Digital Sanskrit Buddhist Canon

Ārya ṃaitreya-vyākaraṇaṃ

Technical Details
ārya ṃaitreya-vyākaraṇaṃ

namaḥ āryamaitreyāya|

śāriputro mahāprajñaḥ dharmasenāpatibibhuḥ|

lokānāmanukampāya śāstāraṃ paryapṛcchata||1||


sūtrāntare purā'khyātaṃ yaṃ lokanāyakasya ca|

buddhasyānāgatasya hi maitreyanāma śāsanaṃ||2||


vyākhyāhi tadvalaṃ cāpi ṛddhiṃ sarvārthavardhanaṃ|

śrotumicchāma eva ca nāyakasya narottama||3||


tacchrutvā bhagavānāha śṛṇu naravarasya tvaṃ|

tasya maitreyabuddhasya vibhavaṃ vyākṛtaṃ mayā||4||


śukṣyanti ca tadārnavāḥ samantāt bahuyojanāḥ|

pratipādyā bhaviṣyanti mārgāśca cakravartinaḥ||5||


jambudvīpaṃ samantataḥ āyatanaṃ tadāhi ca|

āvāsaṃ sarvabhūtānāṃ daśasahasrayojanam||6||


narāstaddeśikāśca hi bhaviṣyanti śubhaṅkarāḥ|

ahiṃsakāśca nirdaṇḍyāḥ susamṛddhāśca subhagāḥ||7||


niṣkaṇṭakaśca bhūsthalaṃ samatalaṃ hi śyāmalaṃ|

unnamāvanamaśritaṃ mṛdutūla'picopamaṃ||8||


gandhaśāli janiṣyate kṛṣṭimṛte ca madhuraṃ|

nānāvarṇābhilaṅkṛtā bhaviṣyanti cailadrumāḥ||9||


drumāśca krośavistṛtā patrapuṣpaphalānatāḥ|

sahasrāśītimātraśca āyustadā bhaviṣyati||10||


varṇavantaḥ bhaviṣyanti balavanto mahākāyāḥ|

sattvāḥ dakṣāśca niṣkleśā nirdoṣā dirghajīvinaḥ||11||


rogatrayaṃ bhaviṣyati kāmojarā'gnimāndyañca|

pañcaśatatame varṣe pariṇītā ca dārikā||12||


tadā ketumatī nāma purī tatra bhaviṣyati|

sattvānāñca nivāsanaṃ prāṇināṃ hitakāriṇāṃ||13||


dīrghā dvādaśayaujana sapta vistāraśo hyasau|

nagaraṃ puṇyavacca tat viśuddhañca manoramaṃ||14||


saptaratnamayāḥ prāṃśuprākārāḥ krośavistṛtāḥ|

nānāratnavibhūṣitagopura-toraṇānyapi||15||


iṣṭakairnimitāśca te ratnamayairbhaviṣyanti|

padmotpalasamācchanāḥ parikhā haṃsaśobhitā||16||


mālairhi pariveṣṭitaṃ saptatālaismamantataḥ|

catūratnamayāstālāḥ kiṅkinījālaśobhitāḥ||17||


tattālebhyonilājjātaḥ śabdaścaiva manoramaḥ|

sumadhuro yathā tūryaṃ tacca pañcāṅga-saṃyutaṃ||18||


nagare'smin narāśca ye viśrāmasukhakāminaḥ|

prahṛṣṭābhirabhiṣyante tālaśabdaiśca te tadā||19||


nagaramapi tatkṛtamutpalakumudākīrṇaṃ|

taḍāgopavanodyānaṃ trayametadbhaviṣyati||20||


śaṅkhonāma nṛpastatra mahātejā bhaviṣyati|

caturdvīrpādhipeśvaraścakravarttī mahābalaḥ||21||


saptaratnasamanvitaścaturaṅgabalādhipaḥ|

sahasraṃ hi janiṣyante putrāstadāsya bhūpateḥ||22||


pṛthivīṃ sāgarāntāñca sa paripālayiṣyati|

yathādharmadaṇḍeṇa narādhipo hi tadyathā||23||


caturmahānidhistadā śaṅkhākhyasya ca bhūpateḥ|

ratnānāṃ śatakoṭīnāṃ rājñastadā hi lokyate||24||


piṅgalaśca kaliṅgeṣu mithilāyām ca pāṇḍu [kaḥ|

elapatraśca gāndhāre śaṃkho vārāṇasīpure||25||


caturbhirebhinidhibhissa rājā susamanvitaḥ|

bhaviṣyati mahāvīraḥ śatapuṇyabaloditaḥ||26||


brāhmaṇastasya rājñāśca subrahmaṇaḥ purohitaḥ|

bahuśrutaścaturvedastasyopādhyāyo bhaviṣyati||27||


adhyāpako mantradharaḥ smṛtimān vedapāragaḥ|

kaiṭabhe sanighaṇṭe ca padavyākaraṇe tathā||28||


tadā brahmāvatī nāma tasya bhāryā bhaviṣyati|

darśanīyā prāsādikā abhirūpā yaśasvinī||29||


tuṣitebhyaścayavitvā tu maitreyo hyagrapugdalaḥ|

tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahīṣyati||30||


daśamāsāṃśca] nikhilāṃ dhārayitvā mahādyūtiṃ|

supuṣpitesminnudyāne maitreyajananī tataḥ||31||


na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī|

drumasya śākhāmālamvya maitreyaṃ janayiṣyati||32||


[niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ|

abhrakūṭādyathā sūryo nirgataśca prabhāvyate||32||]


