraṇaṃ syāt ||



yatta praśāntaviniścayaprātihāryasūtre deśitam- ya eṣa te mahārāja varṣaśatasahastreṇa parivyayo'tra praviṣṭaḥ, sa sarvaḥ piṇḍīkṛtyaikasya bhikṣoryātrā bhavedevaṃ pratyekaṃ sarvabhikṣūṇām | yaścoddeśasvādhyāyābhiyukto bodhisattvaḥ sagauravo dharmakāmaḥ śraddhādeyamāhāraṃ parigṛhyaivaṃ cittamutpādayet-anenāhaṃ dharmaparyeṣṭimāpatsya iti | asya kuśalasyaiṣa deyadharmaparityāgaḥ śatatamīmapi kalāṃ nopaitīti, tadgṛhasukhapariśuddhimadhikṛtyoktam | na tu pūrvoktavidhinā kaściddoṣaḥ ||



uktā samāsato bhogarakṣā | puṇyarakṣā vācyā | tatra-



svārthavipākavaitṛṣṇyācchumaṃ saṃrakṣitaṃ bhavet |



yathoktaṃ nārāyaṇaparipṛcchāyām- sa nātmahetoḥ śīlaṃ rakṣati, na svargahetoḥ, na śakratvahetoḥ, na bhogahetoḥ, naiśvaryahetoḥ, na rūpahetorna varṇahetorna yaśohetoḥ | peyālaṃ | na nirayabhayabhītaḥ śīlaṃ rakṣati | peyālaṃ | evaṃ na tiryagyonibhayabhītaḥ śīlaṃ rakṣati | anyatra buddhanetrīpratiṣṭhāpanāya śīlaṃ rakṣati | yāvatsarvasattvahitasukhayogakṣemārthikaḥ śīlaṃ rakṣati || sa evaṃrūpeṇa śīlaskandhena samanvāgato bodhisattvo daśabhidharmairna hīyate | katamairdaśabhiḥ? yaduta na cakravartirājyātparihīyate || tatra ca bhavatyapramatto bodhipratikāṅkṣī buddhadarśanamabhikāṅkṣate | evaṃ brahmatvādruddhadarśanāmedyapratilambhāddharmaśravaṇānna parihīyate | yāvadyathāśrutapratipattisaṃpādanāya bodhisattvasaṃvarasamādānānna parihīyate | anācchedyapratibhānātsarvakuśaladharmaprārthanadhyānānna parihīyate || evaṃ śīlaskandhapratiṣṭhito bodhisattvo mahāsatvaḥ sadā namaskṛto bhavati devaiḥ | sadā praśaṃsito bhavati nāgaiḥ | sadā namaskṛto bhavati yakṣaiḥ | sadā pūjito bhavati gandharvaiḥ | sadāpacāyitaśca bhavati nāgendrāsurendraiḥ | sadā sumānitaśca bhavati brāhmaṇakṣatriyaśreṣṭhigṛhapatibhiḥ | sadābhigamanīyaśca bhavati paṇḍitaiḥ | sadā samanvāhṛtaśca bhavati buddhaiḥ | śāstṛsaṃmataśca bhavati sadevakasya lokasya | anukampakaśca bhavati sarvasattvānām || pe || catastro gatīrna gacchati | katamāścatastraḥ? yadutākṣaṇagatiṃ na gacchatyanyatra sattvaparipākāt | buddhaśūnyabuddhakṣetraṃ na gacchati | mithyādṛṣṭikulopapattiṃ na gacchati | sarvadurgatigatiṃ na gacchati ||



evaṃ pūrvotsṛṣṭasyāpi puṇyasya kleśavaśātpunarupādīyamānasya rakṣā kāryā | puṇyadānādapi yatpuṇyaṃ tato'pi na vipākaḥ prārthanīyo'nyatra parārthāt | kiṃ ca puṇyaṃ rakṣitukāmaḥ-



paścāttāpaṃ na kurvīta



yathoktamugraparipṛcchāyām | datvā ca na vipratisāracittamutpādayitavyamiti ||

pṛṣṭhadaurbalyāddaurbalyam | vipratisārāt pāpavatpuṇyasyāpi kṣayaḥ syādityabhiprāyaḥ ||



