Digital Sanskrit Buddhist Canon

9 prajñāpāramitā nāma navamaḥ paricchedaḥ

Technical Details
9 prajñāpāramitā nāma navamaḥ paricchedaḥ||



yā nirlepatayā niruttarapadaṃ sarvaprapañcojjhitā

prajñāpāramitādisaṃvṛtipadairākhyāyate'nāsravā|

yāṃ samyakpratipadya nirmaladhiyo yāntyuttamāṃ nirvṛtiṃ

tāṃ natvā vidhivat karomi vivṛtiṃ tasyāḥ prasannaiḥ padaiḥ||1||



yatrācāryo guṇanidhirasau śāntidevaḥ prakāśaṃ

vaktuṃ śaktaḥ pravacanamahāmbhodhipāraṃ prayātaḥ|

kiṃ tasyārthaṃ hatamatirahaṃ vaktumīśastathāpi

prajñābhyāsātsukṛtamasamaṃ yattato'smi pravṛttaḥ||2||



na nāma kācidguṇaleśavāsanā

materna me'sti pratibhāguṇo'rjitaḥ|

tathāpi sanmitraniṣevaṇāphalaṃ

yadeva me tādṛśi vāk prasarpati||3||



atha yo nāma kaścid gotraviśeṣāt paryupāsitakalyāṇamitratayā trijagatparyāpannasamastajanaduḥkhaduḥkhī sarvaprāṇabhṛtāṃ niḥśeṣaduḥkhasamuddharaṇāśayaḥ svasukhanirapekṣaḥ tatpraśamopāyabhūtaṃ buddhatvameva manyamānaḥ tatprāptivāñchayā samutpāditabodhicitto mahātmā saugatapadasādhanopāyabhūtasaṃbhāradvayaparipūraṇārthaṃ krameṇa dānādiṣu pravartate| tasya tathā pravartamānasya samyakpratipannaśamathasyāpi dānādayaḥ prajñāvikalatayā jagadarthasaṃpādananidānaṃ buddhatvaṃ nāvahantītyabhisaṃdhāya avaśyaṃ saṃsāraduḥkhanirmokśārthinā prajñotpādanāya yatitavyam| yathoktam-



śamathena vipaśyanāsuyuktaḥ

[8.4]

ityādi| tatra śamathapratipādanaṃ kṛtam| idānīṃ tadanantaraprāptāṃ vipaśyanāṃ prajñāparanāmadheyāṃ pratipādayannāha-

imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau|

tasmādutpādayetprajñāṃ duḥkhanivṛttikāṅkṣayā||1||



imamiti samanantaramiha śāstre lakṣaṇataḥ pratipāditaṃ dānādikamidaṃtayā pratyakṣatayā parāmṛśati| parikaramiti parivāraṃ paricchedam| saṃbhāramiti yāvat| sarvamuktaprakāramanyacca| prajñārtha hi munirjagāviti saṃbandhaḥ| prajñā yathāvasthitapratītyasamutpannavastutattvapravicayalakṣaṇā, saiva arthaḥ prayojanaṃ saṃbodhihetubhāvopanāyakatayā yasya dānādilakṣaṇasya parikarasya sa tathā, tamiti| dānapāramitādiṣu dharmapravicayasvabhāvāyāḥ prajñāyāḥ pradhānatvāt| tathā hi dānaṃ saṃbuddhabodhiprāptaye prathamaṃ kāraṇam, puṇyasaṃbhārāntarbhūtatvāt| tacca śīlālaṃkṛtameva sugatiparaṃparāṃ sukhabhogopakaraṇasaṃpannāmāvahadanuttarajñānapratilambhahetuḥ| kṣāntirapi tadvipakṣabhūtapratighapratipakṣatayā dānaśīlasukṛtamayaṃ saṃbhāramanupālayantī sugatatvādhigataye saṃpravartate| etacca śubhaṃ dānāditritayasaṃbhūtaṃ puṇyasaṃbhārākhyaṃ vīryamantareṇa na bhavatīti tadapi ubhayasaṃbhārakāraṇatayā sarvāvaraṇaprahāṇāya samupajāyate| samāhitacittasya ca yathābhūtaparijñānamutpadyata iti dhyānapāramitāpi anuttarajñānaheturupapadyate| evamete dānādayaḥ satkṛtya saṃbhṛtā api prajñāmantareṇa saugatapadādhigamahetavo na bhavantīti nāpi pāramitāvyapadeśaṃ labhante| prajñākṛtapariśuddhibhājaḥ punaḥ avyāhatodārapravṛttitayā tadanukūlamanuvartamānāḥ taddhetubhāvamadhigacchanti, pāramitānāmadheyaṃ ca labhante| tathā dātṛdeyapratigrāhakāditritayānupalambhayogena prajñāpariśodhitāḥ sādaranirantaradīrghakālamabhyasyamānāḥ prakarṣaparyantamupagacchantaḥ avidyāpravartitasakalavikalpajālamalarahitaṃ kleśajñeyāvaraṇavinirmuktamubhayanairātmyādhigamasvabhāvaṃ sarvasvaparahitasaṃpadādhārabhūtaṃ paramārthatattvātmakaṃ tathāgatadharmakāyamabhinirvartayantīti prajñāpradhānā dānādayo guṇā ucyante||



na caitadvaktavyam-yadi prajñā pradhānaṃ dānādīnām, saiva kevalā saṃbodhisādhanamastu, kimaparairdānādibhiriti| tadanyeṣāmupayogasya varṇitatvāt, kevalaṃ netravikalā iva dānādayaḥ prajñānetṛkā eva yathābhimatāṃ saugatīṃ bhūmimabhisarantīti prajñopanāyakā ucyante, na tu prajñaiva kevalā samyaksaṃbodhisādhanam| tasmāddānādiparikaraḥ prajñārthaḥ iti siddham||



sarvakalpanāvirahāt samāropāpavādāntadvayamaunāt aśaikṣakāyavāṅmanaḥkarmalakṣaṇamaunatrayayogādvā munirbuddho bhagavān| triduḥkhatāduḥkhitasarvajagatparitrāṇādhyāśayo jagau jagāda| uktavānityarthaḥ| āryaprajñāpāramitādisūtrānteṣu prajñārthamuktavān krameṇa dānādiparikaram| yathoktamāryaśatasāhasrayāṃ prajñāpāramitāyām-



tadyathāpi nāma subhūte sūryamaṇḍalaṃ candramaṇḍalaṃ ca caturṣu dvīpeṣu karma karoti, caturaśca dvīpānanugacchati anuparivartate, evameva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti, pañca pāramitā anugacchati, anuparivartate, prajñāpāramitāvirahitatvāt pañca pāramitāḥ pāramitānāmadheyaṃ na labhante| tadyathāpi nāma subhūte rājā cakravartī virahitaḥ saptabhī ratnai ścakravartināmadheyaṃ na labhate, evameva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvānna pāramitānāmadheyaṃ labhante| tadyathāpi nāma subhūte yāḥ kāścana kunadyaḥ, sarvāstā yena gaṅgā mahānadī tenānugacchanti| tā gaṅgayā mahānadyā sārdhaṃ mahāsamudramanugacchanti, evameva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti| iti vistaraḥ||



punaścoktam-

iyaṃ kauśika prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ dānapāramitāmabhibhavati, śīlapāramitāmabhibhavati, kṣāntipāramitāmabhibhavati, [vīryapāramitāmabhibhavati,] dhyānapāramitāmabhibhavati| tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā apariṇāyakānāmabhavyaṃ mārgāvataraṇāya, kutaḥ punarnagarānupraveśāya, evameva kauśika acakṣuṣkāḥ pañca pāramitā jātyandhabhūtā bhavanti vinā prajñāpāramitayā apariṇāyakāḥ, vinā prajñāpāramitayā abhavyā bodhimārgāvataraṇāya, kuta eva sarvākārajñatānagarānupraveśāya| yadā punaḥ kauśika pañca pāramitāḥ prajñāpāramitāparigṛhītā bhavanti, tadā etāḥ pañca pāramitāḥ sacakṣuṣkā bhavanti| prajñāpāramitāparigṛhītāścaitāḥ pañca pāramitāḥ pāramitānāmadheyaṃ labhante|| iti vistaraḥ||



evamanyatrāpi yathāsūtramavagantavyam| uktaṃ ca-

sarvapāramitābhistvaṃ nirmalābhiranindite|

candralekheva tārābhiranuyātāsi sarvadā||iti||

[prajñāpāramitāstava-8]



athavā-imamiti samanantaraprakrāntarūpaṃ śamathātmakaṃ prabandham| parikaramiti prajñāsamutthāpakatayā tatkāraṇasaṃdohaṃ pīṭhikābandhaṃ ca| prajñārthamiti prajñaiva pūrvoktā arthaḥ prayojanaṃ sādhyatayā yasya tam| śamathapariśodhitacittasaṃtāne prajñāyāḥ prādurbhāvāt supraśodhitakṣetre sasyaniṣpattivat| yathoktaṃ śikśāsamuccaye-



kiṃ punarasya śamathasya māhātmyam ? yathābhūtajñānajananaśaktiḥ| yasmāt-

samāhito yathābhūtaṃ jānātītyuktavān muniḥ| iti||

[śikṣāsamuccayakārikā-9]



etadapi dharmasaṃgītāvuktam-

samāhitacetaso yathābhūtadarśanaṃ bhavati| yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate| idaṃ mayā samādhimukhaṃ sarvasattvānāṃ niṣpādayitavyam| sa tayā mahākaruṇayā saṃcodyamāno'dhiśīlamadhicittamadhiprajñaṃ ca śikṣāḥ paripūrya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| iti vistaraḥ||



hiriti yasmāt prajñārthaṃ dānādiparikaraṃ śamathātmakaparikaraṃ vā munirjagau, tasmādutpādayet prajñāmiti yojanīyam| utpādayediti niṣpādayet sākṣātkuryāt bhāvayeta sevayet bahulīkuryādvā||



sā ca prajñā dvividhā-hetubhūtā phalabhūtā ca| hetubhūtāpi dvividhā adhimukticaritasya ca bhūmipraviṣṭasya ca bodhisattvasya| phalabhūtā tu sarvākāravaropetā sarvadharmaśūnyatādhigamasvabhāvā animittayogena| tatra prathamato hetubhūtā śrutacintābhāvanāmayī krameṇa abhyāsādbhūmipraviṣṭasya prajñāṃ nirvartayati| sā ca aparāparabhūmipratilambhayogena prakarṣamabhivardhayantī yāvadubhayāvaraṇavigamāt sakalakalpanājālavigatabuddhatvasvabhāvaprajñāṃ niṣpādayati| ata evāha-duḥkhanivṛttikāṅkṣayeti| duḥkhasya pañcagatisaṃgṛhītasattvarāśigatasya svātmagatasya ca sāṃsārikasya jātivyādhijarāmaraṇasvabhāvasya priyaviprayogāpriyasaṃprayogaparyeṣyamāṇalābhavighāta lakṣaṇasya, saṃkṣepataḥ pañcopādānaskandhātmakasya ca, nivṛttiḥ nirvāṇam upaśamaḥ| punaranutpattidharmakatayā ātyantikasamuccheda ityarthaḥ| tasyāḥ kāṅkṣayā abhilāṣeṇa| chandeneti yāvat| tathāhi viparyāsasaṃjñino'satsattvasamāropābhiniveśavaśādātmātmīyagrahapravṛtterayoniśomanasikāraprasūto rāgādikleśagaṇaḥ samupajāyate, tasmāt karma, tato janma, tataśca vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| tadevamanulomākāraṃ pratītyasamutpādaṃ samyakprajñayā vyavalokayataḥ, punastameva nirātmakamasvāmikaṃ māyāmarīcigandharvanagarasvapnapratibimbādisamānākāratayā paramārthato niḥsvabhāvaṃ paśyato yathābhūtaparijñānāttadvipakṣātmakatayā mohasvabhāvamavidyābhavāṅgaṃ nivartate, avidyānirodhāttatpratyayāḥ saṃskārā nirudhyante | evaṃ pūrvapūrvasya kāraṇabhūtasya nirodhāduttarottarakāryabhūtasya nirodho veditavyaḥ| yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano vyavacchedaḥ| saṃskārā bhavaśca karmavartmano vyavacchedaḥ| pariśiṣṭānyaṅgāni duḥkhavartmano vyavacchedaḥ | pūrvāntāparāntanirodho nirodhavartmano vyavacchedaḥ | evameva trivartma nirātmakam ātmātmīyarahitaṃ saṃbhavati ca saṃbhavayogena, vibhavati ca vibhavayogena, svabhāvānnaḍakalāpasadṛśa iti| etacca uttaratra vistareṇa yuktayāgamābhyāṃ pratipādayiṣyate||



tadevaṃ prajñayā svapnamāyādisvabhāvaṃ saṃskṛtaṃ pratyavekṣamāṇasya sarvadharmāṇāṃ niḥsvabhāvatayā pratipatteḥ paramārthādhigamāt savāsananiḥśeṣadoṣarāśivinivṛttirbhavatīti sarvaduḥkhopaśamahetuḥ prajñā upapadyate||



yathā ca yuktyāgamābhyāṃ vicārayataḥ aviparītavastutattvapravicayaḥ samupajāyate, tadupadarśayituṃ satyadvayavyavasthāmāha saṃvṛtirityādi-



saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam|

buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate||2||



saṃvriyate āvriyate yathābhūtaparijñānaṃ svabhāvāvaraṇādāvṛtaprakāśanācca anayeti saṃvṛtiḥ| avidyā moho viparyāsa iti paryāyāḥ| avidyā hi asatpadārthasvarūpāropikā svabhāvadarśanāvaraṇātmikā ca satī saṃvṛtirupapadyate| yaduktamāryaśālistambasūtre-



punaraparam-tattve'pratipattiḥ mithyāpratipattiḥ, ajñānamavidyā| iti| uktaṃ ca-

abhūtaṃ khyāpayatyarthaṃ bhūtamāvṛtya vartate|

avidyā jāyamānaiva kāmalātaṅkavṛttivat||iti|



tadupadarśitaṃ ca pratītyasamutpannaṃ vasturūpaṃ saṃvṛtirucyate| tadeva lokasaṃvṛtisatyamityamidhīyate lokasyaiva saṃvṛtyā tat satyamiti kṛtvā| yaduktam-



mohaḥ svabhāvāvaraṇādi saṃvṛtiḥ

satyaṃ tayā khyāti yadeva kṛtrimam|

jagāda tatsaṃvṛtisatyamityasau

muniḥ padārthaṃ kṛtakaṃ ca saṃvṛtim||iti|

[ma. a. 6.28]



sā ca saṃvṛtirdvividhā lokata eva, tathyasaṃvṛtirmithyāsaṃvṛtiśceti| tathā hi kiṃcit pratītyajātaṃ nīlādikaṃ vasturūpamadoṣavadindriyairūpalabdhaṃ lokata eva satyam, māyāmarīcipratibimbādviṣu pratītya samupajātamapi doṣavadindriyopalabdhaṃ yathāsvaṃ tīrthikasiddhāntaparikalpitaṃ ca lokata eva mithyā| taduktam-



vinopaghātena yadindriyāṇāṃ

ṣaṇṇāmapi grāhyamavaiti lokaḥ|

satyaṃ hi tallokata evaṃ śeṣaṃ

vikalpitaṃ lokata eva mithyā||iti|

[ma. a. 6.25]



etattadubhayamapi samyagdṛśāmāryāṇāṃ mṛṣā, paramārthadaśāyāṃ saṃvṛtisatyālīkatvāt| etat samanantarameva upapattyā pratipādayiṣyāmaḥ| tasmādavidyāvatāṃ vastusvabhāvo na pratibhāsate iti||



paramaḥ uttamaḥ arthaḥ paramārthaḥ, akṛtrimaṃ vasturūpam, yadadhigamāt sarvāvṛtivāsanānu saṃdhikleśaprahāṇaṃ bhavati| sarvadharmāṇāṃ niḥsvabhāvatā, śūnyatā, tathatā, bhūtakoṭiḥ, dharmadhāturityādiparyāyāḥ| sarvasya hi pratītyasamutpannasya padārthasya niḥsvabhāvatā pāramārthikaṃ rūpam, yathāpratibhāsaṃ sāṃvṛtasyānupapannatvāt| tathā hi-na tāvat yathāparidṛśyamānarūpeṇa satsvabhāvo bhāvaḥ, tasya uttarakālamanavasthānāt, svabhāvasya ca sarvadā anāgantukatayā avicalitarūpatvāt| yo hi yasya svabhāvaḥ, sa kathaṃ kadācidapi nivarteta ? anyathā tasya svabhāvatāhāniprasaṅgānniḥsvabhāvataiva syāt| nāpi sa utpadyamānaḥ satsvabhāvarūpeṇa kutaścidāgacchati, nirudhyamāno vā kvacit saṃnicayaṃ gacchati, api tu hetupratyayasāmagrīṃ pratītya māyāvadutpadyate, tadvaikalyato nirudhyate ca| hetupratyayasāmagrīṃ pratītya jātasya parāyattātmalābhasyapratibimbasyeva kutaḥ satsvabhāvatā ? na ca kasyacit padārthasya paramārthato hetupratyayasāmagrītaḥ samutpattiḥ saṃbhavati, tasyā api aparasāmagrījanitātmatayā parāyattātmalābhāyā niḥsvabhāvatvāt| evamanyasyāḥ pūrvapūrvāyāḥ svasvakāraṇasāmagrījanyatayā niḥsvabhāvatā draṣṭavyā| itthaṃ kāraṇānurūpaṃ kāryamicchatā kathaṃ niḥsvabhāvāt sasvabhāvasyotpattirabhyupetavyā? yadvakṣyati-



māyayā nirmitaṃ yacca hetubhiryacca nirmitam|

āyāti tatkutaḥ kutra yāti ceti nirūpyatām||

yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ|

pratibimbasame tasmin kṛtrime satyatā katham||iti|



uktaṃ ca-

yaḥ pratyayairjāyati sa hyajāto

na tasya utpādu sabhāvato'sti|

yaḥ pratyayādhīnu sa śūnya ukto

yaḥ śūnyatāṃ jānati so'pramattaḥ||iti|

[anavataptahradāpasaṃkramaṇasūtram]

iti śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhya iti||



na ca svaparobhayarūpahetunibandhanamahetunibandhanaṃ vā bhāvasya janma atipeśalamupapadyate| tathā hi ātmasvarūpaṃ bhāvānāṃ svajanmanimittaṃ bhavet, niṣpannamaniṣpannaṃ vā bhavet| na tāvanniṣpannasya sataḥ svātmani kāraṇatā, tasya sarvātmanā svayaṃ niṣpannatvāt kva punarasya vyāpāro'stu ? utpādyasya punarasyāniṣpannasyānyasya svabhāvasyābhāvāt, ekasya cāsya niraṃśatvāt| na ca paścādutpadyamānasyāparasya tatsvabhāvatā yuktā, tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt| iti na svātmano niṣpannāt kasyacidutpattirasti| na cāpi svatautpattipakṣe prāṅniṣpannaṃ svarūpamitaretarāśrayadoṣasaṅgāt kasyacit saṃbhavati| nāpi tadaniṣpannasvabhāvamākāśakuśeśayasaṃkāśamaśeṣasāmarthyaśūnyaṃ svaniṣpattau hetubhāvamupagantumarhati, anyathā kharaviṣāṇasyāpi svasvabhāvajanakatvaprasaṅgāt||



nāpi parata iti pakṣaḥ, ādityādapi andhakārasya, sarvasmādvā sarvasya utpattiprasaṅgāt, janakājanakābhimatayorvivakṣitakāryāpekṣayā paratvāviśeṣāt| janyajanakaikatvaikasaṃtatipratiniyamo'pi anutpanne kārye kālpanikatayā vastuto na saṃgacchate| na ca anāgatāvasthitadharmāpekṣayā kāryādivyavahāro vāstavaḥ, arthasvabhāvasadbhāvasya nirūpayiṣyamāṇatvāt| nāpi bījāvasthāsu vidyamānāṅkurāpekṣayā bījasya paratvamakālpanikamasti, kāraṇe kāryāstitvasya niṣetsyamānatvāt| yatra paridṛśyamānameva rūpaṃ vicārato nāvatiṣṭhate, tatra anāgatādiṣu saṃbhāvitasya kā cintā ?



nāpi ubhayata iti pakṣaḥ, pratyekapakṣoktasamuditadoṣaprasaṅgāt, kāryānutpatau ca ubhayarūpasya hetoḥ paramārthato'bhāvāt| utpattau vā na kiṃcijjanayitavyamastīti kutra ubhayarūpasya hetorvyāpāraḥ syāt?



nāpi ahetuta iti vikalpaḥ, yato nāyaṃ prasajyapratiṣedhātmatayā ahetuta iti yujyate| ahetukatve hi bhāvānāṃ deśakālaniyamābhāvaprasaṅgaḥ syāt, nityaṃ sattvāsattvaprasaṅgo vā| upeyārthināṃ pratiniyatopāyānuṣṭhānaṃ ca na syāt| pradhāneśvarādīnāṃ kāraṇasya pratiṣetsyamānatvāt| tanna ahetuto bhāvāḥ svabhāvaṃ pratilabhante||



tasmānna svaparobhayarūpahetubhya utpadyante satsvabhāvā bhāvāḥ| taduktam-



na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kvacana kecana||iti|

[ma. śā.1.3]



ekānekasvabhāvavicāraṇayāpi sarvabhāvānāṃ svabhāvavikalatvānna satsvabhāvatvam| tasmāt svapnamāyāpratibimbādivat idaṃpratyayatāmātrameva avicāramanoharamastu| kimiha sarvaduḥkhahetunā bhāvābhiniveśena prayojanam? ataḥ idamarthasya tattvam-

niḥsvabhāvā amī bhāvāstattvataḥ svaparoditāḥ|

ekānekasvabhāvena viyogātpratibimbavat||

[madhyamakālaṃkārakārikā-1]



evaṃ niḥsvabhāvataiva sarvabhāvānāṃ nijaṃ pāramārthikaṃ rūpamavatiṣṭhate| tadeva pradhānapuruṣārthatayā paramārthaḥ utkṛṣṭaṃ prayojanamabhidhīyate||



atrāpi nābhiniveṣṭavyam| anyathā bhāvābhiniveśo vā śūnyatābhiniveśo veti na kaścidviśeṣaḥ, ubhayorapi kalpanātmakatayā sāṃvṛtatvāt| na ca abhāvasya kalpitasvabhāvatayā kiṃcit svarūpamasti| na ca bhāvanivṛttirūpo'bhāvaḥ, nivṛtterniḥsvabhāvatvāt| yadi ca bhāvasyaiva kaścit svabhāvaḥ syāt, tadā tatpratiṣedhātmā abhāvo'pi syāt| bhāvasya tu svabhāvo nāstīti pratipāditameva| ato na bhāvanivṛttirūpaḥ abhāvo nāma kaścit| na ca bhāvābhāvayoruktakrameṇa asattve pratipādite tadubhayasaṃkīrṇātmatā saṃbhavati ubhayapratiṣedhasvabhāvatā vā, bhāvavikalpasyaiva sakalavikalpanibandhanatvāt| tasminnirākṛte sarva eva amī ekaprahāreṇa nirastā bhavantīti| tasmāt-



na sannāsanna sadasanna cāpyanubhayātmakam|

kiṃcidabhiniveśaviṣayatayā mantavyam| taduktamāryaprajñāpāramitāyām-



subhūtirāha-ihāyuṣman śāradvatīputra bodhisattvayānikaḥ kulaputro vā kuladuhitā vā anupāyakuśalo rūpaṃ śūnyamiti prajānāti, saṅgaḥ| vedanāṃ śūnyāmiti saṃjānāti, saṅgaḥ| saṃjñāṃ śūnyāmiti saṃjānāti, saṅgaḥ| saṃskārān śūnyāniti saṃjānāti, saṅgaḥ| vijñānaṃ śūnyamiti saṃjānāti, saṅgaḥ| evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jivhā kāyo manaḥ, yāvat sarvadharmaśūnyatāṃ śūnyāmiti saṃjānāti, saṅgaḥ| iti vistaraḥ||



uktaṃ ca-

sarvasaṃkalpahānāya śūnyatāmṛtadeśanā|

yasya(yaśca) tasyāmapi grāhastvayāsāvavasāditaḥ||iti|

[catuḥstava-nirupama-21]

na sannāsanna sadasanna cāpyanubhayātmakam|

catuṣkoṭivinirmuktaṃ tattvaṃ mādhyamikā viduḥ||iti|



evaṃ catuṣkoṭivinirmuktamādiśāntamanutpannāniruddhānucchedāśāśvatādisvabhāvatayā niṣprapañcatvādākāśavadāsaṅgānāmanāspadamaśeṣaṃ viśvamutpaśyāma iti||



satyadvayamidaṃ matamiti| kiṃ tat ? saṃvṛtiḥ paramārthaśceti paścādyojanīyam| bhūtamiyaṃ brāhmaṇī, āvapanamiyaṃ muṣṭiketi yathā| saṃvṛtirekaṃ satyamaviparītam, paramārthaśca aparaṃ satyamiti| cakāraḥ satyatāmātreṇa tulyabalatāṃ samuccinoti| tatra saṃvṛtisatyamavitathaṃ rūpaṃ lokasya, paramārthasatyaṃ ca satyamavisaṃvādakaṃ tattvamāryāṇāmiti viśeṣaḥ| itthaṃ viśeṣopadarśanārtho'pi yuktaścakāraḥ||



etaduktaṃ bhavati-sarva eva amī ādhyātmikā bāhyāśca bhāvāḥ svabhāvadvayamābibhrataḥ samupajāyante yaduta sāṃvṛtaṃ pāramārthikaṃ ca| tatraikamavidyātimirāvṛtabuddhilocanānāmabhūtārthadarśināṃ pṛthagjanānāṃ mṛṣādarśanaviṣayatayā samādarśitātmasattākam| anyat pravicayāñjanaśalākoddhātitāvidyāpaṭalasamyagjñānanayanānāṃ tattvavidāmāryāṇāṃ samyagdarśanaviṣayatayā upasthitasvarūpam| tadetat svabhāvadvayaṃ sarve padārthā dhārayanti| anayośca svabhāvayormṛṣādṛśāṃ bāliśānāṃ yo viṣayaḥ, tat saṃvṛtisatyam| yaśca samyagdṛśāmadhigatatattvānāṃ viṣayaḥ, tat paramārthasatyamiti vyavasthā śāstravidām| yadāha-



samyagmṛṣādarśanalabdhabhāvaṃ

rūpadvayaṃ bibhrati sarvabhāvāḥ|

samyagdṛśāṃ yo viṣayaḥ sa tattvaṃ

mṛṣādṛśāṃ saṃvṛtisatyamuktam||iti||

[ma. a.6.23]



iti dvayoḥ samudāyo dvayamiti yujyate| matamiti saṃmatamabhimatam| keṣām ? prahīṇāvaraṇadhiyāṃ buddhānāṃ bhagavatām, tanmārgānuyāyināmāryaśrāvakapratyekabuddhabodhisattvānāṃ ca| idameva satyadvayaṃ nānyat satyamastīti avadhāraṇārtho'pi yujyate cakāraḥ| taduktam-

dve satye samupāśritya buddhānāṃ dharmadeśanā|

lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ||iti|

[ma. śā.-24.8]



pitāputrasamāgame coktam-

satya ime duvi lokavidūnāṃ

diṣṭa svayaṃ aśruṇitva pareṣām|

saṃvṛti yā ca tathā paramārtho

satyu na sidhyati kiṃ ca tṛtīyu||iti|



nanu catvāri āryasatyāni duḥkhasamudayanirodhamārgalakṣaṇāni abhidharme kathitāni bhagavatā, tat kathaṃ dve eva satye iti ? satyam, kiṃ tarhi vaineyajanāśayānuśayavaśādete dve eva catvāri kṛtvā kathitāni (kathite ?), amīṣāṃ dvayorevāntarbhāvāt| tathā hi duḥkhasamudayamārgasatyāni saṃvṛtisvabhāvatayā saṃvṛtisatye'ntarbhavanti, nirodhasatyaṃ tu paramārthasatye, iti na kaścidvirodhaḥ||



syādetat-saṃvṛtiravidyopadarśitātmatayā abhūtasamāropasvarūpatvādvicārāt śataśo viśīryamāṇāpi kathaṃ satyamiti| etadapi satyam| kiṃ tu lokādhyavasāyataḥ saṃvṛtisatyamityucyate| loka eva hi saṃvṛtisatyamiha pratipannaḥ| tadanuvṛttyā bhagavadbhirapi tathaiva anapekṣitatattvārthibhiḥ saṃvṛtisatyamucyate| ata eva lokasaṃvṛtisatyaṃ ceti śāstre'pi viśeṣa ukta ācāryapādaiḥ| vastutastu paramārtha eva ekaṃ satyam, ato na kācit kṣatiriti| yathoktaṃ bhagavatā-



ekameva bhikṣavaḥ paramaṃ satyaṃ yaduta apramoṣadharma nirvāṇam, sarvasaṃskārāśca mṛṣā moṣadharmāṇaḥ||iti||