alipto garbhapaṅkena kuśeśayamivāmvunā|

traidhātukamidaṃ sarvaṃ prabhayā pūrayiṣyati||33||


prīto'tha taṃ sahasrākṣo devarājā śacīpatiḥ|

jāyamānaṃ grahītā ca maitreyaṃ dvipadottamam||34||


padāni jātamātraśca saptāsau prakamiṣyati|

pade pade nidhānañca padmaṃ padmaṃ bhaviṣyati||35||


diśaścatasraścodvīkṣya vācaṃ pravyāhariṣyati|

iyaṃ me paścimā jāti nāsti bhūyaḥ punarbhavaḥ||

na punarabhā gamiṣyāmi nirvāsyāmi nirāsravaḥ||36||


saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāgināṃ|

tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam||37||


śvetaṃ cāsya surāśchatraṃ dhārayiṣyanti mūrdhani|

śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ||38||


pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam|

śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati||39||


manoramāṃ ca śivikāṃ nānāratnavibhūṣitāṃ|

ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā||40||


tatastūrya sahasreṣu vādyamāneṣu tatpuraṃ|

praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati||41||


dṛṣṭaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam|

pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati||42||


gatidvayaṃ kumārasya yathā mantreṣu dṛśyate|

narādhipaścakravarttī buddho vā dvipadottamaḥ||43||


sa ca yauvanasaṃprāpto maitreyaḥ puruṣottamaḥ|

cintayiṣyati dharmātmā duḥkhitā khalviyaṃ prajāḥ||44||


brahmakharo mahāghoṣo hemavarṇo mahādyutiḥ|

viśālavakṣaḥ pīnāṃsaḥ padmapatranibhekṣaṇaḥ||45||


hastaḥ pañcāśaducchrāya tasya kāyo bhaviṣyati|

visṛtaśca tato'rddheṇa śubhavarṇasamucchrayaḥ||46||


aśītibhiścaturbhiśca sahasraiḥ saṃpuraskṛtaḥ|

mānavānāṃ sa maitreyo mantrānadhyāpayiṣyati||47||


atha śaṃkho narapatiḥ yūpamucchrāpayiṣyati|

tiryañca ṣoḍaśa-vyāmaṃ ūrddhva vyāmasahasrakam||48||


sa taṃ yūpaṃ narapatirnānāratnavibhūṣitaṃ|

pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaraṃ||49||


tañca ratnamayaṃ yūpaṃ dattamātraṃ manoramaṃ|

brāhmaṇāṇāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt||50||


[yūpasya]tasya maitreyo dṛṣṭvā caitāmanityatāṃ|

kṛtasraṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati||51||


yatvahaṃ pravrajitveha spṛśeyamamṛtaṃ padaṃ|

vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt||52||


aśītibhiḥ sahasraissa caturbhiśca puraskṛtaḥ|

niṣkramiṣyati maitreyaḥ pravrajyāmagrapugdalaḥ||53||


nāgavṛkṣastadā tasya bodhivṛkṣo bhaviṣyati|

pañcāśadyojanānyasya śākhā ūrddhaṃ samucchritāḥ||54||


niṣadya tasya cādhastānmaitreyaḥ puruṣottamaḥ|

anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ||55||


