Digital Sanskrit Buddhist Canon

Samādhisaṃbhāraparivartaḥ

Technical Details
samādhisaṃbhāraparivartaḥ

lokanāthāya namaḥ

bodhicittaṃ dṛḍhaṃ kuryāt pūrva kāruṇyaśaktijam|

bhavabhogasukhe'saktaḥ parigrahaparāṅmukhaḥ||1||

śraddhādidhanasampanno guruṃ buddhasamaṃ bhajet|

taddiṣṭasamayācāraṃ paripālitumudyataḥ||2||

kumbhaguhyābheṣekaṃ tu prasādāllabhate guroḥ|

kāyavāk cittasaṃśuddhaḥ siddhipātraṃ sa sādhakaḥ||3||

samādhyaṅgasamudbhūta- saṃbhārapāripūritaḥ|

śīghraṃ siddhyāptirevaṃ ca guhyamantranayasthitiḥ||4||

samādhyaṅgacyutau tasya vipakṣasthititastathā|

janmakoṭisahasraiśca samādhirna prasidhyati||5||

tatsamādhiprasidhyartha guhyavṛttasthayogavit|

tad bhinnaṃ cintanaṃ tyaktvā dṛḍhavīryeṇa codyamet||6||

samādheryāni cāṅgāni vipakṣastadviniścaye|

samādhyaṅgaṃ vipakṣaśca saṃkṣepeṇa samucyate||7||

śīlasampattiyuktatvaṃ bhogeṣu nirapekṣatā|

kṣāntirdṛḍhapratijñā ca janasaṃsargavarjanam||8||

kāyavāk cittakāryeṣu samprajanyasamanvayaḥ|

buddhakāyastutismṛtyā kāyānusmṛtisaṃyutiḥ||9||

yasmin kāle tu yatkārya dārḍhrya tasya hyanusmṛtau|

pañcāvaraṇahāniśca yuktakṛd bhaktamānatā||10||

samastalokadharmeṣu cittopekṣā sadā tathā|

saṃlekho'ṅgāni cemāni vipakṣastadviparyayaḥ||11||

samādhisambhārakṛtairhi puṇyaiḥ samādhiṃ vajropamametu lokaḥ |12, a ba|

samādhisambhāraparivarto mahāpaṇḍitācāryadīpaṅkaraśrījñānapādaviracitaḥ samāptaḥ||

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokacakṣuṣā bhikṣu-śākyamatinā ca anūdya nirṇītaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project