Digital Sanskrit Buddhist Canon

Dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ

Technical Details
dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ |



uktastrayāṇāmapi sāmānyena rakṣādyupāyaḥ | rakṣādayastu vācyāḥ |

tatrātmabhāve kā rakṣā yadanarthavivarjanam |



tatreti saddharmaparigrahe vartamānasyātmabhāvarakṣā cintyate yathā parānna nāśayet | idaṃ ca anarthavivarjanamāryagaganagañjasūtre saddharmadhāraṇodyatairbodhisattvairbhāṣitam-



vayamutsahāmo bhagavan nirvṛte dvipadottame |

saddharma dhārayiṣyāmaḥ tyaktvā kāyaṃ sajīvitam ||



lābhasatkāramutsṛṣṭvā sarvaṃ cotsṛjya saṃstavam |

anutsṛṣṭvā imaṃ dharmaṃ buddhajñānanidarśakam ||



ākrośaparibhāṣāṃśca duruktavacanāni ca |

kṣāntyā tānmarṣayiṣyāmaḥ saddharmapratisaṃgrahāt ||



uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca |

sarvāṃstānmarṣayiṣyāmo dhārayanta imaṃ nayam |peyālaṃ ||



evaṃvighe mahāghore bhikṣurājāna kṣomaṇe |

vilopakāle sattvānāṃ saddharma dhārayāmahe ||



gambhīrā ye ca sūtrāntā vimuktiphalasaṃhitāḥ |

pratīcchakā na bhetsyanti citrāmṛkṣyanti te kathām |peyālaṃ||



maitrīṃ teṣu kariṣyāmo ye dharmeṣvapratiṣṭhitāḥ |

kāruṇyaṃ ca kariṣyāmo dhārayanta imaṃ nayam ||



dṛṣṭvā duḥśīlasattvāṃśca icchālobhapratiṣṭhitān |

aśrupātaṃ kariṣyāmo gatiḥ kāndhasya bhāvitā ||



sahasaiva ca taṃ dṛṣṭvā saddharmapratibādhakam |

dūrato maitrameṣyāmo mā no ruṣyeta eva hi ||



rakṣiṣyāmo yathāśaktayā vācākarmasu saṃvṛtāḥ |

sahasainānna vakṣyāmaḥ svapāpe'smin pratiṣṭhitān ||



dānaistathāpi satkāraiḥ paripācyeha tānnarān |

yaścaināṃścodayiṣyāmo bhūtamāpāpagocarān ||



gṛhisaṃbhavasaṃtyaktāḥ prāntāraṇyasugocarāḥ |

mṛgabhūtā bhaviṣyāmo alpārthā alpakṛtyakāḥ |peyālaṃ ||



dāntāḥ śāntāśca muktāśca grāme'sminnavatīrya ca |

deśayiṣyāmahe dharmaṃ satvā ye dharmatīrthikāḥ ||



sudūramapi yāsyāmo dharmakāmānniśamya ca |

dharmārāmaratiprāptā arthaṃ kartāsma dehinām ||



saṃmukhaṃ tatra saṃdṛśya sattvānāṃ skhalitaṃ pṛthu |

ātmaprekṣā bhaviṣyāmo dharmasauratyasṃsthitāḥ ||



asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca |

anupaliptā lokena bheṣyāmo lokanāyakāḥ ||



bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca |

karmasvakā bhaviṣyāmo maiṣāṃ karma vipacyatām ||



vadhakān yojayiṣyanti dharmeṣveṣu hi vartatām |

ete dharmā na cāsmākaṃ saṃvidyante kathaṃcana ||



asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇāḥ |

bhūtāṃ codana saṃśrutya idaṃ sūtraṃ pratikṣipan ||



saṃchinnakarṇanāsānāmādarśaiṣāṃ kutaḥ priyaḥ |

codanāṃ bhūtataḥ śrutvā saddharmaṃ te kṣipanti tam ||



ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ |

ceṣṭiṣyante tathā teṣāṃ kaściddharmamimaṃ śṛṇot ||