na ca kṛtvā prakāśayet || 15||



anekaparyāyeṇa hi bhagavatā pracchannakalyāṇatā vivṛtapāpatā varṇitā | tatra vivṛtasya kṣayo gamyate | pāpasya daurmanasyenaiva puṇyasya saumanasyena | anāpattiḥ sattvārthaṃ nirāmiṣacittasya prakāśayataḥ ||



yathā ratnmeghe vaidyadṛṣṭāntenātmotkarṣo nirdoṣa uktaḥ | punaḥ puṇyarakṣākāmaḥ-



lābhasatkārabhītaḥ syādunnatiṃ varjayetsadā |

bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet || 16||



idaṃ ca ratnakūṭe'bhihitam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāḥ kuśalā dharmāḥ parihīyante | yaiḥ[caturbhirmuktāḥ] na vardhante kuśalairdharmaiḥ || katamaiścaturbhiḥ? yadutābhimānikasya lokāyatamantraparyeṣṭayā | lābhasatkārādhyavasitasya kulapratyavalokanena | bodhisattvavidveṣābhyākhyānena | aśrutānāmanirdiṣṭānāṃ ca sūtrāntānāṃ pratikṣepeṇeti ||



āryasarvāstivādināṃ ca [ vinaye] paṭhayate- paśyadhvaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam? evaṃ bhadanta anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahastrāṇi yāvatkāñcanacakram | atrāntare yāvantyo vālikāstāvantyanena bhikṣuṇā cakravartirājyasahastrāṇi paribhoktavyāni | yāvadathāyuṣmānupāliryena bhagavān tenāñjaliṃ praṇamya bhagavantamidamavocat- yaduktaṃ bhagavatā asya bhikṣorevaṃ mahānti kuśalamūlāni | kutremāni bhagavan kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti? nāhamupāle evaṃ kṣatiṃ copahatiṃ ca samanupaśyāmi | yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati, atropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | tasmāttarhyupāle evaṃ śikṣitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāya iti ||



āryamañjuśrīvikrīḍitasūtre'pyāha-pratighaḥ pratigha iti kalpaśatopacitaṃ kuśalamūlaṃ pratihanti, tenocyate pratigha iti ||



āryagaṇḍavyūhasūtre ca samantasattvaparitrāṇyojaḥśriyā rātridevatayā pūrvāvadānaṃ kathayantyā abhihitam- te tenānyonyāvamanyanāsamuditenākuśalamūlenāyuḥpramāṇādapi parihīyante sma | varṇādapi balādapi[ saukhyādapi ] parihīyante smeti || atra ca na kadācidunnatiḥ kāryeti pradarśanārthaṃ sadetyucyate ||



lābhasatkārastu kadācidabhyupagamyate'pi | yathoktaṃ āryaratnameghe- iha kulaputra bodhisattvaḥ sumerumātramapi ratnarāśiṃ labhamānaḥ pratigṛhṇāti, pratyavaramapi vastu pratilabhamānaḥ | tatkasya hetoḥ? tasyaivaṃ bhavati-ete sattvā matsariṇo lubdhā lobhābhibhūtāḥ | taddhetoḥ tatpratyayaṃ tannidānaṃ mahāvāriskandhāvaṣṭabdhā iva saṃsārasāgare unmajjanimajjanaṃ kurvanti | tadeṣāṃ bhaviṣyati dīrgharātramarthāya hitāya sukhāya | sarvaṃ pratigṛhya na svīkaroti | na lobhacittamutpādayati anyatra sarvasattvasādhāraṇāṃ buddhadharmasaṃgheṣu kārāṃ karoti | yathā duḥkhitānāṃ ca sarvasattvānāmupajīvyaṃ karoti | taṃ ca dānapatiṃ samuttejayati saṃpraharṣayatīti ||



