Digital Sanskrit Buddhist Canon

Bodhyāpattideśanāvṛttiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Vivek Shakya
  • Input Date:
    Feb 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
bhāratīya ( saṃskṛta ) bhāṣāyām

Bodhyāpattideśanāvṛttiḥ

āryamañjuśriye ( kumārabhūtāya ) namaḥ
namo bhagavate śākyamunaye

budhvā yo hyavikalpatāṃ ca sugato'kalpyānaśeṣāṃśca saḥ
kārūṇyātiśayājjagaddhitakaro natvā ca taṃ gautamam |
sattvānāṃ hitakāmyayā''ptavacanāt sūtrācca vakṣyami tāṃ
bodhyāpattikadeśanāṃ jinasutavyāpattisaṃśodhinīm | |

traikāyikenaṃ sarvākārajñena buddhena bhagavatā śākyamuninā sarvasattvahitāya bahuvidhā saddharmadeśanā pravartitā | saṅgraha ( dṛṣṭyā ) saṅkalitā satī paryāpti ( āgama ) dharmaḥ ( buddhavacanāni ) dvādaśasu pravacanāṅgeṣu saṅgṛhyate | idaṃ tāvat ( triskandhasūtraṃ ) teṣu sūtrāṅge parigaṇyate | dvādaśāṅgānyapi piṭakatraye saṅgṛhyante | teṣu ( tripiṭakeṣu ) idaṃ ( triskandhasūtra ) sūtrapiṭake ( 'ntarbhūtaṃ ) bhavati | mukhyatastāvadidaṃ mahāyānavinaya ( piṭaka ) meva, ( yato hyasmin ) vastuno'ṅgasya cobhayornirdeśo vartate |

asyedaṃ paurāṇikaṃ ( kathānakam ) tathāhi-kautukādīnāṃ pañcatriṃśat ādikarmikāṇāṃ bodhisattvānāṃ rājagṛhe piṇḍāya caratāmavamardena tadā madyavikretuḥ ( ekaḥ ) putro mṛtaḥ | tadāpattideśanāyai upālinā prārthito bhagavān ( buddhaḥ ) idaṃ ( sūtraṃ ) adeśayat | bodhisattvakulasya mārgāṅgatvenedamanuvartate |

athavā rājagṛhe ( samupajātena ) puroja nāmadheyena brāhyaṇena pañcatriṃśad- vyādhakānadhikṛtya mithyā mārgo deśitaḥ falataḥ pañcatriṃśacchiraskamatsyarūpeṇa ( saḥ ) samutpannaḥ | tadarthamidaṃ ( sūtraṃ ) deśitamiti keṣucana grantheṣūpalabhyate, kintu ratnakūṭe nāstīdaṃ vacanamiti |

asyāḥ ( bodhyāpattideśanāyāḥ ) vyākhyānaṃ prayojanādinā prakāracatuṣkeṇāvagantavyam | kāni tāni ( prayojanādīni) pañcaprakārāṇi prayojanādīni | abhidheya stavad ( ādikarmikāṇāṃ ) bodhisattvānām āpattayastacchuddhikaraṇopāyaśca | abhidhānaṃ tu granthagatāni sarvāṇi vacāni | prayojanaṃ hi ( tāsām ) āpattīṇāṃ śuddhireva | prayojana- prayojanaṃ ( prayojananiṣṭhā ) tadupāyena buddhatvāvāptiḥ | sambandha-stāvadupāyopeyabhāva eva yaḥ khalvarthato nirdiṣṭaḥ |

ayaṃ saṃkṣepārthaḥ- triskandhānāṃ sapta ( skandhānāṃ ) vā śuddhiḥ catvāri vā balāni | trividhavivādādīnāṃ codya-parihārāśca sahaivāvagantavyāḥ |

tadayamupadeśābhiprāyaḥ- ānantaryādi ( pañca ) mahāpātakānyapi nirantarātyantavipratisāreṇa ebhiścaturbalaiḥ māsaṃ varṣa yāvat pañcabhiraṅgaiḥ sabhūmisparśa ( praṇāmena ) pratideśanayā śuddhalakṣaṇānvitāni bhavanti, śuddhāni bhavantīti |

madhye ( pāpagraste ) sati māsaṃ yāvat ( pratidinaṃ ) ṣaḍvāraṃ ( pratideśayet ) kṣudrakāṇāṃ ( pāpakānāṃ kṛte ) ( pratidinaṃ ) triṣu yāmeṣviti sapta dināni ( uparyuktavidhinā pratideśanā ) kartavyā | yadi āprattisaṃsparśāśaṅkā syāttadā dharmaikāṅgena ( pratideśanā ) vidheyā | ayamevopadeśasya ( vāstavikaḥ ) arthaḥ |

yadi pūrva 'evaṃ mayā śrutam' iti tathā ante ( bhagavato bhāṣitamabhyanandan ) ityādyantayoḥ ( vacanayoḥ) abhāvānnedaṃ buddhavacanamiti cenna, āryaratnakūṭadharmaparyāya- śatasāhasrikāsūtre nidānādisarvasyābhihitatvāt tata eva cāṃśato'sya ( triskandhasūtrarasya ) nirgatatvād asmin ( triskandhasūtre ) ( evaṃ mayā śrutamityādyantavacanayoḥ ) abhāvānnāsti virodhākhyo doṣaḥ |

( yadyevaṃ ) tarhi ( atra ) āpattimūlasyābhāvāt kasyāpi pratideśanā na jñāyeteti cet ? idaṃ tvasya ( granthasya ) āyantābhyāṃ ( bhāgābhyāṃ jñātuṃ ) śakyate | pañcatriṃśadbuddhānāṃ niścita (saṃkhyā) nirdhāraṇaṃ , pūrvoktānāṃ pañcatriṃśadvineyānām iṣṭasampādanaṃ ca ( teṣāṃ ) buddhānāṃ naikaṭayābhiprāyeṇaiveti | nedamasya tātparya yadatrānyeṣāṃ ( buddhānāṃ ) asamāveśo vā anyeṣu praṇāmābhāvo vā | asminneva ( granthe ) agre ityādi vacanena ( pañcatriṃśadatirikta buddheṣvapi namaskāraḥ) abhihitaḥ | nātra diśāviśeṣeṇa prayojanam, api tu dīrghāyuṣṭvānnirmāṇakāyasya tadanukūladiśāsu vidyamānatvāt daśasu dikṣu (vidyamānasattvānāṃ ) hitārtha daśidigāśrayaṇāccātra 'daśasu dikṣu' ityevaṃ ( kathitam ) | nātra atītā anāgatāśca buddhāaḥ sākṣirūpeṇa samuddhṛtāḥ saṃvṛtito virodhāt | atroddhṛtānāṃ sarveṣāṃ ( buddhānāṃ nāmnā saha ) tathāgata iti ( śabdaprayogo ) nāsti, kevalaṃ

(121)

caturbhiḥ sahaiva | ataśca arthata evaṃ ( sarveḥ saha tathāgataśabdasya vidyamānatvaṃ ) jñātavyaṃ manasā cālamambitavyam | ( śabdaśaḥ tathāgata- ( śabda )yogena vacanavirodhaḥ syāt , samastapadaiḥ deśitatvāditi |

atra tāvaccaturbhirbalaiḥ pāpadeśanā kartavyā | yato hi ( bhagavatā) buddhena 'caturdharmanirdeśa' ajātaśatrukaukṛtyavinodanasūtrayośca eteṣāṃ caturṇā ( balānāṃ ) mahatī anuśaṃsā kṛtā | idaṃ ( sūtradvayaṃ ) deayorbodhisattvayoḥ kṛte samupadiṣṭam |

atra ( triskandhasūtre) ko nāma dharmaḥ ? ityupālinā pṛcchā kṛtā | ayaṃ tasmin samaye bhagavato buddhasyāntevāsitvāt vinayavacanāni saṃgātupālernidiṣṭatvācca arhatparipṛcchayokto vinayaviniścayaḥ, yato hi mahāyānāpattivastūnyanena nirdhāritāni | ataḥ idaṃ ( triskandhasūtraṃ ) viśiṣṭaṃ vacanam | sāmānyenedaṃ ratnakūṭamabhidhīyate, triskandha ityapyabhidhīyate | namaskārapratideśanādyaparimita- puṇyaskandhādīnāṃ ( nirdeśakaḥ ) ayaṃ laghuḥ triskandhaḥ , na tu bṛṃhīyān | atra bodhyāpattideśanāyāṃ bodherabhiprāyastāvanmahābodhyarthakaḥ | sattva ityavaśiṣṭaṃ ( padam ) | athavā bodhyā pātayatīti bodhyāpattiriti tṛtīyāyāḥ prayogaḥ karaṇīyaḥ | ime hi ādikarmikabodhisattvā adhimukticaryābhūmisthitā ( vineya )-janāḥ , na tu prāthamabhūmikā bodhisattvā ti jñātavyam | asyāmāpattau satyāṃ durgatau gamyate | asyā āpatteḥ sthūlāyāḥ sūkṣmāyāḥ pārājayika-duṣkṛtāduṣkṛtānāṃ ca kramaḥ sūtrasyāsya