satyadvayamidamuktam| tatra avidyopaplutacetasāṃ tatsvabhāvatayā saṃvṛtisatyamiti pratītam| paramārthasatyaṃ tu na jñāyate kīdṛk kiṃsvabhāvaṃ kiṃlakṣaṇamiti| ato vaktavyaṃ tatsvarūpamityāha buddheragocarastattvamiti| buddheḥ sarvajñānānām, samatikrāntasarvajñānaviṣayatvādagocaraḥ aviṣayaḥ| kenacit prakāreṇa tat sarvabuddhiviṣayīkartuṃ na śakyate iti yāvat| iti kathaṃ tatsvarūpaṃ pratipādayituṃ śakyam ? tathā hi sarvaprapañcavinirmuktasvabhāvaṃ paramārthasatyatattvam, ataḥ sarvopādhiśūnyatvāt kathaṃ kayācit kalpanayā paśyet ? kalpanāsamatikrāntasvarūpaṃ ca śabdānāmaviṣayaḥ| vikalpajanmāno hi śabdā vikalpadhiyāmaviṣaye na pravartitumutsahante| tasmāt sakalavikalpābhilāpavikalatvādanāropitamasāṃvṛtamanabhilāpyaṃ paramārthatattvaṃ kathamiva pratipādayituṃ śakyate ? tathāpi bhājanaśrotṛjanānugrahārthaṃ parikalpamupādāya saṃvṛtyā nidarśanopadarśanena kiṃcidabhidhīyate||



yathā timiraprabhāvāt taimirikaḥ sarvamākāśadeśaṃ keśoṇḍukamaṇḍitamitastato mukhaṃ vikṣipannapi paśyati| tathā kurvantamavekṣya ataimirikaḥ kimayaṃ karotīti tatsamīpamupasṛtya tadupalabdhakeśapraṇihitalocano'pi na keśākṛtimupalabhate, nāpi tatkeśādhikaraṇān bhāvābhāvādiviśeṣān parikalpayati| yadā punarasau taimirikaḥ ataimirikāya svābhiprāyaṃ prakāśayati-keśāniha paśyāmīti, tadā tadvikalpāpasāraṇāya tasmai yathābhūtamasau bravīti-nātra keśāḥ santīti| taimirikopalabdhānurodhena pratiṣedhaparameva vacanamāha| na ca tena tathā pratipādayatāpi kasyacit pratiṣedhaḥ kṛto bhavati vidhānaṃ vā| tacca keśānāṃ tattvaṃ yadataimirikaḥ paśyati, tanna taimirikaḥ||



evamavidyātimiropaghātādatattvadṛśo bālāḥ yadetat skandhadhātvāyatanādisvarūpamupalabhante, tadeṣāṃ sāṃvṛtaṃ rūpam| tāneva skandhādīn yena svabhāvena nirastasamastāvidyāvāsanā buddhā bhagavantaḥ paśyanti ataimirikopalabdhakeśadarśananyāyena, tadeṣāṃ paramārthasatyamiti| yadāha śāstravit-



vikalpitaṃ yattimiraprabhāvāt

keśādirūpaṃ vitathaṃ tadeva|

yenātmanā paśyati śuddhadṛṣṭi-

stattattvamityevamihāpyavehi||iti|



iti paramārthato'vācyamapi paramārthatattvaṃ dṛṣṭāntadvāreṇa saṃvṛtimupādāya kathaṃcit kathitam| na tu tadaśeṣasāṃvṛtavyavahāravirahitasvabhāvaṃ vastuto vaktuṃ śakyate iti|

yaduktam-

anakṣarasya dharmasya śrutiḥ kā deśanā ca kā|

śrūyate deśyate cārthaḥ samāropādanakṣaraḥ||iti|



tasmādvayavahārasatye eva sthitvā paramārtho deśyate| paramārthadeśanāvagamācca paramārthādhigamo bhavati, tasyāstadupāyatvāt| yaduktaṃ śāstre-

vyavahāramanāgamya paramārtho na deśyate|

paramārthamanāgamya nirvāṇaṃ nādhigamyate||iti|

[ma. śā.-24.10]



evaṃ paramārthadeśanopāyabhūtā saṃvṛtiḥ, paramārthādhigamaśca upeyabhūta iti| anyathā tasya deśayitumaśakyatvāt| nanu ca tathāvidhamapi tathāvidhabuddhiviṣayaḥ paramārthataḥ kiṃ na bhavatītyatrāha-buddhiḥ saṃvṛtirucyate iti| sarvā hi buddhiḥ ālambananirālambanatayā vikalpasvabhāvā, vikalpaśca sarva eva avidyāsvabhāvaḥ, avastugrāhitvāt| yadāha-

vikalpaḥ svayamevāyamavidyārūpatāṃ gataḥ| iti



avidyā ca saṃvṛtiḥ| iti naiva kācid buddhiḥ pāramārthikarūpagrāhiṇī paramārthato yujyate| anyathā sāṃvṛtabuddhigrāhyatayā paramārtharūpataiva tasya hīyeta, paramārthasya vastutaḥ sāṃvṛtajñānāviṣayatvāt| tatra cedamuktaṃ bhagavatā āryasatyadvayāvatāre-



yadi hi devaputra paramārthataḥ paramārthasatyaṃ kāyavāṅyanasāṃ viṣayatāmupagacchet, na tat paramārthasatyamiti saṃkhyāṃ gacchet, saṃvṛtisatyameva tadbhavet| api tu devaputra paramārthasatyaṃ sarvavyavahārasamatikrāntam, nirviśeṣam, asamutpannamaniruddham, abhidheyābhidhānajñeyajñānavigatam, yāvat sarvākāravaropetasarvajñajñānaviṣayabhāvasamatikrāntaṃ paramārthasatyamiti vistaraḥ||



ata eva tadaviṣayaḥ sarvakalpanānāṃ yadbhāvābhāvasvaparabhāvasatyāsatyaśāśvatocchedanityānityasukhaduḥkhaśucyaśucyātmānātmaśūnyāśūnya-lakṣyalakṣaṇaikatvānyatvotpādanirodhādayo viśeṣāstattvasya na saṃbhavanti, amīṣāṃ sāṃvṛtadharmatvāt| etaduktaṃ bhagavatā pitāputrasamāgame-



etāvaccaiva jñeyam-yaduta saṃvṛtiḥ paramārthaśca| tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam| tena sarvajña ityucyate| tatra saṃvṛtirlokapracāratastathāgatena dṛṣṭā| yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ, anājñeyaḥ, aparijñeyaḥ, avijñeyaḥ, adeśitaḥ, aprakāśitaḥ, yāvadakriyaḥ, akaraṇaḥ, yāvanna lābho nālabho na sukhaṃ na duḥkhaṃ na yaśo nāyaśo na rūpaṃ nārūpamityādi||



iti pratyastamitasamastasāṃvṛtavastuviśeṣamaśeṣopādhiviviktamuktamanantavastuvistaravyāpijñānālokāvabhāsitāntarātmanā bhagavatā paramārthasatyamiti| tadetadāryāṇāmeva svasaṃvidita svabhāvatayā pratyātmavedyam| atastadevātra pramāṇam| saṃvṛtisatyaṃ tu lokavyavahāramāśritya prakāśitam| tadevaṃ yathāvadvibhāgataḥ satyadvayaparijñānādaviparīto dharmapravicaya upajāyate||



evaṃ saṃvṛtiparamārthabhedena dvividhaṃ satyaṃ vyavasthāpya tadadhikṛtaśca loko'pi dvividha evetyupadarśayannāha-tatra loke ityādi-

tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā|

tatra prākṛtako loko yogilokena bādhyate||3||



tatra tayoḥ saṃvṛttiparamārthasatyayoradhikṛtaḥ vyavasthitaḥ| tatsatyapratipatteti yāvat| loko janaḥ| dvidhā dviprakāraḥ saṃvṛtiparamārthasatyavedī| loka iti samudāyavacanam, tena rāśidvayamityarthaḥ| dṛṣṭa iti pratipannaḥ, yukterāgamācca| kathaṃ kṛtvā dvidhetyāha-yogī prākṛtakastatheti| yogaḥ samādhiḥ sarvadharmānupalambhalakṣaṇaḥ, so'syāstīti yogī loka ityekaḥ prakāro rāśiḥ| tathā prakṛtiḥ saṃsārapravṛtteḥ kāraṇamavidyā tṛṣṇā, tasyā jāta iti prākṛtaḥ| prākṛta eva prākṛtako loka iti dvitīyaḥ| tatra yogī pradhānatattvamaviparītaṃ paśyati, prākṛtakaśca viparyastaṃ vastutattvaṃ paśyati bhrāntatvāt||



syādetat-ubhayorapi yathāsvaṃ tattvadarśitvāt kataraḥ punaranayorbhrāntimānastu ya evānyatareṇa bādhyate ? kaḥ punaranayoḥ kena bādhyata ityāha-tatretyādi| tatreti saptamyā samudāyanirdeśaḥ, nirdhāraṇe ca saptamī| tatra tayoryogiprākṛtakayorlokayormadhye prākṛtako lokaḥ prākṛtakatvajātyā samudāyānnirdhāryate, nirdhārya ca bādhyate, iti bādhanaṃ vidhīyate| kenetyapekṣāyāmāha-yogilokeneti| yogī eva lokaḥ yogilokaḥ, tena bādhyate iti viparyastamatirvyavasthāpyate| katham ? dhīviśeṣeṇeti yojanīyam| na tu yogī prākṛtakena bādhyate||



idamihābhimatam-yathā vibhramāhitasadbhāvaṃ timiropahatacakṣuṣaḥ asadbhūtakeśoṇḍukādidarśino jñānaṃ yathāvasthitavastutattvagrāhiṇo'taimirikajñānena bādhyate, na tathā taimirikajñānena ataimirikajñānaṃ bādhyate, evamavidyāmalatimiradūṣitabuddhicakṣuṣo viparītavastusvarūpagrāhiṇaḥ prākṛtakasya jñānaṃ prajñāsalilakṣālitavigatamalānāsravajñānacakṣuṣaḥ bhāvanijatattvavedinaḥ yogilokasya jñānena bādhyate, na punaritarajñānena yogijñānamiti| tathā coktam-



na bādhate jñānamataimirāṇāṃ

yathopalabdhaṃ timirekṣaṇānām|

tathāmalajñānatiraskṛtānāṃ

dhiyāsti bādhā na dhiyo'malāyāḥ||iti||

[ma. a.-6. 27]

tasmāt prākṛtakajñānameva bhrāntamiti bādhyate||



atha kiṃ prākṛtā eva bādhyante yogibhiḥ, uta yogino'pītyāha-bādhyanta ityādi-

bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ|



yogino'pi yogibhiraparāparairbādhyante| na kevalaṃ prākṛtakā ityapiśabdārthaḥ| kiṃbhūtaiḥ ? uttarottaraiḥ| uttare ca uttare ca uttarottarāḥ, taiḥ| tāratamyabhedāvasthitaguṇaviśeṣapratilambhotkarṣaprāptaiḥ| adhikādhikairityarthaḥ| tadapekṣayā apacitaguṇā adharādhare bādhyante, jñānamāhātmyādibhirabhibhūyante| katham ? dhīviśeṣeṇeti| dhiyo jñānasya prajñāyā viśeṣaḥ tattadāvaraṇavigamāt prakarṣaḥ, tena| upalakṣaṇaṃ caitat| dhyānasamādhisamāpattyādiviśeṣeṇāpi| tathā hi-pramuditākhyaprathamabhūmilābhino bodhisattvasya jñānādiguṇāpekṣayā taduttaravimalābhidhānadvitīyabhūmilābhino bodhisattvasya jñānaprabhāvādayo guṇā viśiṣyante| evamanyeṣāmapi uttarottarabhūmilābhināṃ veditavyam| tathā prathamadhyānādilābhināmapi uttarottarairbādhanaṃ yojanīm, yāvat sāsravāṇāmanāsravairiti||



syādetat-satyapi yogināṃ dhiyo viśeṣe prākṛtajñānaṃ bhrāntamiti kathamavagamayituṃ śakyata ityāha dṛṣṭāntenobhayeṣṭeneti-

dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||4||



ubhayeṣāṃ yogiprākṛtakānāmiṣṭaḥ abhimataḥ, tena dṛṣṭāntena nidarśanena| ya eṣa sūtreṣu bhagavatā māyāmarīcigandharvanagarapratibimbādirukto dṛṣṭāntaḥ, sa ca ubhayeṣāmapi niḥsvabhāvatayā prasiddhaḥ| tatsādharmyeṇa sarvadharmāṇāṃ niḥsvabhāvatvapratipādanāt| tathā hi -ye tāvat sarvajanapratipannasvarūpā rūpādayaḥ, te yogināmeva paramārthasatyādhigamānniḥsvabhāvatayā siddhāḥ| ye punarime svapnamāyādiṣu upalabdhāḥ, te prākṛtakānāmapi| atastatra ubhayorapi vipratipatterabhāvāt dṛṣṭāntadharmatā na vihanyate| yeṣāṃ tu mīmāṃsakādīnāṃ deśakālānyathātmakaṃ vastu eva tattathā pratibhāsate iti matam, te'nyatra nirākṛtā iti na tanmatamiha nirasyate| ye tu svayūthyāḥ cittameva vastusat svapnādiṣu tathā pratibhāsate iti manyante, te'pi yathāvasaramagrataḥ [9.17-18] svasaṃvedananirākaraṇānnirākariṣyante| yuktisiddhamapi ubhayasiddhameva| atastena dṛṣṭāntena viparītavastusvarūpagrāhitayā prākṛtakajñānaṃ bhrāntamiti vyavasthāpyate| evaṃ yogināmapi yathāsaṃbhavaṃ vaktavyam||



nanu yadi niḥsvabhāvāḥ sarvabhāvā iti vastutattvam, kathaṃ tarhi sarvasattvasamuddharaṇāśayena dānādiṣu saṃbhāraparipūraṇārthaṃ tattvavedināmapi bodhisattvānāṃ pravṛttiḥ? teṣāmapi niḥsvabhāvatvāt, ityata āha-kāryārthamavicārataḥ iti| kāryaṃ sādhyam, upādeyam| phalamucyate| tadarthaṃ tannimittam| avicārataḥ avicāreṇaiva taddhetau pravartanāt| tathābhūteṣvapi tatra idaṃpratyayatāniyamasya vidyamānatvāt na hetuphalabhāvasya virodhaḥ| etaduktaṃ bhavati-yadyapi māyādisvabhāvatayā niḥsvabhāvā dānādayaḥ, tathāpi trikoṭipariśuddhyā sādarādiyogena abhyasyamānāḥ tathābhūtā api paramārthādhigamāya hetubhāvamāpadyante, teṣāṃ tadupāyatvāt, pratītyasamutpādasya ca acintyatvāt| etādṛśādeva hetoretādṛśaṃ phalamadhigamyate, tasya tadupeyatvāt| taduktam-



upāyabhūtaṃ vyavahārasatya-

mupeyabhūtaṃ paramārthasatyam|iti|

[ma. a.-6.80]



avaśyaṃ caitadevam| anyathā mārgābhyāsataḥ samalāvasthāyā nirmalāvasthā, savikalpāvasthāyā nirvikalpāvasthā kathamutpadyeta ? tasyāḥ paramārthatastatsvabhāvatvāt| anyatrāpi samānametat| sarvadharmāṇāṃ paramārthato niḥsvabhāvatvāt hetvanurūpaṃ ca sarvatra phalamiṣyate| ataḥ sāṃvṛtādapi niḥsvabhāvāddhetoḥ niḥsvabhāvatādhigama eva phalam, kathamanyathā saṃskṛtādapi mārgādaṃsaṃskṛtaṃ nirvāṇamavāpyeta ? iti dānādayo vastuto niḥsvabhāvā api paramārthatattvādhigamāya sarvasattveṣu karuṇāyamānairbodhisattvairupādīyante, anyathā paramārthādhigamāyogāt| tato dānādiṣu pravṛttiranivāritā| evamiṣṭāniṣṭaphalaprāptiparihārārthināṃ kuśalākuśalayoḥ pravṛttinivṛttī vaktavye| etat punaḥ paścādvayaktīkariṣyate||



syādetat-yadetanmāyādisamānasvabhāvaṃ vasturūpaṃ yoginaḥ pratipadyante, tadeva yadi prākṛtako'pi janaḥ pratipadyate, kva tarhi vipratipattirastītyāha lokenetyādi-



lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|

na tu māyāvadityatra vivādo yogilokayoḥ||5||



lokena prākṛtakajanena| hetupratyayaṃ pratītya bhavanti svarūpaṃ labhante iti bhāvāḥ| na punaḥ pāramārthikaṃ rūpaṃ nijameṣāmasti, iti bhāvaśabdena niḥsvabhāvatābhidhānaṃ pratīyate| satsvarūpeṇa na kevalaṃ dṛśyante kalpyante cāpi tattvataḥ| yathāpratītasvabhāvenaiva paramārthato'dhyavasīyante| abhiniviśyante iti yāvat| yadetadasmatpratītigocaro vasturūpam, tadvāstavameve tyabhimananāt| na tu māyāvat, na tu punaryathā yoginā māyeva māyāvat svabhāvaśūnyā dṛśyante, paramārthatastathā pratīyante, ityatrāsmin vivādo vipratipattiryogilokayoḥ yoginā saha lokasyetyarthaḥ| tatpratipanne vastuttattve lokasyāpratipatteḥ lokena saha vā yoginaḥ, tatpratipanne yoginā yathārthatāpratiṣedhāt| ayamabhiprāyaḥ-sarvabhāvānāṃ sāṃvṛtaṃ pāramārthikaṃ ceti rūpadvayamasti, tatra yat sāṃvṛtaṃ tadeva lokena pratīyate, yattu pāramārthikaṃ tad yoginetyuktam| yathā māyākāranirmitahastyādirūpameva mantrādisāmarthyavibhramitalocano janaḥ paśyati, māyā kārastu tatsvabhāvādi nijaṃ tatsvarūpam, evaṃ yogilokayorapi yathāyogaṃ pratipattavyam||



athāpi syāt-yadetat samastajanasādhāraṇamarthakriyākṣamaṃ pratyakṣapramāṇapratītaṃ vasturūpam, tat kathamapahrotuṃ śakyata iti parasya hṛdayamāśaṅkayāha pratyakṣamapītyādi-

pratyakṣamapi rūpādi prasiddhayā na pramāṇataḥ|



yadapi ca pratyakṣamabhidhīyate rūpādi| ādiśabdena śabdādi vedanādi gṛhyate| tadapi prasiddhayā rūḍhyā lokapravādena na pramāṇataḥ| na pramāṇenādhigataṃ sat pratyakṣaṃ rūpādīti saṃbandhaḥ| sāṃvyavahārikapramāṇatvāt pratyakṣādīnām, tadadhigataṃ sāṃvṛtameva rūpādi| na ca laukikapramāṇasamadhigamyaṃ tāttvikaṃ rūpam, sarvajanānāṃ tattvaveditvaprasaṅgāt| yadāha-



indriyairupalabdhaṃ yattattattvena bhavedyadi|

jātāstattvavido bālāstattvajñānena kiṃ tadā||iti|

[catuḥ 3.18]



tasmāt pratyakṣamapi na pramāṇenādhigatam||



rūpādi tattvaṃ pratyakṣamapi yadi na pramāṇādhigatam, kathaṃ tatprasiddhiḥ ? prasiddhiścet kathaṃ mṛṣetyatrāha aśucyādiṣvityādi-

aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā||6||



yathā ca paramārthato'śucini strīkalevarādau tadāsaktiviparyastacetasāṃ śucibuddhirupajāyate| ādiśabdādanityādau nityādibuddhirgṛhyate| sā ca atasmiṃstadgahānmṛṣā| vitathagrāhiṇītyarthaḥ| tadvadiyaṃ rūpādāvapītyaviśeṣaḥ||



yadi na pratyakṣapramāṇāt tatsiddhiḥ, āgamāttarhi bhaviṣyati| tathā hi skandhadhātvāyatanādisvabhāvatayā bhagavatā bhāvāḥ sūtre deśitāḥ, kṣaṇikādisvabhāvatayā ca| tatredamuktaṃ bhagavatā-



sarvaṃ sarvamiti brāhmaṇa yāvadeva pañca skandhāḥ, dvādaśāyatanāni, aṣṭādaśaḥ dhātavaḥ| iti|

tathā-

kṣaṇikāḥ sarvasaṃskārā asthirāṇāṃ kutaḥ kriyā|

bhūtiryaiṣāṃ kriyā saiva kārakaṃ saiva cocyate||iti||



na ca māyādisvabhāvānāṃ kṣaṇikākṣaṇikādidharmatāpratipādanamucitam, niḥsvabhāvānāṃ kasyacit svabhāvasyābhāvāt| tatkathamamī na paramārthasanta ityatrāha lokāvatāraṇetyādi-



lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ|

tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate||7||



lokānāṃ bhāvābhiniveśināṃ skandhādideśanāvaineyānāṃ sattvānāmāpātataḥ śūnyatādeśanānadhikṛtānāṃ śūnyatāyāmavatāraṇārthaṃ sukumāropakrameṇa pravartanāya| co hetau| yasmādbhāvāḥ skandhāyatanādilakṣaṇāḥ, vastuto niḥsvabhāvatve'pi sarvadharmāṇām, nāthena narakādiduḥkhāt sattvān paritrāyamāṇena abhyudayaniḥśreyasasukhaṃ prāpayatā sattvāśayādivedinā buddhena bhagavatā deśitāḥ prakāśitāḥ, na tu paramārthataḥ| tasmānna sūtravirodhaḥ| taduktam-

mametyahamiti proktaṃ yathā kāryavaśājjinaiḥ|

tathā kāryavaśātproktāḥ skandhāyatanadhātavaḥ||iti|

[yuktiṣaṣṭikā]



yadi na paramārthato deśitāḥ, kathaṃ tarhi te kṣaṇikā ityāha-tattvataḥ kṣaṇikā naite iti| tattvataḥ paramārthataḥ niḥsvabhāvatvāt kṣaṇikā api na bhavanti ete ime bhāvāḥ| kśaṇikādideśanā vaineyānāṃ tatsvabhāvatāprakāśanāt| yadi na tattvataḥ kṣaṇikāḥ, kathaṃ tarhi deśanāyāmapi kathitā iti manasi nidhāya [āha] saṃvṛtyā cet [iti]-yadi saṃvṛtyā kṣaṇikā abhidhīyanta ityucyate, ityuttaramāśaṅkaya dūṣayati, tadā virudhyate, saṃvṛtyā kṣaṇikā na paramārthataḥ iti virudhyate na saṃgacchate| akṣaṇikatayā pratīteḥ pratītivirodhaḥ, sāṃvyavahāribhirakṣaṇikatvapratīteḥ na kṣaṇikatvaṃ sāṃvṛtaṃ rūpamiti yāvat||



etat siddhāntavādī pariharati na doṣo yogisaṃvṛtyeti-

na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ|

anyathā lokabādhā syādaśucistrīnirūpaṇe||8||



nāyaṃ pratītivirodhalakṣaṇo doṣaḥ| kutaḥ ? yogināṃ pudgalanairātmyasamādhilābhināṃ yā saṃvṛtirvyavahāraḥ, tayā kṣaṇikatayā pratīteḥ| ayamabhiprāyaḥ-yadi nāma arvāgdarśanaiḥ kṣaṇikatvaṃ na pratīyate, tathāpi yogivyavahāragocaraḥ| yogivyavahāro'pi saṃvṛtirūpatāṃ na jahāti, buddhiḥ saṃvṛtirūcyate [9.2] iti vacanāt| na ca pratītibādhitaṃ bādhitameva, tathāvidhāyāḥ pratīterapramāṇatvāt||



kutaḥ punaretat sāṃvṛtamapi kṣaṇikatvādi yogina eva paśyanti nārvāgdarśina ityāha-lokātte tattvadarśina iti| lokādarvācīnadarśanāt sakāśāt te yoginastattvadarśinaḥ atīndriyadarśinaḥ| hetupadametat| yasmāt tattvadarśinaste, tasmāt kṣaṇikatvanairātmyādi lokāpratītamapi pratipadyante| ata eva na teṣāṃ lokapratītibādhā||



avaśyaṃ caitadaṅgīkartavyamityāha-anyathetyādi| anyathā yadi caivaṃ na svīkriyate, tadā bhavadabhyupagate'pi lokabādhā syāt| kutra ? aśucistrīnirūpaṇe iti| aśucibhāvanāsamaye aśucīti striyāḥ kāminyā nirūpaṇe vibhāvanāyāṃ lokabādhā syāt, lokapratītena virodho bhavet, lokena śucisvabhāvatayā strīśarīrasyādhyavasānāt| tasmānna lokapratītena yogidarśanabādheti| atra-

yathopalabdhaṃ timirekṣaṇānam

ityādinā upacayahetutvena yojanīyam| iti nāgamādapi bhāvānāṃ paramārthataḥ siddhirasti| tasmānmāyāsvapnādisvabhāvāḥ sarvadharmā iti niścitametat||



syādetat-yadi sarvavyāpinī māyopamasvabhāvatā, buddho'pi tarhi māyopamaḥ svapnopamaḥ syāt| uktaṃ caitad bhagavatyām-



evamukte subhūtistān devaputrānetadavocat-māyopamāste devaputrāḥ sattvāḥ| svapnopamāste devaputrāḥ sattvāḥ| iti hi māyā ca sattvāśca advayametadadvaidhīkāram| sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ| strotaāpanno'pi māyopamaḥ svapnopamaḥ| strotaāpattiphalamapi māyopamaṃ svapnopamam| evaṃ sakṛdāgāmyapi sakṛdāgāmiphalamapi| anāgāmyapi anāgāmiphalamapi| arhannapi arhattvamapi māyopamaṃ svapnopamam| pratyekabuddho'pi māyopamaḥ svapnopamaḥ| pratyekabuddhatvamapi māyopamaṃ svapnopamam| samyaksaṃbuddho'pi māyopamaḥ svapnopamaḥ| samyaksaṃbuddhatvamapi māyopamaṃ svapnopamam| yāvat nirvāṇamapi māyopamaṃ svapnopamam| sacennirvāṇādapi kaścid dharmo viśiṣṭataraḥ syāt, tamapyahaṃ māyopamaṃ svapnopamaṃ vadāmi||



evaṃ kathaṃ tatra satkārāpakārayoḥ puṇyapāpasamudbhava iti parasyābhiprāyamāśaṅkayannāha māyopamādityādi-

māyopamājjinātpuṇyaṃ sadbhāve'pi kathaṃ yathā|



yadi bhagavānapi māyopamasvabhāvaḥ, tadā māyopamānniḥsvabhāvājjinādbhagavataḥ puṇyaṃ sukṛtaṃ pūjāsatkārapādavandanādibhiḥ kathaṃ yathā kathamiveti manyase ? upalakṣaṇaṃ caitat| pāpamapi tadapakāre kathamiti draṣṭavyam| na hi māyākāranirmitapuruṣasatkārāpakārayoḥ puṇyapāpaprasūtiryukteti parasyā bhiprāyaḥ | atra prāguktamevottaram| tathātra parameva paripṛcchati-sadbhāve'pi kathaṃ yatheti| sadbhāve'pi paramārthasatyatve'pi bhagavataḥ kathamiva puṇyam ? kathaṃ yathetyubhayatrāpi yojanīyam| ayamabhiprāyaḥ-yathā kasyacit paramārthasato jināt paramārthasat puṇyamupajāyate, tathā anyasya māyopamānmāyopamamevetyāvayorna kaścidviśeṣaḥ, idaṃpratyayatāmātrasyobhayasādhāraṇatvāt| iti yadevottaraṃ bhavatām, tadevāsmākamapi, nātiricyate kiṃcit| na ca yuktisiddhaṃ paramārthasad vastusvarūpaṃ kiṃcidastīti pratipāditam||



bhavatu nāma māyopamādapi jināt puṇyam| idaṃ tu kathaṃ samādhīyate ityāha yadi māyopama ityādi-

yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ||9||



athavā anyathāvatāryate-yadi jino'pi māyopamaḥ, kā vārtā tarhi sāṃsārikeṣu sattveṣu ? te'pi tatheti brūmaḥ| māyopamāste devaputrāḥ sattvāḥ iti vacanāt| evaṃ sati mahān doṣaḥ prasajyate ityāha-yadītyādi| yadi māyopamo māyāsvabhāvasamānadharmaḥ sattvaḥ prāṇī, tadā kiṃ punarjāyate mṛtaḥ ? kimiti praśne akṣamāyāṃ vā| kiṃ punarjāyate utpadyate ? mṛto nikāyasabhāgatāyāścyutaḥ| kāraṇamatra vaktavyam, naitadyuktamiti vā| nahi māyāpuruṣo vinaṣṭaḥ punarutpadyate| tasmāt paramārthasanto bhāvā ityupagantavyam||



naitadupagantavyamityāha yāvadityādi-

yāvatpratyayasāmagrī tāvanmāyāpi vartate|



yāvatkālaṃ pratyayānāṃ kāraṇānāṃ mantrauṣadhādīnāṃ sāmagrī samudāyaḥ, samagrāṇi kāraṇāni, tāvatkālaṃ māyāpi vartate, na arvāṅ nivartate, nāpi tataḥ paraṃ pravartate| evaṃ yāvadavidyākarmatṛṣṇāsvabhāvā sāmagrī, tāvat sattvasaṃtānamāyāpi vartate, idaṃpratyayatāyattavṛttitvāt| yadi na paramārthataḥ sattvo'sti, kathamāsaṃsāraṃ sattvasaṃtānaḥ pravartate, na tu māyāvadaciraṃ nivartate ? uktamatra-yāvatpratyayasāmagrī tāvat pravartate, yasya tu tathā nāsti, sa nānuvartate iti| api ca| na cirakālāvasthitiḥ samyaktvavyavasthānibandhanamityāha dīrghasaṃtāna ityādi-



dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ||10||



dīrghaścirakālāvasthitaḥ saṃtānaḥ pravāhaḥ, sa eva kevalastanmātraṃ tena| kathamiti pṛcchati-kena prakāreṇa sattvo'sti vidyate ? satyataḥ paramārthataḥ| etāvāṃstu viśeṣaḥ-yasya hi dīrghakālāvasthitihetupratyayaviśeṣo'sti, sa dīrghakālamanuvartate| yasya tu tathā nāsti, sa nānuvartate iti| na tu tāvatā samyaṅyithyātvam| tasmānmāyāsvabhāvatve'pi na punarjanmāsaṃbhavaḥ||



evaṃ tarhi yathā māyāpuruṣavadhādau na prāṇātipātaḥ, tathā tadaparapuruṣavadhādāvapi na syāt, abhinnasvabhāvatvāt, ityatrāha māyāpuruṣa ityādi-



māyāpuruṣaghātādau cittābhāvānna pāpakam|



māyāpuruṣasya ghātādau māraṇādau| ādiśabdena tasya adattādi gṛhṇataḥ| samāne'pi niḥsvabhāvatve cittasya vijñānasya māyāpuruṣasaṃtāne'bhāvāt asattvāt na pāpakaṃ na akuśalamutpadyate prāṇātipātādi| pāpameva pāpakam| svārthe kanvidhānāt| tatrāpi māraṇābhiprāyeṇa prahāraṃ dadato bhavatyeva aśubham, na tu prāṇātipātaḥ| māyāpuruṣādanyatra kathaṃ prāṇātipāta iti cedāha cittamāyetyādi-

cittamāyāsamete tu pāpapuṇyasamudbhavaḥ||11||



cittameva māyā cittamāyā, tayā samete yukte| māyāsvabhāvena cittena saṃbaddhe ityarthaḥ| tuśabdaḥ pūrvasmādviśeṣārthaḥ| puṇyaṃ ca pāpaṃ ca puṇyapāpe, tayoḥ sukṛtaduṣkṛtayoḥ samudbhavaḥ samutpattiḥ| upakārāpakārayoḥ iti sāmagrīviśeṣāt kāryaviśeṣaḥ| yathā satyapi gomayetarajanmanorvartikayorākārasāmye kāraṇabhedāt svabhāvabhedaḥ| tathā ihāpi noktadoṣaprasaṅgaḥ||



yaduktam-cittamāyeti, tat paro vighaṭayannāha mantrādīnāmityādi-



mantrādīnāmasāmarthyānna māyācittasaṃbhavaḥ|



mantrādīnām, ādiśabdādauṣadhādīnāṃ cittotpādaṃ prati asāmarthyādavyāpārāt na māyācittasaṃbhavaḥ na māyāsvabhāvaṃ cittaṃ saṃbhavati| yathā paravyāmohanibandhanānāṃ māyākāraprayuktānāṃ mantrādīnāṃ prabhāveṇa hastyādyākāranirvṛttiḥ, na tathā cittasyeti parasya bhāvaḥ| etat pariharannāha sāpi nānāvidhetyādi-

sāpi nānāvidhā māyā nānāpratyayasaṃbhavā|



apiśabdo'vadhāraṇārtho bhinnakramaśca| sā māyā nānāvidhaiva nānāprakāraiva| ata eva nānāpratyayasaṃbhavā nānāpratyayāt anekaprakārakāraṇāt saṃbhava utpādo yasyāḥ sā tathoktā| ayamabhiprāyaḥ-yadi māyā māyeti śabdasāmyamasti, tathāpi na tatkāraṇasyāpyabhedaḥ, māyāsvabhāvatve'pi kāryasya nānāsvabhāvatvāt| na hi ekasmin kārye kiṃcit kāraṇaṃ dṛṣṭamiti kāryaśabdasāmyāt sarvatra tadeva prakalpayituṃ yujyate, api tu kvacideva kasyacit sāmarthyam, śabdasāmye'pi svabhāvabhedāt| etadevopadarśayannāha naikasyeti-

naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit||12||



naikasya kvacidupalabdhasāmarthyasya pratyayasya kāraṇasya hetoḥ sarvasāmarthyaṃ sarvasmin kārye sāmarthyaṃ śaktirasti saṃbhavati| kvacidṛṣṭamiti kṛtvā kutraciditi kasmiṃścit samaye deśe kāle vā dṛṣṭamiṣṭaṃ vā| tataśca kācinmāyā mantrādisāmarthyapratilabdhasvabhāvā, kācit punaranādisaṃsārapravṛttamāhātmyā avidyādiprabhāvapravartitā| tasmānna sarvāsu mantrādisāmarthyamiti| etat sarva lokavyavahārānugataṃ kalpanānirmitaṃ sāṃvṛtaṃ vastutattvamupādaya samutthitaṃ na tu paramārthataḥ| paramārthadaśāyāṃ jananamaraṇotpādanirodhahetuphalabhāvābhāvādikalpanāyā abhāvāt, prakṛtinirvṛtatvāt sarvadharmāṇāmiti||



etadasahamānaḥ paraḥ punaranyathā prasañjayannāha nirvṛta iti-

nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret|



nirvṛtaḥ svabhāvaśūnyatvādutpādanirodharahitaḥ| paramārthena paramārthasatyataḥ prakṛtinirvāṇatayā ādiśāntatvāt| yadi saṃvṛtyā saṃvṛtisatyena kālpanikatvena saṃsaret, jātijarāmaraṇayogī bhavet, tadā ayaṃ mahān virodhaḥ syādityāha buddho'pi saṃsaredevamityādi-

buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā||13||



evamabhyupagamyamāne buddho'pi sarvāvaraṇaprahāṇato nirvṛto'pi saṃsaret janmādibhāg bhavet| yata evam, tataḥ tasmāt kāraṇāt kiṃ bodhicaryayā ? bodhaye buddhatvāya caryā karacaraṇaśiraḥpradānādyanekaduṣkaraśatalakṣaṇā, tayā kim ? na kiṃcit prayojanam, uktakrameṇa vaiphalyāt| sā hi sarvasāṃsārikadharmanivṛttaye sarvaguṇasamuccayāśritabuddhatvaprāptaye ca samāśrīyate, tathāpi na sāṃsārikadharmanivṛttiścet, kiṃ tatsamāśrayeṇa saṃsādhitamiti bhāvaḥ||



tat pratyuktameva yāvatpratyayasāmagrītyādinā, punarapi vispaṣṭayannāha pratyayānāmityādi-

pratyayānāmanucchede māyāpyucchidyate na hi|

pratyayānāṃ tu vicchedātsaṃvṛtyāpi na saṃbhavaḥ||14||



pratyayānāṃ kāraṇānām| anucchede avināśe| hiryasmāt| māyāpi na kevalaṃ saṃsāra iti samuccaye apiśabdaḥ| naivocchidyate na nivartate| pratyayānāṃ kāraṇānāṃ tu vicchedāt nivṛtteḥ, saṃvṛttyāpi kālpanikavyavahāreṇāpi na saṃbhavo na saṃsaraṇam| pratyayānāṃ samucchedaḥ punastattvābhyāsādavidyādinirodhakrameṇa veditavyaḥ| tadyathoktamāryaśālistambasūtre-



evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ śāriputrametadavocat-yaduktaṃ bhagavatā dharmasvāminā sarvajñena-yo bhikṣavaḥ pratītyasamutpādaṃ paśyati, sa dharma paśyati| yo dharmaṃ paśyati, sa buddhaṃ paśyati| tatra katamaḥ pratītyasamutpādo nāma ? yadidam-avidyāpratyayāḥ saṃskārāḥ| saṃskārapratyayaṃ vijñānam| vijñānapratyayaṃ nāmarūpam| nāmarūpapratyayaṃ ṣaḍāyatanam| ṣaḍāyatanapratyayaḥ sparśaḥ| sparśapratyayā vedanā| vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam| upādānapratyayo bhavaḥ| bhavapratyayā jātiḥ| jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| tatra avidyānirodhāt saṃskārā nirudhyante| peyālaṃ| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| ayamucyate pratītyasamutpādaḥ| peyālaṃ| ya imaṃ pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamasaṃskṛtamapratighamanālambanaṃ śivamabhayamahāryamavyupaśamasvabhāvaṃ paśyati, sa dharmaṃ paśyati| yastu evaṃ satatasamitaṃ yāvadavyupaśamasvabhāvaṃ dharmaṃ paśyati, so'nuttaraṃ dharmaśarīraṃ buddhaṃ paśyati| peyālaṃ| tatra avidyā katamā ? eteṣāmeva ṣaṇṇāṃ dhātūnāṃ yā ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā manujasaṃjñā mānavasaṃjñā ahaṃkāramamakārasaṃjñā| evamādi vividhamajñānam, iyamucyate'vidyā| evamavidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante| tatra ye rāgadveṣamohā viṣayeṣu, amī avidyāpratyayāḥ saṃskārā iutyucyante| vastuprativijñaptirvijñānam| catvāri mahābhūtāni copādāya rūpamaikadhyarūpam| vijñānasahajāścatvāro'rūpiṇa upādānaskandhā nāma, tannāmarūpam | nāmarūpasaṃniśritāni indriyāṇi ṣaḍāyatanam| trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ| sparśānubhavo vedanā| vedanādhyavasānaṃ tṛṣṇā| tṛṣṇāvaipulyamupādānam| upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ| bhavahetukaḥ skandhaprādurbhāvo jātiḥ| jātyabhinirvṛttānāṃ skandhānāṃ paripāko jarā| skandhavināśo maraṇam| mriyamāṇasya saṃmūḍhasya sābhiṣvaṅgasya antardāhaḥ śokaḥ| śokotthalapanaṃ paridevaḥ| pañcavijñānasaṃprayuktamāghātānubhavanaṃ duḥkham| duḥkhamanasikārasaṃprayuktaṃ mānasaṃ duḥkhaṃ daurmanasyam| ye cānye evamādāya upakleśāḥ, ime upāyāsā ityucyante||



tatra mahāndhakārārthena avidyā| abhisaṃskārārthena saṃskārāḥ| viajñānanārthena vijñānam| mananārthena nāmarūpam| āyadvārārthena ṣaḍāyatanam| sparśanārthena sparśaḥ| anubhavanārthena vedanā| paritarṣaṇārthena tṛṣṇā| upādānārthena upādānam| punarbhavajananārthena bhavaḥ| skandhaprādurbhāvārthena jātiḥ| skandhaparipākārthena jarā| vināśārthena maraṇam| śocanārthena śokaḥ| vacanaparidevanārthena paridevaḥ| kāyasaṃpīḍanārthena duḥkham| cittasaṃpīḍanārthena daurmanasyam| upakleśārthena upāyāsāḥ| iti vistaraḥ||



evamupadarśitapratyayānāmanucchede saṃsāro'vikalaḥ pravartate, dvādaśāṅgapratītyasamutpādasyaiva saṃsāratvāt| yadāhurācāryapādāḥ-



yathākṣepaṃ kramād dvṛddhaḥ saṃtānaḥ klreśakarmabhiḥ|

paralokaṃ punaryātītyanādi bhavacakrakam||

sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|iti|

[abhi. kośa. 3.19-20]



pratyayānāṃ punarucchede sarvathaiva saṃsaraṇaṃ na syāt, kāraṇavaikalyāt| tataśca 'buddho'pi saṃsaredevam' ityetanna prasajyate iti||



evaṃ tāvat sautrāntikādicodyamudasya yogācāravipratipattinirākaraṇāya tanmatena dūṣaṇamudbhāvayannāha yadā na bhrāntirapītyādi-

yadā na bhrāntirapyasti māyā kenopalabhyate||15||



yadā sarvaṃ jagat māyātmakatayā svabhāvaśūnyamupagataṃ madhyamakavādibhiḥ, māyāsvabhāvasaṃvṛtigrāhiṇī buddhirapi bhavatāṃ nāsti bāhyavat, tadā māyā kenopalabhyate, kena pratīyate tadgāhakavastusajjñānamantareṇa ? naiva kenacidityarthaḥ| yasya punaḥ svacittameva paramārthasat bāhyarūpatayā bhrāntaṃ tathā pratibhāsate, na tasyāyaṃ doṣa iti bhāvaḥ||



etannirākartumāha yadā māyaivetyādi-

yadā māyaiva te nāsti tadā kimupalabhyate|



yadā māyaiva grāhyatayā hastyādyākārapravṛtyā tava vijñānavādino nāsti, cittamātraṃ jagadabhyupagacchanto bahirarthābhāvāt, tadā kimupalabhyate, tadā kimiha pratibhāsate ? bahirarthābhāvāddeśādivicchedena pratibhāso na yukta ityarthaḥ| atra parasyābhiprāyamāśaṅkayannāha cittasyaiva sa ityādi-

cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ||16||



uktamatra cittameva bahīrūpatayā bhrāntaṃ hastyādyākāraṃ pratibhāsate iti| uktameva| kiṃ tu yadyapi cittasyaiva jñānasyaiva sa iti deśādivicchedena grāhyatayā pratibhāsamāna ākāro nirbhāsaḥ, anya ityaparaḥ āntarād grāhakāccittākārāt, asti vidyate, tattvato vastutaḥ||



yadyapītyabhyupagamyoktam, tathāpi naitat saṃgacchata ityāha cittameva yadā māyetyādi-

cittameva yadā māyā tadā kiṃ kena dṛśyate|



cittameva vijñānameva vedakatayā svīkṛtam, yadā māyā nānyā, na hi vedakacittavyatiriktā kācidanyā māyā nāma, tadātmatayā tasyāstathā pratibhāsopagamāt, tadā kiṃ kena dṛśyate, kiṃ kena pratīyate ? darśanameva hi kevalamasti na dṛśyam| dṛśyamantareṇa darśanamapi na syāt, dṛśyāpekṣatvāttasya| ato na kenacit kiṃcit dṛśyeta, iti āndhyamaśeṣasya jagataḥ prāptamiti bhāvaḥ| nanu syādevaitat yadi jñānasya ātmasaṃvedanaṃ na syāt, yāvatā svasaṃvedanatayā svarūpaṃ saṃvedayat tadabhinnaṃ māyādipratibhāsamapi vedayet| tathā ca sati na kācit kṣatiḥ| iti vijñānavādino'bhiprāyamāśaṅkayāha-

uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati|



svabhāvaśūnyameva sarva jagad yadā yuktitaḥ pratipāditam, tadā kaḥ kasya svabhāvo vastutaḥ iti kasya kena vedanaṃ syāt ? uktaṃ ca bhagavatā-



sarvadharmāḥ śūnyāḥ, śūnyatālakṣaṇaṃ cittam| sarvadharmā viviktāḥ, viviktatālakṣaṇaṃ cittam| iti|



kiṃ ca| uktaṃ ca kathitaṃ ca lokanāthena lokānāṃ sarvasattvānāṃ nāthena śaraṇyena buddhena bhagavatā| kimuktam ? cittaṃ cittaṃ na paśyatīti, cittaṃ svātmānaṃ na jānāti, satyapi vastutve svātmani kāritravirodhāt| kathamiva ?

na cchinatti yathātmānamasidhārā tathā manaḥ||17||



yathā sutīkṣṇāpyasidhārā khaṅgadhārā tadanyavadātmānaṃ svakāyaṃ na cchinatti na vighāṭayati, svātmani kriyāvirodhāt, tathā manaḥ| asidhārāvaccittamapi svātmānaṃ na paśyatīti yojyam| tathā hi na tadevaikaṃ jñānaṃ vedyavedakavedanātmasvabhāvatrayaṃ yuktam| ekasya niraṃśasya trisvabhāvatāyogāt| tatredamuktamāryaratnacūḍasūtre-



sa cittaṃ parigaveṣamāṇo nādhyātmaṃ cittaṃ samanupaśyati| na bahirdhā cittaṃ samanupaśyati| na skadheṣu cittaṃ samanupaśyati| na dhātuṣu cittaṃ samanupaśyati| nāyataneṣu cittaṃ samanupaśyati| sa cittamasamanupaśyaṃścittadhārāṃ paryeṣate-kutaścittasyotpattiriti| ālambane sati cittamutpadyate| tat kimanyaccittamanyadālambanam, atha yadevālambanaṃ tadeva cittam ? yadi tāvadanyadālambanamanyaccittam, tad dvicittatā bhaviṣyati| atha yadevālambanaṃ tadeva cittam, tat kathaṃ cittaṃ cittaṃ paśyati ? na hi cittaṃ cittaṃ samanupaśyati| tadyathā na tasyaiva asidhārayā saiva asiṃdhārā śakyate chettum, na tenaiva aṅgulyagreṇa tadeva aṅgulyagraṃ spraṣṭuṃ śakyate, evameva tenaiva cittena tadeva cittaṃ draṣṭumiti vistaraḥ||



atra cittāmātravādinaḥ svātmani kriyāvirodhaṃ vighaṭayituṃ svapakṣaprasādhanāya dṛṣṭāntamudbhāvayannāha ātmabhāvamityādi-

ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet|



ātmabhāvaṃ svasvarūpaṃ yathā dīpaḥ pradīpaḥ saṃprakāśayati dyotayati| yathā hi kila andhakārāvṛtaghaṭādivastupratipattaye pradīpa upādīyate, na tathā pradīpaprakāśanāya pradīpāntaram, api tu ghaṭādi prakāśayanneva ātmānamapi prakāśayati, tathā prakṛte'pi svasaṃvedane veditavyam| na cāpi kvacidvirodho dṛṣṭa iti sarvatra yojanīyam| tasmāt pradīpavadavirodha eveti cet, yadyevaṃ manyase, tadā naivaṃ vaktavyam| kuta ityāha naivetyādi-

naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ||18||



naiva prakāśyate ghaṭādivannaiva uddayotyate dīpaḥ, yasmānna tamasāvṛtaḥ na andhakārapihitaḥ| vidyamānasyāvaraṇasya apanayanaṃ prakāśanam, tato yuktaṃ ghaṭādīnāṃ prakāśanam, teṣāṃ prāg vidyamānatvāt| naivaṃ pradīpasya, tasya prāgavidyamānatvāt| na ca avidyāmānasya prakāśanaṃ yuktam, asattvāt| tasmānnaiva prakāśyate dīpaḥ| iti visadṛśatvānna pradīpadṛṣṭāntāt sādhyasiddhiḥ||



syādetat-ātmabhāvamityādinā naitadabhidhīyate yadātmānaṃ ghaṭavat tamasāvṛtaṃ prakāśayati dīpaḥ, api tu tatsvabhāvaṃ prati paranirapekṣatāmātramasyābhidhīyate| etadevopadarśayannāha na hītyādi-

na hi sphaṭikavannīlaṃ nīlatve'nyamapekṣate|

tathā kiṃcitparāpekṣamanapekṣaṃ ca dṛśyate||19||



hiriti yasmāt| yathā sphaṭikopalaḥ svayamanīlaḥ san, nīlatve nīlaguṇotpattinimittamanyamupādhiṃ nīlapatrādisaṃnidhimapekṣate, tathā svayameva yadvastu nīlam, tadapi na nīlatve'nyamupādhimapekṣate| tathā tena prakāreṇa kiṃcid ghaṭādikaṃ parāpekṣaṃ pradīpādyapekṣaṃ prakāśaṃ dṛśyate, kiṃcit punaḥ pradīpādikamanapekṣaṃ ca svayaṃprakāśātmakaṃ dṛśyate upalabhyate| etāvanmātrameva vivakṣitam||



evaṃ vijñānavādinā upadarśite viśeṣe siddhāntavādī nīlameva tāvannīlatve paranirapekṣaṃ dṛṣṭāntatvenopadarśitaṃ pratiṣedhayannāha anīlatva ityādi-

anīlatve na tannīlaṃ nīlaheturyathekṣyate|

nīlameva hi ko nīlaṃ kuryādātmānamātmanā||20||





ayamapi na sadṛśo dṛṣṭāntaḥ, yato nīlamapi na nīlatve sphaṭikavannirapekṣam, tadbhāvaṃ prati svahetupratyayāpekṣatvāt| kadā punaridamanapekṣaṃ syāt ? yadi tadanīlameva svahetorutpadyeta| punastadbhāve paranirapekṣaṃ svayameva nīlamātmānaṃ kuryāt| na caitadasti| yataḥ anīlatve nīlaguṇarahitatve sati| neti niṣedhayati| taditi nīlābhimataṃ vastu| nīlaṃ nīlaguṇayuktamātmānaṃ svarūpamātmanā svayameva na kuryāt, na kartuṃ śaknoti, pūrvavat svasmin kriyāvirodhāt| tasmānna nīlasyāpi parānapekṣatā nīlatvaṃ prati sphaṭikavat| tathā hi sphaṭikopalo'pi vastuto'vasthitarūpa eva upādhisaṃnidhau na nīloparāgamanubhavati, api tu sarvasvopādānalakṣaṇāt| nīlopādhiviśeṣahakāriṇaśca pūrvasvarasanirodhāt anya eva nīlaguṇoparaktaḥ sphaṭikopala utpadyate iti siddhāntaḥ| tasmāt sādhāraṇamanayostadguṇaṃ prati hetupratyayādhīnatvam| iti prakṛte'pi sādhye na kaścidviśeṣaḥ||



nanu priyamidamanuṣṭhitaṃ priyeṇa yasmāt jaḍasvabhāvavyāvṛttātmatayā svahetupratyayāt utpattireva jñānasya prakāśāntaranirapekṣasya ātmaprakāśatā svasaṃvedanamucyate| etadeva tvayāpi nīlasvarūpaparāmarṣeṇa samarthitam| etāvanmātreṇa pradīpo'pi dṛṣṭāntīkṛtaḥ| na punarasmābhiḥ karmakartṛkriyābhedena jñānasyātmaprakāśanamiṣyate| ekasya sataḥ karmādisvabhāvatrayasyāyogāt| tanna kriyādibhedena dūṣaṇe'pi kiṃciddūṣitamasmākaṃ syāt, svahetujanitasyātmaprakāśasyānupaghātāt| iti nātmasaṃvedane pratipāditadoṣaprasaṅgaḥ| taduktam-

vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate|

iyamevātmasaṃvittirasya yā jaḍarūpatā||

kriyākārakabhedena na svasaṃvittirasya tu|

ekasyānaṃśarūpasya trairūpyānupapattitaḥ||iti|

[tattvasaṃgraha-2000-1]



atrocyate-kriyākārakabhedena vyavahāraprasiddhaṃ śabdārthamadhigamya dūṣaṇamuktam, svasaṃvedanaśabdasya tadarthābhidhāyakatvāt| yadi punardoṣabhayāllokaprasiddho'pi śabdārthaḥ parityajyate, tadā lokata eva bādhā bhavato bhaviṣyati| itthamapi na paramārthataḥ svasaṃvedanasiddhiḥ| tathā hi hetupratyayopajanitasya pratibimbasyeva niḥsvabhāvatvamuktam| tathā ca sutarāṃ na svasaṃvedanaṃ jñānasya, tattvato nijasvabhāvābhāvāt| na ca svabhāvābhāve gaganotpalasya ātmasaṃvedanamucitam| na cāpi jaḍasvabhāvatā madhyamakavādinaṃ prati paramārthataḥ kasyacit siddhā, yena jaḍavyāvṛttamajaḍaṃ svasaṃvedanaṃ syat| tasmādanyāneva vastuvādinaḥ prati yuktametadvaktum| tato niḥsvabhāvatayā na kathaṃcidapi svasaṃvedanasiddhiḥ| etat punaḥ paścāt smṛtyupasthānopadarśanaprastāve [9.24] vistareṇopadarśayiṣyāmaḥ||



sāṃprataṃ pradīpasya svayaṃprakāśatāmabhyupagamya buddheḥ svasaṃvedanamayuktamiti pratipādayannāha dīpa ityādi-

dīpaḥ prakāśata iti jñātvā jñānena kathyate|

buddhiḥ prakāśata iti jñātvedaṃ kena kathyate||22||



bhavatu vā pradīpasya prakāśātmatā, tathāpi na buddhisaṃvedanasādhanaṃ prati sadṛśo dṛṣṭānta iti samudāyārthaḥ| dīpaḥ prakāśata iti ābhāsate prakāśāntaranirapekṣaḥ svayameva, iti jñātvā pratītya jñānena buddhyā kathyate pratipādyate, pradīpasya jñānaviṣayatvāt| buddhirjñānaṃ prakāśate iti yaducyate, tat punaḥ kena jñānena jñātvā kathyate iti paraṃ pṛcchati| na cātra kiṃcid buddhipratipattinibandhanamastīti asaṃbhāvanāṃ prakāśayati| na tāvat pūrvajñānena tatpratipattiḥ, tatkālamanutpattestasyāsattvāt| nāpi paścātkālabhāvinā tadānīṃ kṣaṇikatayā grāhyasyātītatvāt| na ca tatsamānakālabhāvinā tena tasyānupakārāt| na ca anupakārakasya viṣayabhāvaḥ, nākāraṇaṃ viṣayaḥ iti vacanāt| nāpi svayam, tatraiva vipratipatteḥ| tat kathaṃ tatpratītiriti na vidmaḥ||



itthaṃ sarvathā buddherapratipattau tatsaṃvedanamatīva ayuktamityāha prakāśā vetyādi-

prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit|

vandhyāduhitṛlīleva kathyamānāpi sā mudhā||23||



prakāśā vā prakāśātmikā dīpavat| aprakāśā vā aprakāśātmikā ghaṭādivat| parasparasamuccaye vāśabdadvayam| buddhiḥ yadā dṛṣṭā na kenacit, na pratipannā kenacit pratipantrā svayaṃrūpeṇa vā| yadeti padaṃ tadetyākarṣati| tadā vandhyāyā aprasavadharmiṇyāḥ striyā duhitā putrī, tasyā līlā vilāso lalitaṃ tadvat| kathyamānāpi ākhyāyamānāpi sā mudhā| seti buddhiḥ| mudheti niṣphalā| vandhyāduhituravidyamānatayā pratipannatvāt tallīlā sutarāmapratipannetyabhiprāyaḥ| athavā| anutpannāniruddhasvabhāvatayā vandhyāduhitṛsthānīyā buddhiḥ| apratītatatsvabhāvatayā tallīlāvat svasaṃvittiḥ| tadapratīteḥ tasyā api apratītiriti kathyamānāpi yuktirahitena vacanamātreṇa sā svasaṃvittirmudhāḥ, anupādeyatvānniṣprayojanā||



syādevam-yuktiśūnyaṃ vacanamātrametat| yataḥ iyamatra yuktirastītyāha yadi nāstītyādi-

yadi nāsti svasaṃvittirvijñānaṃ smaryate katham|



yadi svasaṃvedanaṃ vijñānasya nāsti na vidyate, tadā vijñānaṃ smaryate katham ? vijñānasya svasaṃvedanābhāvāduttarakālaṃ smaraṇaṃ na syāt| na hi ananubhūtasmaraṇaṃ yuktam, atiprasaṅgāt| tasmādanubhavaphalasya smaraṇasya uttarakālaṃ darśanāt jñānasaṃvedanamastītyanumīyate iti| naitat sādhanaṃ sādhīyaḥ| yato yadi svasaṃvedanakāryatayā smaraṇaṃ niścitaṃ bhavet, bhaved vahveryathā dhūmaḥ svasaṃvedanasya kāraṇaṃ smṛtiḥ| na ca asiddhe svasaṃvedane pramāṇataḥ, smaraṇasya tatkāryatāgrahaṇamasti| sarvathā ubhayapratipattināntarīyakatvāt kāryakāraṇabhāvapratipatteḥ| na ca cakṣurāderiva vijñānam, adarśane'pi smaraṇaṃ tatkāryaṃ setsyati, cakṣuṣo hi vyatireke nīlādijñānābhāvato [vyatirekadvāreṇa] tatkāryamanumīyate| smṛtistu jñānasaṃvedanamantareṇāpi bhavatīti pratipādayiṣyāmaḥ, iti svasaṃvedanakāryatāni ścayamantareṇa smaraṇasya tadvinābhāvānna saṃvedanasiddhiḥ| ataḥ smaraṇamapi jñānatvāt kathaṃ siddhamiti vaktavyam| na ca svayamasiddhaṃ liṅgaṃ jñāpakamanyasya| na ca smaraṇaṃ svasaṃvedanasya pratyakṣatayā grāhakam, tasya tasmādanyatvāt| na ca jñānasya jñānāntaraviṣayatvam, bahirarthavat saṃbandhāsiddhayādidoṣaprasaṅgāt| anyatvāviśeṣāt saṃtānāntarabhāvināpi smaraṇena tasya grahaṇaṃ syāt| atha tena pūrvamananubhūtatvānna smaryata iti cet, ekasaṃtatipatitenāpi na pūrvamanubhūtamiti samānaḥ prasaṅgaḥ||



kāryakāraṇabhāvo'pi na tasya niyāmako yujyate, kāryakāraṇabhāvasyaiva paramārthato'bhāvāt, satyapi tasmin sarvajñānānāṃ svapratipattiniṣṭhatayā tadgahaṇasyāśakyatvāt| yathāvyavahāramabhyupagame kālpanikatvam, kālpanikatve ca sarvavyavahārāṇāṃ kalpanānirmitatvāt sāṃvṛtatvamiti sādhitaṃ naḥ sādhyam| iti na smṛteḥ svasaṃvedanasiddhiḥ||