tathā atraivoktam-tena ca dānena nonnato bhavatīti ||

punaratraivāha- yadi punarasya taddhetostatpratyayaṃ tannidānaṃ kīrtiśabdaśloko bhavati, tatra nonnāmajāto bhavati, na mānajāto na madajātaḥ | evaṃ cāsya bhavati- nacireṇa kālena yasya cāyaṃ kīrtiślokaśabdaḥ samutthāpito yaśca kīrtiśabdaślokaḥ, trayamapyetatsarveṇa sarva na bhaviṣyati | tatra kaḥ paṇḍitajātīyo'nityeṣu na ca sthiteṣu dharmeṣvadhruvepvanāśvāsikeṣvanunayacittamutpādayedunnato bhavenmānadarpito vā? evaṃ hi bodhisattvo lābhasatkārakīrtiśabdaślokeṣu sūpasthitasmṛtirviharatīti ||



punarāha- caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā | mānamadadarpādhigatāśca bhavanti paiśunyasaṃjñāyāḥ satatasamitaṃ pratyupasthitatvāditi ||



punarapyuktam- iha kulaputra abhiniṣkrāntagṛhavāsaḥ pravrajito bodhisattvo mṛtakasadṛśo'haṃ mitrāmātyajñātisālohitānāmiti nihatamāno bhavati | vairūpyaṃ me'bhyudgatam, vivarṇāni ca me vāsāṃsi prāvṛtāni, anyaśca me ākalpaḥ saṃvṛtta iti nihatamāno bhavati | muṇḍaḥ pātrapāṇiḥ kulātkulamupasaṃkramāmi bhikṣāhetorbhikṣānidānamiti nihatamāno bhavati | nīcanīcena cittana caṇḍālakumārasaddaśena piṇḍāya carāmīti nihatamāno bhavati | paiṇḍiliko'smi saṃvṛttaḥ , parapratibaddhā ca me jīviketi nihatamāno bhavati | avadhūtamavajñātaṃ pratigṛhṇāmīti nihatamāno bhavati | ārādhanīyā me ācāryagurudakṣīṇīyā iti nihatamāno bhavati | saṃtoṣaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati | apratilabdhān buddhadharmān pratipatsya iti nihatamāno bhavati | kruddhānāṃ vyāpannacittānāṃ sattvānāṃ madhye kṣāntibahulo vihariṣyāmīti nihatamāno bhavatīti ||



āryasāgaramatisūtre'pyuktam-sa kāyapariśuddhaśca bhavati | lakṣaṇasamalaṃkṛtagātraḥ mṛdutaruṇahastapādaḥ suvibhaktapuṇyaniṣyandagātro'hīnendriyaḥ sarvāṅgapratyaṅgaparipūrṇaḥ | na ca rūpamadamatto bhavati, na kāyamaṇḍanayogānuyuktaḥ | sa kiyaddhīnānāmapi sattvānāṃ rūpavikalānāmapyavanamati praṇamati dharmagrāhyatāmupādāyeti ||



punaratraivoktam-syādyathāpi nāma bhagavan mahāsāgaraḥ pratisaṃtiṣṭhate, tadā nimne pṛthivīpradeśe saṃtiṣṭhate | tasya nimnatvādalpakṛcchreṇa sarvanadyaśca sarvaprastravaṇāni ca prapatanti | evameva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisattvasyālpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śrotrendriyasyābhāsamāgacchanti | smṛtau cāvatiṣṭhante | tasmāttarhi bhagavan yo bodhisattvo mānonnato bhavati mānastabdhaḥ, na ca gurudakṣiṇīyebhyo'vanamati na praṇamati, veditavyaṃ bhagavan mārāṅkuśāviddho batāyaṃ bodhisattva iti ||