(122)

pūrvabhāgād anyebhyaśca ( granthebhyaḥ ) jñātavyaḥ | pratideśanāgatopāyāḥ sūtrasyāsyāntime ( bhāge ) vistareṇāvaseyāḥ | idaṃ tāvadāpattīnāṃ viśodhanamātram | tāsu āpattiṣu satīṣu pratideśanaiva viśuddhiḥ | sā'pi dvividhā -

(1) pāramarthikī pratideśanā- ( iyaṃ ) ( ajātaśatruḥ ) kaukṛtya- vinodasūtrānusāraṃ sarvadharmaniḥsvabhāvatācintanameva | iyaṃ hi mahāpatideśanā | yathoktam -

ṛjuḥ sthitvā ca sampaśyenmahatī saiva deśanā |
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate | |
ityuktam |

(2) sāṃvṛtikī pratideśanā- iyaṃ tāvaccaturbhibalaiḥ sakaukṛtyena ca manasā sarva namaskārādikaṃ māyopamabuddhyā karaṇīyamiti | ( iyaṃ hi ) laghupratideśanā |

etadartha ( sūtrārtham upālinā ) nivedite sati bhagavān teṣāṃ bodhisattvānāmarthāya raśmibhirdaśadigavasthitān catustriṃśadbuddhādīn anekān nimantrayāmāsa |

atrākāśasthitānāṃ ( buddhabodhisattvānāmagre uktāpattikāḥ ) bodhisattvāḥ sakaukṛtyāḥ pūjāṃ cittotpādaṃ śaraṇagamanaṃ namaskārāt prabhṛti pāpadeśanaṃ yāvat yugapat kṛtvā sarvapāpaiḥ suviśuddhāḥ ( bhūtvā ) prathamabhūmisthitā abhūvan | tadanu tadanuyāyināṃ tāvāt vijane sthāne maṇḍalena pūjayā ( pañcatriṃśadbuddhānāṃ ) citropasthānena gurūpadeśa

(123)

taścittotpādādinā saha pratideśanākaraṇena sarvapāpaviśuddhirbhaviṣyatīti | phalataśca samyaksaṃbuddhatvamavāpsyate | ayamevāsya vidhiriti |

tada (nantaraṃ) sarvaprathamaṃ yathārthapratideśanā tāvat āśrayabalainaivaṃ pāpapratideśanam- 'ahaṃ amukānāmā' ityādinā abhihitam | idamatra jñātavyaṃ yat āśrayabhūtān pañcatriṃśadbuddhān sampūjya samabhyarcya dvividhibodhicittotpārdo vidheyaḥ | tadanantaraṃ dvitīyataḥ śaraṇagamanaṃ kartavyam | atra 'ahaṃ amukanāmā' iti sāmānyato'pi ( nirdeśe ) viśeṣataḥ svamasādhāraṇaṃ nāmoccāraṇīyam bhīmaseneṣu mahābhīmasenavat | na kevalaṃ svayameva, api tu anyaiḥ kalyāṇamitrairye ātmānamupakṛtavantaḥ mātāpitarau yau kṛtajñatāyā bhājanabhūtau , anantaiśca sattvaiḥ āgaganaṃ vyāpibhiḥ sattvairye ātmanā upakāryāḥ taiḥ sarveḥ saha śaraṇaṃ gantavyam | kasmin ? buddhadiṣu | katham ? vācā cittena ca | ( ityevaṃ ) śaraṇagamanasvarūpādikamapi jñātavyam |

atra buddhasya ( tātparyadvayam)- śāstā phalaprāptaśca yaśca trikāyātmakaḥ | idaṃ tāvad asmākaṃ taccharaṇagamanasya tātparyam yad ( buddhyā ) tannirbharatvaṃ nāma | namaskārārtho'pyatra kāyavākcittaistathaiva suniyatatvaṃ nāma | tathaiva dharmo'pi paryāpti ( pariyatti )- pratipattibhedena ( dvividhaḥ ) | so'pi āgamādhigamaparamārthātmakaḥ , hetuphalātmaka ( ityarthaḥ ) | saṃgho'pi pratipannakāśrayābhedyārthakatvena saṃgha ( ucyate ) | so'pi śrāvaka-pratyekabuddha-bodhisattvasaṃgha iti ( trividhaḥ ) | atra tu bodhisattvasaṃgha iti avaivartikasaṃgha evābhipretaḥ |

ityevam āśrayabalaṃ pratipādya idānīṃ vidūṣaṇāasamudācārabalena pāpadeśanārtha tathāgate tyādyuktam | tadapi pāpavastupratideśanāṅgatvena pañcatriṃśadbuddheṣu namaskaraṇameva, anena pāpaśuddhirbhavatīti | tatra ( krameṇa ) āgāminaḥ sarve buddhāḥ sammukhāgatā ratna-siṃha-padam-

(124)

candrāsaneṣu ( virājitāḥ ) pravrajitanirmāṇakāyāḥ lakṣaṇānuvyañjanaprabhāyuktāḥ kāyavarṇa-kṣetra-digdigantara-cīvarāyudhādīn dhārayitvā vajraparyaṅkamudrāsthitā vividhaparṣadbhiḥ saha buddhāḥ vakṣyamāṇakrameṇa madhyabhāgata ārabhya kramaśaḥ daśasu diśāsu virājamānā ālambanīyāḥ | ( tānabhilakṣya namaskārādi karaṇīyam ) | tadapi ( kalpanayā ) anekakāyān nirmāya vākcittādhimuktyā taccaraṇeṣu namaskaraṇīyamiti | athavā mandaprajñāḥ ( tathāvidhālambanabhāvanāyāmasamarthāḥ ) ( purūṣā ) api ekamukhaḥ dvihastaḥ dharmadeśanā ( mudrāvirājitaḥ ) piṇḍapātārtha cārikāṃ caran vā bhūmisparśādimudrāsthito vā buddhaḥ iti viditvā sarvāṃśca (buddhān) śvetavarṇādīn yathāruci samānavarṇān viditvā namaskaraṇīyāḥ | eteṣvasmākaṃ śāstā pramukhaḥ | enaṃ vihāya śeṣāḥ ( anye buddhāḥ ) anekakalpaparyantaṃ virājanta iti jñātavyam |

eteṣu prathamaṃ tāvanmadhye virājamānasya lokapaterbuddhasya guṇā(nākhyātuṃ) tathāgatetyādyāha | ( tathāgata-tātparya ) śabdabalena tathatā- ( adhigama )-vānityuktam, tathatādhigamalīnatvāt punarāgatatvācca ( tathāgata ityucyate ) | ata eva sa sarvebhyaḥ ( āryapudgalebhyo devebhyaśca ) viśiṣṭa iti | kleśajñeyāvaraṇārīṇāṃ hantṛtvād arhan iti | anena bodhisattvebhyastasya vaiśiṣṭyaṃ ( prardiśatam ) | samyagi ti aviparītam | anena saṃsārād hīnayānācca ( vaiśiṣṭyaṃ pratipāditam ) sampanna iti sambhāradvayena sva-parārtha- ( sampadbhyāṃ ca sampannaṃ ) kāyadvayamiti | prahāṇasya jñānasya ca bhedadvayena buddho bhavatīti | ābhyāṃ tāvat saṃsāranirvāṇasthitebhyaḥ sarvapudgalebhyo viśiṣṭaḥ ( buddhaḥ ) pradarśitaḥ śākyamuniriti tadarthaḥ | ( arthataḥ ) tajjñānaṃ sāmarthya guṇāścaiva ( buddhatvam ) | 'śā' iti jñānam aśeṣajñānamityarthaḥ | 'kya' ityavabodhaḥ | 'muniḥ' ityadvayatayā yuktatvam | muniḥ ( śākya ) iti vā śākyarājavaṃśe jātatvād doṣajanmanāṃ vijetā iti | etattāvattat kāritram | guṇena śākya- ( śabda ) sya ( tātparyam ) ativiśiṣṭamiti |