rājāno grāhayiṣyanti bhetsyanti ca mahājanāḥ |

buddhādhiṣṭhānataḥ sattvā dharmaṃ śroṣyantimaṃ tadā ||



tasmin kāle vayaṃ kaṣṭe tyaktvā kāyaṃ sajīvitam |

saddharmaṃ dhārayiṣyāma sattvānāṃ hitakāraṇāt ||iti||



āryasaddharmapuṇḍarīke'pyuktam-



ācāragocaraṃ rakṣet asaṃsṛṣṭaḥ śucirbhavet |

varjayetsaṃstavaṃ nityaṃ rājaputrebhi rājabhiḥ ||



ye cāpi rājñāṃ puruṣāḥ kuryāttehi na saṃstavam |

caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ ||



adhimānīnna seveta vinaye cāgame sthitān |

arhantasaṃmatān bhikṣūn duḥśīlāṃścaiva varjayet ||



bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām |

upāsikāśca varjeta prakaṭamanavasthitāḥ ||



strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet |

kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet ||



na tāḥ saṃmodayejjātu kauśalyaṃ sādhu pṛcchitum |

saṃstavaṃ ca vivarjeyā saukaraurabhrikaiḥ saha ||



strīpoṣakāśca ye sattvā varjayettehi saṃstavam |

naṭairjhallakamallebhirye cānye tādṛśā janāḥ ||



vāramukhyānna seveta ye cānye bhogavṛttinaḥ |

pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet ||



yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ |

na caikaḥ praviśettatra nāpi hāsyasthito bhavet ||iti ||



ayaṃ cāparo'nartho bhavedyadidaṃ mārakarmoktaṃ prajñāpāramitāyām-

māraḥ pāpīyāṃstasya bodhisattvasyāciraṃ yānasaṃprasthitasyāntike balavattaramudyogamāpatsyate ||



atraivāha- punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yogamāpadyate, tasmin samaye mārāḥ pāpīyāṃso bodhisattvasya viheṭhanamupasaṃharanti, bhayaṃ saṃjanayanti |ulkāpātān diśi digdāhānutsṛjanti saṃdarśayanti, apyeva nāma ayaṃ bodhisattvo mahāsattvo'valīyeta, romaharṣo vāsya bhavediti | yenāsyaikacittotpādo'pi kṣīyetānuttarāyāḥ samyaksaṃbodheriti | punaraparamanyavijñānasaṃjñino likhiṣyanti yāvatparyavāpsyanti | na vayamatrāsvādaṃ labhāmahe ityutthāyāsanātprakramiṣyanti | evaṃ vijṛmbhamāṇā uccagghanto yāvatparyavāpsyantīti mārakarma ||



evamutpatsyante janapadagrāmādivitarkāḥ | evamācāryopādhyāyamātāpitṛmitrāmātyajñātisālohitamanasikārāḥ |evaṃ coramanasikārāḥ | evaṃ cīvarādimanasikārāḥ | punaraparaṃ dharmabhāṇakaśchandiko bhaviṣyati imāṃ gambhīrāṃ prajñāpāramitāṃ lekhayituṃ yāvadvācayituṃ dharmaśravaṇikaśca kilāsī bhaviṣyati |evaṃ viparyayāt | dharmabhāṇakaśca deśāntaraṃ gantukāmo bhaviṣyanti dhārmaśravaṇikāśca neti neyam | evaṃ dharmabhāṇako maheccho bhaviṣyati dhāmarśravaṇiko'lpeccha iti neyam | saṃkṣepāddharmabhāṇakadhārmaśravaṇikayoryā kācidvidhuratā, sarva tanmārakarmetyuktam ||



āryagaganagañjasūtre'pyuktam- iti hi yāvadakuśaladharmānuvartanatā, kuśaladharmotsargaśca, sarva tanmārakarmeti ||