āryalokottaraparivarte coktam-daśemāni bho jinaputra bodhisattvānāṃ mārakarmāṇi | katamāni daśa? yadidaṃ gurudakṣīṇīyācāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣvagauravatā mārakarma || dharmabhāṇakānāṃ viśiṣṭadharmādhigatānāmudāradharmadeśakānāṃ mahāyānasamārūḍhānāṃ nirvāṇapathavidhijñānāṃ dhāraṇīsūtrāntarājapratilabdhānāṃ nāvanamati | garvitastabdhaśca bhavati | dharmabhāṇake na gauravamutpādayati, na śuśrūṣāṃ na citrīkāraṃ karoti | mārakarmadharmaśravaṇasāṃkathye ca niṣaṇṇaḥ udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṃ na prayacchati mā kaścidasmin praśaṃsatīti mārakarma || abhimānaṃ cotpādyātmānaṃ pratigṛhṇāti | parāṃśca na gṛhṇāti | ātmajñatāṃ ca nāvatarati | cittanidhyaptiṃ notpādayati | mārakarma || adhimānaṃ cotpādyājānannabudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati | avarṇaṃ bhāṣate | na ca parasya guṇavarṇenāttamanā bhavati | mārakarma || jānāti ca - ayaṃ dharmo'yaṃ vinayo bhūtamidaṃ buddhavacanamiti | pudgalavidveṣeṇa dharmavidveṣaṃ karoti | saddharmaṃ pratikṣipati | anyāṃśca vigrāhayati | mārakarma || uccamānasaṃ prārthayate | parihāradharme na mārgayati | paropasthānaṃ so'bhiyāti | abhinandati | vṛddhasthavirāṇāṃ ciracaritabrahmacaryāṇāṃ na pratyupatiṣṭhate, na ca pratyudgacchati | mārakarma || bhṛkuṭīmukhaḥ khalu punarbhavati, na smitamukhaḥ | na khilamadhuravacanaḥ | sadā kaṭhinacittaśchidrānveṣī | avatāraprekṣī | mārakarma || abhimānaṃ ca patitvā paṇḍitānnopasaṃkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na paripṛcchati- kiṃ kuśalaṃ kimakuśalaṃ kiṃ karaṇīyaṃ kiṃ kṛtaṃ dīrgharātramarthāya hitāya sukhāya bhavati, kiṃ vā akṛtaṃ dīrgharātramanarthāyāhitāyāsukhāya bhavatīti | sa jaḍaḥ sa jaḍataro bhavati | mohavyūho mānagrāhī | aniḥsaraṇadarśī | mārakarma || sa mānābhibhūto buddhotpādaṃ virāgayati | pūrvakuśalamūlaṃ kṣapayati | navaṃ notthāpayati | anirdeśaṃ nirdiśati | vigrahamārabhate, vivādabahulaśca bhavati | sa evaṃdharmavihārī sthānametadvidyate yasmin mithyā mahāprapātaṃ patet | atha ca punarbodhicittabalādhīnādaiścaryaṃ pratilabhate | sa kalpaśatasahastreṣu buddhotpādaṃ nāsādayati, kutaḥ punardharmaśravaṇam | idaṃ daśamaṃ mārakarma || imāni bho jinaputra daśa mārakarmāṇiyāni parivarjya bodhisattvā daśa jñānakarmāṇi pratilabhate | atraiva ca jñānakarmasu pacyate | nirmānatā sarvasattvedhviti ||



āryarāṣṭrapālasūtre'pyuktam-

apāyabhūmiṃ gatimakṣaṇeṣu

daridratāṃ nīcakulopapattim |

jātyandhyadaurbalyamathālpasthāmatāṃ

gṛhṇanti te mānavaśena mūḍhāḥ ||iti||



dharmasaṃgītisūtre'pyuktam- sattvakṣetraṃ bodhisattvasya buddhakṣetraṃ yataśca buddhakṣetrādbuddhadharmāṇāṃ lābhāgamo bhavati | nārhāmi tasmin vipratipattum | evaṃ cāsya bhavati-sarvaṃ sucaritaṃ duścaritaṃ ca sattvānniśritya pravartate | duścaritāśrayāccāpāyāḥ pravartante, sucaritāśrayāddevamanuṣyā iti ||



ata eva ratnolkādhāraṇyāmapyuktam- iha bho jinaputrāḥ prathamacittotpādiko bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati | katamaddaśaprakāram? tadyathā- hitacittatāṃ sukhacittatāṃ dāyācittatāṃ snigdhacittatāṃ priyacittatāṃ anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatām | idaṃ daśaprakāraṃ cittamutpādayatīti ||