(125)

kāyavākcittānāma- sādhāraṇasaṃvareṇa sa muniḥ | tasmai namaskāra iti tribhirdvāraiḥ śraddhāprasādayogena namaskaraṇam | ayaṃ ( buddhaḥ ) madhyāsanāsīnaḥ pīta ( varṇaḥ ) dharmopadeśamudrānvita ityavagantavyam |

pūrvavat pañca viśeṣaṇāni trisraśca vyākhyāḥ paścād āgāmibhiḥ ( sarvabuddhaiḥ ) ca sambaddhā ityavabodhyam | jñānādīnāṃ tātparya dṛṣṭānta- ( balena ) arthabalena ca śabdadvayena ekena vā vyaktīkariṣyate |

(2) upariṣṭād gaganagarbha( buddha ) - kṣetre sthitaḥ nīla ( varṇaḥ ) ( hastayoḥ ) dhṛtavajradvayaḥ , ( sa ca tathāgataḥ ) vajragarbhapramardī iti | atra 'vajram' iti vajropamaṃ nirvikalpakaṃ jñānam | tacca sarvaguṇotpattisthānatvād 'garbhaḥ' ityapi | kleśādīnāṃ sarveṣāṃ ( vipakṣāvaraṇānāṃ ) prahāṇaṃ tatkāritram |

(3) pūrvasyāṃ diśi ratnabhava( buddha ) - kṣetre ( tathāgataḥ ) ratnārcīḥ śveta ( varṇaḥ ) dvābhyāṃ karābhyāṃ kramaśaḥ ) vajraṃ sūrya ca dhārayan virājate | atra ratnamiti ratnavatsarvavidha ( prātihāryādi ) - balānvitatvāt, tadidaṃ ( eteṣāṃ ) guṇaḥ | arciriti jñānaprakāśaḥ | tatsvabhāvasya sphuṭatvāttena ajñānāndhakāro'panīyate | tadevaṃ arcistāvattatkāritramiti | yena sarvasattvānām ajñānaṃ dūrīkriyate |

(4) ( tathāgataḥ ) nāgeśvararājaḥ dakṣiṇapūrvadiśāyāṃ nāgavyāptasya ( buddha ) kṣetrasya ( śāstā ) bhavati | ( ayaṃ ) nīla ( varṇaḥ ) ( dvābhyāṃ hastābhyāṃ kramaśaḥ ) nāgalatāṃ nīlasarpa ca dhārayati | nāga iti jñānam | yathā nāge śaityaṃ duṣṭatvaṃ ca bhavati tathaiva jñānamapi kleśa ( santāpa ) -rahitaṃ nimittānāṃ vināśakamiti | aiśvarya hi ( teṣāṃ ) kṛtyam , yena sarvaguṇādhipatitvaṃ nirvāhyate | rājeti tadguṇaḥ, yena rājeva sarveṣu pratāpavān manojñaḥ nirbhayaśca |

(126)

(5) ( tathāgataḥ ) vīrasenaḥ dakṣiṇasyāṃ diśi vīravatyāṃ ( buddha ) -bhūmau ( śāstṛtvena tiṣṭhati ) | pīta ( varṇaḥ ) sa ( dvābhyāṃ hastābhyāṃ kramaśaḥ ) pustakaṃ khaṅgaṃ ca dhārayan virājate| vīra iti jñānam, yannirdvandram adamyaṃ ca | athavā vīreti karma, yena sattvānāṃ sarvavidhasāṃsārikaraṇānāṃ vināśaḥ kriyate | seneti guṇaḥ | ayaṃ hi anekaguṇagaṇānvita iti |

(6) dakṣiṇapaścimāyāṃ diśi nandavatī ( buddha ) kṣetre ( tathāgataḥ ) vīranandī, piṅgala ( varṇaḥ ) ( hastadvaye kramaśaḥ ) sūrya raktapadaṃ ca dhārayan ( virājate ) | atra vīreti jñānaṃ karma ca | ( arthastvasya ) pūrvavadavagantavyaḥ | nandanaṃ ( eteṣāṃ ) guṇaḥ | karūṇānvitena manasā ime sattvahitāya pravṛttāḥ santīti |

(7) ( tathāgataḥ ) ratnāgniḥ pratīcyāṃ ( diśi ) ābhāsavatī ( buddha- ) kṣetre'sti ( śāstā ) | rakta ( varṇa ) -maṇiratnam agnimaṇḍalaṃ ca ( hastayoḥ kramaśaḥ ) dhārayan virājate | ratnamityatra jñānam | ( yena ratnavad ) kalpanārahitena arthāḥ prāpyante | athavā ratnaṃ ( eteṣāṃ ) guṇaḥ, ( yena ) samādhyādayaḥ sarvāḥ lokottarasampattayaḥ prāpyante | agniriti ( teṣāṃ ) kāritram, ( yena ) te jñānena mahatā vīryeṇa ca sattvahitaṃ prasādhya kleśādīṃśca dahanti |

(8) ( tathāgataḥ ) ratnacandraprabhaḥ śukla ( varṇaḥ ) paścimottaradiśāyāṃ suprabhe ( buddha- ) kṣetre'sti ( śāstā ) | ( hastayoḥ ) ratnaṃ candra ( maṇḍalaṃ ) ca dhārayati | ratnamatrāpi pūrvavadeteṣāṃ guṇaḥ | candraś ( caiteṣāṃ ) jñānamiti | jñānamasya paripūrṇaṃ atyantaśītalaṃ prakāśamānamityarthaḥ | prabhā caiteṣāṃ kāritram | karmāṇi kleśādīṃśca ( āvaraṇāni ) apakṛṣya dharmatāṃ prakāśayatītyarthaḥ |

(127)

(9) ( tathāgataḥ ) amoghadarśanaḥ harita ( varṇaḥ ) udīcyāṃ diśi dundubhighoṣe ( nāma buddha- ) kṣetre ( virājate ) | ( ayaṃ hastadvayena ) buddhacakṣurdvayaṃ dhārayati | darśanamityeṣāṃ jñānam, anāvaraṇajñānamityarthaḥ | athavā darśanameteṣāṃ guṇaḥ | te mahāprajñākarūṇānetrābhyāṃ dharmatāṃ prakāśayanti sattvahitaṃ ca sādhayantītyarthaḥ | amoghaścaiteṣāṃ kāritram, yena te sarvasattvān abhyudayaniḥ śreyasaphalayorniyamena sthāpayanti |

(10) ( tathāgataḥ ) ratnacandraḥ pūrvottaradiśāyāṃ marīcikānāmni ( buddhakṣetre tiṣṭhati ) | ( ayaṃ ) haritaśveta ( varṇaḥ ) ( hastayoḥ ) ratnaṃ candraṃ ca dhārayan buddhaḥ evāsti | ratnamityeteṣāṃ guṇaḥ | candra iti jñānam, yaccaiteṣāṃ kāritram | ( arthastvasya ) pūrvavadavagantavyaḥ |

(11) tadanantaraṃ ( tathāgataḥ ) nirmalaḥ bhasmavyāpini ( buddha- ) kṣetre ( virājate ) | ( ayaṃ ) dhūma ( varṇaḥ ) bhasma ( varṇo ) va | ( hastayoḥ kramaśaḥ ) nirmalādarśadvayaṃ dhārayan tiṣṭhati | nirmalamityatra jñānam, yaccāvaraṇaprahāṇaṃ ( karoti ) | anyān ( sattvān ) nirmalīkartumasti tatsāmarthyam | āgantukamalīmasabalādirahitatvādatyanta-prakāśitatvaṃ ( teṣāṃ ) guṇaḥ | ebhyaḥ pūrvavannamaskāro vidheyaḥ | prathamaṃ daśakam |