āryasāgaramatisūtre'pyāha,punaraparaṃ bhagavan bodhisattva āraṇyako bhavati prāntaśayyāsanābhirato'lpecchuḥ saṃtuṣṭaḥ pravivikto'saṃsṛṣṭo gṛhasthapravrajitaiḥ | so'lpārthatayā alpakṛtyatayā ca sukhaṃ viharati, na ca bāhuśrutpaparyeṣṭāvabhiyukto bhavati, na sattvaparipākāya na ca dharmaśravaṇe vā dharma[sāṃ] kathye vā arthaviniścayakathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate | na paripṛcchanajātīyo bhavati | na kiṃkuśalābhiyukto bhavati | tasyāraṇyavāsena caikārāmaratitayā ca kleśā na samudācaranti | sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṃ vindati | na cānuśayasamuddhātāya mārgaṃ bhāvayati | sa tatra nātmārthāya pratipanno bhavat, na parārthāya | ayaṃ bhagavan bodhisattvasyāraṇyavāsapratisaṃyuktasaptamo mārāṅkuśa iti || peyālaṃ || punaraparaṃ bhagavan bodhisattvaḥ kalyāṇamitrapratirūpakāṇi pāpamitrāṇi sevate, bhajate paryupāste | ye hyenaṃ saṃgrahavastubhyo vicchandya puṇyasaṃbhārātsaddharmaparigrahādvicchandya praviveke niyojayanti | alpārthāyālpakṛtyatāyāṃ niyojayanti | śrāvakapratyekabuddhapratisaṃyuktāścāsmai kathā abhīkṣṇaṃ deśayanti || yasmīśca samaye bodhisattvo vivekavāsena mahāyāne'bhyudgacchettasmin samaye taṃ bodhisattvaṃ vaiyāvṛtyapalibodhe niyojayanti | vaiyāvrṛtyaṃ bodhisattvenāvaśyaṃ karaṇīyam | yasmiśca samaye bodhisattvo vaiyāvṛtye saṃniyojayitavyaḥ, tasmin samaye viveke niyojayanti | eva cainaṃ vadanti-ārabdhavīryasya bodhisattvasya bodhirna kusīdasya | sacetvamaṣṭābhirnavabhirvā kalpairanuttarāṃ samyaksaṃbodhiṃ nābhisaṃbhotsyase, na bhūyaḥ śakyasyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | tatra bhagavān bodhisattvo'tyārabdhena vīryeṇa sthānaṃ khalu punaretadvidyate yannirvāṇaphalaṃ prāpnuyāt | ayaṃ bhagavan bodhisattvasya kalyāṇamitrapratirūpakeṇa daśamo mārāṅkuśaḥ || ye'pi tato'nye bodhisattvayānīyāḥ pudgalā mārāṅkuśāvidvāḥ pratyaveteṣu dharmeṣu caranti, taiḥ sārdha ratiṃ vindati | tathā hi tadanuvartakā bhavanti, sa hīnasevī viśeṣamanadhigato hīnagatiṃ gacchati, yaduta dhanvagatiṃ jaḍaiḍamūkagatiṃ yāvadekādaśo mārāṅkuśa itiḥ ||



yena caivaṃ sāṃtatyārabdhavīryasya nirvedātsarvathā bodhisattvabhāva eva bhavati, ata eva ratnameghe'bhihitam-



iha bodhisattvaḥ sarveryāpatheṣu vīryamārabhate | tathā cārabhate yathā na kāyakhedaṃ sa janayati, na cittakhedam | idamucyate bodhisattvasya sāṃtatyavīryamiti | kīdṛśaṃ tadvīrya yena khedo na bhavati? yadidamalpabalasya gurukarmārambho'tivelāyāṃ vā aparipakkādhimuktervā duṣkarakarmārambhastadyathā svamāṃsadānādiḥ | dattaścānenātmabhāvaḥ | kiṃ tvakālaparibhogādvārayati | anyathā hi teṣāmeva sattvānāṃ bodhisattvakhedena bodhicittabījanāśānmahataḥ phalarāśernāśaḥ syāt ||



ataśca gaganagañjasūtre'bhihitam-akālapratikāṅkṣaṇatā mārakarmeti ||



nāpyakāla ityātmabhāvatyāgameva notpādyam | abhyāsānārambhāddhi na kadāciddadyāt | tasmādevaṃ smṛtimupasthāpya bodhicittaparipācanavirodhibhyo mohātsvārthaghātibhyaḥ piśitāśanebhyaḥ karmakāribhyaścātmabhāvo rakṣitavyaḥ ||