yasyāmeva ca rātrau sa pravrajyāṃ niṣkramiṣyati|

tasyāṃ eva ca rātrau hi parāṃ bodhimavāpsyati||56||


aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ|

deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam||57||


prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati|

duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ||58||


āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminaṃ|

taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane||59||


udyāne puṣpasaṃcchanne sannipāto bhaviṣyati|

pūrṇaṃ ca yojanaśataṃ parṣattasya bhaviṣyati||60||


śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ|

datvā dānamasaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati||61||


aśītibhiścaturbhiśca sahasraiḥ parivāritaḥ|

narādhipo viniṣkramya pravrajyāmupayāsyati||62||


anenaiva pramāṇena mānavānāṃ puraskṛtaḥ|

maitreyasya pitā tatra pravrajyāṃ niṣkramiṣyati||63||


tato gṛhapatistatra sudhano nāma viśrutaḥ|

pravrajiṣyati śuddhātmā maitreyasyānuśāsane||64|


strīratnamatha śaṅkhasya viśākhā nāma viśrutā|

aśītibhiścaturbhiśca sahasraiḥ saṃpuraṣkṛtā||

nārīṇāmabhiniṣkramya pravrajyāṃ rocayiṣyati||65||


prāṇinaḥ tatra samaye sahasrāṇi śatāni ca|

pravrajyāmupayāsyanti maitreyasyānuśāsane||66||


[supuṣpite'sminnudyāne sannipāto bhaviṣyati|

samantato yojanaśataṃ parṣat tasya bhaviṣyati||67||]


tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ|

samitiṃ vyavalokyātha imamarthaṃ pravakṣayati||68||


sarvete śākyasiṃhena guṇiśreṣṭheṇa trāyinā|

arthato lokanāthena dṛṣṭvā saddharmadhātunā|

ropitā mokṣamārgeṇa vikṣiptā mama śāsane||69||


chatradhvajapatākābhirgandhamālyavilepanaiḥ|

kṛtvā stūpeṣu satkāraṃ āgatā hi mamāntikam||70||


saṃghe datvā ca dānāni cīvaraṃ pānabhojanaṃ|

vividhaṃ glānabhaiṣajyaṃ āgatā hi mamāntikam||71||


kuṃkumodakasekaṃ ca candanenānulepanaṃ|

datvā śākyamuneḥ stūpeṣvāgatā hi mamāntikam||72||


śikṣāpadāni cādhāya śākyasiṃhasya śāsane|

paripālaya yathābhūtaṃ āgatā hi mamāntikam||73||


upoṣadhaṃ upoṣyeha āryamaṣṭāṅgikaṃ śubhaṃ|

caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā|

prātihārikapakṣaṃ cāṣyaṣṭāṅgaṃ susamāhitaṃ||74||


[śīlāni ca samādāya saṃprāptāni ca śāsanam|

buddhaṃ dharmeṃ ca saṃghaṃ ca sattvāste śāsanaṃ gatāḥ||

kṛtvā ca kuśalaṃ karma macchāsanamupāgatāḥ||75||


tenaite preṣitāḥ sattvā pratiṣṭāśca mayāpyamī|

gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā||76||


prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati|

śrutvā ca te tato dharmaṃ prāpsyanti padamuttamam||77||]