(12) śūradatta ityādinā dvitīyaṃ daśakam | tathāgataḥ śūradattaḥ śukla ( varṇaḥ ) ūrdhvadiśāyāṃ śrīvatsanāmake buddhakṣetre ( virājate ) | ime ( dvābhyāṃ hastābhyāṃ ) patraphalayuktaṃ śrīphalavṛkṣaṃ dhārayanti sattvārtha ca kurvanti | atremān ūrdhvamāsane virājamānān vicintya svataḥ namaskārakaraṇena pāpāni viśudhyanti | atra 'śūraḥ' ityanenāyaṃ advayajñānadvārā sarvavikalpaprahāyaka ityamipretaḥ | athavā śūra iti tadguṇaḥ | ime parebhyaḥ sarvasukhopakaraṇāni sarvadā anirbādhaṃ vitaranti | 'datta' ityanena tatkāryāṇi pradarśyante | ( ime ) traidhātukebhyaḥ sarvasattvebhyaḥ yathābhilaṣitavastupradānaṃ kurvanti | ebhyastribhiḥ ( kāya-vāk- citta- ) dvāraiḥ saprasādaṃ namaskāraḥ karaṇīyaḥ |

(128)

(13) ( tathāgataḥ ) brahyā pūrvadiśāyāṃ vigatāvaraṇanāmake ( buddha )kṣetre ( tiṣṭhati ) | piṅgalavarṇo'yaṃ ( dvābhyāṃ hastābhyāṃ kramaśaḥ ) padam sūrya ca dhārayan ( virājate | atra sarvāvaraṇarahitaṃ jñānameva brahma | athavā ( ayaṃ ) sarvasattvānāṃ sāṃsārika ( mala )-śodhakatvād brahyavad 'brahyeti' , ( idaṃ ) ( malaśodhanam ) eva tatkāritram | athavā brahyeti sva-paraviśuddhikārakāṇāṃ aparimitaguṇānāṃ yogādayaṃ ( tathā ) brahyetyabhidhīyate | ( ayameva ) tadguṇaḥ |

(14) ( tathāgataḥ ) brahyadattaḥ dakṣiṇapūrvadiśāyāṃ aśokanāmake ( buddhakṣetre ) ( śāstā ) vidyate | pīta ( varṇaḥ ) ayaṃ ( dvābhyāṃ hastābhyāṃ kramaśaḥ ) candraṃ padmaṃ ca dhārayan ( virājate ) | atra brahyeti tajjñānaṃ guṇaśca | etayorvyākhyānaṃ pūrvavad ( avagantavyam ) | tena ( guṇena ) sarva sattvebhyo viśuddhasukhapradātṛtvaṃ nāma tatkāritram |

(15) ( tathāgataḥ ) varūṇaḥ dakṣiṇadiśāyāṃ vimale ( buddha ) kṣetre ( tiṣṭhati ) | nīla ( varṇo ) 'yaṃ jalamaṇḍalamadhye dharmacakramudrayā ( virājate ) | varūṇena ( jalena ) tajjñānaṃ dyotyate, yadatyantaṃ vimalaṃ svacchaṃ ca | athavā ( jalamiti ) tatkāritram | arthāt mahākarūṇayā ( ayaṃ ) sattvasantatiṃ saddharmena ārdrayati | ( ata ) eva tajjalam | deva iti guṇavācakaḥ ( śabdaḥ) śakti-ṛddhyādibhiśca yuktaḥ |

(16) ( tathāgataḥ ) varūṇadevaḥ dakṣiṇapaścimadiśāyāṃ ābhāvatyāṃ ( buddhakṣetre ) ( śāstā ) | ( ayaṃ hi ) śveta ( varṇaḥ ) | dvābhyāṃ ( hastābhyāṃ krameṇa ) maṇḍalam ādarśa ca dhārayan ( virājate ) | atra jalena ( arthād ) varūṇena tajjñānam ( abhidhīyate ) | pūrvavadasya ( vyākhyānam ) | deva iti tatkāritram, ṛddhyādibhi sarvasattvārthakaraṇam | ayamapi 'deva' -śabdaḥ guṇavācakaḥ |

(17) ( tathāgataḥ ) bhadraśrīḥ paścimadiśāyāṃ sukhāvatīkṣetre ( tiṣṭhati ) | raktavarṇo'yam | ( dvābhyāṃ hastābhyāṃ kramaśaḥ ) padmaṃ kalpavakṣaṃ ca dhārayan ( virājate ) | atra śrīriti tadguṇaḥ, sa ca

(129)

sva parārthasampad | bhadreti jñānaṃ kāritraṃ ca, taccānuttarajñānamiti | ebhiḥ nairvāṇika- bhadramārgeṇa pare ( vineya- ) janā nirvāṇābhimukhamākṛṣyante |

(18) ( tathāgataḥ ) candanaśrīḥ uttarapaścimadiśāyāṃ sugandhavyāpini ( buddhakṣetre ) śāstā | ( ayaṃ hi ) piṅgala ( varṇaḥ ) , ( hastayoś) candanavṛkṣaṃ śrīphalaṃ ca dhārayan virājate | tajjñānamevātra candanam, anena avidyādisantāpamapasārya śītalīkaraṇāt athavā candanamiti tadguṇaḥ, balādiguṇena sarvatra vyāpanāt | śrīrityetasya kāritramarthaḥ, asya vyākhyānaṃ pūrvavadavagantavyam |

(19) ( tathāgataḥ ) anantaujāḥ rakta ( varṇaḥ ) uttaradiśāyāṃ tejasvatyāṃ ( buddhakṣetre ) ( śāstā ) vidyate | ( ayaṃ dvābhyāṃ hastābhyāṃ kramaśaḥ ) sūryamaṇḍaladvayaṃ dhārayan bahulairanuyāyibhiḥ parivṛto virājate | tajjñānamevātraujaḥ | prabhāsvarajñānena viparītaṃ ( andhakāraṃ ) prakāśīkurvan tathāprabhāvakṣamaḥ | ananteti tatkarmāṇi guṇāśca , taiśca asaṃkhyasattvānāṃ kalyāṇaṃ bhavatīti | ( sa ca ) aparimitaiḥ rūpyarūpiguṇaiḥ samanbitaḥ |

(20) ( tathāgataḥ ) prabhāsaśrīḥ śveta ( varṇaḥ ) | sa cottarapūrvadiśāyām amoghavatyāṃ ( buddhakṣetre ) ( śāstā ) vidyate | ( sa ātmanaḥ karakamalayoḥ ) śvetaprabhāmaṇḍalaṃ dhārayan jīvanaṃ ca yāpayan virājate | prabhāsa iti tajjñānam | sūryasadṛśena tajjñānena svaparakleśajñeyāvaraṇāndhakāraṃ dūrībhavati | śrīriti tadgunāḥ karmāṇi ceti | tānyapi pūrvavad dvividhānītyavāgantavyam |

(21) ( tathāgataḥ ) aśokaśrīḥ ( varṇena ) śvetanīlaḥ | adhodiśāyām āvaraṇavigate ( buddha ) -kṣetre ( saḥ ) śāstā | ( hastābhyāṃ ) aśokaviṭapaṃ dhārayan virājate | atrāśoka iti jñānam, yat saṃsārāpagatam āvaraṇarahitaṃ ca | athavā ( aśoketi ) tatkāritram, samastasattvānāṃ śokāt saṃsāraduḥkhānmocakatvāt sa

(130)

( śoka- ) rahita ityabhidhīyate | śrīriti tadguṇaḥ | ebhyastribhirdvāraiḥ prasādayuktena ( manasā ) namaskāraḥ karanīyaḥ | ( idaṃ dvitīyaṃ daśakam )

(22) idānīṃ tṛtīyaṃ daśakamārabhyate | ūrdhvadiśāyāṃ tṛṣṇāvigate (buddha) kṣetre nārāyaṇaḥ ( śāstā ) bhavati | ( sa ca ) nīla ( varṇaḥ ) hastābhyāṃ ) merū padmaṃ ca dhārayan dharmacakramudrayā sthitaḥ san parivārajanebhyaḥ ( śiṣyebhyaḥ ) dharmamupadiśan sattvān yāpayati | atrāpi nārāyaṇo nāma tajjñānam yat sarva (vidha) kalpanārahitamiti | (sarva) sattvānāṃ saṃsārāsaktitṛṣṇābhyāṃ mocane ( sadā ) tatparatvaṃ tatkāritram | apatya iti buddhaḥ | yastadutpannaḥ maitryādiguṇayuktaśca | ( ata eva ) apatyaḥ putra iti vā'bhihitaḥ |