bhaiṣajyavṛkṣasya sudarśanasya

mūlādibhogasya yathaiva bījam |

datvāpi saṃrakṣyamakālabhogā-

tsaṃbuddhabhaiṣajyatarostathaiva ||

ayaṃ samāsato mārakarmānarthaḥ ||



asya visarjanaṃ ratnameghasūtre kathitam-kathaṃ ca kulaputra atra bodhisattvo mārakarmaparihāropāyakuśalo bhavati? iha bodhisattvo'kalyāṇamitraṃ sarveṇa sarva parivarja[yati] | [a]pratirūpadeśavāsaṃ lokāyatamantrasevanabhāvanāṃ lābhasatkārapūjopasthānabahumānaṃ sarveṇa sarva parivarjayati | ye cānye upakleśā bodhipakṣyamārgāntarāyikāstān sarveṇa sarva parivarjayati | teṣāṃ ca pratipakṣaṃ bhajate ||



atraiva cākalyāṇamitralakṣaṇamuktam-śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā | evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā | saṃgaṇikārāmapudgalavivarjanatayā | kusīdapudgalavivarjanatayā | saṃsārābhiratapudgalavivarjanatayā | bodhiparāṅmukhapudgalaparivarjanatayā | gṛhisaṃsargavivarjanatayā pāpamitraparivarjanā veditavyā | tena ca kulaputra etāni sthānāni parivarjayatā na teṣāṃ pudgalānāmantike duṣṭacittamutpādayitavyaṃ na pratighacittaṃ nāvamanyanācittamutpādayitavyam | evaṃ cānena cittamupasthāpayitavyam | uktaṃ hi bhagavatā-dhātuśaḥ sattvāḥ kāmādidhātumāstravanti jāyante saṃsyandante, saṃsargācca vinaśyanti | tasmādahaṃ saṃsarga varjayiṣyāmīti ||



bodhicittasaṃpramoṣo'pyanarthaḥ | tasya ca heturukto ratnakūṭe-



caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṃ muhyati | katamaiścaturbhiḥ? ācāryagurudakṣiṇīyavisaṃvādanatayā | pareṣāmakaukṛtye kaukṛtyopasaṃharaṇatayā | mahāyānasaṃprasthitānāṃ ca sattvānāmavarṇāyaśokīrtyalokaniścāraṇatayā | māyāśāṭhayena ca paramupacarati nādhyāyāśayeneti ||



asya vivarjanamatroktam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittamāmukhībhavati | na cāntarā muhyati yāvadbodhimaṇḍaniṣadanāt | katamaiścaturbhiḥ?yaduta jīvitahetorapi saṃprajānan mṛṣāvādaṃ na prabhāṣate | antaśo hāsyaprekṣikayāpi adhyāśayena ca sarvasattvānāmantike tiṣṭhatyapagatamāyāśāṭhayatayā | sarvabodhisattveṣu ca śāstṛsaṃjñāmutpādayati | caturdiśaṃ ca teṣāṃ varṇa niśvārayati | yāṃśca satvān paripācayati, tān sarvānanuttarāyāṃ samyaksaṃbodhau samādāpayati prādeśikayānāspṛhaṇatayā | ebhiḥ kāśyapa caturbhiriti ||



siṃhaparipṛcchāyāmapyāha-



na jātu dharmadānasya antarāyaṃ karoti yaḥ |

tenāsau labhate kṣipraṃ lokanāthehi saṃgamam |

tathā jātismarā [dū] dharmadānājjānīṣvaivaṃ kumāraka || iti||



tathātraiva-



bodhicittaṃ na riñcati tena sarvāsu jātiṣu |

svapnāntare'pi taccitaṃ kiṃ punaryadi jāgrataḥ ||



āha-



yeṣu viratisthāneṣu grāmeṣu nagarepu vā |

samādāyeti bodhāya tena cittaṃ na riñcati ||



āryamañjuśrībuddhakṣetraguṇavyūhālaṃkārasūtre'pyāha-caturbhidharmaiḥ samanvāgato bodhisattvaḥ praṇidhānānna calati || peyālaṃ || nihatamānaśca bhavati, īrṣyāmātsaryaparivarjakaśca bhavati, parasaṃpadaṃ ca dṛṣṭvā nāttamanā bhavatīti ||