bhavato'pi kathaṃ tarhi svasaṃvedanābhāve smṛtirityāha anyānubhūta ityādi-

anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā||24||



jñānādanyasmin grāhye vastuni viṣaye'nubhūte sati jñāne smṛtiḥ smaraṇamupajāyate| nanu anyasminnanubhūte anyatra smaraṇe atiprasaṅgaḥ syādityāha-saṃbandhāditi| viṣaye'nubhūte tadvijñānasmaraṇaṃ saṃbandhādbhavati| vijñānaṃ hi tadgāhakatayā tatsaṃbaddham, ato vijñānaṃ smaryate, nānyat| satyapi saṃbandhe anyasminnanubhūte anyasya smaraṇe viplutaṃ smaraṇaṃ syāditi cenna, pūrvamanubhūto viṣayaḥ uttarakālamanusmaryamāṇaḥ sa evānubhavaviśiṣṭo'nusmaryate| tadviśiṣṭasya tasya grahaṇāt| jñānameva ca viṣayānubhavo nānya iti viṣayānubhavasmaraṇāttatsaṃbaddhatayā jñāne smaraṇamabhidhīyate, na tu viṣayarahitaṃ jñānamapi kevalamanusmaryate ityadoṣaḥ||



nanu kathamiva jñānasaṃvedanāhitasmṛtivāsanābījamantareṇa smṛtiruttarakālaṃ syādityāhaākhuviṣaṃ yatheti| ākhuviṣaṃ mūṣikaviṣaṃ yathā saṃbandhāt kālāntareṇa jāyate, tathā smṛtirapītyarthaḥ| tathā hi mūṣikaviṣamekasmin kṣaṇe śarīrasaṃkrāntaṃ punaḥ kālāntareṇa meghastanitamadhigamya vināpi svasaṃvedanāhitasmṛtivāsanābījamidaṃpratyayatāmātrāyatavṛttitvāt anyasmin kṣaṇe vikṛtimupayāti, tathā prakṛte'pi na duṣyatīti bhāvaḥ||



punarapi vijñānavādī jñānasaṃvedanasiddhaye prakārāntaramupadarśayitumāha pratyayāntareti-

pratyayāntarayuktasya darśanātsvaṃ prakāśate|



pratyayāntaraṃ kāraṇāntaram [kālāntaram ?]| īkṣaṇikādividyā paracittādijñānābhijñā ca tābhyāṃ yuktasya tatsāmagrīsaṃbaddhasya cittasya darśanāt pratibhāsanāt vijñānasya khaṃ prakāśate svarūpaṃ pratibhāsate| saṃvedanamastīti yāvat| yadi hi tat sarvadā parokṣarūpaṃ kathaṃ kadācit sāmagrīviśeṣādupalabhyeta, tato yathā sāmagrīviśeṣāt paracittamupalabhyate, tathā samanantarālambanādipratyayāt svacittamapyupalabhyate iti bhāvaḥ| etadapi na jñānasaṃvedanasāmarthyamityāha siddhāñjanetyādi-

siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet||25||



siddhaṃ ca tadañjanaṃ ca, siddhasya vā añjanam, tasya vidhiḥ vidhānaṃ prayogaḥ, tasmād dṛṣṭaḥ pratītaḥ ghaṭo nidhānādi vā naiva añjanaṃ bhavati| na ca ghaṭādirañjanameva syāt| na yad yasmātpratīyate tadeva tadbhavati| evamīkṣaṇikādividyāsahakāriṇā jñānena paracittaṃ ca ghaṭādivad dṛṣṭamiti naitāvatā tatsaṃvedanaṃ siddhaṃ syāt| tasmānnaitadapi sādhyopayogi sādhanam| nanu yadi jñānamaviditasvarūpaṃ syāt, arthasyāpi pratītirna syāt| avyaktavyaktikatvād jñānasya, na hi arthasya vyaktiḥ| tadapratītau kathamarthasya pratītiḥ ? tathā hi svasaṃvedanasya pratiṣedhāt, anyena anyasya grahaṇāyogācca, tadgahaṇābhyupagame ca uttarottarasya apratītasya pratītaye jñānāntarānusaraṇena anavasthāprasaṅgācca na kathaṃcidapi arthasya pratītiriti| tena yaduktam "anyānubhūte" ityādi, tadasaṃgatam, arthasyānubhavābhāvāt||



sarvaścāyaṃ dṛṣṭādivyavahāro loke na syādityāha yathā dṛṣṭamityādi| yaducyate dṛṣṭādivyavahāro na syāditi, sa kiṃ paramārthato na syāt, saṃvṛtyā vā ? tatra yadi paramārthato na syādityucyate, tadā priyamidamasmākam| na hi sāṃvṛtasya paramārthacintāyāmavatāro'sti| atha lokaprasiddhiḥ, tadā-

yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate|



iti| yathā dṛṣṭamiti cakṣurādivijñānena pratyakṣeṇa pratipannam| śrutamiti parapudgalādāgamācca| jñātamiti trirūpaliṅgajādanumānānniścitam| tadetadiha sarvaṃ vyavahāramāśritya naiva pratiṣidhyate, naiva vāryate| yad yathā lokataḥ pratīyate, tat tathaiva avicāritasvarūpamabhyupagamyate lokaprasiddhitaḥ, na tu punaḥ paramārthataḥ| tena jñānasaṃvedanābhāvādarthānadhigamādayo'pi doṣāḥ paramārthapakṣavādina iha nāvataranti| yadi tat tathaivābhyupagamyate, kiṃ nāma tarhi pratiṣidhyate ityāha satyata ityādi-

satyataḥ kalpanā tvatra duḥkhaheturnivāryate||26||



satyataḥ paramārthataḥ| kalpanā āropaḥ| tuśabdaḥ punararthe| sā punaratra vicāre siddhānte vā| nivāryate pratiṣidhyate| kutaḥ ? duḥkhaheturiti| hetupadametat| duḥkhasya hetuḥ kāraṇaṃ yasmāt, tasmādityarthaḥ| upādānaskandhānāṃ sadasadādikalpanāhitapravṛttihetuta eva ca saṃsāraḥ| saṃsāraśca duḥkhasvabhāvaḥ|



duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te|

[abhi. kośa-1.8]



iti vacanāt| iti satyataḥ kalpanā duḥkhaheturbhavati| tasmādasatsamāropakalpanābhiniveśapratiṣedhamātramatrābhipretam, na tu vāstavaṃ kiṃcit pratiṣidhyate iti| tadevaṃ svasaṃvedanaṃ jñānasya na kathaṃcidacidapi yujyate| taduktam-



na bodhyabodhakākāraṃ cittaṃ dṛṣṭaṃ tathāgataiḥ|

yatra boddhā ca bodhyaṃ ca tatra bodhirna vidyate||iti|



yattu kvacid bhagavatā cittamātratāstitvamuktam, tat skandhāyatanādivanneyārthatayeti kathayiṣyate||



idānīṃ prāsaṅgikaṃ parisamāpya prakṛte yojayannāha cittādanyetyādi-

cittādanyā na māyā cennāpyananyeti kalpyate|

vastu cetsā kathaṃ nānyānanyā cennāsti vastutaḥ||27||



tarhi cittādanyā māyā syāt, ananyā vā syāt, ubhayasvabhāvā vā, anubhayasvabhāvā vā, iti catvāro vikalpāḥ| tatra na tāvat prathamapakṣaḥ, cittādanyābhyupagame'pi cittamātraṃ jagadicchataḥ siddhāntavirodhaḥ syāt| dvitīyapakṣe tu "yadā māyaiva te nāsti" [9.6] ityādinā pratipādita eva doṣaḥ| tṛtīyastu prakāro na saṃgacchate, parasparaviruddhayorekatrābhāvāt| atha caturthī kalpanā, sāpi na saṃgacchate| tāmupādāyocyatecittādanyā na māyā ityanyatvapratiṣedhaḥ| ananyā tarhi, nāpyananyeti tattvasyāpi pratiṣedhaḥ, iti ubhayapakṣapātaścedyadi kalpyate vyavasthāpyate, so'pi na yuktaḥ, anyonyaparihāravatorekapratiṣedhasya aparavidhināntarīyakatvāt tayorekatrābhāvāt caturthī kalpanā sāpi na saṃghaṭate|| api ca | vastu cediti| yadi sā māyā vastusatī kathaṃ nānyā cittādvayatiriktā na bhavati ? atha ananyā cet, yadi cittameva māyā, tadā nāsti vastutaḥ, na vidyate paramārthataḥ, tasyāstatsvabhāvatvāt cittameva kevalam ityetat tadevāyātam| yaduktam-



yadā māyaiva te nāsti tadā kimupalabhyate|iti||

adhunā prakṛtaṃ prasādhya upasaṃharannāha asatyapītyādi-

asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ|



asatī upalabhyamānā māyā hastyādivadvastuto'satsvabhāvā| tādṛśyapi dṛśyā darśanaviṣayā yathā māyā, draṣṭu tathā manaḥ| saiva asatī māyā dṛśyā dṛṣṭāntaḥ, tathā manaḥ paramārthato'satsvabhāvamapi darśanasamarthaṃ bhaviṣyati| tena "yadā na bhrāntirapyasti" [9.15] ityādi yaduktaṃ pareṇa tat prasādhya upasaṃhāreṇa darśitam| punarapi prakārāntareṇa paramārthasadvijñānasādhanāya paropakramamabhisaṃdhāya āha vastvāśrayaścetyādi-

vastvāśrayaścetsaṃsāraḥ so'nyathākāśavadbhavet||28||



tathāhi-saṃkleśo vyavadānaṃ ca heyopādeyatayā dvayamidaṃ yathāvat pratipattavyam| tatra rāgādimalāvṛtaṃ cittaṃ saṃkliṣṭamityucyate| te ca abhūtasamāropabalotpannatvādāgantukāścittāśritāḥ pravartante| tatprabhūtakarmajanmaparaṃparopanibandhaḥ saṃsāraḥ prajāyate| tadeva cittaṃ paramārthataḥ prakṛtiprabhāsvaramanāgantukamabhūtaparikalpasamutthagrāhyagrāhakādidvayasamāropābhi-niveśavāsanāśūnyamadvayasvabhāvamāgantukadoṣavinirmuktamāśrayaparāvṛttervyavadānamityucyate| tadevaṃ saṃkleśavyavadānayorvastusamudbhūtacittamantareṇa vyavasthāpanaṃ na ghaṭate iti manyante, saṃsāranirvāṇayościttadharmatvāt| cittameva saṃkliśyate, cittameva vyavadāyate iti vacanāt| tadeva paramataṃ nirūpayati-vastveva vastusadbhūtacittameva āśrayaḥ asyeti vastvāśrayaḥ| cet yadi saṃsāro vyavasthāpyate, tadā saṃsāro'nyathā bhavet, cittādanyaḥ syāt, vastuno'nyatve avastu syāt, cittasyaiva ca vastutvāt| kathamiva ? ākāśavat gaganamiva| ya eṣa cittāśrayaḥ saṃsāro'bhidhīyate, sa kiṃ vastu avastu vā ? vastvapi cittaṃ tadanyadvā ? tatra yadi vastu cittameva, tadā na cittādanyaḥ saṃsārastadāśryaḥ, cittameva saḥ| cittaṃ ca prakṛtiprabhāsvaratayā vyavadānasvabhāvatvānna praheyam| atha cittādanyaḥ, tadā cittavyatiriktasya anyasyābhyupagamāt siddhāntakṣatiḥ| atha avastu, tadā saṃsāro nāma na kiṃcidasti, kharaviṣāṇavat| ata evāha ākāśavat iti| yathā ākāśaṃ prajñaptisanmātramasat, na kvacidarthakriyāyāṃ samartham, tathā saṃsāro bhavataḥ syāt| athavā| ākāśavaditi niḥsvabhāvatvādasmatsiddhāntānupraveśaḥ||



syādetat-yadi nāma avastu, tathāpi vastusadbhūtacittasamāśritatvāt tasya arthakriyāsāmarthyaṃ bhaviṣyatītyāha vastvāśrayeṇetyādi-

vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet|



na asadrūpasya kaścidāśrayo bhavitumarhati, āśrayāśrayibhāvasya kāryakāraṇarūpatvāt| na ca abhāvaḥ kasyacit kāryam, anirvartyaviśeṣatvāt| bhavatu nāma, tathāpi vastvāśrayeṇa vastusadbhūtacittasamāśrayeṇa abhāvasya asadātmakasya kriyāvattvam, arthakriyākāritvaṃ kathaṃ bhavet ? na kadācidapi yujyate ityarthaḥ| anyathā tasya bhāvasvabhāvatā syāt| śaktirhi bhāvalakṣaṇam| sarvaśaktiviraho'bhāvalakṣaṇamiti vacanāt| kimidānīmiti vicāryamāṇamupasthitaṃ bhavata ityāha asatsahāyamityādi-

asatsahāyamekaṃ hi cittamāpadyate tava||29||



asannevaḥ abhāvaḥ sahāyo'syeti asatsahāyam| hiravadhāraṇe| ekamadvitīyameva cittamāpadyate tava cittaikaparamārthavādinaḥ||



nanu uktameva-grāhyagrāhakādyākāravinirmuktamadvayalakṣaṇaṃ cittam, iti cittaikatāpratipādane na kiṃcidaniṣṭamasmākam| tadayuktam| saṃkleśasyāpi praheyatayā vastutvamuktam| tat kathaṃ cittamevaikaṃ vastu ? astu nāma, tathāpi na bādhakānmuktirityāha grāhyamuktamityādi-

grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ|



grāhyamityupalakṣaṇam| grāhakādimuktamapi veditavyam| athavā grāhyādhīnaṃ grāhakatvamiti tadabhāvād grāhakābhāvaḥ| grāhakābhāve ca tadupakalpitasya abhilāpyasyābhāvāt abhilāpasyābhāva ityupadarśayituṃ grāhyamuktamityuktam| grāhyādyākāraviviktamadvayasvabhāvaṃ yadā sarvasya jagataścittam, tadā tasya cittasya sarvasattvasaṃtānāntargatatvāt sarvasaṃsāriṇaḥ sattvāḥtathāgatā buddhā bhagavantaḥ prāpnuvanti| na kaścit pṛthagjanaḥ syāt| tataśca saṃkleśaprahāṇāryamārgabhāvanāvaiyarthyaprasaṅgaḥ| na caivam| tasmāt satyapi grāhyagrāhakavaidhurye bhāvābhiniveśasya tadavasthatvānna sarvathā saṃkleśaprahāṇamityabhisaṃdhāyāha evaṃ cetyādi-

evaṃ ca ko guṇo labdhaścittamātre'pi kalpite||30||



evaṃ ceti nipātasamudāyaḥ evaṃ satītyasminnarthe| apyarthe cakāraḥ| evamapi svīkṛte ko guṇo labdhaḥ ? naiva kaścit| cittamātre'pi vijñaptimātratāyāmapi kalpitāyāṃ kalpanayā samāropite, advayatattvaparijñānānvaye'pi sarvasattvasaṃtāne rāgādīnāṃ paryavasthānāt||



nanu etatsamānaṃ niḥsvabhāvavādino bhavato'pīti samānadūṣaṇatāmāpādayannāha māyopamatve'pītyādi-

māyopamatve'pi jñāte kathaṃ kleśo nivartate|



māyopamatve māyāsvabhāvatve'pi jagato jñāte kathaṃ kleśo nivartate, kathaṃ rāgādigaṇaḥ prahīyate iti pṛcchati| kimatra prahāṇānupapattikāraṇaṃ yat pṛcchasītyāha yadā māyetyādi-

yadā māyāstriyāṃ rāgastatkarturapi jāyate||31||
idamatra prahāṇānupapattibījaṃ dṛśyate-yadā māyāstriyāṃ māyākāravinirmitāyāmabalāyāṃ rāgaḥ saṃraktacittatā jāyate utpadyate| kasya jāyate ? tatkarturapi| na kevalaṃ yadvayāmohanāya sā vinirmitā, teṣāmeva jāyate, kiṃ tu tasyā māyāstriyāḥ kartuḥ nirmāturapi jāyate iti apiśabdārthaḥ| yadā hi paracittavibhramasaṃpādanārthaṃ mantrauṣadhisāmarthyavinirmitāṃ sarvāṅgapratyaṅgāvayavalakṣaṇaparipūrṇāmabhinavayauvanaśobhāsaṃpatsamāpannāṃ prasannamanoharavarṇāṃ lāvaṇyātiśayaśālinīm atīva tadākāranirmāṇapravīṇaḥ kaścinmāyākāro janapadakalyāṇīṃ striyamupadarśayati, tadā na tāvat tadanye tāmabhisamīkṣya manmathaśaraprahārāntaravyathitacetaso jāyante, api tu yo'pi sa tasyāḥ kamanīyakāntisaṃpadaḥ kāmakalākauśalotkaṇṭhitamūrterabhinirmātā, mayā svayameva caiṣā viraciteti tatsvabhāvavicakṣaṇaḥ, so'pi kāmakalayā paramadaśāmāsādayan na kathaṃcidapi cetaḥ saṃdhārayitumalam, tat kathaṃ māyopamatve'pi niścite saṃsārasaṃtaticchedaḥ syāt ?



etat parijihīrṣannāha aprahīṇā hi tadityādi-

aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā|

taddṛṣṭikāle tasyāto durbalā śūnyavāsanā||32||



hiryasmādarthe| naitaddūṣaṇamasmākamāsajjate| yasmādaprahīṇā anivṛttā| tatkartuḥ māyāstrīnirmātuḥ| kimaprahīṇā ? jñeyasaṃkleśavāsanā jñeyasaṃkleśaḥ sasvabhāvatāsamāropādāsaṅgādiḥ, vastutāsamāropo vā| jñeyāvaraṇaṃ yāvat| tasya vāsanā anādisaṃsārajanmaparaṃparābhyastamithyāvikalpajanitatadvījabhūtacittasaṃtatisaṃskārādhānam, tasyā aprahīṇatvāt| nanu etat samānaṃ vijñānavādino'pi pratividhānam| tasyāpi advayatattvasya sattve'pi āgantukasaṃkleśavāsanāyā aprahīṇatvāt na sarve tathāgatā bhavanti| naitat samānam| yasmādabhāvātmāno malāḥ kāryakalāvikalā nāvaraṇaṃ bhavitumarhanti, ityuktameva| asmākaṃ tu niḥsvabhāvameva janyaṃ janakaṃ ceti na samānam| sā yasmādaprahīṇā, ato'smāt kāraṇāt | taddṛṣṭikāle, tasyā jñeyasasvabhāvatāyā dṛṣṭiḥ upalabdhiḥ, tasyāḥ kāle| tasyā vā māyāstriyā dṛṣṭikāle upalambhakāle| tasyeti aprahīṇasaṃkleśavāsanasya draṣṭuḥ| durbalā śūnyavāsaneti śūnyasya śūnyatattvasya śūnyatāyā veti vigrahaḥ| chandonurodhād bhāvapratyayasya lopaṃ kṛtvā śūnyeti nirdeśaḥ| vāsanā saṃskārādhānam, sa durbalā sāmarthyavikalā, āropitasya darśanāt| atastadā bhāvavāsanā balavatī||



kathaṃ tarhi sā nivartate ityāha śūnyatetyādi-

śūnyatāvāsanādhānāddhīyate bhāvavāsanā|



śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasya ādhānam āvedhaḥ| abhyāsena dṛḍhīkaraṇamiti yāvat| tasmādvirūddhapratyayāt hīyate nivartate| vahnisaṃnidhānācchītasparśavat| kim ? bhāvavāsanā anavarāgrasaṃsārābhyastavastusadrāhādhyavasānavāsanā| tasyā bhūtārthatvāt, vastunijasvabhāvatvācca| itarasyā alīkatvāt āgantukatvācca| nanu bhāvābhiniveśo vā śūnyatābhiniveśo vā iti nābhiniveśaṃ prati kaścidviśeṣaḥ, tasyāpi kalpanāsvabhāvānatikramāt| yadāha-

śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ budhaiḥ|

yeṣāṃ tu śūnyatā dṛṣṭistānasādhyān babhāṣire||iti|

[ma. śā.-13.8]



etat parihartumāha kiṃcinnāstītyādi-

kiṃcinnāstīti cābhyāsātsāpi paścātprahīyate||33||



kiṃciditi bhāvo vā śūnyatā vā| nāsti na vidyate| caśabdaḥ pūrvāpekṣayā samuccaye| ityevaṃ cābhyāsāt bhāvavāsanāprahāṇasya paścāt sāpi śūnyavāsanāpi prahīyate nivartate| ayamabhiprāyaḥ-śūnyatāvedho hi bhāvābhiniveśasya pratipakṣatvāt prahāṇopāyabhūtaḥ| adhigate ca upeye paścāt kolopamatvāt upāyasyāpi prahāṇamanuṣṭhīyate| etadevāha-



sarvasaṃkalpahānāya śūnyatāmṛtadeśanā|

yaśca (yasya) tasyāmapi grāhastvayāsāvavasāditaḥ||iti||

[catuḥ-2.21]



syādetat-yadi nāma kiṃcinnāstīti manasikārābhyāsād bhavati śūnyatāvāsanāyāḥ prahāṇam, tathāpi tadabhyāsāt punarabhāvakalpanā pravartamānā nivartayitumaśakyā| tataśca gaṇḍapraveśe'kṣitārānirgamo jāta iti tadavasthaṃ tava dauṣṭhayam, ityatrāha yadā na labhyate ityādi-

yadā na labhyate bhāvo yo nāstīti prakalpyate|

tadā nirāśrayo'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ||34||



iyamapi [abhāvakalpanā] vicāreṇa nāvatiṣṭhate iti| yo bhāvo nāstīti prakalpyate, yasya bhāvasya pratiṣedhaḥ kriyate, sa yadi vicāryamāṇo niḥsvabhāvatayā na labhyate na prāpyate taimirikopalabdhakeśastabakavat| tadā nirāśraya iti| yasyāsau parikalpito bhāvaḥ, tasya saṃbandhino'bhāvāt nirālambaḥ abhāvaḥ kalpanāvidarśitamūrtiḥ kathaṃ tiṣṭhenmateḥ puraḥ, kathamasau vicāreṇa buddheragrataḥ pratibhāsate ? svayameva bhāvaniḥsvabhāvatāyāṃ nivartate||



athavā anyathāvatāryate-bhavatu nāma śūnyatābalādhānād bhāvavāsanāvinivṛttiḥ| tatpratiṣedhābhāvādabhāvābhiniveśastu kena vāryate ityata āha-yadā na labhyate ityādi| anyat sarvaṃ pūrvavat||



ayamatra samudāyārthaḥ-sarvadharmaśūnyatā hi bhāvābhiniveśaprahāṇāya upādīyate| sāpi śūnyatā śūnyatābhimukhīkaraṇāt paścāt prahīyate| yāpi ca kathaṃcid bhāvakalpanā jāyate, sāpi samanantaravicāreṇa nivartate| ata eva etatsamastakalpanājālavinivartanāya bhagavatyāṃ prajñāpāramitāyāṃ vistareṇa adhyātmaśūnyatādayo'ṣṭādaśa śūnyatāḥ proktāḥ| na ca śūnyatā bhāvād vyatiriktā, bhāvasyaiva tatsvabhāvatvāt| anyathā śūnyatāyā bhāvād vyatireke dharmāṇāṃ niḥsvabhāvatā na syāt| niḥsvabhāvatā tatsvabhāva iti prasādhitaṃ prāk| etadapi prajñāpāramitāyāmuktam-



punaraparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāpratisaṃyuktairmanasikārairevaṃ pratyavekṣate-na rūpaśūnyatayā rūpaṃ śūnyam, rūpameva śūnyam, śūnyataiva rūpam| na vedanāśūnyatayā vedanā śūnyā, vedanaiva śūnyā, śūnyataiva vedanā| na saṃjñāśūnyatayā saṃjñā śūnyā, saṃjñaiva śūnyā, śūnyataiva saṃjñā| na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ, saṃskārā eva śūnyāḥ, śūnyataiva saṃskārāḥ| na vijñānaśūnyatayā vijñānaṃ śūnyam, vijñānameva śūnyam, śūnyataiva vijñānam|| iti vistaraḥ| uktaṃ ca-

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā|

bhāvaḥ svatantro nāstīti siṃhanādastavātulaḥ||iti|

[catuḥ-2.20]



iti na śūnyatā dharmād vyatiriktā| tasmācchūnyatāyāmapi nābhiniveśaḥ kartavyaḥ iti||



evaṃ sarvavikalpapratyastamayāt samastāvaraṇanirmuktirupajāyate ityupadarśayannāha yadā na bhāva ityādi-



yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ|

tadānyagatyabhāvena nirālambā praśāmyati||35||



yadā na bhāvaḥ paramārthasatsvabhāvo materbuddheḥ saṃtiṣṭhate puro'grataḥ, na abhāvaḥ, nāpi bhāvavirahitalakṣaṇo'bhāvaḥ yadā mateḥ saṃtiṣṭhate puraḥ, tadā anyagatyabhāvena vidhipratiṣedhābhyāṃ gatyantarābhāvāt, ubhayānubhayapakṣayoretaddūyavidhipratiṣedhātmakatvāt, ābhyāmavyatiriktatayā anayoḥ saṃgrahe tāvapi saṃgṛhītāviti nirāśrayā, sadasatorālambanayorayogāt buddhiḥ praśāmyati upaśāmyati| sarvavikalpopaśamānnirindhanavahnivat nirvṛtimupayātītyarthaḥ||



kathaṃ tarhi sakalakalpanāvirahādanekakalpāsaṃkhyeyābhilaṣitaṃ parārthasaṃpadupāyabhūtaṃ buddhatvamadhigamya parārthamabhisaṃpādayati bhagavānityatrāha cintāmaṇiriti-

cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ|

vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate||36||



cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| kalpataruriti kalpitaphaladātā vṛkṣaviśeṣaḥ| sa yathā vikalpamantareṇāpi lokānāṃ yathābhavyamicchāyāḥ paripūraṇaḥ abhilāṣasya saṃpādakaḥ| jinabimbaṃ tathekṣyate iti saṃbandhaḥ| caturmārajayājjino bhagavān, pāpakadharmajayādvā| jinasya buddhasya bhagavataḥ bimbaṃ dvātriṃśatā mahāpuruṣalakṣaṇairvirājitaṃ śarīram| tathā tena prakāreṇa īkṣyate sarvakalpanābhāve'pi parahitasukhasaṃpādanasamarthaṃ pratīyate| kathaṃ punaretadiṣṭamātreṇa bhaviṣyatītyāha-vineyapraṇidhānābhyāmiti| vineyavaśāt ye buddhasya bhagavato vineyāḥ, tadupādhiphalaviśeṣapratilambhahetukuśalakarmaparipākāt, tadvaśāt| praṇidhānavaśācca, yatpūrvaṃ bodhisattvāvasthāyāmanekaprakāraṃ bhagavatā sattvārthasaṃpādanaṃ praṇihitaṃ tasyākṣepavaśāt, kulālacakrabhramaṇākṣepanyāyena anābhogena pravartanāt sarvasattvahitasukhasaṃpādanamupapadyate| yaduktam-



yasyāṃ rātrau tathāgato'bhisaṃbuddho yasyāṃ ca parinirvṛtaḥ, atrāntare tathāgatena ekamapyakṣaraṃ nodāhṛtam| tat kasya hetoḥ ? nityaṃ samāhito bhagavān| ye ca akṣarasvararutavaineyāḥ sattvāḥ, te tathāgatamukhādūrṇākośāduṣṇīṣāt dhvaniṃ niścarantaṃ śṛṇvantītyādi|



uktaṃ ca-

tasmin dhyānasamāpanne cintāratnavadāsthite|

niścaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ||

tābhirjijñāsitānarthān sarvān jānanti mānavāḥ|

hitāni ca yathābhavyaṃ kṣipramāsādayanti te||iti|

[tattvasaṃgraha 3241-42]



catuḥstave'pyuktam-

nodāhṛtaṃ tvayā kiṃcidekamapyakṣaraṃ vibho|

kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ||iti||

[catuḥ-1.7]



evamasādhāraṇaṃ kāraṇamākhyāya punaranyathā hetvavasthāyā eva sa tādṛśaḥ prabhāvāti-śayaviśeṣo yadanābhogena parārthasaṃpādanasamarthaphalamupajāyate iti vṛttadvayenopadarśayannāha yathā gāruḍika ityādi-

yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati|

sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet||37||



yathā gāruḍiko viṣatatvavit labdhamantrasāmarthyaḥ stambhaṃ kāṣṭhamayaṃ vā anyadvā sādhayitvā mantreṇābhisaṃskṛtya mamābhāvādayameva sarvaviṣāpahāracaturo bhaviṣyatīti vinaśyati, svayamuparatavyāpāro bhavati| sa stambhaḥ tenābhimantritaḥ tasmin gāruḍike ciranaṣṭe'pi prabhūtakālamuparate'pi viṣādīnupaśāmayet, ādiśabdāt grahādivikāramapaharet| chāndasasamayaṃ paripālayatā mito'pi upadhāyā ṇici hrasvo na kṛtaḥ| saṃjñāpūrvakasya vidheranityatvādvā||



evaṃ dṛṣṭāntamupapādya dārṣṭāntike yojayannāha bodhicaryeti-

bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ|

karoti sarvakāryāṇi bodhisattve'pi nirvṛte||38||



yathāśabdastathetyākarṣayati| tathā bodhau bodhinimittaṃ buddhatvārthaṃ caryā [bodhicaryā] | bodhisattve'pi nirvṛte iti, bodhiḥ buddhatvam, ekānekasvabhāvaviviktamanutpannāniruddhamanucchedamaśāśvataṃ sarvaprapañcavinirmuktamākāśapratisamaṃ dharmakāyākhyaṃ paramārthatattvamucyate| etadeva ca prajñāpāramitāśūnyatātathatābhūtakoṭidharmadhātvādiśabdena saṃvṛtimupādāya abhidhīyate| idameva ca abhisaṃdhāyoktam-



dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ|

dharmatā cāpyavijñeyā na sā śakyā vijānitum||iti|

[vajracchedikā-26]



uktaṃ ca-

alakṣaṇamanutpādamasaṃskṛtamavāṅmayam|

ākāśaṃ bodhicittaṃ ca bodhiradvayalakṣaṇā||iti|



tatra [bodhiḥ] sattvamabhiprāyo'syeti bodhisattvaḥ| tasminnirvṛte'pi| apiśabdo bhinnakramaḥ| apratiṣṭhitanirvāṇatvena paramāṃ śāntiṃ gate'pi| hetvavasthānivṛttau phalāvasthāprāptau cetyarthaḥ| iti ubhayathāpi sarvathā kalpanāvirahe'pi sattvārthasaṃpādanamavikalamupadarśitaṃ bhavati||



syādetat-yadi bhagavānuparatasakalavikalpālambanatayā nivṛttasarvacittacaittavyāpāraḥ, kathaṃ tarhi tathāgatapūjā mahāphalā varṇyate ityāśaṅkayannāha acittake ityādi-

acittake kṛtā pūjā kathaṃ phalavatī bhavet|



saṃvṛticittavivikte bhagavati kṛtā upahṛtā pūjā kārāviśeṣaḥ kathaṃ phalavatī bhavet, saphalā syāt ? tatra asatyupabhoktari dāyakadānapatīnāṃ kathaṃ puṇyaṃ bhavet ? atrottaramāha tulyaivetyādi-

tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca||39||



tulyaiva samaiva| paṭhyate āgame pratipādyate| yasmāt tiṣṭhato nirvṛtasya ca tasmāt phalavatī bhavediti yojanīyam| tiṣṭhato'parinirvṛtasya| nirvṛtasya nirupadhinirvāṇaṃ gatasya pūjāyā nāsti viśeṣaḥ| ayamabhiprāyaḥ-dvividhaṃ hi puṇyam-tyāgānvayaṃ ca, tyāgādeva yadutpadyate| paribhogānvayaṃ ca, deyadharmaparibhogād yadutpadyate| tatra yadi nāma nirvṛte bhagavati pratigrahīturabhāvāt paribhogānvayaṃ na bhaviṣyati puṇyam, parityāgānvayaṃ ca kena vāryate ? apratigṛhṇati kasmiṃścit kathaṃ parityāgānvayamapi puṇyam ? kiṃ punaḥ kāraṇaṃ sati pratigrahītari bhavitavyaṃ puṇyena, nāsati ? kasyacidapyabhāvāditi cet, idamakāraṇameva| yadi hi puṇyaṃ parānugrahādeva syāt, maitryādyapramāṇasamyagdṛṣṭibhāvanāyāṃ na syāt| tasmāt draṣṭavyaṃ svacittaprabhavaṃ parānugrahamantareṇāpi puṇyam| tathā vyatīte'pi guṇavati tadbhaktikṛtaṃ svacittādbhavat puṇyaṃ na virudhyate iti||



api ca sarvapuṇyapāpasadbhāve sarveṣāmāgamaḥ sākṣītyāha āgamāccetyādi-

āgamācca phalaṃ tatra saṃvṛtyā tattvato'pi vā|



kimatra upapattyantareṇa ? āgamāt bhagavatpravacanāt phalaṃ bhagavatpūjākṛtaṃ mahābhogatādilakṣaṇamavagamyate| tatreti nirvṛtānirvṛte bhagavati pūjāyām| etāvāṃstu viśeṣaḥ-kasyacit tat phalaṃ sāṃvṛtam, kasyacit punaḥ pāramārthikamabhimatam| evamanantaravicāramanādṛtya viśeṣeṇocyate| saṃvṛtyā tattvato'pi vā puṇyapāpakriyāyāḥ phalaṃ bhagavadāgamāt pratīyate, tatra ca āvayoravivāda eva tatra idamuktaṃ bhagavatā puṣpakūṭadhāraṇyām-



ye kecit siṃhavikrīḍita tathāgatasya pūjāṃ kariṣyanti tiṣṭhato vā parinirvṛtasya vā, sarve te triyānādekatareṇa yānena parinirvāsyanti| yaśca khalu siṃhavikrīḍita tathāgatamarhantaṃ samyaksaṃbuddhaṃ dṛṣṭvā cittaṃ prasādayet, prasannacittaḥ satkuryāt gurukuryāt mānayet pūjayet upacaret, lābhena cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānairupatiṣṭhet| yaśca parinirvṛtasya tathāgatasya sarṣapaphalamātradhātau śarīrapūjāṃ kuryāt, samo vipākaḥ pratikāṅkṣitavyaḥ| tathā pūjāyai nāsti viśeṣo nānākaraṇaṃ ca| iti||



uktaṃ ca-

tiṣṭhantaṃ pūjayedyastu yaścāpi parinirvṛtam|

samacittaprasādena nāsti puṇyaviśeṣatā||iti|

[divyā]



punaridamuktam-

yaśca khalu punaḥ siṃhavikrīḍita tathāgataṃ varṣaśataṃ vā varṣasahasraṃ vā sarvasukhopadhānenopatiṣṭhet, yaśca parinirvṛtasya tathāgatasya caitye bodhicittaparigṛhītaikapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṃ copanāmayet, jalena copasiñcet, īṣikāpadaṃ vā dadyāt, nirmālyaṃ vā apanayet, upalepanapradānaṃ vā dīpapradānaṃ vā kuryāt, āttamanāḥ, ekakramapadavyatihāraṃ vā atikramya vācaṃ bhāṣeta-namastamai buddhāya bhagavate iti, mā te atra siṃhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā, yadasau kalpaṃ vā kalpaśataṃ vā kalpasahasraṃ vā durgativinipātaṃ gacchet, nedaṃ sthānaṃ vidyate||iti|



etadavaśyamabhyupeyamiti [āha] satyabuddhe ityādi-

satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā||40||



satyabuddhe paramārthasati bhagavati kṛtā pūjā saphaleti phalavatī, ityetadapi kathaṃ yatheti| kathamivetyudāharaṇamupadarśayati| nānyadatrodāharaṇamāgamāditi bhāvaḥ| tasmāt sarvathā bhagavatpūjāyāṃ phalasadbhāva āgamādavagamyate||



śūnyatāvāsanādhānādityādi yaduktam, tatra vaibhāṣikādayaḥ sarvadharmaśūnyatāyāḥ sarvāvaraṇaprahāṇamasahamānāḥ caturāryasatyadarśanabhāvanāṃ ca tadupāyamicchantaḥ prāhuḥ satyadarśanata ityādi-

satyadarśanato muktiḥ śūnyatādarśanena kim|



caturṇāmāryasatyānāṃ duḥkhasamudayanirodhamārgalakṣaṇānāṃ darśanataḥ upalabdhitaḥ| sākṣātkaraṇādityarthaḥ| darśanata ityupalakṣaṇam| bhāvanāto'pi draṣṭavyam| taduktam-

kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt|iti|

[abhi. ko. 6.1]



tatra vṛttasthasya śrutacintāvato bhāvanāyāṃ pravṛttasya aśubhānāpānasmṛtismṛtyupasthānabhāvanā niṣpattikrameṇa anityato duḥkhata śūnyato'nātmataśca ityetaiḥ ṣoḍaśabhirākāraiḥ duḥkhādisatyaṃ paśyataḥ uṣmagatādicaturnirvedhabhāgīyadvāreṇa duḥkhe dharmajñānakṣāntyādipañcadaśakṣaṇalakṣaṇasya darśanamārgasya, tataḥ paraṃ bhāvanāmārgasyādhigamāt, darśanabhāvanāheyatraidhātukakleśopakleśarāśiprahāṇāt kṣayānutpādajñānotpattirityāryasatyeṣu saṃkṣepato'bhisamayakramaḥ| itthamāryasatyadarśanato muktirucyate| tasmādata eva muktirastu, śūnyatādarśanena kim, śūnyatāyāḥ sarvadharmaniḥsvabhāvatāyā darśanena adhigamena| sākṣātkaraṇeneti yāvat| kim ? na kiṃcit prayojanam| tadaparasya mukterupāyasya vidyamānatvāt| atrāha na vinetyādi-

na vinānena mārgeṇa bodhirityāgamo yataḥ||41||



na upāyāntaramasti, tasmādityarthaḥ| idaṃ mahārthasya tattvam| tathā hi-sarva eva hi bhāvā āropitamanāropitaṃ ceti rūpadvayamudvahanti| tatra yat tadavidyāpravāhitamāropitaṃ rūpam, tat sarvajanasādhāraṇamiti na tadupalabdheḥ saṃkleśaprahāṇamupapadyate| anyathā sarve bālajanāstathāgatāḥ syuriti prācīnaprasaṅgaḥ| iti anāropitameva tattvamanupalambhayogena adhigamyamānamajñānāsravakṣayāya sāmarthyavadupalabhyate| tacca prajñayā vivecyamānaṃ sarvadharmānupalambhalakṣaṇamavasitamiti sarvadharmaśūnyataiva sarvāvaraṇavibhramaprahāṇāya paṭīyasītyavagamyate| iti yuktito nirūpitaṃ prāk, nirupayiṣyate ca paścāt| iha punarāgamata eva enamarthamavagrāhayitum-

na vinānena mārgeṇa bodhirityāgamo yataḥ|



ityuktavān|yaduktaṃ prajñāpāramitāyām-

bhagavānāha-iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ bhāva iti na bhāvayati| vedanāṃ bhāva iti na bhāvayati| saṃjñāṃ bhāva iti na bhāvayati| saṃskārān bhāva iti na bhāvayati| yāvat mārgākārajñatāṃ bhāva iti na bhāvayati| yāvat sarvākārajñatāṃ bhāva iti na bhāvayati| sarvavāsanānusaṃdhikleśaprahāṇaṃ bhāva iti na bhāvayati| tatkasya hetoḥ ? nāsti bhāvasaṃjñinaḥ prajñāpāramitābhāvanā| yāvat nāsti bhāvasaṃjñino dānapāramitābhāvanā| nāsti bhāvasaṃjñino'bhāvaśūnyatābhāvanā| nāsti bhāvasaṃjñinaḥ ṣaḍabhijñābhāvanā| yāvat nāsti sarvasamādhisarvadhāraṇīmukhatathāgatabalavaiśāradyapratisaṃvinmahāmaitrīmahākaruṇāveṇikabuddhadharmāṇāṃ bhāvanā| tatkasya hetoḥ ? tathā hi sa bhāvaḥ eṣo'hamiti dvayorantayoḥ saktaḥ| dāne śīle kṣāntau vīrye dhyāne prajñāyām| eṣo'hamiti dvayorantayoḥ saktaḥ| yaśca dvayorantayoḥ saktaḥ, tasya nāsti mokṣaḥ| tatkasya hetoḥ ? nāsti subhūte bhāvasaṃjñino dānam, yāvat nāsti prajñā, nāsti mārgaḥ, nāsti jñānam, nāsti prāptiḥ, nāsti abhisamayaḥ, nāstyānulomikī kṣāntiḥ, nāsti rūpasya parijñā, nāsti vedanāyāḥ parijñā, yāvat nāsti pratītyasamutpādasya parijñā| nāsti ātmasattvajīvajantupoṣapudgalanujamānavakārakavedakajānakapaśyakasaṃjñāyāḥ parijñā| yāvat nāsti sarvavāsanānusaṃdhikleśaprahāṇasya parijñā| kutaḥ punarasya mokṣo bhaviṣyatīti||



ata eva punastatraivoktam-

bhagavānāha-evametat kauśika, evametat| ye'pi te'bhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| ye'pi te bhaviṣyanti anāgate'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| ye'pi te etarhi daśadiglokadhātuṣu aprameyāsaṃkhyeyeṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti, dhriyante yāpayanti dharmaṃ deśayanti, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| ye'pi te'bhūvannatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye'pi te bhaviṣyanti anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye'pi te etarhi pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, te'pi imāmeva prajñāpāramitāmāgamya pratyekabodhiṃ prāptāḥ, prāpsyanti prāpnuvanti ca| tatkasya hetoḥ ? atra prajñāpāramitāyāṃ sarvāṇi trīṇi yānāni vistareṇopadiṣṭāni| tāni punaranimittayogena anupalambhayogena anutpādayogena asaṃkleśayogena avyavadānayogena, yāvat tatpunaḥ lokavyavahāreṇa aparamārthayogena| iti vistaraḥ||

uktaṃ ca-

buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevitā|

mārgastvamekā mokṣasya nāstyanya iti niścayaḥ||iti||

[prajñāpāramitāstutiḥ]



etanmahāyānavacanamasahamāna āha nanvasiddhamityādi-

nanvasiddhaṃ mahāyānaṃ



nanu bhoḥ śūnyatāvādin, mahāyānamāgamatvena mama asiddham, asaṃmatam, tadasyopanyāso na sādhanatayā sādhuḥ| atra parasya samānaparihāradūṣaṇamāha kathamityādinā-

kathaṃ siddhastvadāgamaḥ|



yadi mahāyānamasiddham, kathaṃ kena prakāreṇa tvadīyāgamo bhagavadvacanamiti siddhaḥ ? tatra na kiṃcidāgamatvaprasādhakaṃ pramāṇamutpaśyāmaḥ| paraḥ parihāramāha yasmāditi-

yasmādubhayasiddho'sau



yasmāt kāraṇāt ubhayasya tava mama ca siddhaḥ āgamatvena niścito'sau mamāgamaḥ| na hi madāgame bhavato'pi mahāyānānuyāyino buddhavacanatvena vipratipattirasti, tasmāt siddho'sau| na tu mahāyāne mama saṃpratipattiḥ, yena idamevottaraṃ bhavato'pi syāt| siddhāntavādī āha-

na siddhau'sau tavāditaḥ||42||



iti| yadyapi ubhayasiddhatvaṃ tvadāgamasya āgamasiddhau hetuḥ, tadāpi naitadvaktavyam, asiddhatvāt| yasmāt tavaiva tāvadasau tvadāgamaḥ na siddhaḥ| kadā ? ādau tatsvīkārāt pūrvam| na hi abhyupagamāt prāk tava kathaṃcidapyasau siddhaḥ, iti ubhayasiddhatvamasiddhatvādasādhanam||



yadyapi ubhayasiddhatvamasiddham, idaṃ tarhi sādhanamastu-yad guruśiṣyaparaṃparayā āmrāyāyātaṃ buddhavacanatvena, yacca sūtre'vatarati, vinaye saṃdṛśyate, dharmatāṃ [pratītyasamutpādaṃ] ca na vilomayati, tad buddhavacanaṃ nānyat| ityatrāha yatpratyayetyādi-

yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru|



yaḥ pratyayo nibandhanam asyā āsthāyāḥ, sā tathoktā| yatpratyayā yannibandhanā| āsthā ādeyatā ādaraḥ| tatra svāgame| tāṃ tatpratyayāmāsthām iha mahāyāne'pi kuru vidhehi| mahāyāne'pi uktasya āsthākāraṇasya vidyamānatvāt| idaṃ punaḥ sarvapravacanasādhāraṇamavyabhicāri lakṣaṇaṃ yaduktamadhyāśayasaṃcodanasūtre-



api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣitaṃ veditavyam| katamaiścaturbhiḥ ? iha maitreya pratibhānamarthopasaṃhitaṃ bhavati nānarthopasaṃhitam| dharmopasaṃhitaṃ bhavati nādharmopasaṃhitam| kleśaprahāyakaṃ bhavati na kleśavivardhakam| nirvāṇaguṇānuśaṃsasaṃdarśakaṃ bhavati na saṃsāraguṇānuśaṃsasaṃdarśakam| etaiścaturbhiḥ| peyālaṃ| yasya kasyacinmaitreya etaiścaturbhiḥ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṃjñā utpādayitavyā| śāstṛsaṃjñāṃ kṛtvā sa dharmaḥ śrotavyaḥ| tatkasya hetoḥ? yat kiṃcinmaitreya subhāṣitam, sarvaṃ tadbuddhabhāṣitam| tatra maitreya ya imāni pratibhānāni pratikṣipet-naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayet, pudgalavidveṣeṇa tena sarvaṃ buddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati| dharmaṃ pratikṣipya dharmavyasanasaṃvartanīyena karmaṇā apāyagāmī bhavati||



tadatra dharmatāyā avilomanameva samyaglakṣaṇamuktam| uktaṃ ca-

yadarthavaddharmapadopasaṃhitaṃ

tridhātusaṃkleśanibarhaṇaṃ vacaḥ|

bhavecca yacchāntyanuśaṃsadarśakaṃ

taduktamārṣaṃ viparītamanyathā||iti|



etanmahāyāne sarvamastīti kathamupādeyaṃ na syāt ? yaduktam "na siddho'sau tavāditaḥ" iti, tatra paro viśeṣamabhidhatte| na bravīmi yadāvayordvayoḥ siddhamubhayasiddhamiti, kiṃ tarhi āvābhyāmanyeṣāmubhayeṣāṃ madāgamaḥ siddha ityupādeyaḥ, na mahāyānam, etadviparītatvāt| tena nopādeyamityāha anyobhayeṣṭetyādi-

anyobhayeṣṭasatyatve vedāderapi satyatā||43||



yadi āvayorvivādārūḍhatvāt āvābhyāmanye ye kecidapratipannā ubhaye, teṣāmiṣṭaṃ abhimatam| saṃmatamiti yāvat| tasya satyatve yathārthatve abhyupagamyamāne sati vedāderapi satyatā vedavākyasya codanālakṣaṇasya| ādiśabdāt kaṇādādivacanasyāpi| satyatā amṛṣārthatā syāt| tatrāpi vādiprativādibhyāmanyonyobhayasaṃmatiḥ saṃbhāvyate, iti tadapyupādeyaṃ bhavataḥ syāt| tasmānnāyamapi viśeṣaḥ||



athāpi syāt-madāgame buddhavacanatve'vivādaḥ, na tu mahāyāne| tena sa upādeyo netaradityāśaṅkayannāha savivādaṃ mahāyānamityādi-

savivādaṃ mahāyānamiti cedāgamaṃ tyaja|

tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram||44||



savivādaṃ savipratipattikaṃ mahāyānam| kecid buddhavacanatayā pravṛttyaṅgamicchanti, kecit tadviparītasamāropānnecchanti, iti hetoḥ, cet yadi na grāhyam, tadā āgamaṃ tyaja, svāgamamapi vijahīhi, so'pi pravṛttyaṅgaṃ na syāt| kasmāt ? tīrthikairmīmāṃsakādibhiḥ savivādatvāt vipratipattisaṃbhavāt parityāgamarhati| na kevalaṃ tīrthikaiḥ, api tu svayūthyairityāha-svairiti| caturnikāyamaṣṭādaśabhedabhinnaṃ bhagavataḥ śāsanam| tatra ekasyaiva nikāyasya anekabhedasaṃbhavāt svayūthyairapi parasparavivādaḥ saṃbhavati| svairiti svanikāyāntargatabhedāntarāvasthitaiḥ| parairiti anyanikāyavyavasthitaiḥ| cakāraḥ pūrvāpekṣayā samuccayārthaḥ| savivādatvāt āgamāntaraṃ tyajeti saṃbandhaḥ| tvadabhyupagatādāgamādanya āgamaḥ āgamāntaram| tadapi savivādatvānna svīkāramarhati| tvadāgamasyāpi aparāpekṣayā savivādatvaṃ samānamiti parityāge tulya eva nyāyaḥ| athavā| svairiti ekabhedavyavasthitaiḥ sautrāntikābhidharmikavainayikaiḥ parasparaṃ savivādatvāt sūtrābhidharmavinayāḥ parityāgamarhanti| asti hi ekabhedāvasthitānāṃ sautrāntikādīnāmanyonyaṃ vivādaḥ| parairiti ekanikāyāśritabhedāntaragataiḥ| etena yaduktamguruparva[śiṣya?]krameṇāmnāyāyātaṃ buddhavacanamityādi, tadanenaiva pratyākhyātaṃ draṣṭavyam| na hi avismṛtasaṃpradāyānāmanyonyasya vivādo yuktaḥ| na ca sarvajñavacaneṣu parasparahatirasti| na ca sūtrābhidharmavinayānāṃ parasparamekavākyatā bhavataḥ saṃbhavati| tat kathaṃ sūtrādisaṃsyandanaṃ buddhavacanatve heturuktam ? tasmād yatkiṃcidetat||



evaṃ samānaparihāradūṣaṇatāmabhidhāya punarviśeṣeṇa parasyābhyupagame dūṣaṇamudbhāvayannāha-

śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥsthitā|



śāsanamityādinopakramate-śāsanaṃ bhagavatā hitāhitasvīkāraparihāradeśanālakṣaṇam| tacca bhikṣutāmūlam| athavā| āgamavipratipattimānuṣaṅgikīṃ parisamāpya yaduktam-



satyadarśanato muktiḥ śūnyatādarśanena kim| [9.41]



iti nirācikīrṣannāha-śāsanamityādi| śāsanam-idaṃ kartavyamidaṃ na kartavyamityājñāpraṇayanam| tad bhikṣutāmūlam| bhikśubhāvo bhikṣutā, saiva mūlaṃ kando yasyeti tattathoktam, tatpratiṣṭhitatvāt| yathā kila dṛḍhamūlo vṛkṣaḥ ciramavasthitimanubhavan kāṇḍaśākhāpraśākhāpatrapuṣpaphalacchāyādānasaṃtāpādyapaharaṇasamartho bhavati, tathā bhagavato'pi śāsanakalpapādapobhikṣutākandamāsādya smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgadhyānārūpyasamādhisamāpatti-

bodhipākṣikāryāṣṭāṅgikamārgaśrāmaṇyaphalasaṃpannaḥ ṛddhiprātihāryādibhiḥ kleśoṣmasaṃtāpādyapaharaṇapaṭurbhavati, iti bhikṣutāyā mūlasādharmyam| tatra saṃjñābhikṣuḥ, pratijñābhikṣuḥ, bhikṣaṇaśīlo bhikṣuḥ, jñapticaturthakarmaṇopasaṃpanno bhikṣuḥ, bhinnakleśo bhikṣuḥ iti pañcaprakāro bhikṣuḥ| tatra caturthapañcamaṃ dvayamagryam, itareṣāṃ samānābhidhānamātrābhidheyatvāt| tadubhayamapi śāsanāvasthānanidānamaviruddham| tatrāpi bhinnakleśo bhikṣuḥ pradhānam| tasyaiveha grahaṇam| tadbhāvo bhikṣutā| sā ca āryasatyadarśanato na saṃgacchate ityāha-bhikṣutaiva cetyādi| bhikṣutā bhinnakleśatā| kleśaprahāṇamiti yāvat| co vaktavyāntaraṃ samuccinvan hetau vartate| yasmāt sā bhikṣutaiva duḥsthitā, śūnyatādarśanamantareṇa asamañjasā kevalasatyadarśanato na yujyate| tasmāt satyadarśanato muktiriti na vaktavyamityabhiprāyaḥ| keṣāṃ sā duḥsthitā ? sāvalambanacittānāmiti| sahāvalambanena vastvabhiniveśena vartate iti sāvalambanam, tattādṛśaṃ cittaṃ yeṣāṃ yogināṃ te tathoktāḥ, teṣāmiti| yataḥ te duḥkhādisatyaṃ kleśavisaṃyogaṃ ca vastutvenāvalambante iti mataṃ bhavatām| atasteṣāmupalambhadṛṣṭīnāṃ duḥsthitā, na nirālambanacittānām||



yatpunaruktaṃ-satyadarśanato muktiriti, tadvikalpanīyam| dvidhā hi satyadarśanaṃ saṃbhāvyate, paramārthataḥ saṃvṛtito vā| tad yadādyo vikalpaḥ, tadā nāsmākaṃ vipratipattiḥ, asmatpakṣasya pradhānatvāt, sarvadharmāṇāmasmābhiḥ paramārthato darśanābhyupagamāt| atha dvitīyaḥ, tanna sahāmahe, yuktivirodhāt| na hi saṃvṛtisatyadarśanānmuktirutpadyate, sarvasattvānāṃ muktiprasaṅgāt| tathā hi yuktyāgamābhyāṃ tattvātattvavivecanāt, paramārthasatyamevātra kleśaprahāṇāya niścīyate na saṃvṛtisatyam| tacca sarvadharmānupalambhalakṣaṇam| na hi tadantareṇa saṃkleśanivṛttiryujyate| yāvadbhāvābhiniveśaḥ, tāvat kalpanā na nivartate, yāvacca kalpanā tāvadakhaṇḍitamahimānaḥ saṃkleśāḥ cittasaṃtānamadhyāvasanti| yāvacca saṃkleśāḥ tāvat karmanirmitajanmaparaṃparāprasavaḥ saṃsāro'pi sutarāmavyāhataprasaraḥ pravartate| tasmāt sarvadharmaśūnyataiva avidyāpratipakṣatvāt saṃsārasaṃtativicchittiheturavasīyate, na kevalaṃ satyadarśanam| idameva ācāryapādairuktam-

muktistu śūnyatādṛṣṭestadarthāśeṣabhāvanā||iti|

yathāāryasatyāni satyadvaye'ntarbhavanti tathopadarśitameva prāk| ityalamatiprasaṅgena| api ca-

sāvalambanacittānāṃ nirvāṇamapi duḥsthitam||45|



iti na kevalaṃ bhikṣutā, kiṃ tarhi nirvāṇamapi, ityaperarthaḥ| nirvāṇaṃ kleśavisaṃyogānnirupadhiśeṣaṃ duḥsthitaṃ durghaṭam||



tatra bhikṣutāyāstāvadasaṃgatimāha-

kleśaprahāṇānmuktiścettadanantaramastu sā|



yadi ca āryasatyadarśanataḥ kleśāḥ prahīyante, tato vimuktirupajāyate, tadā tadanantaraṃ kleśaprahāṇāt samanantaramevāstu sā muktirbhavastu| bhavatu evam| ko vai nāma anyathā brūte ? naitadasti, kuta ityāha-

dṛṣṭaṃ ca teṣu sāmarthyaṃ niṣkleśasyāpi karmaṇaḥ||46||



co hetau| dṛṣṭaṃ pratipannam| āgamataḥ| yasmāt teṣu prahīṇakleśeṣu āryamaudgalyāyanāryāṅgulimālaprabhṛtiṣu sāmarthyaṃ phaladānaṃ prati śaktiḥ| tasmānna tadanantarameva muktirasti| kasya sāmarthyaṃ dṛṣṭam ? karmaṇaḥ śubhāśubhalakṣaṇasya| kiṃ pūrvamanāryāvasthāyāṃ kleśasahitasya ? netyāha-akleśasyāpi kleśasahakārirahitasyāpi karmaṇaḥ||



nanu ca satyadarśanādavidyādi prahīyate, tatprahāṇāt saṃskārādiprahāṇakrameṇa tṛṣṇāpi prahīyate| tṛṣṇāviparyāsamatī ca punarbhavotpattinimitte| tataśca tayorabhāvāt tuṣarahitasya bījasyeva karmaṇaḥ sadbhāve'pi na kiṃcidvihanyate iti| taduktam-

mithyājñānatadudbhūtatarṣasaṃcetanāvaśāt|

hīnasthānagatirjanma tyaktvā caitanna jāyate||iti|



athavā| tṛṣṇaiva kevalā punarbhavakāraṇam, samudayākāratvāt| uktaṃ hi bhagavatā-

tatra katamat samudayāryasatyam? yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhi-

nandinī, yaduta kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā ceti||



tadevaṃ yasya tṛṣṇā nāsti, tasya prahīṇasamudayasya kāraṇābhāvāt na punarjanmasaṃbhavaḥ| iti parābhiprāyamutthāpayannāha-

tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate|



avidyāprahāṇāt tṛṣṇā punarbhavopādānaṃ kāraṇaṃ tāvannāsti, na vidyate cedyadi saṃpradhāryate niścīyate, tadā naitadvaktavyam| yataḥ upalambhadṛṣṭīnāmavidyāprahāṇamanupapannam| tadbhāvāt tṛṣṇāprahāṇasyāpyabhāvāt| bhavatu vā, tathāpyabhidhīyate-

kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī||47||



akliṣṭāpi satī kleśāsaṃprayuktāpi tṛṣṇā kimeṣāṃ bhavadyogināṃ nāsti na saṃbhavati| kathamiva ? saṃmohavat akliṣṭājñānavat||



itthamapi tṛṣṇā niṣeddhumaśakyetyāha-

vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate|



sparśapratyayā vedanā, vedanāpratyayā ca tṛṣṇā| sā vedanā tṛṣṇākāraṇameṣāmasti| tṛṣṇā tu tatkāryam, avikale'pi kāraṇe na samasti iti kathamabhidhātuṃ śakyate ? niravidyasya vedanāyāmapi tṛṣṇā na bhavatīti cet, na| bhāvābhiniveśināṃ niravidyatvameva asiddham, ityuktam| tato yadi akliṣṭājñānavat nābhyupagamyate tṛṣṇā, tathāpi śūnyatādarśanamantareṇa nyāyabalādāpatati| ayamatra samudāyārthaḥ-yadā muktasaṃtāne'pi karmaṇaḥ phaladānasāmarthyamupalabhyate, tṛṣṇā ca vedanāsadbhāve saṃbhāvyamānā, tadā kleśaprahāṇamapi saṃdihyamānaṃ kathamiva vimuktau niścayaṃ kuryāt ? tasmānna śūnyatāmantareṇa bhikṣutā susthitā pratibhāsate iti| yaduktam-

sāvalambanacittānāṃ nirvāṇamapi duḥsthitam|



iti, tadupapādayannāha-

sālambanena cittena sthātavyaṃ yatra tatra vā||48||



sālambanena sopalambhena cittena sthātavyamāsaktavyam| yatra tatra vā yatra tatra āsaṅgasthāneṣu āryasatyādiṣu tadbhāvanāphaleṣu vā| āsaṅgasaṃbhāvanāyāṃ na punarjanmanivṛttiriti kathaṃ punarjanmasaṃbhāvanāyāṃ nirvāṇamapi na saṃdigdhaṃ syāt ?