śraddhābalādhānāvatāramudrāsūtre'pyuktam- sarvasattvānāṃ śiṣyatvābhyupagame sthito'smi | parāṃśca sarvasattvaśiṣyatvābhyupagame pratisṭhāpayiṣyāmītyāśvāsaṃ pratilabhate | peyālaṃ | sarvasattveṣvavanamanapraṇamanatāyāṃ pratiṣṭhito'smīti pūrvavat ||



tatrāvanamanapraṇamanatāyāṃ sarvasattveṣu nirmānatā ||

tathā āryavimalakīrtinirdeśe pariśuddhabuddhakṣetropapattaye sarvasattveṣu śāstṛpremoktam | lokaprasādānurakṣārtha tvāsanapādaprakhyālanakarma kurvatāpi cetasā strīṣu vā akṣaṇaprāpteṣu vā vinipatiteṣu bodhisattvena premagauravābhyāsaḥ kāryaḥ ||



uktaṃ hi gaṇḍavyūhe- tasya samanantaraniṣaṇṇasya tasmin mahāsiṃhāsane sarvaḥ sa janakāyo'bhimukhaḥ prāñjalisthito'bhūt tameva rājānaṃ namasyamānaḥ | peyālaṃ | sa khalu sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ sahadarśanenāttamanaskataro rājñānena ca trisāhastracakravartirājyapratilābhenāsīmāprāptakalpaparyavasānena(?) yāvat śuddhāvāsadevaśāntivimokṣamukhavihāreṇāparyantakalpāvasānena | tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrāmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyāṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya teṣāṃ samavadhānena mahatī prītiradhyavasānamutpatet taddarśanāvitṛptatayā | evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍala nirghoṣasya teṣāṃ yācanakānāṃ sahadarśanena mahāprītivegāḥ saṃjātāḥ | cittatuṣṭisukhamavakrāntam, mahāṃścittodagratāvegaḥ prādurbhūto yāvatteṣu sarvayācanakeṣu ekaputrakasaṃjñā mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā varṇasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñā paramopakārisaṃjñā bodhimārgopastambhasaṃjñā ācāryaśāstṛsaṃjñotpadyeteti ||



evamanyagatabhāve sattvānāmagratogamanopasthānādiprasaṅge sarvotsargaṃ smaret-eṣāmevāyamātmīyaḥ kāyaḥ | yatheṣṭamatra vartantām | pṛthivīśodhanopalepanādiṣviva svasukhārthamiti | athavā svāmyaprasādabhīteneva tatprasādārthineva tadājñāsaṃpādanā manasikartavyā | bhagavato'pyupasthānaṃ kurvato'nyagatyabhāvāt bhikṣuṇā glānenāṅgīkṛtam ||



yathoktaṃ bhikṣuprakīrṇake-bhagavānāha- mā bhāya bhikṣu mā bhāya bhikṣu | ahaṃ te bhikṣu upasthāsye | āhara bhikṣu cīvarāṇi yāvatte dhovāmi | evamukte āyuṣmānānando bhagavantametadavocat- mā bhagavānetasya glānasyāśucimrakṣitāni cīvarāṇi dhovatu | ahaṃ bhagavan dhoviṣyam | bhagavānāha- tena hyānanda tvametasya bhikṣusya cīvarāṇi dhova | tathāgato udakamāsiñciṣyati | atha khalvāyuṣmānānando tasya glānasya bhikṣusya cīcarāṇi dhovati | bhagavānudakamāsiñcati || peyālaṃ || atha khalvāyuṣmānānandastaṃ glānaṃ bhikṣuṃ sādhu ca suṣṭhu cānuparigṛhya bahirdhā haritvā snāpayet | bhagavānudakamāsiñcatīti || āha ca-