idameva pātrabodhicittasya sphuṭataramasaṃpramoṣakāraṇaṃ yattatraiva ratnakūṭe'bhihitam-sarveryāpatheṣu bodhicittaparikarmaṇatayā bodhicittapūrvagamatayā ceti ||

tathā hi candrapradīsūtre pāṭhaḥ -

ārocayāmi prativedayāmi vo

yathā yathā bahulu vitarkayennaraḥ |

tathā tathā bhavati tannimnacittaḥ

tehī vitarkehi tanniśritehi ||iti||



avasādo'pyanarthaḥ | etadvarjanaṃ ca ratnameghe dṛṣṭam -iha bodhisattvo naivaṃ cittamutpādayatiduṣprāpā bodhirmanuṣyabhūtena satā | idaṃ ca me vīrya parīttaṃ ca | kusīdo'ham | bodhiścādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahastrāṇi samudānetavyā | tannāhamutsaha īdṛśaṃ bhāramudvodum || kiṃ tarhi bodhisattvenaivaṃ cittamutpādayitavyam-ye'pi te'bhisaṃbuddhāstathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye cābhisaṃbudhyante, ye vā abhisaṃbhotsyante, te'pīdṛśenaiva nayena īdṛśyā pratipadā | īdṛśenaiva vīryeṇābhisaṃbuddhā abhisaṃbudhyante'bhisaṃbhotsyante ca | yāvanna te tathāgatabhūtā evābhisaṃbuddhāḥ | ahamapi tathā tathā ghaṭiṣye tathā tathā vyāyaṃsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsya iti ||



punaraparo'nartho ratnakūṭe dṛṣṭaḥ-aparipāciteṣu sattveṣu viśvāso bodhisattvasya skhalitam, abhājanībhūteṣu sattveṣūdārabuddhadhamasaṃprakāśanāt bodhisattvasya skhalitam, udārādhimuktikeṣu sattveṣu hīnayānasaṃprakāśanā(d) bodhisattvasya skhalitamiti | samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisattvasya skhalitamiti ||



anadhimuktirapyanarthaḥ | yathoktaṃ rāṣṭrapālasūtre-



yasyadhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |

śikṣavrateṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya ||

sa itaścyuto manujeṣu karmavaśādabudho hi vimūḍhaḥ |

narakeṣvatha tiryagatīṣu pretagatīṣu ca vindati duḥkham || iti||



asya visarjanaṃ ratnakūṭe'bhihitaṃ dṛṣṭam-yeṣu cāsya gambhīreṣu buddhirnāvahagāhate, tatra tathāgata eva sākṣīti kṛtvā na pratikṣipati | tathāgata evaṃ jānīte, nāhaṃ jāne | anantā buddhabodhirnānādhimuktikatayā tathāgatānāṃ sattveṣu dharmadeśanā pravartata iti ||