(23) ( tathāgataḥ ) kusumaśrīḥ pūrvadiśāyāṃ kusumavikāsanāmake ( buddha ) kṣetre ( śāstā ) bhavati | ( ayaṃ ) pīta ( varṇaḥ ) | ( hastābhyāṃ kramaśaḥ ) pītakusumaṃ śrīphalaṃ ca dhārayan virājate | tadguṇasampallakṣaṇaiḥ suśobhitaṃ vyāptaṃ ca | kusumavattajjñānaṃ vikasitam | śrīriti tatkāritram | te tathāvidhayā śriyā sampattyā ca samanvitā iti |

(24) dakṣiṇapūrvadiśāyāṃ brahmavyāpini ( buddhakṣetre ) brahmajyotirvikrīḍitābhijño nāma tathāgataḥ śvetavarṇaśca | ( sa ekena kareṇa ) padmam apareṇa ca prakāśapuñjaṃ dhārayan ( virājate ) | atrāpi tathāgata ( śabdasya ) arthaḥ pūrvavat arhannādayo'pi pūrvavadeva draṣṭavyāḥ | ( sūtra ) madhye buddhadvayena saha tathāgataviśeṣaṇayogaḥ, ataḥ pūrvavartiṣu paścādvartiṣu ca ( sarvabuddheṣu viśeṣaṇamidam ) avagantavyam | atra brahmeti jñānam prakāśabalaṃ ca, yato hi sa atyantaṃ jyotiṣmān balānvitaśca | vikrīḍiteti tatkāritram, yato hi ṛddhyādibhiḥ sattvārthaḥ sādhayate | cittena jñānena vā ( hitādi- ) kāryāṇāṃ sphuṭam upāyāvagamaḥ 'abhijñā' iti |

(131)

(25) dakṣiṇadiśāyāṃ padmāvatyāṃ ( buddha- ) kṣetre padmajyotirvikrīḍitābhijñastathāgato virājate | sa rakta ( varṇaḥ ) ( hastābhyāṃ ) padmaṃ sūryaṃ ( maṇḍalaṃ ) ca dhārayantyā mudrayā tiṣṭhati | atra padmami ti tajjñānam, yat padmasya ( jalasya paṅkasya ca ) doṣea nirliptaṃ virajaskaṃ vikasitaṃ ca | jyotiriti tadguṇaḥ | vikrīḍitetyādi tatkāritram |

(26) dakṣiṇa-paścimadiśāyāṃ maṇivartane ( nāma buddha ) kṣetre ( tathāgataḥ ) dhanaśrīḥ śuklaprakāśayuktaḥ raktavarṇaśca ( tiṣṭhati ) | yaḥ khalu ( hastayoḥ ) mudrayā ratnadvayaṃ dhārayan ( virājate ) | atra dhanamiti jñānam, yaccākṣayaṃ mahājñānamabhidhīyate, tacca cintāmaṇiguṇa iva mahāguṇānvitaṃ ca | ( ataḥ ) sarvecchāparipūraṇaṃ tāvat tatkāritram | śrīriti guṇaḥ | sā ( śrīḥ ) dvividhā |

(27) paścimadiśāyāṃ prabhāvatī ( nāmake ) ( buddha ) - kṣetre ( tathāgataḥ ) smṛtiśrīḥ ( śāstā ) pīta ( varṇaḥ ) | ( hastābhyāṃ kramaśaḥ ) pustakaṃ khaṅgaṃ ca ( dhārayan virājate ) | atra smṛtiriti tajjñānam, avismṛtamahājñānadhāraṇyā samanvitatvāt | athavā smṛtireva teṣāṃ ( pramukhaḥ ) guṇaḥ, acintyavimuktiguṇānvitatvācca | śrīreva tatkāritramapi |

(28) paścimottaradiśāyāṃ animitta ( buddha- ) kṣetre harita ( varṇaḥ ) ( tathāgataḥ ) suparikīrtitanāmadheyaśrīḥ | hastābhyāṃ tathāgatoṣṇīṣaṃ svaśirasi dhārayan ( virājate )| nāmadheyeti tajjñānam , akṣayaṃ jñānaṃ bibhrāṇāste ( vidyante ) | śrīriti tatkarma | suparikīrtiteti tadguṇaḥ | ( samasteṣu ) lokadhātuṣu prathitatvameva suparikīrtitatvam |

(29) uttaradiśāyām indraprabha ( buddha- ) kṣetre pīta- ( varṇaḥ ) ( tathāgata ) indraketudhvajarājaḥ ( svīyahastābhyāṃ kramaśaḥ ) ratnaketuṃ dhvajaṃ ca dhārayan ( virājate ) | indraketuriti tajjñānam |

(132)

yathendriyairviṣayāḥ parijñāyante, tathā tajjñānena dharmatā'vagamyate tayā ca suśobhitatvāt sa keturiti | dhvaja iti tadguṇaḥ samastasattvebhyaḥ saṃsāravijayadāyakaguṇena yuktatvāt | rājeti tatkarma, yat sarva kṛtyaṃ niṣpādayati |

(30) uttarapūrvadiśāyāṃ līlāvatyāṃ ( buddha- ) kṣetre śveta ( varṇaḥ ) ( tathāgataḥ ) suvikrāntaśrīḥ bhūmisparśamudrayā sthitaḥ | 'su' iti tajjñānam, tacca samyagjñānamiti | vikrānteti tatkarma, yena sarvasattvānāṃ māradamanaṃ kleśadamanaṃ ca sampādyate | śrīriti teṣāṃ guṇaḥ | ( tadvyākhyānaṃ ) dvividhaṃ pūrvavadeva |

(31) adhaḥ stanyāṃ diśāyām akliṣṭa ( nāmake ) ( buddha- ) kṣetre śyāma ( varṇaḥ ) ( tathāgata ) vijitasaṃgrāmastiṣṭhati | ( sahastābhyāṃ ) kavacaṃ khaḍgaṃ ca dhārayan ( virājate ) | saṃgrāmavijaya stāvadeteṣāṃ karma ( anena ) sarvasattvānāṃ karmakleśasaṃgrāmo vinivāryate | 'vi' iti tajjñānam vijetṛtvaṃ ca tadguṇaḥ sva-parasaṃsāravijayakṣamatvāt |

(32) ebhyaḥ punaḥ ( uktebhyā buddhakṣetrebhyaḥ ) bahirbhāge pūrvadiśāyāṃ śrīvatse ( buddha- ) kṣetre ( tathāgataḥ ) vikrāntagāmī ( śāstā ) śveta ( varṇaḥ ) bhūmi-sparśa ( mudrayā ) abhayamudrayā ca ( virājamāno'sti ) | vikrāntetyanena tatkāritraṃ ( pradarśyate ) | pūrvavadevāsya vyākhyānam | gāmīti tajjñānam, yacca paryantāvabodhaḥ | śrīriti tadguṇaḥ pūrvavat |

(33) dakṣiṇadiśāyām avabhāsavyūhanāmake ( buddha- ) kṣetre ( tathāgataḥ ) samantāvabhāsavyūhaśrīḥ pīta ( varṇaḥ ) sthita | ( svīyahastābhyāṃ kramaśaḥ ) sūrya ratnadaṇḍaṃ ca dhārayan ( virājate ) | samantāvabhāseti tatkarma, yato hi tena jñānena sattvānām avidyāyā nivāraṇaṃ kriyate | vyūheti tajjñānam, yadaparimitaṃ ( paripūrṇa ) ca | śrīriti guṇavaiśiṣṭyam |

(133)

(34) paścimāyāṃ khalu diśāyāṃ śrīvatse ( buddha- ) kṣetre ( tathāgataḥ ) ratnapadmavikrāmī rakta ( varṇaḥ ) ( tiṣṭhati ) | hastābhyāṃ kramaśaḥ )| maṇiratnaṃ padmaṃ ca dhārayan ( virājate ) | atra ratneti tadguṇaḥ | padmeti tajjñānam, yacca malarahitam | vikrāmīti tatkāritram, pūrvavadasya vyākhyānam |