tasmāduktaśūnyataiva nirvāṇakāraṇamuktetyāha-

vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ|

yathāsaṃjñisamāpattau bhāvayettena śūnyatām||49||



vinā śūnyatayā śūnyatāmantareṇa cittaṃ vijñānaṃ sālambanaṃ baddhaṃ saṃyatam ālambanāsaṅgapāśena| utpadyate punaḥ, samādhibalāt kiyatkālaṃ nivṛttamapi punarutpattimad bhavati| kva punaridaṃ dṛṣṭamityāha-yathā asaṃjñisamāpattau iti| yathā asaṃjñisamāpattiṃ samāpadyamānānāṃ tāvatkālaṃ cittacaittanirodhe'pi punastadutpattiḥ syāt, tathā anyatrāpi ityarthaḥ| upalakṣaṇaṃ caitat| yathā nirodhasamāpattāvityapi draṣṭavyam| atha vā| yathā asaṃjñisamāpattiṃ samāpadya asaṃjñiṣu deveṣu upapadyamānānāmanekakalpaśataṃ yāvanniruddhānāmapi tatsamāpattivipākaphalaparisamāptau cittacaittānāṃ punarutpattiḥ, tathā| yataḥ śūnyatāmantareṇa na bhikṣutā na nirvāṇamupapadyate, tataḥ ubhayārthināṃ śūnyataiva bhāvanīyetyāha bhāvayedityādi| yena kāraṇena vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ, tena kāraṇena nirvāṇādyarthī śūnyatāmeva bhāvayet| tadbhāvanā hi kleśaprahāṇaṃ nirvāṇaṃ cādhigamayati| na kevalaiva satyādibhāvaneti yāvat, sālambanatvāt| yaduktamāryavajracchedikāyāṃ prajñāpāramitāyām-



tat kiṃ manyase subhūte api tu strotaāpannasyaivaṃ bhavati-mayā strotaāpattiphalaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan| tatkasya hetoḥ ? na hi bhagavan kiṃcidāpannaḥ, tenocyate strotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyāni na dharmānāpannaḥ, tenocyate strotaāpanna iti| saced bhagavan strotaāpannasyaivaṃ bhavet-mayā strotaāpattiphalaṃ prāptamiti, sa eva tasya ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| peyālaṃ| tatkiṃ manyase subhūte api nu arhata evaṃ bhavati-mayārhattvaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan| tatkasya hetoḥ ? na kaściddharmo yo'rhannāma| sacedbhagavan arhata evaṃ bhavet-mayārhattvaṃ prāptamiti, sa eva tasyātmagrāho bhavet| peyālaṃ| bhagavānāha-tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṃ cittamutpādayitavyam, na kvacit pratiṣṭhitaṃ cittamutpādayitavyam, na rūpapratiṣṭhitaṃ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyapratiṣṭhitaṃ cittamutpādayitavyamiti|



tasmācchūnyataiva bodhimārga iti sthitam||



yatsūtre'vataredityādi anuṣṭuptrayaṃ kenacit pratikṣiptamiva lakṣyate, apakramaniveśitatvāt| āgamavipratipattirasya vicārasya prastāvaḥ| śāsanaṃ bhikṣutetyādiṣu āgamavivādāt, prakramāntaratvāt pūrvameva vaktumucitam| anenāntaritasya vivādasya punarupakramo granthakārasya prastāvākauśalaṃ syāt| yatpratyayetyādinā ca prāktanavṛttadvayārthasyābhihitatvāt| mahākāśyapamukhyairityādivacanasyāślīlatvāt granthakārāprayuktamiti niścitam| tasmāt prakṣepa evāyamiti||



syādetat-yathā sālambanacittasyāsaṅgasaṃbhavāt na muktiḥ syāt, tathā śūnyatāyāmapi bhayamupajāyāte| tadvaramubhayaparihāreṇa saṃsāra eva sthitiryuktetyāha-

saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ|

mohena duḥkhināmarthe śūnyatāyā idaṃ phalam||53||



saktirāsaṅgaḥ| trāso bhayam| śūnyatāśravaṇāt, tadarthāparijñānāt| saktitrāsamiti samāhāraḥ| tasmādubhayapakṣaparihāreṇa saṃsāre traidhātukasvabhāve sidhyati sthitiravasthānamupajāyate| tuśabdaḥ punardoṣaparihārārtham| idaṃ tu śūnyatābhyupagame dūṣaṇaṃ syāt| sādhāraṇaṃ dūṣaṇamiti yāvat| kutaḥ ? anirmuktyā| hetau tṛtīyā| mukterabhāvādityarthaḥ| katameṣām ? duḥkhināṃ pañcagatisaṃsāre jātyādiduḥkhapīḍitānāṃ satām| katham ? arthe arthaviṣaye| mohena avidyayā| ālambanāsaṅgeneti yāvat| ataḥ śūnyatāyā idaṃ phalam, yat punarapi nivṛtya saṃsāre'vasthānam| ayamabhiprāyaḥ-yathā śūnyatāvyatirekeṇa upalambhadṛṣṭerna muktiḥ syāt, tathā viṣayāsaṅgasukhacetāḥ sarvadharmaśūnyatābhayabhītakātaraḥ varaṃ saṃsāra evāvasthānamiti manyamāno bālaḥ praśamasukhavimukho vinivṛtya jātyādiduḥkhamanubhavan punastatraivāvatiṣṭhate iti kimanayā prasādhitamiti||



anye tu saktitrāsāntanirmuktayeti pāṭhaṃ manyamānā evaṃ vyācakṣate-sakterhetutvāt saktirāsaṅgasthānam| trāsahetutvāt trāso bhayasthānam| tāveva antau saktitrāsāntau| śāśvatocchedāntau ityarthaḥ| tathā hi-śāśvatadṛṣṭerāsaktiḥ, ucchedadṛṣṭeśca trāso jāyate| tayornirmuktayā parityāgena| pūrvavat tṛtīyā| yat paramārthavicāreṇa śāśvatāntavivarjanam, saṃvṛtisatyābhyupagamena ca ucchedāntaparityāgaḥ, iti samāropāpavādāntaparihārānmadhyamā pratipattiriyamupadarśitā bhavati| tathā ca kiṃ saṃpadyate ityāha-saṃsāre sidhyati sthitiḥ| prajñayā saṃsāradoṣāliptasya karuṇāparatantratvāt saṃsāre sidhyati niṣpadyate sthitiravasthānam| kimartham ? duḥkhināmarthe paraduḥkhaduḥkhitayā duḥkhināṃ saṃsāriṇāmarthe, tadduḥkhasamuddharaṇābhilāṣāt||



nanu saṃsāriṇo nāma paramārthato na santyeva, tat kathaṃ tadavasthānamityatrāha-mohena viparyāsena saṃvṛtyā sattvasyopalambhāt| etacca "duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate " [9.77] ityatra paścād vyaktīkariṣyate| tasmācchūnyatāyā idaṃ phalam, yatkaruṇayā saṃsāre'vatiṣṭhamāno'pi śūnyatādarśanāt saṃsāradoṣairna lipyate| idamapratiṣṭhitanirvāṇatā śūnyatāyāḥ phalam, śūnyatāmantareṇa asyābhāvāt| tasmādāsaṃsāraṃ sattvārthamavasthānamicchadbhiḥ śūnyataiva bhāvayitavyā||



etat sarvamupasaṃhāreṇopadarśayannāha-

tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate|



tadetat evamuktakrameṇa śūnyatāpakṣe uktaṃ dūṣaṇam-śūnyatāyāṃ trāsāt saṃsārāvasthānalakṣaṇaṃ nopapadyate na saṃgacchate vakṣyamāṇasamādhānāt| iti prathamapakṣe yojanā| yata evam-

tasmānnirvicikitsena bhāvanīyaiva śūnyatā||54||



nirgato vicikitsāyā nirvicikitsaḥ niḥsaṃdehaḥ| tena satā bhāvanīyaiva abhyasanīyaiva śūnyatā sarvadharmaniḥsvabhāvatā anupalambhayogena||



etena yaduktam-"na vinānena mārgeṇa" [9.41] tadupasaṃhṛtaṃ bhavati| yatpunaruktam "śūnyatādarśanena kim", tatra śūnyatāyā viśeṣamāha-

kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā|

śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham||55||



kleśā rāgādayaḥ| jñeyaṃ pañcavidham| āvṛtiśabdastu ubhayatra saṃbadhyate| kleśā evāvṛtiḥ| jñeyaṃ ca āvṛtirāvaraṇamiti vibhajya yojanīyam| jñeyameva samāropitarūpatvādāvṛtiḥ, saiva tama iva tamaḥ, vastutattvāvaraṇāt, tasya pratipakṣaḥ prahāṇahetuḥ| hi yasmāt śūnyatā, tasmāt śīghraṃ tvaritaṃ sarvajñatāyāṃ buddhatve kāmo'bhilāṣo yasyāsau tathoktaḥ| sarvajñatāṃ kāmayate iti vā sarvajñatākāmaḥ| na bhāvayati tāṃ kathamiti, tāṃ śūnyatāṃ kathaṃ na bhāvayati nābhyasyati? api tu mahatā yatnena bhāvayedeva||



yadapyuktam-trāsācchūnyatāyāṃ pravṛttirna syāt, tadapi na yuktamityāha-yadduḥkhetyādi| dvitīyapakṣe punaritthamavatāraṇīyam-astyeva śūnyatāyāmeṣo'nuśaṃsaḥ, kevalaṃ prathamata eva tatra saṃtrāsātpravṛttirna syāditi | āha-

yadduḥkhajananaṃ vastu trāsastasmātprajāyatām|

śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam||56||



yadvastu duḥkhajananaṃ pīḍākaram, tasmādvastunaḥ sakāśāt trāsaḥ bhayaṃ jāyatāṃ nāma| śūnyatā punaḥ pratyuta duḥkhaśamanī sarvasāṃsārikaduḥkhāpahantrī| tataḥ tasyāḥ śūnyatāyāḥ kiṃ kiṃnimittaṃ abhayasthāne kātarasya janasya bhayaṃ jāyate ? sarvaguṇanidānatvāt premaiva tasyāmucitamiti bhāvaḥ||



ātmagrahajanitāhaṃkāraprasūtaṃ hi bhayamatattvavidāmutpadyate| sa cātmā kalpanāsamāropitamūrtiriti ahaṃkāro'pi tadabhāvādanāspada ityupadarśayannāha-

yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana|

ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati||57||



yatastato vā bhayābhayasthānāt astu bhavatu bhayam| kadā ? yadi ahaṃ nāma kiṃcana| ahamiti ahaṃpratyayasya viṣayaḥ kathitaḥ| ahaṃ nāma ahaṃpratyayavedyaṃ yatkiṃcana kiṃcidvastu syāt| avyaktanirdeśānnapuṃsakatā| tadā yuktameva bhayam| yadā punarahameva na kiṃcit na vastusat vicāryamāṇamahaṃ kiṃcit śabdavikalpamātrādanyata, tadā bhayaṃ kasya ? ahamityasyābhāvāt| bhaviṣyati utpatsyate| ito'pi vicārāt trāso nivartate iti bhāvaḥ| taduktam-



nāsmyahaṃ na bhaviṣyāmi na me'sti na bhaviṣyati|

iti bālasya saṃtrāsaḥ paṇḍitasya bhayakṣayaḥ||iti|



yathā ca ahaṃpratyayaviṣayasya kalpanāmātropadarśitatvādasattvam, tathā pratipādayannāha-

dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam|

na siṃghāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā||58||



dantakeśanakhā nāham| pratyekamamī ahaṃpratyayaviṣayā na bhavanti| nāsthi nāpyasmi śoṇitam| asthi haṭṭam| śoṇitaṃ rudhiram| etaddūyamapi nāsmi nāham| siṃghāṇaṃ na ca śleṣmā na pūyam| siṃghāṇaṃ nāsikāvivaraniryātaḥ kledaḥ| śleṣmā mukhavivaravinirgataḥ| pūyaṃ vraṇe pakvarudhiram| etānyapi nāhaṃ bhavanti| lasikāpi vā, lasikā vraṇakledaḥ, sāpi nāham||



nāhaṃ vasā na ca svedo na medo'strāṇi nāpyaham|

na cāhamantranirguṇḍī gūthamūtramahaṃ na ca||59||



nāhaṃ vasā na ca svedo na meda iti| vasā śarīrasnehaḥ| svedaḥ prasvedaḥ| medaścaturtho dhātuḥ| imānyapi nāham| antrāṇi nāpyahamiti| antrāṇi prasiddhāni, tānyapi nāham| na cāhamantranirguṇḍī antranirguṇḍī sūkṣmātmikā, sāpi naivāham| gūthamūtramahaṃ na ca, gūthaṃ viṣṭhā| etadapi dvayaṃ nāhaṃ na bhavāmi||



nāhaṃ māṃsaṃ na ca strāyu noṣmā vāyurahaṃ na ca|

na ca cchidrāṇyahaṃ nāpi ṣaḍ vijñānāni sarvathā||60||



nāhaṃ māṃsaṃ na ca snāyu noṣmā| snāyu sirā| ūṣmā śarīratejodhātuḥ| ime'pi nāham| vāyurahaṃ na ca, vāyurāśvāsapraśvāsādilakṣaṇaḥ, so'pi naivāham| na ca cchidrāṇi cakṣurādīni, tānyapi nāham| nāpi ṣaḍ vijñānāni sarvathā, ṣaṭ cakṣuḥśrotraghrāṇajihvākāyamanovijñānāni, tānyapi nāhaṃ bhavanti| sarvathā sarvaprakāreṇa pratyekaṃ samuditāni vā| tathā hi dantādisamudāyātmakameva vicāryamāṇaṃ śarīramupalabhyate| tacca pratyekamahaṃpratyayavedyaṃ na bhavati, pratyekamahaṃpratyayasya teṣu abhāvāt| na hi pareṣāmapi ekaikaśaḥ keśādayo'haṃ pratyayavedyā bhavanti| samuditā api te eva kevalāḥ pūrvavat| na ca samuditeṣu teṣu kaścidekaḥ saṃbhavati, tasya pratiṣetsyamānatvāt| nāpyaneke samuditā api ekapratyayaviṣayā bhavitumarhanti| na ca anekeṣu ekapratyayo bhrānto yuktaḥ| na ca bhrāntestattvavyavasthā| tasmāt kalpanāmātrametadahamityarthaśūnyamābhātīti niścitam| uktaṃ caitadaśubhabhāvanāprastāve śikṣāsamuccaye-



santi asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvakū māṃsāsthi snāyu śirā bukkā hṛdayaṃ plīhakaḥ klomakaḥ antrāṇi antraguṇāḥ āmāśayaḥ pakkāśayaḥ audarīyakaṃ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṃghāṇakaṃ vasā lasikā majjā medaḥ pittaṃ śliṣmapūyaśoṇitaṃ mastakaluṅgaṃ prasrāvaḥ| eṣu ca vastuṣu bodhisattvaḥ upaparīkṣaṇajātīyo bhavati| etat punaḥ paścāt kāyasmṛtyupasthānaparyante nirdekṣyāmaḥ| iti| evaṃ nirviṣaya evāhaṃpratyayaviśeṣaḥ||



syādetat-yadi nāma keśādayo'haṃpratyayavedyā na bhavanti, tathāpi nāyaṃ nirviṣayaḥ sidhyati| yataḥ antarvyāpārapuruṣagocara eva ahaṃpratyayo'smābhiriṣyate iti naiyāyikādayaḥ| naitadapi yuktam| yasmāt-ahaṃ gauraḥ kṛśo dīrgho gacchāmītyādyākāraparāmarśātmaka eva ayamahaṃpratyayaḥ pratibhāsate| na ca ātmana etadrūpamiṣyate paraiḥ| na ca anyākāreṇa jñānena anyasya grahaṇaṃ yuktam, atiprasaṅgāt| tathā hi tadvān, idamidaṃ tasya lakṣaṇamupavarṇayanti pare| tatra naiyāyikāstāvat nityaṃ sarvagataṃ pratiprāṇibhinnamacetanaṃ cetanāyogāttu cetanaṃ sukhādiguṇādhāraṃ śubhāśubhakarmakartāraṃ tatphalopabhoktāraṃ paralokinaṃ ca ātmānamicchanti | naiyāyikavadvaiśeṣikā api| taduktam-

anye punarihātmānamicchādīnāṃ samāśrayam|

svato'cidrūpamicchanti nityaṃ sarvagataṃ tathā||

śubhāśubhānāṃ kartāraṃ karmaṇāṃ tatphalasya ca|

bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ||iti|

[tattvasaṃgraha-171-172]



jaiminīyāstu-vyāvṛttyanugamātmakaṃ buddhirūpeṇa pariṇāminaṃ caitanyarūpamātmānamicchanti| tacca caitanyaṃ buddhisvabhāvam| na ca tasya pravṛttinivṛttī bhavataḥ, tasyobhayatrānugatarūpatvāt| tadyathā-sarpasya kuṇḍalāvasthānivṛttau ṛjutvāvasthāpravṛttau ca sarpatvasyobhayatrāpyavṛttiḥ| yathoktam-

vyāvṛttyanugamātmānamātmānamapare punaḥ|

caitanyarūpamicchanti caitanyaṃ buddhilakṣaṇam||

yathāheḥ kuṇḍalāvasthā vyapeti tadanantaram|

saṃbhavatyārjavāvasthā sarpatvaṃ na nivartate||

tathaiva nityacaitanyasvabhāvasyātmano'pi na|

niḥśeṣarūpavigamaḥ sarvasyānugamo'pi ca||iti|

[tattvasaṃgraha-222-224]



iti viśeṣaḥ| anyat sarvaṃ pūrvavat||

jaināstu jaiminīyavaccetanamātmānamicchanti dravyaparyāyarūpeṇa yathāyogamanugamavyāvṛttyātmakam| tathā coktam-

jaiminīyā iva prāhurjaināścillakṣaṇāntaram|

dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam||

[tattvasaṃgraha-311]



kāpilāstu nityaṃ vyāpakaṃ nirguṇaṃ svayameva caitanyātmakamātmānamicchanti, na tu buddhisaṃbandhāt| buddheḥ svayamacitsvabhāvatvāt| caitanyaṃ puruṣasya svarūpamiti vacanāt| nāpi sa kasyacit kāryasya kartā, svayaṃ tatphalopabhoktā vā, niṣkriyatvāt| prakṛtireva tatkartrī tasya, tatphalopanetrī ca| viparyāsavaśādasau svātmani tat samāropayati| tathā hi-yadā puruṣasya śabdādiviṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate, tataḥ śabdādisargaṃ karoti| śabdādiṣu śrotrādivṛttibhirmanasādhiṣṭhitābhiḥ parigṛhīteṣu viṣayeṣu buddhiradhyavasāyaṃ karoti| tato buddhyavasitamarthaṃ puruṣaścetayate iti| evaṃ caitanyasvarūpatvānnirguṇatvam, vyāpitvānniṣkriyatvamiti sāṃkhyapuruṣasya viśeṣaḥ| uktaṃ ca-

caitanyamanye manyante bhinnaṃ buddhisvarūpataḥ|

ātmanaśca nijaṃ rūpaṃ caitanyaṃ kalpayanti te||

pradhānenopanītaṃ ca phalaṃ bhuṅkte sa kevalam|

kartṛtvaṃ tasya naivāsti prakṛtereva tanmatam||

[tattvasaṃgraha-285-86]



pravartamānān prakṛterimān guṇān

tamovṛtatvādviparītacetanaḥ|

ahaṃ karomītyabudho'bhimanyate

tṛṇasya kubjīkaraṇe'pyanīśvaraḥ||iti|

[sāṃkhyakramadīpikā-43]



upaniṣadvādinastu samastaprāṇisaṃtānāntargatamekameva vyāpi nityaṃ ca jñānamicchanti| tadvivartarūpatayā sakalamidaṃ kṣitijalapavanahutāśanādikaṃ jagadavabhāsate| tatsvabhāva eva cātmā| na bāhyaṃ kimapyavayavi paramāṇvādikaṃ grāhyaṃ pramāṇaprasiddhamasti| āha ca-

nityo jñānavivarto'yaṃ kṣititejojalādikaḥ|

ātmā tadātmakaśceti saṃgirante'pare punaḥ||

grāhyalakṣaṇasaṃyuktaṃ na kiṃcidiha vidyate|

vijñānapariṇāmo'yaṃ tasmātsarvaṃ parīkṣyate||iti|

[tattvasaṃgraha-328-29]



pudgalavādinastu punarantaścaratīrthikāḥ| skandhebhyastattvānyatvābhyāmavācyaṃ pudgalanāmānamātmānamicchanti| anyathā tīrthikasiddhāntābhiniveśadarśanaṃ syāt| āha ca-

kecicca saugataṃmanyā apyātmānaṃ pracakṣate| iti|

[tattvasaṃgraha-336]



kathamātmano'haṃpratyayaviṣayatā syāt? svasvarūpeṇa tatrāpratibhāsanāt| tatkathamātmā ahaṃpratyayatayā pratibhāsate ityucyate ? tasmād vikalpamātrametat| nirviṣayamutpadyate iti sthitam||



saṃprati citsvabhāvātmavādinaḥ sāṃkhyādayaḥ ṣaḍvijñānānāmātmaniṣedhamasahiṣṇavaḥ prāhuḥ-śabdādijñānaṃ cidātmakamātmaivāsmābhirabhidhīyate| tatkathamasyātmatāpratiṣedha ucyate ? iti parābhiprāyamākalayya siddhāntavādī prasaṅgamāsañjayannāha-

śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā|



nanu yadi śabdajñānātmaka ātmā, tasya ca nityatvāt śabdajñānaṃ nityaṃ syāt, tadā śabdo'pi sadā nityameva tadbhāvābhāvakālayorgrahītavyaḥ syāt, śabdagrahaṇasvabhāvasya tasya tatsadasattākāle sarvadānuvartanāt| anyathā nityatvameva tasya hīyeta| bhavatu, evameveti cet, āha-

jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate||61||



jñānameva nityamupasthitam, śabdasya tu kādācitkatvāt na sarvadā sattābhivyaktiḥ| tataśca tadasattākāle jñeyaṃ vinā viṣayamantareṇa kiuṃ vetti kiṃ jānāti tad jñānam ? tuśabdo'sattākālapraśnaviśeṣe vartate| yena jñeyena śūnyamapi jñānaṃ nirucyate abhidhīyate| jñeyaṃ jānātīti jñānamākhyāyate, tadabhāvāt kathaṃ jñānamityāśayaḥ||



etadevāha-

ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate|



yadapi viṣayaṃ na jānāti, tadapi yadi jñānamucyate, tadā kāṣṭhamajñānasvabhāvaṃ jñānaṃ prasajyate| na hi tena kiṃcidaparāddhaṃ yena na vijñānaṃ syāt| na caivam| tasmādviṣayaparijñānābhāvāt yathā kāṣṭhaṃ jñānaṃ na bhavati, tathā anyadapi na syādityāha-

tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ||62||



yena nirviṣayaṃ na jñānam, tena kāraṇena asaṃnihitajñeyaṃ asaṃnihitamayogyadeśasthaṃ jñeyaṃ grāhyo viṣayo yasya tattathoktaṃ jñānaṃ nāsti na vidyate iti niścayaḥ ekānta eṣaḥ| sāpekṣatvāt||



syādetat-śabdasya sadāvidyamānatvāt nāsaṃnihitaviṣayaṃ śabdajñānam| agrahaṇaṃ tu kadācit kādācitkābhivyaktitvāditi noktadoṣaprasaṅgaḥ| naitadasti| yato yadasya jñānasya paricchedyaṃ rūpaṃ vyaktamityucyate, tasya sadāsaṃnihitaviṣayatayā grāhakamajñānamabhidhīyate| śabdasya tu sadā sattvamasattvaṃ vā na vivakṣitam| jñānaṃ tu kadācidagrāhakamityetāvataiva sādhyasiddheḥ| tasmādasaṃnihitajñeyamityanena jñānasyaiva agrāhakatvaṃ sādhyate| yena rūpeṇa jñānasya grāhyo viṣayaḥ, tasya na sarvadā saṃnidhānamastīti kṛtvā iti kathaṃ noktadoṣaprasaṅgaḥ ? śabdasya yathā sarvadā sattvaṃ nāsti, tadvistarabhayānnocyate||



api ca| yadi śabdajñānamevātmā, tadā tadgrahaṇātmakatvāttasya rūpagrahaṇaṃ na syāt| naitadasti| yataḥ tadeva rūpagrāhakamiṣyate iti cedatrāha tadevetyādi-

tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi|



tadeva śabdajñānameva yadi rūpaṃ jānātīti matam, tadā kiṃ na śṛṇotyapi, tadā rūpagrahaṇakāle kimiti na śṛṇotyapi, śabdamapi kiṃ na gṛhṇāti ? śabdajñānatvāt| atha gṛhṇātyeva, yadi saṃnihitaṃ syāt| kevalamasaṃnidhānāt na doṣa iti parasyottaramāśaṅkayāha śabdasyetyādi-

śabdasyāsaṃnidhānāccettatastajjñānamapyasat||63||



śabdasya viṣayatāmāpannasya asaṃnidhānādayogyadeśāt grahaṇaṃ na syāt-yadi, evamabhidhīyate, tatastat jñānamapyasat| tat tasmāt tarhi śabdasyāsaṃnidhānāt tat jñānamapi śabdajñānam asadavidyamānam| śabdajñānameva tarhi tanna bhavatītyarthaḥ||



kiṃ ca| yadi śabdajñānaṃ tadā rūpagrahaṇādyātmakaṃ tanna yujyate ityāha śabdagrahaṇetyādi-

śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham|



śabdasya grahaṇarūpaṃ śabdasya grahaṇasvabhāvam| śabdagrāhakamiti yāvat| yat jñānaṃ tad rūpagrahaṇaṃ rūpagrahaṇātmakaṃ katham ? na kathaṃcidapi syāt| ekasya niraṃśasya rūpadvayāyogāt| nanu yathā kaścideka eva kasyacidapekṣayā pitā, kasyacidapekṣayā ca sa eva putraḥ syāt, tathā prakṛte'pi rūpadvayamekasya bhaviṣyatītyāha ekaḥ pitetyādi-

ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ||64||



ekaḥ pitā eva janakaḥ putraśca janyaḥ sa eveti kalpyate, sa tu tadapekṣayā kalpanayā vyavasthāpyate| na tu tattvataḥ, na punaḥ paramārthataḥ| eka eva svabhāvaḥ ubhayātmakaḥ kalpanāsamāropitavyapadeśāt [rūpabhedena] punareka eva tathā nānābhidhānena naivābhidhīyate| ubhayavāstavarūpadvayamekasya ghaṭanīyam, tacca kathaṃcidapi na saṃgacchate, rūpadvayavyatibhinnatayā vastuno'pi dvitvaprasaṅgāt| tasmāt yathā vāstavamekasya dvirūpatvaṃ tanna dṛṣṭāntadharmiṇyasti, yaccāsti kālpanikam, tat prakṛtānupayogīti yatkiṃcidetat||



ito'pi na pāramārthiko'yaṃ vyapadeśa ityāha sattvaṃ raja iti-

sattvaṃ rajastamo vāpi na putro na pitā yataḥ|



etacca avaśyaṃ tvayāpi svīkartavyam-sāṃkhyamate hi triguṇamekaṃ jagat, tataḥ sattvaṃ rajastamo vāpīti samudāyaḥ samuccayārthaḥ| yato yasmādete guṇāḥ svasvabhāvāvasthitāḥ pratyekaṃ samuditā vā| tasmānna pitā na putraḥ paramārthataḥ| sarvadā guṇā eva kevalāḥ santi| ayamarthaḥ-putrāvasthāyāṃ ye sattvarajastamolakṣaṇā guṇāḥ, te eva prāptajanakabhāvā api tena pūrvāparakālayoraviśiṣṭasvabhāvā eva| te tatastadapekṣya pitā putraścābhidhīyante, na tu tatra kaścidviśeṣaḥ| tataḥ kālpanika evāyaṃ vyavahāraḥ| yadi ca rūpagrahaṇakāle'pi śabdagrahaṇātmakamekameva tajjñānam, tadā tatsvabhāvamupalabhyeta, na copalabhyate| tato na tadgrahaṇātmakamityāha śabdagrahaṇetyādi-