vaiyāvṛtyavartamānenānarthavivarjanakuśalena bhavitavyam | bodhisattvaprātimokṣe hi sahadhārmike dharmaśravaṇe, tathāgatapūjāyāṃ ca vaiyāvṛtyamupadiṣṭam | tatra yā vṛttiḥ, sā ratnarāśisūtrādāgatā | tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṃghasya cittamabhirādhayitavyam | tatra ye bhikṣava āraṇyakāḥ prāntaśayyāsanikāsteṣāṃ vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarva na karmasamutthānaṃ dātavyam | yadi punarāraṇyakasya bhikṣoḥ saṃghaparyāpannaṃ śaikṣakaṃ karma prāpnuyāta,etena vaiyāvṛtyakareṇa bhikṣuṇā ātmanaiva tatkartavyam | anyataro vā bhikṣuradhyeṣyo na punaḥ sa āraṇyako bhikṣurutpīḍayitavyaḥ | tatra yo bhikṣuḥ piṇḍacāriko bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇa praṇītabhojaneṣu saṃvibhāgaḥ kartavyaḥ | tatra kāśyapa yo bhikṣuryogācārī bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇā ānulomikānyupakaraṇānyupasaṃhartavyāni,glānapratyayabhaiṣajyapariṣkārāśca | yasmiśca pradeśe sa yogācārī bhikṣuḥ prativasati, tasmin pradeśe noccaśabdaḥ kartavyaḥ | rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogācārī bhikṣuḥ | śayyāsanopastambhanāsya kartavyā | praṇītāni ca saṃpriyāṇi yogācārabhūmyanukūlāni khādanīyabhojanīyānyupanāmayitavyāni || pe || ye bhikṣavo bāhuśrutye'bhiyuktā bhavanti, teṣāmutsāho dātavyaḥ | yāvatte'pi rakṣitavyāḥ | ye dhārmakathikā bhikṣavo bhaviṣyanti, teṣāṃ pratīhāradharmatā kartavyā | yāvaddhārmaśravaṇikāścodyojayitavyāḥ | parṣanmaṇḍalaṃ parisaṃsthāpayitavyam | sāṃkathyamaṇḍalaṃ viśodhayitavyaṃ yāvatsādhukārabahulena cāsya bhavitavyam | peyālaṃ | na kkacidvastuni aiśvaryasaṃjñotpādayitavyā | kiyatparīttamapi kāryaṃ saṃghamatena kartavyaṃ na svamatena, yāvanna sāṃghikaścāturdiśasāṃghikakena saṃsṛṣṭaḥ kartavyaḥ | evaṃ viparyayādevaṃ staupikena sahānyonyasaṃsargapratiṣedhaḥ | yadi cāturdiśe saṃghe vaikalpaṃ bhavetsāṃghikaśca lābha utsado bhavettena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṃghamekamānasaṃ kṛtvā sāṃghikalābhāccāturdiśasāṃghikakāryaṃ kartavyam | evaṃ stūpe'pi pralugne'yameva vidhirdāyakān dānapatīn vā samādāpya pratisaṃskartavya ityājñā | yadi punaḥ kāśyapa kiyadbahurapi staupiko lābho bhavet, sa vaiyāvṛtyakareṇa na saṃghe na cāturdiśasaṃghe upanāmayitavyaḥ | tatkasmāddhetoḥ? yā staupikā antaśa ekadaśāpi śrāddhaiḥ prasādabahulairniryātitā bhavati, sā sadevakasya lokasya caityam, kaḥ punarvādo ratnaṃ vā ratnasaṃmataṃ vā | yacca stūpe cīvaraṃ niryātitaṃ bhavati, tattatraiva tathāgatacaitye vātātapavṛṣṭibhiḥ parikṣayaṃ gacchatu | na punaḥ staupikaṃ cīvaraṃ hiraṇyamūlyena parivartayitavyam | na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṃ dakṣiṇīyānāmaiśvaryādājñaptiṃ dadāti, sa tenākuśalena karmaṇā narakagāmī bhavatīti | yadi manuṣyalokamāgacchati, dāso bhavati parakarmakaro lābhī ca bhavati khaṭacapeṭapracaṇḍaprahārāṇām | peyālaṃ | da[ṇḍaka]rmabhayatarjitaṃ bhikṣuṃ karoti, akālapreṣaṇamakālajñaptiṃ dadāti | sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati | yāvatsahastraviddhaḥ kāyo bhavati, ādīptaḥ pradīptaḥ saṃprajvalitaḥ | peyālaṃ | yojanaśatavistārapramāṇā jihvā bhavati | tasya tatra jihvendriye bahūni śaṅkuśatasahastrāṇi ādīptāni ayasmayāni nikhātāni bhavanti | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣurāgatāgataṃ sāṃdhikaṃ lābhaṃ saṃnidhiṃ karoti, na kālānukālaṃ dadāti, uddhasyāpayitvā viheṭhayitvā dadāti, keṣāṃcinna dadāti, sa tenākuśalamūlena jaṅghā nāma gūthamṛttikāpretayonistatrāsyopapattirmavati | tatra asya anye pretā bhojanaṃ gṛhītvā apadarśayanti | sa uddhasyamānastadbhojanamanimiṣābhyāṃ netrābhyāṃ paśyamānaḥ kṣutpipāsāparigato duḥkhāṃ vedanāṃ vetti, na ca varṣasahastreṇāpi tasya bhojanasya lābho bhavati | yadapi kadācitkārhicidbhojanaṃ labdhaṃ bhavati, taduccāraṃ bhavati, pūyaśoṇitaṃ veti ||