(35) uttaradiśāyāṃ ratna ( bhūmibuddha ) -kṣetre ratna padmasupratiṣṭhitaśailendrarājaḥ tathāgataḥ arhan samyaksaṃbuddhaḥ virājamāno yāpayati | padmaṃ siṃhaḥ ratnaṃ candraśca teṣāmāsanam | teṣāṃ ( varṇaḥ ) ākāśavannīlam | sa hastābhyāṃ merūparvatamutthāpya dhārayati |

( anena prakāreṇa ) āvāhanaṃ kṛtvā pratideśanā karaṇīyā | sādhakaḥ tathā ( saparivārān sarvabuddhān sammukhasthān ) viditvā pratideśayet | tathāgatetyādipadānāmarthaḥ pūrvavadavagantavyaḥ | atra ratna padmetyādyāsanaiḥ tadguṇaḥ kārya jñānaṃ ca pradarśyante | atra anyebhya eteṣāmāsana ( vaiśiṣṭayamapi ) jñātavyam | kvaciccandra ityapyupalabhyate tena tatkarmeti jñātavyam | kintu ( padmamiti ) sarveṣāṃ ( buddhānāṃ ) sāmānyenāsanam | śailendreti tajjñānaṃ guṇaśca | parvatarāja iva teṣāmacalaṃ jñānam, merūriva ca tadguṇaḥ | rājeti tatkāritram | tebhyaḥ śraddhyā tribhiḥ ( kāyavākcittaiḥ ) namaskāro vidheyaḥ | ime ( sarve ) padārthāḥ | sarva eveme bodhisattvebhyaḥ aupacārikamātram āpattyabhāvāt | anāgatānāṃ kṛte'yamapavādaḥ | ( evaṃ ) vicārayan pratideśayet |

taditthaṃ namaskāravyākhyānasamanantaramidānīṃ teṣāṃ sarveṣāṃ samakṣaṃ deśanā ( vidheyā ) | tadarthameṣāṃ buddhānāṃ svābhimukhaṃ dhyānākarṣaṇārtha prārthanā 'evaṃ pramukhe' tyādinā kathitā | atra ( pratideśanā-kāle ) ātmanaḥ jānudvayaṃ bhūmau pratiṣṭhāpya hastābhyāṃ śirasi añjaliṃ baddhvā sādaraṃ ( pūrvoktaṃ ) kathayitvā tān svasākṣiṇaḥ avagacchet | atra evamiti pañcatriṃśad ( buddhā ) eva |

(134)

( evamiti ) anena vineyān prati dhyānākarṣaṇameva | anyatra ( pramukheti ) ādinā teṣāṃ sarveṣāṃ sākṣīkaraṇaṃ nāma | pūrvetyādinā samastaloka ( vyāpinyaḥ ) daśadiśaḥ ( pradarśyante ) | ākāśavyāpinaḥ sarve buddhā ālambanīyāḥ | tathāgatetyādīnāmarthaḥ sugamaḥ | 'yāvantaḥ' iti saṃkhyāyā asaṃkhyeyatvamiti | 'yāpayanti' iti mahākṛpayā ( sarvadā ) sattvānāmavalokanaṃ pālanaṃ ceti | 'dhriyante' 'tiṣṭhanti' iti yāvatsaṃsāramavasthānam | bhagavanta iti saubhāgyaśālitvaṃ caturmāradamanaṃ ceti | 'te' iti sarve pañcatriṃśad ( buddha- ) ādayaḥ | 'mām' ityatra svanāmoccāraṇaṃ kartavyam | 'samanvāharatu' ityanena cittānyathātvaṃ na bhavedityetadartham adhyeṣaṇā |

dvitīyadeśanāyāḥ kāladṛṣṭyā nirdeśaṃ kartu 'mayā ( asyāṃ ) jātau' ityādikamabhihitam | 'mayā' etāvatkālaparyantametāvat pāpaṃ kṛtam ityevaṃ manasi vicintya kaukṛtyamanubhavitavyam | atra 'asyāṃ jātau' iti iha janmani kṛtapāpānāṃ smaraṇamiti | tataḥ pūrvamatītamupādāyāparimitānādikālaparyantaṃ saṃsāraḥ | anādikāla iti sāmānyatayā sāṃsārikāṇāṃ jīvānāmākāśavadanantatvaṃ nāma | tatra saṃsaraṇamiti cakravat punaḥ punarūtpādavinaṣṭatvamiti | tadapi yathā pūrvajanmasu saṃsaraṇaṃ tathaiva iha janmanyanāgate cāpi janmani ( saṃsaraṇam ) iti | 'anyāsu vā jātiṣu' ityanena tiryagādiṣaḍyoniṣu ( janmagrahaṇaṃ pradarśitam ) |

tṛtīyaḥ khalu svabhāvena svapāpadeśanamittham- ' pāpakam' ityādinā | tadapi 'mayā adya yāvad etāvat pāpaṃ kṛtam' ityevaṃ vipratisārapūrvakaṃ mānasikaṃ khedaṃ prakaṭayan deśanā kartavyā- ayamevāsyārthaḥ | pāpānyapi karmāṇyavidyāmāśritya rāgādibhistribhiḥ pratyayaiḥ kāyādibhistribhirdvāraiḥ sampādyante | tāni karmāṇyapi trividhāni- kṛtāni asañcitāni, akṛtāni sañcitāni, kṛtāni

(135)

sañcitāni ceti trīṇi pāpāni | etāni sarvāṇi ( pāpāni ) sūtrānusāraṃ jñātavyāni | atra pāpamityanena ( tadeva pāpaṃ grahītavyaṃ yeṣām ) ābhāsaḥ durgatigamanāt pūrva bhavati | durgatiphalatvenotpannatvāt sadbhirgīrhetatvācca akuśalānītyucyante | tānyeva karmāṇi yāni ( kāyādiskandheṣu ) liptāni vāsitāni ca bhavanti | kāyādibhiḥ kṛtāni prāṇātipātādi daśa ( akuśalāni ) bhavanti | ( karmaṇā) gurūlaghvādibhedaḥ jñātavyaḥ | imānyapi trividhāni- sākṣāt svayaṃ kṛtāni, paraiḥ kāritāni, kṛtānumoditāni ceti | ( eteṣāṃ ) trayāṇāṃ samāno vipākaḥ | kṛtamiti sampāditaṃ karma| sarvāṇyetāni mahāyāne samupavarṇitānyeva | imāni sāmānyataḥ sarvasādhāraṇāni | mahāyāne samupavarṇitānyeva | imāni sāmānyataḥ sarvasādhāraṇāni | viśeṣataḥ adattādānādiṣu gurūtareṣu pañcasu atra trīṇyeva nirdiṣṭāni | sattvahitāya aṣṭavidhacaityeṣu samarpitaṃ suvarṇādikaṃ tāvad dhanaṃ ( staupikam ) iti | saṃghaḥ abhedyatvāt | śrāvaka-bodhisattvabhedena ( saṃghastāvad dvividhaḥ ) | tatrāpi prathame ( bodhisattva- ) saṃghe ( bodhisattvānāṃ ) dvayamityādi ( āvaśyakam ) | dvitīye ( śrāvakasaṃghe ) caturṇā bhikṣūṇāṃ ( sāmagryaṃ ) āvaśyakam | tatrāpi gurūtaraṃ tāvat caturdigavasthitasya saṃghasya atithyādīnāṃ ca dhanasya sākṣādapaharaṇaṃ luṇṭhanaṃ ceti | atyantaṃ gurūtarāṇi pañcānantaryāṇi ( karmaṇi ) bhavanti | tānyapi ( ato hetoḥ ) ānantaryāṇi ( yataḥ ) teṣāṃ ( phalarūpeṇa prāptānāṃ ) duḥkhānāṃ madhye na bhavatyantarālaḥ, na ca bhavati pāpatatphalānāṃ kaścit sīmā | sahaiva nirdoṣatvamalpadoṣatvaṃ cāpi jñātavyam |

api ca, paraprāṇātipātādīnāṃ daśakuśalānāṃ kartā ( purūṣaḥ ) tasminneva māse niḥsaṃkocaṃ pratideśanāyāṃ praviśedityapi jñeyam | imān ādīnavān nirdeṣṭuṃ karmāvaraṇānītyuktāni |