prātihāryatrayeṇāsau śrāvakānvinayiṣyati|

sarvete āsravāstatra kṣipayiṣyanti suratāḥ||78||


prathamaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|

pūrṇāḥ ṣaṇṇavatikoṭyaḥ śrāvakāṇāṃ bhavacchidāṃ||79||


dvitīyaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|

pūrṇāścaturnavati koṭyaḥ śāntānāṃ bhūrimedhasāṃ||80||


tṛtīyaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|

pūrṇāḥ dvāviṃśati koṭyaḥ śāntānāṃ śāntacetasāṃ||81||


dharmacakraṃ pravartyātha vinīya suramānuṣān|

sārdhaṃ śrāvakasaṃgheṇa pure piṇḍaṃ cariṣyati||82||


tataḥ praviśatastasyāṃ ramyāṃ ketumatīṃ purīṃ|

māndārakāṇi puṣpāṇi patiṣyanti purottame||

devatāḥ prakiriṣyanti tasmin puragate munau||83||


catvāraśca mahārājā śakraśca tridaśādhipaḥ|

brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati||84||


utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikaṃ|

aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati||85||


cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ|

taṃ lokanāthamudvīkṣapa praviśantaṃ purottamam||86||


[divyaśca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati|

devatā prakiriṣyanti tasmin puragate munau||87||


ye tu ketumatīṃ kecit vāsayaṣyanti mānuṣāḥ|

tepi taṃ pūjayiṣyanti praviśantaṃ purottamam||88||]


pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam|

vicitrañca śubhaṃ mālyaṃ vikiriṣyanti te tadā||89||


chatradhvajapatākabhirarcayiṣyanti mānuṣāḥ|

śubhaiśca tūryanirghoṣaiḥ prasannamanaso narāḥ||90||


taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ|

prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam||91||


namaste puruṣājanya namaste puruṣottama|

anukampasva janatāṃ bhagavannagrapugdala||92||


maharddhiko devaputrastasya māro bhaviṣyati|

sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam||93||


[śuddhāvāsa sahasraiśca bahubhiḥ parivāritaḥ|

pravekṣyate ca maitreyo lokanātho vināyakaḥ||94||]


brāhmaṇa-parivāreṇa brahmā cāpi girāsphuṭam|

kathayiṣyati saddharmaṃ brāhmaṃ ghoṣamudīrayan||95||


ākīrṇā pṛthivī sarvā arhadbhiśca bhaviṣyati|

kṣīṇāśravai-rvāntadoṣaiḥ prahīṇabhavabandhanaiḥ||96||


hṛṣṭā devamanuṣyāśca gandharvā yakṣarākṣasāḥ|

śāstuḥ pūjāṃ kariṣyanti nāgāścāpi maharddhikāḥ||97||


te vai nūnaṃ bhaviṣyanti cyānaghācchinnasaṃśayāḥ|

[utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ||]

brahmacaryañcariṣyanti maitreyasyānuśāsane||98||


te'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ|

ajātarūparajatā aniketā asaṃstavāḥ||

brahmacaryañcariṣyanti ye maitreyānuśāsane||99||


te vai pāraṃ gamiṣyanti chitvā jālameva bhujāt|

dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ|

brahmacaryañcariṣyanti maitreyasyānuśāsane||100||


ṣaṣṭhiṃ varṣa sahasrāṇi maitreyo dvipadottamaḥ|

deśayiṣyati saddharmaṃ śāstā lokānukampayā||101||


śatāni ca sahasrāṇi prāṇiṇāṃ sa vināyakaḥ|

vinīya dharmakāyena tato nirvāṇameṣyati||102||


tasmiṃśca nirvṛte dhīre maitreye dvipadottame|

daśavarṣasahasrāṇi saddharmaṃ sthāsyati kṣitau||103||


prasādayati cittāni tasmācchākyamunau jine|

tatodṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam||104||


[tasmāddharme ca buddhe ca saṃghe cāpi gaṇottame|

prasādayati cittāni bhaviṣyati maharddhikaṃ||105||


taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamaṃ|

ārādhayitvā kālena tato nirvāṇameṣyatha||106||]


idamāścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikāṃ|

ko vidvānna prasīdeta api kṛṣṇāsu jātiṣu||107||


tasmādihātmakāmena māhātmayamabhikāṃkṣatāḥ|

saddharmo gurukarttavyaḥ smaratā buddhaśāsanam||108||


|ṃaitreya-vyākaraṇaṃ samāptaṃ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project