saṃgharakṣitāvadāne'pyanartha uktaḥ-yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍayākārāṃste bhikṣava āsan | taiḥ sāṃghikaṃ kuḍayaṃ śleṣmaṇā nāśitam | tasya karmaṇo vipākena kuḍayākārāḥ saṃvṛttāḥ | yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ stambhākārāṃste bhikṣava āsan | taiḥ sāṃghikastambhaḥ siṃhāṇakena nāśitaḥ | tena stambhākārāḥ saṃvṛttāḥ | yāṃstvaṃ sattvānadrākṣīrvṛkṣākārān patrākārān phalākārān, te'pi bhikṣava āsan | tairapi sāṃghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni | tena te vṛkṣapatrapuṣpaphalākārāḥ saṃvṛttāḥ | yāṃstvaṃ sattvānadrākṣī rajjvākārān saṃmārjanyākārāṃste bhikṣava āsan | taiḥ sāṃghikā rajjusaṃmārjanyaḥ paudgalikaparibhogena parimuktāḥ | tena rajjvākārāḥ saṃmārjanyākārāśca saṃvṛttāḥ | ye tvaṃ sattvamadrākṣīstaṭṭā[pvā?] kāraṃ sa śrāmaṇeraka āsīt | sa taṭṭukaṃ nirmādayati | āgantukāśca bhikṣavo'bhyāgatāḥ | tairasau dṛṣṭaḥ pṛṣṭaśca-śrāmaṇeraka, kimayaṃ saṃghasya pānakaṃ bhaviṣyati? sa mātsaryopahatacittaḥ kathayati-kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakamiti? te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ | sa tasya karmaṇo vipākena taṭṭukākāraḥ saṃvṛttaḥ || yaṃ tvaṃ sattvamadrākṣīrudūkhalākāraṃ so'pi bhikṣurāsīt | tasya pātrakarma pratyupasthitam | tatra caikaḥ śrāmaṇerako'rhan mudgāvāre niyuktaḥ | sa tenoktaḥ- śrāmaṇeraka, dadasva me khalistokaṃ kuṭṭayitveti | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'smi | paścātkuṭṭayitvā dāsyāmīti | sa saṃjātāmarṣaḥ kathayati-śrāmaṇeraka, yadi mama kalpeta udva(dū)khalaṃ spaṣṭum, tvāmevāhamudva(dū)khale prakṣipya kuṭṭayeyam, prāgeva khalistokamiti | sa śrāmaṇeraḥ saṃlakṣayati-tīvraparyavasthānaparyavasthito'yam | yadyahamasmai prativacanaṃ dāsyāmi, bhūyasyā mātrayā prakopamāpatsyatīti tūṣṇīmavasthitaḥ | yadāsya paryavasthānaṃ vigataṃ tadopasaṃkramya kathayati-sthavira, jānīṣe tvaṃ ko'hamiti? sa kathayati-jāne tvāṃ kāśyapasya samyaksaṃbuddhasya pravrajitaṃ śrāmaṇerakam | ahamapi bhikṣuḥ sthaviraḥ | śrāmaṇerakaḥ kathayati-yadyapyevam, tathāpi tu yanmayā pravrajitena karaṇīyaṃ tatkṛtam | kiṃ kṛtam? kleśaprahāṇam | chinnasakalabandhano'haṃ sarvabandhanavinirmuktaḥ | kharaṃ te vākkarma niścāritam | atyayamatyayato deśaya | apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchediti | tena atyayamatyayato na deśitam | tena karmaṇodūkhalākāraḥ saṃvṛttaḥ | yāṃstvaṃ sattvānadrākṣīḥ sthālyākārān, te kalpikārakā āsan bhikṣūṇāmupasthāpakāḥ | te bhaiṣajyāni kkāthayanto bhikṣubhirapriyamuktāḥ | taiścittaṃ pradūṣya sthālyo bhinnāḥ | tena sthālyākārāḥ saṃvṛttāḥ | yaṃ tvaṃ sattvamadrākṣīrmadhye chinnaṃ tantunā dhāryamāṇam, so'pi bhikṣurāsīllābhī grāhikaḥ | tena mātsaryābhibhūtena lābhaḥ saṃparivartitaḥ | yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ | yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||



||dharmamāṇakādirakṣā paricchedastṛtīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project