(136)

tathā hi- ityevaṃ dāhakarān vipākān anuvicintya svacittadoṣān apasārayan atyantaṃ vipratisāreṇa saha pratideśayet | ayameva tāvad vākyārthaḥ | atrāpi eteṣāṃ karmaṇāmāvaraṇasya tātparya jñānasya spaṣṭatāyā bādhakamiti |

kathameṣāṃ vipākaḥ? nārakīyasattvādayo'ṣṭābhirakṣaṇaiḥ samanvitā bhavanti, ( yato hyasyāmavasthāyāṃ ) nāsti saddharmācaraṇasyāvasaraḥ | kecana tadānīntanairduḥkhai ( pīḍitā bhavanti ) , kecana paścāttanairiti | ittham avasarābhāvānnāsti teṣāṃ kṝte kṣaṇasampat |

teṣu ( prathamaḥ ) tāvannaraka ātyantikairduḥkhairanvitaḥ | ( te'pi dvividhāḥ- ) bhūyiṣṭhā abhūyiṣṭhāśca | tayoḥ prathame tāvat śītāḥ ( aṣṭau narakāḥ, aṣṭau ca ) uṣṇā ityevaṃ ṣoḍaśadhā bhavanti

(137)

( narakāḥ ) | dvitīyataśca sthāna-dṛṣṭyā ceme bhavanti dviprakārakāḥ | sarve ime mahāsmṛtyupasthānasūtrānusāramavagantavyāḥ | ( sarve tāvadime narakā ) kṛtātimātraduṣṭakarmaṇāṃ phalāni |

tiryañco'jñānino bhavanti | te jarāyujādiyoniṣu sambhavanti | te ( tiryañco ) api dvividhā bhavanti | ākāreṇa tāvaccaturvidhāḥ | te cādhamayonijāḥ | madhyamakarmikāstāvat pretāḥ | iṣyamāṇānyapyannādikāni tairnopalabhyante | duṣṭo yamalokasteṣāṃ sthānam | te'pi dvidhā jñātavyāḥ | etāsāṃ tisṛṇāṃ durgatīnāṃ hetavaḥ prāyeṇa prāṇātipāta-matsara- mohajādikarmāṇītyavagantavyāḥ | ata ime trayaḥ 'durgatayaḥ' ityucyante |

antataśca laghūnāṃ duṣkarmāṇāṃ phalaṃ pratyantapradeśe ( janma ) | ima eva manuṣyadeveṣūpapannāanāmakṣaṇāḥ | duṣṭagatijanakatvād durgatayaḥ | yasmin pradeśe dharmādīnāṃ ( sarvathā ) abhāvaḥ sa pratyantaḥ ( pradeśaḥ ) | deśagato'yaṃ pratyantaḥ | mlecchā ityajñānino mūḍāḥ kutsitabhāṣā bhāṣiṇaśca | athavā pratyantā mlecchā ityapi kecid abhiprayanti | te'pyanena duṣkarmaṇāṃ sampādanena durgatiṣu gacchanti | dīrghāyuṣo devā bahulapuṇyatvena saha gādāhaṅkāriṇo bhavanti| te'parimitakālaṃ yāvattatra tiṣṭhanti | te mithyādṛṣṭayo'pi bhavanti, prāyaśo rūpadhātau nivāsaṃ kurvanti | athavā duṣṭasya ( cittasya ) nirodhābhyāsaṃ kṛtvā nirodhasaṃjñino ( asaṃjñinaḥ ) bhavantītyapyucyate | sarve te paścānmaraṇād narakeṣu gacchanti | ( daivāt ) manuṣyayonāvapi janmasambhave rūpādyādhipatyakāriṣu cakṣurādipañcasu ṣaṭsu vendriyeṣu doṣasadbhāvātte saddharmārthasya na jñātāro bhāgyavantaśca na bhavantu | teṣu ekasya dvayostrayāṇāṃ caturṇāṃ pañcāṇāṃ ṣaṇṇāṃ va ( indriyāṇāṃ ) vikalatvaṃ sambhāvyate | ( teṣu ) mānasendriye doṣāvasthānamatyantaṃ durbhāgyakaram | samyagdṛṣṭivikalānāṃ sattvānāṃ 'na santi buddhādayaḥ' ityadhvavasāyinī viparītadṛṣṭireva ucchedadṛṣṭiḥ | iyaṃ sarvākuśaleṣu mahāsāvadyā gurūtarā | śāśvatādyanyadṛṣṭayo'pi ( mithyādṛṣṭayaḥ ) santi |

(138)

ityevamaṣṭau bhavanti ( akṣaṇāḥ ) | buddhānāṃ ( loke ) prādurbhāvaḥ sāmānyena bhavati, tathāpi te buddhasya ( loke ) āgamanakāle na kevalaṃ nasmakārādikaṃ na kurvantyapitu apavādamapi kurvanti | api ca, idamevābhilakṣya buddhaśūnye sthāne janmāpi aṣṭamaḥ ( akṣaṇaḥ ) |

itthaṃ ( pāpānāṃ ) svarūpamabhidhāya kasmin viṣaye ( sthāne ) pratideśayitavyamitīdaṃ 'buddhe' tyādinā'bhidhīyate | sa eva samyak sākṣī, na tvanyaḥ | atra bhagavān buddha iti śākyamunirityevamādayaḥ | sarvajñatvātte jñānabhūtāḥ, śubhāśubhānā suspaṣṭāvagamād 'cakṣurbhūtāḥ' | sākṣibhūtā iti śubhāśubhayorviśesyāvabodhakā iti | śabdabhrānterabhāvātte pramāṇabhūtāḥ, avisaṃvādakā ityarthaḥ | manojñānena sarvajñātṛtvātte jñatāraḥ | prajñācakṣuṣā sarvadarśakattvātte vipaśyakāḥ ( vidarśakāḥ ) iti | 'agrataḥ' ityanena sāmpratikaḥ svasammukhībhāvaḥ |

kena vidhinā pratideśayitavyam ? 'āviṣkaromi' ityādinā| arthāt samyaktayedaṃ ( kathanaṃ ) na tu sampralāpādirūpeṇa | atra vacanena vyāharaṇamevāviṣkaraṇām | ( deśanā apraticchādaneti ) manasā pṛthakśaḥ pratideśaneti | imameva ( arthaṃ ) svīkṛtya vākye 'apraticchādanam' iti | 'na praticchādayāmi' iti viśadīkaromītyarthaḥ | evaṃvidhayā pratideśanayā ( sarvebhyaḥ pāpebhyaḥ ) viśuddhibhīvaṣyati |

evaṃ baladvayaṃ pradarśya samprati pratyāpattibalena pāpadeśanārtham "āyatyāṃ saṃvaramāpadye" ityuktam | tadapi paurvikaṃ ( pūrvakalakṛtaṃ pāpakarma saṃsmṛtya ) vipratisāraṃ karoti | idānīṃ pratideśayati, anāgate ( pāpasya ) akaraṇaṃ pratijānāti | pratideśanāyāṃ ( kṛtāyāṃ ) yadi punaḥ ( pāpa- ) ācaraṇaṃ kriyeta tadā pāpavṛddhireva syāt | yathā ( bhojanodakādinā yadi ) rogeṇa hānirbhavet tadā samprati bhojanodakādikam avarodhanīyam | ato'nantaramapi daśa akuśalādidoṣaṇāṃ pravāho vicchedanīyaḥ, anāgate ca ( evaṃvidhaṃ pāpaṃ ) anācarituṃ saṃvaraḥ pratijñā vā grahaṇīyā | ( anena vidhinā samastānāṃ ) pāpānāṃ viśuddhirbhaviṣyati |