śabdagrahaṇayuktastu svabhāvastasya nekṣyate||65||



śabdagrahaṇena yuktaḥ saṃbaddhaḥ| tuśabdo viśeṣābhidhāne| svabhāvastasya rūpagrāhakasya jñānasya nekṣyate na pratīyate| atastadā tasya śabdagrahaṇatā nāstīti niścīyate||



syādetat-yadi nāma na pratīyate, tathāpi tadeva tat| kathaṃ tarhi rūpagrahaṇamityāha tadevetyādi-

tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ|



tadeva śabdajñānam| anyena rūpeṇa svabhāvena rūpagrahaṇātmakena rūpaṃ gṛhṇātīti śeṣaḥ| kathamiva tasyānurūpatā ? naṭavat| yathā nāṭyasamaye raṅgabhūmigato naṭaḥ eka eva nānārūpeṇāvatarati, tathā prakṛte'pīti na doṣaḥ| atrāha-so'pyaśāśvataḥ iti anityaḥ pūrvasvabhāvaparityāgena rūpāntaramāviśati| na ca pūrvāparakālayorekasvabhāva eva naṭo nānārūpasaṃbandhāt, anyathā tasya rūpadvayamekadeti bhāṣeta| iti sādhyavikalo dṛṣṭāntaḥ| athāpi syāt-bhāvaḥ sa eva| svabhāvaḥ punarasya aparāpara utpadyate nirudhyate ca| tataḥ ayamadoṣa ityatrāha sa evānyetyādi-

sa evānyasvabhāvaścedapūrveyaṃ tadekatā||66||



sa evātmā naṭo vā| anyasvabhāvaḥ aparasvabhāvaḥ| ced yadi ucyate, tadā apūrveyaṃ tadekatā, apūrveyamadṛṣṭapūrveyamīdṛśī tadekatā| tasya bhāvasya aparasvabhāvotpattāvapi ekatā abhinnātmatā| tathā hi-sa eveti tattvamākhyāyate, punaranyasvabhāva iti tasyaiva anyatvam| na caitat parasparaviruddhadharmadvayamekasya yuktam| na hi bhāvo nāma anya eva svabhāvāt, yena tasyotpādanirodhayorapi bhāvasya tau na syātām| nāpi tadabhinnasya svabhāvasya utpādanirodhayorbhāvasya tādavasthyaṃ yuktamabhedābhāvaprasaṅgāt| bhede vā saṃbandhāsiddhiriti bhāvaḥ||



syādetat-bhavatveva eṣa prasaṅgaḥ yadi rūpadvayamasyātmanaḥ satyaṃ syāt| kiṃ tarhi nijamasya rūpamapahāya aparaṃ rūpamatāttvikam, tena noktadoṣaprasaṅgaḥ, ityāśayamāśaṅkayannāha anyadrūpamityādi-

anyadrūpamasatyaṃ cennijaṃ tadrūpamucyatām|



anyadrūpaṃ tadviṣayopādhikaṃ sphaṭikopalasyeva asatyamasvābhāvikam, iti cedyadi, tarhi nijaṃ tadrūpamucyatām nijaṃ svābhāvikaṃ tasyātmano rūpaṃ tattvamucyatām| astyevānyadrūpaṃ tasya| kiṃ tat ? jñānatā cet-

jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate||67||



jñānātmataiva tasya pūrvāparakālānugāminī nijaṃ rūpam| kimanyadvaktavyam ? [tadrūpeṇa pūrvāparānyarūpasaṃbandhe'pi sphaṭikavad yadi eko'stītyucyate, evaṃ sarvapuṃsāmaikyaṃ prasajyate, evaṃ jñānatvena tatsādhāraṇarūpatvāt| tadyathā pūrvaparakālikayoḥ śabdarūpajñānayorbhinnākāratvād bhinnayorapyekatvameva, tathā sarvasattvānāṃ prāṇigatigatānāmekātmatā prasajyate] āpadyate, vastuto bhede'pi viśeṣābhāvāt||



itthaṃ ca punaridamatiprasajyate ityāha cetanetyādi-

cetanācetane caikyaṃ tayoryenāstitā samā|



yadi vā avāntaraṃ bhedanibandhanaṃ viśeṣamapāsya kiṃcidākārakamāśritya ekatvamucyate tadā cetanā puruṣadharmaḥ, acetanā prakṛtyādidharmaḥ| cakāro doṣāntarasamuccaye| te'pi ekamabhinnaṃ vastu syātām| katham ? tayoścetanācetanayoḥ yena kāraṇena astitā samā| sāpi bhāvānāṃ nijaṃ rūpam| samā dvayorapi tulyā|



nanu ca| atrāpi sādṛśyanibandhanamiṣyate eva ekatvaṃ vastubhede'pi| tato'yamiṣṭaprasādhanādadoṣa ityāha viśeṣaścetyādi-

viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā||68||



dūṣaṇāntaradyotane cakāraḥ| viśeṣo bhedaḥ sarvabhāvānāmaniyamena yadā mithyā asatyam [tyaḥ ?], nijameva rūpaṃ satyam, tadā kaḥ sādṛśyāśrayaḥ syāt ? kimāśritya sādṛśyaṃ vyavasthāpyate ? viśeṣasadbhāve hi kiṃcinmātrasādharmyeṇa sādṛśyaṃ syāt| viśeṣābhāve ca tadeva tat syānna sadṛśam| na hi gogavayayorgoviśeṣamananubhavan na gavayo gosadṛśo bhavet, api tu gaureva syāt| ato viśeṣa eva sādṛśyāśrayaḥ| sa ca yadā pāramārthiko na bhavati, tadā kaḥ sādṛśyasya samānākāratāyāḥ puṃsāmanyasya vā āśrayo nibandhanaṃ vā bhavet ? naiva kaścidityarthaḥ| ato vastuta eva ekatvamāpatitaṃ bhavataḥ, na sādṛśyakṛtam| tat kathaṃ siddhasādhanādadoṣa ityucyate ?



evaṃ kāpila [jaina]jaiminīyaparikalpitasya citsvabhāvasyātmanaḥ sattvamasiddham| upaniṣadvādiparikalpite'pi yathāsaṃbhavaṃ dūṣaṇamabhidheyamiti||



sāṃpratamacetanasya naiyāyikādiparikalpitasyātmanaḥ sadvayavahārapratiṣedhāyāha acetanaścetyādi-

acetanaśca naivāhamācaitanyātpaṭādivat|



cetanastāvadātmā uktakrameṇa na yujyate| acetano'pi naivāhamātmā yukta iti cakārārthaḥ| kutaḥ ? ācaitanyāt caitanyābhāvāt| na vidyate cetanā asyetyacetanaḥ| tasya bhāvaḥ ācaitanyam| ubhayapadavṛddhiḥ pāralaukikādivat| tasmāt| acetanatvādityarthaḥ| kathamiva ? paṭādivat| yathā paṭavṛkṣaparvatādayaḥ caitanyavirahādātmā na bhavanti, tathā abhimato'pi| karmakartṛtvāderasyābhyupagamāt| anyathā na kiṃcit prayojanaṃ tena| na ca acetanasya tadyuktam, yathā paṭādeḥ| yadi nāma svayamasāvacetanaḥ, tathāpi buddheścetanā cetayate, tenāyamadoṣaḥ iti parābhiprāyaṃ saṃbhāvayannāha atha jña ityādi-

atha jñaścetanāyogādajño naṣṭaḥ prasajyate||69||



atheti pṛcchāyām| athāyamātmā cetanāyogād buddhisamavāyāt svayamacetano'pi jño bhavati| jānātīti jñaḥ iti kapratyayāntasya rūpam| evamupagamyamāne ajño naṣṭaḥ prasajyate| yadā tarhi madamūrcchāvasthāyāṃ cetanānivṛttau ayamātmā ajño na kiṃcidapi jānāti, tadā naṣṭaḥ prāktanacaitanyasaṃbaddhasvabhāvaparityāgādvinaṣṭaḥ prasajyate||



caitanyasaṃbandhāsaṃbandhakālayorekasvabhāvatvānnāyaṃ doṣa iti paramāśaṅkayannāha athāvikṛta ityādi-

athāvikṛta evātmā caitanyenāsya kiṃ kṛtam|



atha caitanyotpādanirodhayoravikṛta eva anutpannāniruddhasvabhāva evātmā| yadyevam, tarhi caitanyenāsya kiṃ kṛtam, acetanasya sarvakālamavikṛtasya sataḥ asyātmanaḥ caitanyena buddhisamavāyena kiṃ kṛtam, kimatiśayādhānamanuṣṭhitam? na kiṃcit| buddhisamavāye'pi tathaivāpracyutaprācyasvabhāvasya avasthānādacetana evātmā| tathā ca sati kimanuṣṭhitaṃ bhavadbhirityāha-

ajñasya niṣkriyasyaivamākāśasyātmatā matā||70||



ajñasya kiṃcidapi hitāhitaṃ jñātumaśaktasya niṣkriyasya nirgato bahirbhūtaḥ kriyāyā iti niṣkriyaḥ| tasya sarvapratīkārarahitasya anādheyātiśayatayā asaṃskartavyasya| athavā sarvakarmaṇi śaktivikalasya gamanādhikriyāśūnyasya vā ākāśasya prakṛtānupayogitvādākāśakalpasya| evaṃ sati ātmatā ātmasvabhāvavyavasthā vyavasthāpitā| etacca svamatenodāharaṇam| yathā niḥsvabhāvatayā sarvakriyāśūnyaṃ prajñaptisanmātramākāśam, tathā ātmāpītyarthaḥ| paramatenāpi vā| yathā ca na karmakartrādirūpamākāśamacetanatvādakriyatvācca, tathā ātmapīti bhāvaḥ||



idānīṃ punaranyathā ātmapratiṣedhabādhakaṃ paramatenotthāpayannāha na karmetyādi-

na karmaphalasaṃbandho yuktaścedātmanā vinā|



yadi na kaścidekaḥ paralokī syāt, tadā tenātmanā paralokagāminā vinā antareṇa karmaphalasaṃbandho'yuktaḥ| karma śubhāśubham, phalaṃ ca tasyaiva iṣṭāniṣṭalakṣaṇam, tayoḥ saṃbandhaḥ| karmaṇaḥ kṛtasya phalena vā saṃbandhaḥ| yenaiva kṛtaṃ karma, tasyaiva tatphalapratilambho nānyasyeti| na yukto na ghaṭate| iṣyate ca paraloke karmaphalasaṃbandhaḥ| tatra ca saugatānāmapyavivādaḥ| tathā ca sūtram-



anenaiva kṛtaṃ karma, ko'nyaḥ pratyanubhaviṣyati ? na hi bhikṣavaḥ kṛtopacitāni karmāṇi pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau | upātteṣveva skandhadhātvāyataneṣu............ iti vistaraḥ|



uktaṃ ca-

na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām||iti|



tataḥ karmaphalasaṃbandho'nivārito bhavatāmapi| tasmādavaśyamaṅgīkartavya ātmā| anyathā sarvametadasaṃgataṃ syāt| kathamasati ātmani karmaphalasaṃbandho ghaṭate ityāha karma kṛtvetyādi-

karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati||71||



hi yasmāt karma kṛtvā karmotpādya śubhāśubhalakṣaṇam| vinaṣṭe niruddhe sati karmakartari| phalaṃ kasya bhaviṣyati| ātmano'sattve paralokagāminaḥ kasyacidabhāvāt| yena cittakṣaṇena kṛtaṃ karma, tasya kṣaṇikatayā tatkarmakriyākāle nivṛttatvāt, kṛtasya karmaṇaḥ phalaṃ sugatau durgatau vā sukhaduḥkhātmakaṃ kasya bhaviṣyati utpatsyate ? naiva kasyacit syāt| paraloke ca kṛtakarmaṇa eva phalayogino'nyasya kasyacidutpādāt, iti kṛtavipraṇāśo'kṛtābhyāgamaśca syāt||



upalakṣaṇaṃ caitat| smṛtipratyabhijñānasaṃśayanirṇayasvayaṃnihitapratyanumārgaṇadṛṣṭārthakutūhalaviramaṇakārya-kāraṇabhāvatadadhigatapramāṇabandhamokṣādayo'pi na syuḥ cedyadi matam, tanna yuktamityāha dvayorityādi-

dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale|



dvayorapyāvayoḥ| ātmavādino bhavataḥ, mama ca nairātmyavādinaḥ| siddhe niścite| ke siddhe ? āha-bhinnādhāre kriyāphale karma kriyā asmin bhave, tasyāḥ phalaṃ paraloke| te bhinnādhāre nānādhikaraṇe siddhe| tathāhi-na yenaiva śarīreṇa tasmin janmani karma karoti, tenaiva pretya phalamupabhuṅkte| ataḥ anyadeva karmakartṛ, tadanyacca phalabhoktṛ| ato bhinnādhāre kriyāphale bhavataḥ| atra ca avipratipattirāvayoḥ| syādetat-ātmavyāpāramantareṇa te eva kartṛtvopabhoktṛtve na syātāmityatrāha-

nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu||72||



nirvyāpāro vyāpārarahitaḥ| tatra tayoḥ karmakriyāphalopabhogayoḥ ātmā niṣkriyatvādacetanatvāt| nityatvānna kvacidapi kriyāyāṃ samarthaḥ| yadapyuktam-

jñānamātrādisaṃbandhaḥ kartṛtvaṃ tasya bhaṇyate|

sukhaduḥkhādisaṃvittisamavāyastu bhoktṛtā||iti|

[tattvasaṃgraha-176]



tadapi pūrvāparakālayoravicalitasvabhāvasya uktakrameṇa na saṃgacchate| iti hetoratrātmani nirvyāpāre vādo vivādo vṛthā niṣphalaḥ| yadarthamasāvaṅgīkṛtaḥ, tatra tasyānupayogitvāt| nanviti parasaṃbodhane||



nanu yadi ātmā na bhavet, kathaṃ tarhi kṛtavipraṇāśādidoṣo na syāt ? tato na vṛthā tadvāda ityāha hetumānityādi-

hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ|



yo hetumān karmaṇā yuktaḥ, sa eva phālayogī phalasaṃbaddhaḥ iti evameṣa saṃbhavo na dṛśyate, nopalabhyate| yasmāt-



anya eva mṛto loke jāyate anya eva hi|

tato hetumataḥ phalayogo na dṛśyate| etattarhi kathaṃ nīyate yaduktam-anenaiva kṛtaṃ karma, ko'nyaḥ pratyanubhaviṣyatīti ? atrāha saṃtānasyetyādi-

saṃtānasyaikyamāśritya kartā bhokteti deśitam||73||



saṃtānasya uttarottarānekakṣaṇaparaṃparālakṣaṇasya kāryakāraṇabhāve na pravartamānasya aikyamāśritya anekeṣu ekatvaṃ lokādhyavasāyavaśādāropitameva nimittīkṛtya kartā bhoktā iti deśitam-ya eva karmaṇaḥ kartā sa eva tatphalasyopabhoktā ca| ityetaddeśitatve'pi neyābhiprāyavaśāt bhagavatā prakāśitam| anyathā karmaphalocchedaṃ manyeta janaḥ| na tu tāvatā ubhayalokānugāminaḥ sattvamākhyātam| ata eva ca tatraivoktam-upātteṣveva skandhadhātvāyataneṣu vipacyante iti| tathā cetanā karma, cetayitvā karma iti vacanācca| taduktam-

karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat|

cetanā mānasaṃ karma tajje vākkāyakarmaṇī||iti|

[abhi. ko. 4.1]



anyatrāpyuktam-

sattvalokamatha bhājanalokaṃ

cittameva racayatyaticitram|

karmajaṃ hi jagaduktamaśeṣaṃ

karma cittamavadhūya na cāsti|| iti|

[ma. a. 6.89]



tasmānna cittavinirmuktamanyat karmāsti| tacca kuśalākuśalaṃ cittamutpadya nirudhyamānaṃ svopādeyacittakṣaṇe kuśalākuśalādisaṃskāraviśeṣavāsanāmādadhāti| tadapi tadāhitavāsanamuttarottaratadabhisaṃskṛtakṣaṇaparaṃparāvicchedataḥ saṃtānapravartamānaṃ pariṇativiśeṣamupagacchat karmaviśeṣānurūpaṃ tathāvidhaṃ sukhādisvabhāvaṃ cittātmakameva phalamabhinirvartayati paraloke| tadyathā kṣitibījādayaḥ parasparopasarpaṇapratyayaviśeṣāt samadhigatātiśayatayā prathamakṣaṇopanipātinaḥ svopādeyabhūtadvitīyakṣaṇakalāpe kāryotpādānuguṇaviśeṣotpādanadvāreṇa taduttarottaratāratamyamupajanayantaḥ saṃtatipariṇāmaviśeṣādantyakṣaṇalakṣaṇaṃ prakarṣaparyantamāsādayanto bījānurūpaśālikodravāṅkuramutpādayanti| yathā ca lākṣārasaparibhāvitaṃ mātuluṅgādibījamuptaṃ tatsaṃskāraparaṃparāpravṛtteḥ tatpuṣpādiṣu raktatāmutpādayati, na ca tatra kaścit pūrvāparakālayoreko'nugāmī samasti| tacca kuśalākuśalasamānasyāpi (?) kalpanopasthāpitatvāt nopanyāso yuktaḥ| taduktam-

yasminneva hi saṃtāne āhitā karmavāsanā|

phalaṃ tatraiva badhnāti karpāse raktatā yathā||iti|



tasmādyathā bījādiṣu ātmānamantareṇāpi pratiniyamena kāryaṃ tadutpattiśca krameṇa bhavati, tathā prakṛte'pi paralokagāminamekaṃ vināpi kāryakāraṇabhāvasya niyāmakatvāt pratiniyatameva phalam, kleśakarmābhisaṃskṛtasya saṃtānasya avicchedena pravartanāt paraloke phalapratilambho'bhidhīyate, iti nākṛtābhyāgamo na kṛtavipraṇāśo bādhakam| tato nātmānamantareṇa karmaphalasaṃbandho na yujyate| yathā ca satyevātmani sa na ghaṭate, tathā sapracayamucyamānamativistaraṃ syāditi neha pratanyate|| āha ca-

nātmāsti skandhamātraṃ tu kleśakarmābhisaṃskṛtam|

antarābhavasaṃtatyā kukṣimeti pradīpavat||iti||

[abhi. ko.]



pudgalatadvādibhistattvānyatvapratiṣedhapakṣābhyupagamāt svayameva vastutvaṃ pratiṣiddham| vastuno hi tattvānyatvaprakārānatikramāt, parasparaparihāravatorekapratiṣedhāparavidhināntarīyakatvāt| bhārahārādisūtramapi samarthitamatrārthe| tasmādābhiprāyikīṃ bhagavato deśanāmajānadbhiḥ parikalpito'sau, na vastusat| vastutvābhyupagame nānyatvam, ityātmano nirākaraṇenaiva nirastaḥ, iti na punarviśeṣeṇa pratiṣedhitaḥ| uktaṃ caitadbhagavatā-



iti hi bhikṣavaḥ asti karma, asti phalam | kārakastu nopalabhyate ya imān skandhān vijahāti, anyāṃśca skandhānupādatte, anyatra dharmasaṃketāt| atrāyaṃ dharmasaṃketaḥ, yadasmin sati idaṃ bhavati, asyotpādādidamutpadyate iti||



etena bhagavataiva idaṃpratyayatāmātralakṣaṇaḥ kāryakāraṇabhāvo'pi darśita eva| ayamapi ca saṃtānasyetyanena [saṃtāna eka ityanena] yathāvyavahāramanirūpitasvarūpaḥ sūcita eva, saṃtānavacanena idaṃpratyayatāmātrasyābhyupagamāt| anyathā saṃtāna eva na syāt| tena vāstavakāryakāraṇabhāvabhāvino doṣā nāvalīyante| idameva ācāryapādairapyuktam-

aśaktaṃ sarvamiti ced bījāderaṅkurādiṣu|

dṛṣṭā śaktirmatā sā cetsaṃvṛtyāstu yathā tathā||iti|



kāryakāraṇabhāvapratiniyamādeva smṛtyabhāvo'pi nirastaḥ| ekasyānugamātmano'bhāvāt na smartā kaścidiha vidyate, kiṃ tarhi smaraṇameva kevalamāropavaśāt smaryamāṇavastuviṣayam| na ca atra smarturabhāve'pi kaścid vyāghātaḥ| anubhūte hi vastuni vijñānasaṃtāne smṛtibījādhānāt kālāntareṇa saṃtatiparipākahetoḥ smaraṇaṃ nāma kāryamutpadyate| evaṃ pratyabhijñānādayo'pi draṣṭavyāḥ| ativistarabhayāt pratyekamiha na pratividhīyante iti tatsamarthanamanyatraiva vistareṇāvadhāryamiti||



sarvametat saṃvṛtisatyamupādāya samarthitam| paramārthe tu sarvadharmāṇāṃ niḥsvabhāvatvāt sarvavikalpoparamācca na kiṃcidutpadyate vā nirudhyate vā sātmakamanātmakaṃ vā| nāpi vicāryamāṇaṃ karma tatphalaṃ vā, nāpi ihaloko na paraloko vā na kaścidasti, kalpanāviṭhapitatvāt| tasmāt sarvametat pratibimbasaṃnibhaṃ niḥsvabhāvamutpadyate nirudhyate ca| kāryakāraṇaṃ ca sātmakaṃ nirātmakaṃ ca nityamanityaṃ cābhidhīyate| svapnavat karmakartṛtvam, tatphalopabhogaḥ, ihalokaḥ, paralokaḥ, sugatidurgatigamanaṃ ca kalpanānāmaprahāṇāt| iti sarvatra sustham| yadvakṣyati-

evaṃ na ca nirodho'sti na ca bhāvo'sti tattvataḥ|

ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat||

svapnopamāstu gatayo vicāre kadalīsamāḥ|ityādi|

[bodhi. 9.151-52]



uktaṃ ca-

kartā svatantraḥ karmāpi tvayoktaṃ vyavahārataḥ|

parasparāpekṣikī tu siddhiste'bhimatānayoḥ||

na kartāsti na bhoktāsti puṇyāpuṇyaṃ pratītyajam|

yatpratītya na tajjātaṃ proktaṃ vācaspate tvayā||iti|

[catuḥ 2.8-9]



yathā nirātmānaśca sarve dharmāḥ karmaphalasaṃbandhāvirodhaśca, niḥsvabhāvatā ca, yathā dṛṣṭasarvadharmāvirodhaśca, tathā pitāputrasamāgame deśitam| taduktam-



bhagavānāha-evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāni abhiniviśate| so'bhiniviṣṭaḥ samanunīyate| samanunītaḥ saṃrajyate| saṃrakto rāgajaṃ karmābhisaṃskaroti trividhaṃ kāyena, caturvidhaṃ vācā, [trividhaṃ manasā]| tacca karmābhisaṃskṛtamādita eva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśam, neha, na tiryak, nobhayamantarā| tat punaḥ kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāt caramavijñānasya nirudhyamānasya manasa ārambaṇībhavati| tadyathāpi nāma śayitavibuddhasya janapadakalyāṇī| iti hi mahārāja caramavijñānenādhipatinā tena ca karmārambaṇena aupapattyaṃśikaṃ dvayapratyayaṃ prathamaṃ vijñānamutpadyate| yadi vā nārakeṣu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsurakāye, yadi vā manuṣyeṣu, yadi vā deveṣu| tasya ca prathamavijñānasya aupapattyaṃśikasya samanantaraniruddhasya anantaraṃ sabhāgā cittasaṃtatiḥ pravartate, yatra vipākasya pratisaṃvidā prajñāyate| tatra yaścaramavijñānasya nirodhaḥ, tatra cyutiriti saṃkhyā bhavati, yaḥ prathamavijñānasya prādurbhāvaḥ, tatropapattiriti| iti mahārāja na kaściddharmo'smāllokāt paralokaṃ gacchati, cyutyupapattī prajñāyete| tacca mahārāja caramavijñānamutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati| karmāpyutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati | [prathamavijñānamapyutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati] | tat kasya hetoḥ ? svabhāvavirahitatvāt| caramavijñānaṃ caramavijñānena śūnyam, karma karmaṇā śūnyam, prathamavijñānaṃ prathamavijñānena śūnyam, cyutiścyutyā śūnyā, upapattirupapattyā śūnyā| karmaṇāṃ ca avandhyatā prajñāyate, vipākasya ca pratisaṃvedanā| na tatra kaścit kartā, na bhoktā, anyatra nāmasaṃketāt|| iti vistaraḥ||



evaṃ dveṣamohābhyāmapi karmābhisaṃskaraṇaṃ yathāyogyaṃ vācyamiti||

śālistambasūtre'pyuktam-



punaraparaṃ tattve'pratipattirmithyāpratipattirajñānamavidyā| evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ ānañjayopagāśca| ime ucyante avidyāpratyayāḥ saṃskārā iti| puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati, apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ bhavati, ānañjyopagānāṃ saṃskārāṇāmānañjyopagameva vijñānaṃ bhavati| idamucyate saṃskārapratyayaṃ vijñānamiti| tadeva vijñānapratyayaṃ nāmarūpam| nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante, tannāmarūpapratyayaṃ ṣaḍāyatanamucyate| ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante| ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate| yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate| iyaṃ sparśapratyayā vedanetyucyate| yastāṃ vedayati, viśeṣeṇāsvādayati, abhinandayati, adhyavasyati, adhitiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate| āsvadanā, abhinandanā, adhyavasāyasthānam, ātmapriyarūpasātarūpairviyogo mā bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṃ tṛṣṇāpratyayamupādānamityucyate| evaṃ prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayatti kāyena vācā manasā, sa upādānapratyayo bhava ityucyate| tatkarmanirjātānāṃ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate| yā (yo) jātyabhinirvṛttānāṃ skandhānāmupacayaparipākādvināśo bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate| peyālaṃ| tatra vijñānaṃ bījasvabhāvatvena hetuḥ| karma kṣetrasvabhāvatvena hetuḥ| avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ| karmakleśā vijñānabījaṃ saṃjanayanti| tatra karma vijñānabījasya kṣetrakāryaṃ karoti| tṛṣṇā vijñānabījaṃ snehayati| avidyā vijñānabījamavakirati| asatāmeṣāṃ pratyayānāṃ vijñānabījasyābhinirvṛttirna bhavati| tatra karmaṇāṃ naivaṃ bhavati-ahaṃ vijñānabījasya kṣetrakāryaṃ karomi| tṛṣṇāyāṃ api naivaṃ bhavati- ahaṃ vijñānabījaṃ snehayāmīti| avidyāyā api naivaṃ bhavati-ahaṃ vijñānabījamavakirāmīti| vijñānabījasyāpi naivaṃ bhavati-ahamebhiḥ pratyayairjanitamiti| api tu vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ tṛṣṇāsnehābhisyanditam avidyāvakīrṇaṃ virohati, nāmarūpāṅkurasyābhinirvṛttirbhavati| sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpannaḥ| atha ca mātāpitṛsaṃyogādṛtusamavāyādanyeṣāṃ ca pratyayānāṃ samavāyādāsvādanānuprabaddhaṃ vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt| peyālaṃ| na tatra kaściddharmo'smāllokāt paralokaṃ saṃkrāmati| asti ca karmaphalam, asti ca vijñaptiḥ, hetupratyayānā mavaikalyāt| peyālaṃ| yathā agnirupādānavaikalyānna jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṃ vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt| evamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ||



tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| katamaiḥ pañcabhiḥ ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti| kathaṃ na śāśvatataḥ ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti| na tu ya eva māraṇāntikāḥ skandhāḥ, ta eva aupapattyaṃśikāḥ prādurbhavanti| ato na śāśvatataḥ| kathaṃ nocchedataḥ ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu| api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat| ato nocchedataḥ| kathaṃ na saṃkrāntitaḥ ? visadṛśāt sattvanikāyādvisabhāgāḥ skandhā jātyantare'bhinirvartante| ato na saṃkrāntitaḥ| kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ ? parīttaṃ karma kriyate, vipulaphalavipāko'nubhūyate| ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ| kathaṃ tatsadṛśānuprabandhataḥ ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo vipāko'nubhūyate| atastatsadṛśānuprabandhataḥ| evamādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ-ākāraiḥ] draṣṭavyaḥ|| iti vistaraḥ ||



tadevamātmādivirahe'pi karmaphalasaṃbandho'vikalaḥ sūtreṣu bhagavatā svayamupadarśita ityupadarśitaṃ bhavati| iti naikasyobhayānuvartino'bhāve'pi kiṃcidvirudhyate iti||



yadi kathaṃcidapi nāstyevātmā, kathaṃ tarhi-

ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet|

ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ||

[=dhammapada]



iti gāthāyāmuktam ? cittameva ahaṃkārasaṃniśrayatayā asyāmātmaśabdenoktam| anyatra sūtre-



cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham|

[=dhammapada]



iti cittasya damanavacanāt| tadapi ca ātmadṛṣṭayabhiniviṣṭānāmanyatrātmagrāhaparikalpavicchedārthaṃ neyārthatayā saṃvṛtyā cittamātmeti prakāśitaṃ na tu paramārthataḥ| etena yaduktamāryalaṅkāvatāre-



pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā|

pradhānamīśvaraḥ kartā cittamātraṃ vadāmyaham||

[laṅkā. 2.139, 10.133]



iti, tadapi vyākhyātaṃ bhavati| yataḥ tadapi ca anyatra pudgalādyabhiniveśabādhanāya vacanam| na tu tāvatā cittasya paramārthasattvamuktam| evamanyatrāpi skandhādiṣvātmadeśanā neyārthā| ataścittamapi vastuto nāhaṃpratyayasya viṣayaḥ||



bhavatu vā cittaṃ paramārthasat| tathāpi na vastutaḥ tadahaṃkāragocara ityupadarśayannāha atītetyādi-

atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate|



tridhā hi cittaṃ saṃbhavati parikalpamupādāya atītamanāgataṃ pratyutpannaṃ ca| tatra| atītānāgataṃ naṣṭājātaṃ cittaṃ nāhaṃ na ahaṃdarśanaviṣayaḥ| kutaḥ ? hiryasmāt| tadatītā nāgataṃ cittaṃ na vidyate, na saṃpratyasti, naṣṭājātatvāt| yadatītaṃ tat kṣīṇaṃ niruddhaṃ vigataṃ vipariṇāmitam| yadanāgatam, tadapyasaṃprāptamiti| pratyutpannaṃ tarhi cittamahaṃ bhaviṣya tītyata āha-

athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ||74||



yathā utpannaṃ vartamānaṃ cittamahamastu, tadapi na yuktam| yato naṣṭe'sminnāstyahaṃ punaḥ, asmin pratyutpanne citte naṣṭe dvitīyakṣaṇe atīte sati nāstyahaṃ punaḥ, paścādahaṃpratyayasya viṣayo neṣṭaḥ syāt| pratyutpannasya sthitirnopalabhyate| tat kutaścittamālambyatāṃ yena ālambanaṃ syāt ? ato na cittālambano'pīti nirālambana evāyamahaṃpratyaya utpadyate||



evamātmano'sattvāt nātmā, tryadhvavartināścittasya ca tadviṣayatvāt| nāpi cittamahaṃkārasya viṣaya iti prasādhyopasaṃharannāha yathaivetyādi-

yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ|

tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ||75||



yathaiva kadalīstambho rambhādaṇḍakhaṇḍam, bhāgaśaḥ pratyavayavaśaḥ kṛto'vadhūto na kaścit na vastusan prāpyate, tathā ahamapyasadbhūtaḥ kadalīstambhavat| ahamapi ahaṃpratyayasya viṣayo'pi asadbhūtaḥ avastubhūtaḥ, vandhyātanayavat| na kaścidviṣayo'syāstīti bhāvaḥ| katham ? mṛgyamāṇo vicārataḥ nirūpaṇataḥ||



punaranyadbādhakamātmapratiṣedhe prasañjayannāha yadītyādi-

yadi sattvo na vidyeta kasyopari kṛpeti cet|



yadi sarvathaiva sattvaḥ ātmā pudgalo vā vicāryamāṇo na vidyeta, na syāt, tadā kasyopari kṛpā karuṇā bodhisattvānāṃ bhavet, sattvamantareṇa kimālambya pravarteta ? karuṇā ca samyaksaṃbodhisādhanam, tatpūrvakameva saṃbhāranidāneṣu dānādiṣu pravartanāt| ataḥ karuṇāpuraḥsarāḥ sarve buddhadharmāḥ pravartante| tathā coktamāryadharmasaṃgītau-



atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam| eka eva dharmo bodhisattvena svārādhitaḥ kartavyaḥ supratibiddhaḥ| tasya karatalagatāḥ sarve buddhadharmā bhavanti| tadyathā-yena rājñaścakravartinaścakraratnaṃ gacchati, tena sarvabalakāyo gacchati| evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati, tena sarve buddhadharmā gacchanti| tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṃ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṃ satyāṃ bodhikārakāṇāṃ dharmāṇāṃ pravṛttirbhavatīti||



