Digital Sanskrit Buddhist Canon

10 pariṇāmanāparicchedo daśamaḥ

Technical Details
10 pariṇāmanāparicchedo daśamaḥ|



bodhicaryāvatāraṃ me yadvicintayataḥ śubham|

tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ||1||



sarvāsu dikśu yāvantaḥ kāyacittavyathāturāḥ|

te prāpnuvantu matpuṇyaiḥ sukhapramodyasāgarān||2||



āsaṃsāraṃ sukhajyānirmā bhūtteṣāṃ kadācana|

bodhisattvasukhaṃ prāptaṃ bhavatvavirataṃ jagat||3||



yāvanto narakāḥ kecidvidyante lokadhātuṣu|

sukhāvatīsukhāmodyairmodantāṃ teṣu dehinaḥ||4||



śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ|

bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ||5||



asipatravanaṃ teṣāṃ syānnandanavanadyuti|

kūṭaśālmalivṛkṣāśca jāyantāṃ kalpapādapāḥ||6||



kādambakāraṇḍavacakravāka-

haṃsādikolāhalaramyaśobhaiḥ|

sarobhiruddāmasarojagandhai-

rbhavantu hṛdyā narakapradeśāḥ||7||



so'ṅgārarāśirmaṇirāśirastu

taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt|

bhavantu saṃghātamahīdharāśca

pūjāvimānāḥ sugataprapūrṇāḥ||8||



aṅgārataptopalaśastravṛṣṭi-

radyaprabhṛtyastu ca puṣpavṛṣṭiḥ|

tacchastrayuddhaṃ ca paraspareṇa

krīḍārthamadyāstu ca puāpayuddham||9||



patitasakalamāṃsāḥ kundavarṇāsthidehā

dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ|

mama kuśalabalena prāptadivyātmabhāvāḥ

saha suravanitābhiḥ santu mandākinīsthāḥ||10||



trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā

dhvāntaṃ dhvastaṃ samantātsukharatijananī kasya saumyā prabheyam|

ityūrdhva prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ

dṛṣṭvā prāmodyavegādvayapagataduritā yāntu tenaiva sārdham||11||



patati kamalavṛṣṭirgandhapānīyamiśrā-

cchamiti (?)narakavahniṃ dṛśyate nāśayantī|

kimidamiti sukhenāhvāditānāmakasmā-

dbhavatu kamalapāṇerdarśanaṃ nārakāṇām||12||



āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ

saṃprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ|

sarva yasyānubhāvādvayasanamapagataṃ prītivegāḥ pravṛttāḥ

jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca||13||



paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ

kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim|

kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītai-

rdṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām||14||



iti matkuśalaiḥ samantabhadra-

pramukhānāvṛtabodhisattvameghān|

sukhaśītasugandhavātavṛṣṭī-

nabhinandantu vilokya nārakāste||15||



śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca|

durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ||16||



anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu|

bhavantu sukhinaḥ pretā yathottarakurau narāḥ||17||



saṃtarpyantāṃ pretāḥ strāpyantāṃ śītalā bhavantu sadā|

āryāvalokiteśvarakaragalitakṣīradhārābhiḥ||18||



andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā|

garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ||19||



vastrabhojanapānīyaṃ strakcandanavibhūṣaṇam|

manobhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam||20||



mītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ|

udvigrāśca nirudvegā dhṛtimanto bhavantu ca||21||



ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt|

durbalā balinaḥ santu strigdhacittāḥ parasparam||22||



sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām|

yena kāryeṇa gacchanti tadupāyena sidhyatu||23||



nauyānayātrārūḍhāśca santu siddhamanorathāḥ|

kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ||24||



kāntāronmārgapatitā labhantāṃ sārthasaṃgatim|

aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ||25||



suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe|

anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ||26||



sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ|

ākārācārasaṃpannāḥ santu jātismarāḥ sadā||27||



bhavantvakṣayakośāśca yāvadgaganagañjavat|

nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ||28||



alpaujasaśca ye sattvāste bhavantu mahaujasaḥ|

bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ||29||



yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ|

prāpnuvantūccatāṃ nīcā hatamānā bhavantu ca||30||



anena mama puṇyena sarvasattvā aśeṣataḥ|

viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā||31||



bodhicittāvirahitā bodhicaryāparāyaṇāḥ|

buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ||32||



aprameyāyuṣaścaiva sarvasattvā bhavantu te|

nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu||33||



ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca|

buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ||34||



śarkarādivyapetā ca samā pāṇitalopamā|

mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu||35||



bodhisattvamahāparṣanmaṇḍalāni samantataḥ|

niṣīdantu svaśobhābhirmaṇḍayantu mahītalam||36||



pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi|

dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ||37||



buddhabuddhasutairnityaṃ labhantāṃ te samāgamam|

pūjāmeghairanantaiśca pūjayantu jagadgurum||38||



devo varṣatu kālena sasyasaṃpattirastu ca|

sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ||39||



śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām|

bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ||40||



mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ|

mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ||41||



pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ|

nityaṃ syātsaṃghasāmagrī saṃghakāryaṃ ca sidhyatu||42||



vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ|

karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ||43||



lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ|

bhavantyakhaṇḍaśīlāśca sarve pravrajitāstathā||44||



duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā|

sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ||45||



paṇḍitāḥ saṃskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ|

bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ||46||



abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā|

divyenaikena kāyena jagaddhuddhatvamāpnuyāt||47||



pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā|

acintyabauddhasaukhyena sukhinaḥ santu bhūyasā||48||



sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ|

yaccintayanti te nāthāstatsattvānāṃ samṛdhyatu||49||



pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā|

devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ||50||



jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā|

yāvatpramuditābhūmiṃ mañjughoṣaparigrahāt||51||



yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ|

vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu||52||



yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana|

tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ||53||



daśadigvyomaparyantasarvasattvārthasādhane|

yathā carati mañjuśrīḥ saiva caryā bhavenmama||54||



ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|

tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ||55||



yatkiṃcijjagato duḥkhaṃ tatsarvaṃ mayi pacyatām|

bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca||56||



jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpatsukhākaram|

lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam||57||



mañjughoṣaṃ namasyāmi yatprasādānmatiḥ śubhe|

kalyāṇamitraṃ vande'haṃ yatprasādācca vardhate||58||



||bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ||

||samāpto'yaṃ bodhicaryāvatāraḥ| kṛtirācāryaśāntidevasya||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project