(139)

ityevaṃ balatrayaṃ pradarśya samprati caturthasya pratipakṣasamudācārabalasya pratipādanārtham 'buddhāḥ' ityādikam ( uktam ) | atra sarveṣāṃ pāpānāṃ puna punaḥ vṛddhirodhanārtha puṇyasaṃcayārtha ca santatisthakuśalasya pradarśanaṃ tāvadauṣadhiriva jñeyam | atra bodhisattvasya samastāḥ pariṇāmanāḥ ṣaṭpāramitāpratisaṃyuktā bhavanti | ābhiḥ parigṛhītatvādimāḥ pāramitāsadṛśā eva | sā ( pariṇāmanā ) api dvividhā | tatra sottarā sarvānukūlā | te ( pariṇāmanākartrā ) bhadraṃ janma labdhamityapi jñātavyam | traidhātukayoniṣu sa devo manuṣyādirveti | "dānaṃ ...antaśaḥ" iti dānānukūlyam | tatrottamamapi ( dānaṃ ) jñātavyam | tiryagyoniriti śvānādayaḥ | laghugocaro'yam mahattamo'pi grahaṇīyaḥ | "ālopaḥ" iti laghu vastu, mahadapi jñātavyam | śīlamiti śīlānukūlyam, ( yathā- ) saṃvaraśīlādīni ( trividhaśīlāni ) | atyantāvadātatvād viśudhyutpādād vā kuśalamūlānyucyante | kṣāntyanukūla tāvad brahyacaryam tacca pāpavirahitaṃ sat maitryādiṣu sthitvā ākruṣṭasya akaraṇena arthād apratyākruṣṭena śramaṇadharmeṇa yuktam | rāgarahitaistāvad ākruṣṭakarmāṇi na karaṇīyāni | vīryānukūlyena bhavyasattvāḥ paripācyante | mahāvīrye sthitena mayā pañcābhijñābhiḥ sarvasattvānāṃ viparītadṛṣṭinivāraṇaṃ viparītamārgādapasāraṇaṃ kṛtvā ( citta ) -santatiṃ paripācya sanmārgādhirūdāḥ kriyante | ( arthāt ) muktāḥ kṛtārthāḥ kriyanta ityevaṃ jñātavyam | dhyānānukūlyena praṇidhi-prasthānau ( cittotpādau ) saṃvṛtiparamārtho ( bodhicittotpādau ca )

(140)

kriyete | atra ( cittasya ) ekāgratayā avasthānaṃ tāvad aviparyasto mārga iti |

anuttarajñānānusāram arthāt prajñāpāramitānusāraṃ pariṇāmayitavyam | idamanuttarajñānaṃ tāvadadvayadharmatā'vabodha iti | ( ayameva ) jñānasambhāra ityapi | ( ṣaṭsu pāramitāsu pūrvavartinyaḥ ) catasraḥ ( pāramitāstu ) puṇyasambhāre saṃgṛhyante | pañcamī ( dhyānapāramitā ) ubhayoḥ ( sambhārayoḥ saṃgṛhyate ) | ṣaṣṭhī ( prajñāpāramitā ) tadbhinnatvena ( jñānasambhāre abhyupagatā ) bhavati | ( ityevam imaḥ ) ṣaṭpāramitāḥ dvayoḥ sambhārayoḥ ( yathāyathaṃ ) saṃgṛhyante |

etāsāṃ ṣaṇṇāṃ pāramitānāṃ nayaḥ kīdṛśaḥ? etadartha ( mūle ) 'ekadhyaṃ piṇḍayitvā' ityādikamuktam | pṛthak-pṛthak kuśalānāṃ vastūnāṃ caikatra sampiṇḍanaṃ kriyate, sammiśraṇaṃ ( melanaṃ ) cāpyucyate | aviccheda iti saṃvaraḥ, ( arthāt ) prakṛtitaḥ asambhedāpādanam | kva pariṇāmayet ? anuttarabuddheṣu ( teṣāṃ samakṣaṃ pariṇāmayet ) | sā ( pariṇāmanā ) anuttarā śrāvakādibhyo viśiṣṭatvāt | nirūttara iti buddhaḥ, lokamatikramya sthitatvāt | so'pi dvividhaḥ | sarvebhya uttaraḥ bodhisattvaḥ | ( ataḥ ) bodhisattvo gurūḥ arthāduttaraḥ | tasmādapi gurūḥ ( uttaro va ) bhagavān buddhaḥ taduttarasya kasyāpyabhāvāt | sa eva bodhisattvamahāsattvaḥ, ( sa ) eva hi sarvajñaḥ | sarvebhya iyaṃ pariṇāmanā tāvat pariśuddhatrimaṇḍaletyapyucyate, yaścānupalambha eva | iyaṃ khalu bodhisattvānāṃ sāmānyapariṇāmanā | anuttarabuddhatvāvāpyate pariṇāmanā tāvadupāyakauśalam | etatpariṇāmanārtha 'yathā' ityādyuktam| yadi nāsti svayaṃ pariṇāmanājñānaṃ tadā anena ( pūrvoktavidhinā ) pariṇāmanaṃ praṇītetyādinā sādaraṃ ( pariṇāmayitavyam ) | traikālikabuddhaiḥ kṛtāyāḥ pariṇāmanāyāḥ sadṛśī pariṇāmanā mayā'pi sādaraṃ karaṇīyeti

(141)

mahāvavādaḥ | triskandhānusāraṃ pariṇāmanā tāvat 'sarvaṃ pāpaṃ pratideśayāmi' ityādinā ( kathitā ) | ayaṃ pāpadeśanāskandhaḥ, kuśalākuśalānumodanāskandhaḥ viṣayaprastutidṛṣṭyā ānanda - skandha eva | mahāparinirvāṇamanadhigantuṃ sarvabuddhānāṃ ( prārthanā ) dharmacakraṃ pravartayituṃ cādhyeṣaṇā ' yācanāskandhaḥ ' | ebhistribhiḥ ( skandhaiḥ ) aparimitaḥ puṇyaskandhaḥ saṃcīyate |

etadanantaraṃ praṇīdhānam | buddhatvamavāptuṃ praṇidhānakāle bhavatu anuttarajñānamityākārakaṃ ( praṇidhānaṃ kriyate ) sarvapāpapratipakṣabhūtaṃ śaraṇagamanaṃ śreyaḥ | atrāpi śaraṇagamanasya ( abhiprāyastāvad ) 'narottamā jināḥ' ityādinā ( nirdiṣṭaḥ ) | ( śaraṇagamanādikaṃ tu ) sāmānyena pūrvaṃ pradarśitam | 'tathāpi' iti buddhamātrameva śaraṇagamananiṣṭheti ( nānyat ) | ( dharmasya saṃghasya ca śaraṇagamanaṃ) nātra kathitam | atra 'narottamāḥ' iti manuṣyarūpadhārī nirmāṇakāyaḥ | 'guṇāḥ' iti daśabalādayo buddhaguṇāḥ | 'varṇān' iti viśeṣeṇa stavaḥ | ananteti pañcatriṃśad ( buddhādayaḥ ) | sāgaro'tra upamārūpeṇa samupasthāpitaḥ, yaścākṣayaḥ | añjali- ( śabdena ) kāya- ( praṇāmaḥ ) ( dyotyate ) | vākcittābhyāṃ hi śaraṇagamanaṃ niṣpadyate |

caturbhiśca balairevaṃ sarvapāpaṃ viśudhyati |
sambhāraparipūrttyā'to buddhatvāptiṃ prajānatām | |

saṃkṣepeṇātra cākhyātaṃ jñeya sūtraiśca bhūyasā |
jñātvaivaṃ balayatnābhyāṃ karttavyā pāpadeśanā |

praśasyā kāyaratnāptiḥ kausīdyaṃ middhamutsṛjet |
svamanaḥ svena dṛṣṭvā'ho mānaṃ styānaṃ na ca kriyāt | |

(142)

kṛpābalāt sattvahite madīyā
bodhyāpadāṃ deśanavṛttireṣā |
tajjāmalaiḥ puṇyamayairhi sattvāḥ
nāgasya rājeva bhavantu buddhāḥ |
sarvadṛṣṭiprahāṇāya yaḥ sanmārgamadeśayat |
siṃhavanmāradamakastaṃ namasyāmi gautamam | |

bodhyāpattideśanāvṛttiḥ mahācāryeṇa āryanāgārjunena viracitā samāptā | |

bhāratīyamahapaṇḍitena śāntarakṣitena bhoṭadeśīyānuvādakena ñevā devaghoṣeṇa cānūditā saṃśodhitā ca |

(143)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project