yānārādhya mahatvaṃ virādhya kaṣṭāṃ vipattimāpnoti |

prāṇaparityāgairapi teṣāṃ nanu toṣaṇaṃ nyāyyam ||

ete te vai sattvāḥ prasādya yān siddhimāgatā bahavaḥ |

siddhikṣetraṃ nānyat sattvebhyo vidyate jagati |

ete cintāmaṇayo bhadraghaṭā ghenavaśca kāmadughāḥ |

guruvacca devateva ca tasmādārādhanīyāste ||

kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām |

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet ||

śirasā dhārayāptāsa purā nātho yathepsitam |

jaṭāsvadhyuṣitān sattvān bhūtvā yatnena niścalaḥ ||



bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt ||

mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu ||

svayaṃ mama svāmina eva tāvadyadarthamātmanyapi nirvyapekṣā |

ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam ||

yeṣāṃ sukhe yānti mudaṃ munīndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum |

tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre'pakṛtaṃ munīnām ||

ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam |

sattvavyathāyāmapi tadvadeva na prītyupāyo'sti mahākṛpāṇām ||

tasmānmayā yajjanaduḥkhanena duḥkhaṃ kṛtaṃ sarvamahādayānām |

tadadya pāpaṃ pratideśayāmi yatkheditāste munayaḥ kṣamantām ||

ārādhanāyāśca tathāgatānāṃ sarvātmanā dāsyamupaimi loke |

kurvantu me mūrdhni padaṃ janaughā nighnantu vā tuṣyatu lokanāthaḥ ||

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'tra |

dṛśyanta ete nanu satvarūpāḥ ta eva nāthāḥ kimanādaro'tra ||

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva |

lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva ||

yathaiko rājapuruṣaḥ pramathnāti mahājanam |

vikaroti na śakroti dīrghadarśī mahājanaḥ ||

yasmānnaiva sa ekākī tasya rājabalaṃ balam |

tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet ||

yasmānnarakapālaśca kṛpāvantaśca tadbalam |

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā ||

kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā |

yatsattvadaurmanasyena kṛtena hyanubhūyate ||

tuṣṭaḥ kiṃ nṛptirdadyādyadbaddhatvasamaṃ bhavet |

yatsattvasaumanasyena kṛtena hyanubhūyate ||

āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam |

ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi ||

prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam |

cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran ||

maitrāśayaśca yatpūjyaḥ sattvamāhātmyameva tat ||

buddhaprasādādyatpuṇya buddhamāhātmyameva tat ||

ata eva hi candrapradīpasūtre maitrībhāvaphalamudbhāvitam-

yāvanti pūjā bahuvidha aprameyāḥ

kṣetraṃ śateṣū niyuta ca bimbareṣu |

tāṃ pūja kṛtvā atuliyanāyakānāṃ

saṃkhyākalāpī na bhavati maitracitte ||



tasmādevaṃvigheṣu mahādakṣiṇīyeṣunnatiṃ varjayetsadā | eṣā connatirayoniśomanaskārāt saṃbhavatīti ||

tasyānavatāre yatnaḥ kāryaḥ | yathoktaṃ ratnameghe-kathaṃ ca kulaputra bodhisattvo'yoniśomanaskārāpagato bhavati? iha bodhisattva ekākī rahogataḥ pravivekasthito naivaṃ cittamutpādayatiahaṃ asaṃkīrṇavihārī | ahaṃ vivekasthitaḥ | ahaṃ pratipannastāthāgate dharmavinaye | ye tvanye śramaṇā vā brāhmaṇā vā, sarve te saṃkīrṇavihāriṇaḥ saṃsargabahulā uddhurāstāthāgatāddharmavinayāt ||



evaṃ hi bodhisattvo'yoniśomanaskārāpagato bhavati ||



punaratraivoktam-iha bodhisattvo vīryamārabhamāṇo na tanmahadvīryamāsvādayati | na ca tena vīryeṇātmānamutkarṣayati | na parān paṃsayati | tasyaivaṃ bhavati- ko hi nāma saprajñajātīyaḥ svakarmābhiyuktaḥ parāṃścodayet || evaṃ hi bodhisattvo'nunnatavīryo bhavati || eṣa tu puṇyarakṣāyāḥ saṃkṣepo yadbodhipariṇāmanā ||



tathā hyuktamāryākṣayamatisūtre- na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścitparikṣayo yāvadbodhimaṇḍaniṣadanāt | tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāntarāsti kṣayo yāvanna kalpaparyavasānaḥ |iti||



iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project