Digital Sanskrit Buddhist Canon

Haṃsā iti 60

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हंसा इति ६०
haṃsā iti 60|



buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṃ rājā prasenajitkauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭakamekapatrumiva rājyaṃ pālayati|| yāvadapareṇa samayena rājā prasenajitkauśalo jetavanaṃ nirgato bhagavattaṃ darśanāyopasaṃkramituṃ paryupāsanāya| rājñā ca pañcālena rājñaḥ prasenajitkauśalasya prābhṛtaṃ pañca haṃsaśatāni preṣitāni| yadā rājā jetavanaṃ nirgatastadā tāni pañca haṃsaśatānyupanāmitāni| tato rājñā prasenajitā teṣāmabhayapradānaṃ dattvā tatraiva jetavane samutsṛṣṭāni|| yadā bhagavānmahāśrāvakaparivṛto 'śana upaniṣīdati tadā te haṃsā bhagavatsakāśamupasaṃkrāmatti bhagavānapi tebhya ālopamanuprayacchati mahāśrāvakāśca| te bhuktvā tṛptāḥ praṇītendriyāstiṣṭhatti| yadā bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ dharmaṃ deśayati tadā te haṃsā bhagavatsakāśaṃ gatvā dharmaṃ śṛṇvatti|| te cālpāyuṣkāḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannāḥ||



dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti haṃsebhyaścyutāḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti haṃsapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitritacūḍāḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarva jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānhaṃsapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā haṃsapūrvibhirdevaputrairviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ prāptam| te dṛṣṭasatyā vaṇija iva labdhalābhāḥ sasyasaṃpannā iva karṣakāḥ śūrā iva vijitasaṃgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā svabhavanaṃ gatāḥ||



bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannimāṃ rātriṃ bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu dṛṣṭāste yuṣmābhirbhikṣavastāni pañca haṃsaśatāni rājñā prasenajitā kauśalena ihotsṛṣṭāni|| evaṃ bhadatta|| tāni mamāttike cittamabhiprasādya kālagatāni praṇīteṣu deveṣupapannāni| tānyasyāṃ rātrau matsakāśamupasaṃkrāttāni teṣāṃ mayā dharmo deśitaḥ dṛṣṭasatyāni ca svabhavanaṃ gatāni||



bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadattaṃ haṃsapūrvakairdevaputraiḥ karmāṇi kṛtāni yena haṃseṣūpapannāḥ kāni karmaṇi kṛtāni yena deveṣūpannāssatyadarśanaṃ kṛtamiti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|



na praṇaśyatti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||



bhūtapūrvaṃ bhikṣavo 'sminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatraibhiḥ pravrajitaiḥ śikṣāśaithilyaṃ kṛtam| tena haṃseṣūpapannāḥ| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannāḥ| yatpariśiṣṭāni śikṣāpadāni tena satyadarśanaṃ kṛtamiti| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇi apāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ bhikṣavaḥ śikṣitavyam||



idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project