āryagayāśīrṣe coktam-

kimārambhā mañjuśrīḥ bodhisattvānāṃ caryā, kimadhiṣṭhānā ? mañjuśrīrāha-mahākaruṇārambhā devaputra bodhisattvānāṃ caryā sattvādhiṣṭhānā|| iti vistaraḥ||



tasmādavaśyaṃ prathamataḥ sattvālambanā karuṇābhyupagantavyāḥ duḥkhitasattvādhiṣṭhānena samutpatteḥ| sattvābhāve ca sā na syāditi cet, evaṃ manyase yadi, tadā naitadvaktavyamityāha kāryārthamityādi-

kāryārthamabhyupetena yo mohena prakalpitaḥ||76||



kāryamabhimatasādhyaṃ puruṣārtha ityucyate| tadarthamabhyupetena svīkṛtena mohena saṃvṛtyā yaḥ prakalpitaḥ samāropitaḥ sattvaḥ, tasyoparītyarthaḥ| tathāhi sakalakalpanājālarahitaṃ sarvāvaraṇavinirmuktaṃ paramapuruṣārthatayā buddhatvamiha sādhyam| tacca sarvadharmānupalambhamantareṇa nādhigamyate| sa ca prajñāprakarṣagamanāt saṃpadyate| tacca sādaranirantaradīrghakālābhyāsādupajāyate| tadārambhaśca karuṇāvaśādutpadyate| sā ca prathamato duḥkhitasattveṣu pravartamānā saṃbhārārambhanidānamupapadyate iti kāryārthaṃ mohasya saṃvṛtisatyarūpasyābhyupagamaḥ| tataḥ prathamataḥ sattvālambanaiva karuṇā, tataḥ paraṃ dharmālambanā, anālambanā ca| ayamabhiprāyaḥ-na sarvathā sattvasyābhāvaḥ| skandhādayo hi saṃvṛttyā ātmaśabdenocyante| yathoktaṃ bhagavatā-



ye kecidbhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti imānete (tān ?) pañcopādānaskandhān| iti|



tato yadi nāma prajñayā nirūpayataḥ paramārthataḥ sattvānupalambhaḥ, tathāpi saṃvṛtyā na niṣidhyate iti| taduktam-

yataḥ prajñā tattvaṃ bhajati karuṇā saṃvṛtimataḥ

tavābhūnniḥsattvaṃ jagaditi yathārthaṃ vimṛśataḥ|

yadā cāviṣṭo'bhūrdaśabalajananyā karuṇayā

tadā te'bhūdārte suta iva pituḥ prema jagati||iti|

[ratnadāsaviracitaṃ guṇaparyantastotram-33]



catuḥstave'pi-

sattvasaṃjñā ca te nātha sarvathā na pravartate|

duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ||iti|

[catuḥ-1.9]



tasmādamī rūpādaya eva saṃvṛtyā sattvaśabdenocyante| iti na karuṇā nirviṣayā||

nanu paramārthataḥ sattvābhāve kasya tat kāryam, iti kathaṃ tatsādhanāya kasyacit pravṛttirityabhisaṃdhāya āha kāryamityādi-

kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ|



na cet sattva iti| yadi sattvo nāsti, tadā ekasyānuyāyino'bhāvāt rūpādīnāṃ ca utpannavināśitvāt kāryaṃ kasya ? na kasyacit syādityarthaḥ| satyamityabhyupagame iti| evameva etanmatameva asmākam-naiva kasyacit paramārthataḥ kāryam, asvāmikatvāt sarvadharmāṇām| yadyevam, kathaṃ tarhi tatsādhanāya prathamataḥ pravṛttiriti cet, īhā tu mohataḥ| īhā ceṣṭā punastatkāryārthitayā vyāpāraḥ mohāt| mamaiva tat kāryaṃ bhaviṣyatītyekatvādhyavasāyena sattvābhāve'pi saṃvṛtyā māyāsvabhāvatayā| vastuto nirīhatvāt sarvadharmāṇāmanyatra pratītyasamutpādāt| taduktam-



nirīhā vaśikāḥ śūnyā māyāvatpratyayodbhavāḥ|

sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ||iti|

[catuḥ-2.22]



tasmāt saṃvṛtereva kāryārthavyāpāraḥ| nanu ca moho nāma avidyāsvabhāvatayā sarvathaiva anupādeyaḥ| tat kathaṃ punastasyaiva svīkāraḥ ityata āha duḥkhetyādi-

duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate||77||



dvividho hi mohaḥ-saṃsārapravṛttihetuḥ tatpraśamahetuśca| tatra yaḥ saṃsāranidānam, sa prahātavya eva| anyastu yaḥ paraṃparayā duḥkhavyupaśamārthaṃ sarvasattvajātyādivyasananimittaṃ kāryamohaḥ kāryasya paramārthasatyalakṣaṇasyādhigamāya mohaḥ, sa punarna vāryate, na pratiṣidhyate| upādīyate eva, paramārthopayogitvāt| idamihādhikṛtam, tadapi kāryaṃ nātmasukhābhilāṣeṇa mahadbhirupādīyate, api tu sarvasattvānāmātyantikasarvaduḥkhavyupaśamārtham| tatra ca upeyabhūtaḥ paramārthādhigama eva| tasyāpyupāyabhūtaṃ [saṃvṛtisatyam]| saṃvṛtisatyamantareṇa paramārthānadhigamāt| iti duḥkhapraśamārthatā kāryamohasya| etat kāryārthamavicārataḥ [9.4] ityasmin prastāve pratipāditameva pūrvam| punarvipañcayitumuktam||



syādetat-yathā duḥkhopaśamahetutvāt kāryamoho'vidyāsvabhāvo'bhyupagamyate, tathaiva ātmamoho'pi taddhetutvādastu| tat kimātmā yatnena niṣidhyate ? tatsadbhāve'pi ātmabhāvanayā ahaṃkāraparikṣayāt bhaviṣyati saṃsāranivṛttiḥ| tataḥ kiṃ nairātmyabhāvanayetyatrāha duḥkhaheturityādi-

duḥkhaheturahaṃkāra ātmamohāttu vardhate|



yathā kāryamoho duḥkhopaśamahetuḥ, na tathā dvitīya ātmamohaḥ, tasmin sati ahaṃkārakṣayābhāvāt| ātmamohāttu anātmani ātmaviparyāsadarśanāt punarahaṃkāro vardhate, vṛddha upajāyate| kiṃbhūtaḥ ? duḥkhahetuḥ duḥkhasya sāṃsārikasya triduḥkhatālakṣaṇasya hetuḥ kāraṇam| ahaṃkārakṣayācca duḥkhopaśama iṣyate| sati ca ātmadarśane kathamasau nivarteta? kāraṇe'vikalasāmarthye kāryasya nivṛttyayogāt| tato duḥkhamapi na nivartate| tathāhi ātmānaṃ paśyataḥ saṃskṛteṣu skandhadhātvāyataneṣu ahamiti dṛḍhataramutpadyate snehaḥ| tatastadduḥkhapratīkārecchayā sukhābhilāṣo doṣān pracchādya tadarthitayā guṇādhyāropāt tatsādhaneṣu pravartate| svopakāriṇi vayamiti buddhirupajāyate| ahaṃ mameti ca darśanāt paripanthini vidveṣaḥ| tataḥ samastaduḥkhanidānaṃ sarva eva kleśopakleśā labdhaprasarāḥ pravartante| iti ātmamohapravartito duḥkhaheturahaṃkāro bhavati| taduktamācāryapādaiḥ-

yaḥ paśyatyātmānaṃ tasyātrāhamiti śāśvatasnehaḥ|

snehātsukheṣu tṛṣyati tṛṣṇā doṣāṃstiraskurute||

guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte|

tenātmābhiniveśo yāvattāvattu saṃsāraḥ||

ātmani sati parasaṃjñā svaparavibhāgātparigrahadveṣau|

anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante|| iti ||



itthamātmasnehānnivartayitumaśakyo'haṃkāraḥ|



tato'pi na nivartyaścet



tato'pi ātmadarśanādapi na nivartyo nivartayitumaśakyo'haṃkāraśced yadi, tadā-

varaṃ nairātmyabhāvanā||78||



nairātmyasya pudgalādivirahasya bhāvanā abhyāsaḥ| varamuttamam| ātmadarśanapravṛttāhaṃkāranivṛttihetutvāt| tāvatkālamastu, paścāt punariyamapi prahāsyate, upalambhadṛṣṭitvāditi bhāvaḥ| tathāhi tadbhāvanāprakarṣaparyantagamanāt sākṣānnairātmyadarśanāt virodhi satkāyadarśanaṃ nivartate| tannivṛttau ca ekasyānugāmino darśanābhāvāt pūrvāpararūpavikalasya kṣaṇamātrasya darśanam| tataḥ pūrvāparasamāropābhāvāt na anāgatasukhasādhanaṃ kiṃcidātmanaḥ paśyati| tato na tasya kvacidviṣaye rāgo jāyate, nāpi tatprativirodhini dveṣaḥ, āsaṅgābhāvādeva| nāpyakāriṇaṃ prati apakārasthānaṃ paśyati| yena yasmin kṛto'pakāraḥ, tayordvayorapi dvitīyakṣaṇe'bhāvāt| na ca anyena kṛte'pakāre prekṣāvataḥ anyatra vairaniryātanamucitam, nāpi yasya kṛtastenāpi| evaṃ rāgādinivṛttau anye'pi tatprabhavāḥ kleśopakleśā notpadyante| nāpi vastutaḥ kaścit kasyacidapakārī, idaṃ pratītya idamutpadyate iti pratītyasamutpādadarśanādvā| evaṃ hi pudgalaśūnyatāyāṃ satkāyadarśananivṛttau chinnamūlatvāt kleśā na samudācaranti| yathoktamāryatathāgataguhyasūtre-



tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśaṃ śuṣyati, evameva śāntamate satkāyadṛṣṭipraśamāt sarvakleśā upaśāmyantīti||



tasmādvaraṃ nairātmyabhāvanā||

gatamidamānuṣaṅgikam| saṃprati punarahaṃkāraviṣayaṃ nirūpayitumupakramate| syādetatyadi nāma ātmā vicāreṇa kharaviṣāṇasadṛśatvānnāhaṃkārasya viṣayaḥ, tathāpi kāyāvayavī tadviṣayo bhaviṣyatītyatrāha kāyo neti-



kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca|

nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ||79||



na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ|

na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ||80||



kāyo'pi vicāreṇaiko naiva kaścidastītyupadarśayati-tathā hi karacaraṇādayo bhāgā evaṃ paraṃ dṛśyante, na tvekaḥ kāyo nāma pratibhāsate| na ca teṣvanyatamaḥ kāyo yujyate| yataḥ kāyo na pādau, na caraṇau, na jaṅghā| jaṅghā ca kāyo na bhavati| norū jaṅghaikadeśaviśeṣau na kāyaḥ| kaṭirna ca, śroṇirapi naiva kāyaḥ| nodaram, jaṭharamapi kāyo na bhavati| nāpyayaṃ pṛṣṭham, ayaṃ kāyaḥ pṛṣṭhamapi naiva| noraḥ, noro vakṣo'pi na kāyaḥ| bāhū na cāpi saḥ, sa kāyo bhujāvapi na bhavati| na hastau, karāvapi na kāyaḥ| nāpyayaṃ pārśvau, ayaṃ kāyaḥ pārśvāvapi na bhavati| na kakṣau, bhujamūle api na kāyaḥ| nāṃsalakṣaṇaḥ, nāpi skandhasvabhāvaḥ kāyaḥ| na grīvā, na kaṃdharā kāyaḥ| na śiraḥ kāyaḥ, mastako'pi kāyo na bhavati| caraṇādīnāṃ vakṣyamāṇavicāreṇa paramāṇuśo'pyanavasthānāt, karacaraṇādīnāmanyatamacchede kāyavināśena maraṇaprasaṅgāt, parābhyupagamābhāvācca naiṣu pratyekaṃ kāyātmatā| evaṃ yadā na pratyekamete kāyasvabhāvāḥ, etatsamudāyamātraṃ ca śarīram, tat kāyo'tra kataraḥ punaḥ, atra eṣu pādādibhāgeṣu purovartiṣu śarīrakalpanānimitteṣu kataraḥ kāyo bhavatu ? naiva kaścideko'pi nirūpyamāṇaḥ kāyātmaka upalabhyate iti yāvat||



athāpi syāt-naivamabhidhīyate pratyekaṃ karādayaḥ kāyaḥ, kiṃ tarhi sarvāvayavavyāpakatvādavayavinaḥ sarvāvayaveṣu vartate ityatrāha yadītyādi-

yadi sarveṣu kāyo'yamekadeśena vartate|



sarvāvayaveṣu vartamāno'yamekadeśena vartate, yugapat sarvātmanā vā ? tatra yadi sarveṣu karacaraṇādiṣu avayaveṣu kāyo'vayavī, ekadeśena vartate, kenacid bhāgena kaṃcidavayavaṃ vyāpnoti| na sarvātmanā sarvamityarthaḥ| tadā etanna vaktavyam| yataḥ yairekadeśairavayaveṣu vartate, teṣvapi kimekadeśeṣu aparaiḥ ekadeśena vartate, sarvātmanā veti vikalpo na nivartate| tatrāpi punarekadeśena vṛttikalpanāyāmanavasthānivṛttirna syāt| api ca| tasya avakāśābhāvādeva avayaveṣu na vṛttirityāha aṃśā ityādi-

aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ||81||



aṃśā bhāgāḥ aṃśeṣu svasvabhāgeṣu vartante vyavatiṣṭhante, svasvabhāgavyavasthitatvāt sarvabhāvānām| sa ca kutra svayaṃ sthitaḥ ? svayaṃ punarasau kāyo'vayavī kva nu nāma vyavasthitaḥ iti na vidmaḥ||



atha dvitīyo vikalpaḥ, tatrāha sarvātmaneti-

sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu|

kāyāstāvanta eva syuryāvantaste karādayaḥ||82||



sarvātmanāpi vṛttisaṃbhāvanāyām| avayaveṣu anavakāśatvāt sa ca kutra svayaṃ sthitaḥ iti prasaṅgo nādyāpi nivartate| tathāpi punaraparamucyate-sarvātmanā sarvabhāvena naikadeśena| sarvatra sarveṣu karādiṣvavayaveṣu| ādiśabdāccaraṇādiṣu sthitaḥ samavetaḥ kāyāvayavī cet yadi, tadā punarayaṃ doṣaḥ syādityāha-kāyā iti| kāyāvayavinaḥ tāvanta eva syuḥ, tatsaṃkhyāparicchinnā eva prāpnuyuḥ| kiyantaḥ ? yāvantaste karādayaḥ, te karacaraṇādayo'vayavāyāvantaḥ yatsaṃkhyāparicchinnāḥ, tatsamavetā avayavino'pi tāvanta eva bhaveyuḥ| tasya niraṃśatayā sarvātmanā teṣu parisamāptatvāt| tadanekasaṃbandhādanekatvāt| nānyathā ekavṛttiḥ syāt| ayaṃ ca prasaṅgaḥ anekatra ekadeśena vṛttipakṣe'pi yojayitavyaḥ| yathā raktāraktapihitāpihitakampādayo'pi yathāyogaṃ vaktavyā iti||



evaṃ pratyakṣādipramāṇasamadhigamyaḥ kāyo nāsti| bādhakaṃ punarasya anantaramuktamastīti prasādhitamityupadarśayannāha naivāntarityādi-

naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu|



pūrvamantarvyāpārapuruṣapratiṣedhāt māṃsaśoṇitādīnāṃ vicāritatvāt naivāntarmadhye kāyaḥ| adhunā punaravayavinaḥ pratiṣedhāt na bahiḥ na bāhyaḥ pratyakṣādigocaraḥ kāyaḥ, iti kathaṃ kāyaḥ karādiṣu vyavasthāpyate ? atha karādivyatirikto bhaviṣyatītyāha karādibhya ityādi-

karādibhyaḥ pṛthaṅ nāsti kathaṃ nu khalu vidyate||83||



karādibhyo'vayavebhyaḥ pṛthag bhinnaḥ upalabdhilakṣaṇaprāptaḥ kāyo nāsti, na pratibhāsate | karādaya eva hi kevalāḥ pratibhāsante| evaṃ yo na karādisvabhāvaḥ, nāpi tadādheyaḥ samaveto nāpyantargataḥ, na cāpi tadvayatiriktaḥ, sa kāyaḥ kathaṃ nu khalu vidyate ? kathaṃ nviti kathaṃcidapi kāyamanupalabhamānaḥ tatsattvamasaṃbhāvayan pṛcchati-kathaṃ nu kena prakāreṇa| nviti vimarśe| vidyate, tatsattā vyavasthāpyate ?



yadā caivaṃ vicāreṇa kāyo vyavasthāpayitumaśakyaḥ, tadā asanneva vyavahartavya ityupasaṃharannāha tannāstītyādi-

tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu|



tannāsti kāya iti, yasmāduktavicāreṇa nopalabhyate, tasmādupalabdhilakṣaṇaprāpto'nupalabhyamāno nāsti kāyaḥ yadi nāsti, kathaṃ tarhi karādiṣu kāyabuddhirityāha-mohāttu ityādi| mohādavidyāvaśāt tu punaḥ kāyabuddhiḥ karādiṣu ekadravyarahiteṣu, na tu paramārthataḥ| avadhāraṇe vā tuśabdaḥ| tathāhi anavarāgrasaṃsārapravṛttijanmaparaṃparāparicitamithyābhyāsavāsanāvaśāt yathāvasthitavastutattvapratipattāvapi tadviparītasamāropakalpanā upajāyate| tadupanibaddho'yaṃ kāyādivyavahāro loke pravartate, na tu pāramārthika iti||



kathamanyatra sā na bhavati ityatrāha saṃniveśeti-

saṃniveśaviśeṣeṇa sthāṇau puruṣabuddhivat||84||



karacaraṇādisaṃniveśaḥ saṃsthānam, tadeva viśeṣo bheda itarasmāt, tena vibhramahetunā karādiṣveva, na sarvatra sā bhavati| pratiniyataviṣayā hi bhrāntaya iṣyante| kathamiva ? sthāṇau puruṣabuddhivat| yathā sthāṇau puruṣasvabhāvarahite'pi puruṣasādhāraṇordhvatādisaṃniveśaviśeṣamupalabdhavato dūrādavivecitaparaviśeṣasya kasyacit vibhramāt puruṣabuddhirupajāyate, tathā prakṛte'pītyarthaḥ||



syādetat-kathaṃ punaretadavasitaṃ mohāt kāyabuddhiḥ, na tu punarvastutaḥ ityatrāha yāvadityādi-

yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva|



yāvat yāvatkālāvadhiparicchinnā pratyayānāṃ kāraṇānāṃ pṛthivyādiṣaḍdhātuṣaṭsparśāyatanāṣṭādaśamanopavicārātmakānāṃ karmāyattavṛttīnāṃ sāmagrī samavadhānam, tāvatkālāvadhireva kāyaḥ pumāniva| yathā puruṣasvabhāvavirahito'pi paramārthataḥ parikalpitarūpatayā puruṣa iva pratibhāsate vyavahriyate| upalakṣaṇaṃ caitat| strī vetyapi draṣṭavyam| na pūrvaṃ kalalādyavasthāyāṃ na paścādvikalitatvād bhasmādyavasthāyāṃ nijasvabhāvābhāvāt| idamatrāpi sāmānyamityupadarśayannāha evamityādi-

evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate||85||



yathā pratyayasāmagrīsadbhāve kāyaḥ pumāniva pratibhāsate, sadbhāvena pratibhāsate, evaṃ tathā karādau yāvat sā pratyayasāmagrī, tāvat kāyo'tra karādau dṛśyate, kalpanāvaśāt pratibhāsate, na tu paramārthataḥ| tasmāt sāmagrīsākalye bhavati, tadabhāve ca na bhavati kāyabuddhiḥ| ato mohādeva karādiṣu kāyabuddhiriti niścitam| ayamatra samudāyārthaḥtattatpratyayasāmagrīsadbhāve tattadvastusvabhāvamantareṇāpi abhūtaṃ tattvamādarśayantī bhrāntivaśādasau kalpanā upajāyate| tadvaśāt saṃniveśaviśeṣeṣu strīpuruṣakāyādivyavahāraḥ pravartate| ata eva bhasmādyavasthāyāṃ sāmagrīvaikalyānnivartate| ato nāyaṃ kāyādivyavahāro vāstava iti vakṣyati| taduktam-

kāyasvabhāvo vaktavyo yo'vasthārahitaḥ sthitaḥ|

kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ||

sūkṣmabhāvena cettatra sthaulyaṃ tyaktvā vyavasthitaḥ|

anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate katham||iti|

uktaṃ ca-

hetutaḥ saṃbhavo yasya sthitirna pratyayairvinā|

vigamaḥ pratyayābhāvāt so'stītyavagataḥ katham||iti|

[yuktiṣaṣṭikā-]



kvacit pāṭhaḥ-

yāvatpratyayasāmagrī tāvatkāṣṭhaṃ pumāniva||iti|



tatredaṃ vyākhyeyam-yāvadviparyāsapratyayasāmagrī sthāṇau puruṣapratītiḥ, tāvat kāṣṭhaṃ sthāṇusvabhāvaṃ pumāniva pratīyate, na tadabhāve| evameva karādau yāvat sā pratyayasāmagrī, tāvat kāyo'tra karādau dṛśyate, na paścāt| ato mohādeva kāyabuddhiriti niścayaḥ||



nanu yadi nāma kāyo nāsti, karacaraṇādayaḥ punaravayavāḥ pratyakśopalabdhatvāt pratiṣeddhumaśakyāḥ ityāśaṅkaya karādayo'pi parikalpitasvabhāvā evetyupadarśayitumāha evamaṅgulītyādi-

evamaṅgulipuñjatvātpādo'pi kataro bhavet|



yathaiva vicāryamāṇaḥ kāyo nāsti, evaṃ karacaraṇādayo'pi na santi| yataḥ aṅgulīnāṃ puñjaḥ samudāyaḥ| aṅgulīnāmityupalakṣaṇam| pārṣṇiprabhṛtīnāmapi draṣṭavyaḥ| tasya bhāvastattvam, tasmāt tatsvabhāvādityarthaḥ| pādo'pi caraṇo'pi kataro bhavet ? tatsamudāyamantareṇa vicāryamāṇo naiva kaściditi bhāvaḥ| aṅgulipuñjo'pi naikasvabhāva ityāha so'pītyādi-

so'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ||86||



so'pi aṅgulipuñjo'pi vicārato na vastusan| kutaḥ ? parvasamūhatvāt, parvaṇāmaṅgulibhāgānāṃ samūhatvāt saṃghātatvāt kataro bhavediti prakṛtena saṃbandhaḥ| parvaṇāmapi pratyekamavastutvamityata āha-parvāpi na vastu| kasmāt ? svāṃśabhedataḥ, svasya ātmanaḥ aṃśānāmavayavānāṃ bhedato'pi vibhāgāt||



aṃśā api tattvato na santītyāha-

aṃśā apyaṇubhedena



iti| aṃśāḥ parvabhāgāḥ api aṇubhedena paramāṇuśo vibhāgena bhidyamānatvāt kalpitā eva| aṇavo'pi na pratyekaṃ paramārthasantaḥ ityāha-

so'pyaṇurdigvibhāgataḥ|



diśāṃ pūrvāparadakṣiṇottarādharordhvasvabhāvānāṃ saṃbandhena vibhāgato nānātvāt| tadvibhāgabhedādbhidyamānasya paramāṇoḥ ṣaḍaṃśatā syāt| dikṣu vā vibhāgāḥ nānādigavasthitā nānārūpāṃśāḥ paramāṇoḥ, tato bhedena na tasya svabhāvo'vatiṣṭhate||



digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate|

[viṃśakārikā-14]



iti nyāyāt| tathāhi-pūrvāparādidigavasthitaparamāṇvabhimukhaṃ yat tat paramāṇormadhyavartino rūpam, tat kimekameva, aparāparaṃ vā ? yadi ekameveti pakṣaḥ, tadā sarvaparamāṇūnāṃ parivāryāvasthitānāmekadeśatāprasaṅgaḥ| yataḥ pūrvādidigavasthitaparamāṇusamānadeśatāmantareṇa aparadigādyavasthitaparamāṇunā na prāgdeśāvasthitaparamāṇvabhimukharūpābhimukhaṃ syāt, anyathā rūpabhedaprasaṅgāt| tatsamānadeśatā ca na tatsvarūpāntarbhāvamantareṇa, tasyāpi pūrvadigavasthitasya paramāṇoraparaparamāṇunā sarvātmanā saṃbandhena tatsvarūpāntarbhāvāt paramāṇumātraṃ dravyaṃ syāt| tathā ca sati pracayarūpā bhūdharādayo na syuḥ| ato bhavanādīnāṃ pracayamicchatā dvitīya eva pakṣaḥ samabhyupeyaḥ| tadā ca ṣaḍbhiraparāpararūpeṇa yugapat saṃbandhāt ṣaḍbhāgo madhyaparamāṇuḥ syāt, tattaddeśāvasthitāparāparaparamāṇusaṃbandhena tatparamāṇurūpasya bhedāt| iti paramāṇurapi naikasvabhāvo yuktaḥ| yaduktamācāryapādaiḥ-



ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā|

ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādvāṇumātrakaḥ||iti|

[viṃśakārikā-12]



te'pi punaraṇīyāṃso bhāgāḥ tathaiva nirūpyamāṇāḥ nirātmatayā nabhaḥsvabhāvatāṃ pratipadyante ityāha digvibhāgo'pītyādi-

digvibhāgo niraṃśatvādākāśaṃ tena nāstyaṇuḥ||87||



digvibhāgo'pi digbhedena paramāṇorvibhāgo'pi pūrvavat ṣaḍaṃśatayā bhidyamānaḥ kataro bhavet ? na kiṃcidvastu syāt| etat sarvatra pūrveṣu yojanīyam| kutaḥ ? anaṃśatvāt| ato'bhinikṛṣyamāṇo niḥsvabhāvatayā ākāśaṃ śūnyameva| tena kāraṇena nāstyaṇuḥ, na vidyate paramāṇuriti| evaṃ karādayo'pi vicārato niḥsvabhāvā draṣṭavyā iti| tataḥ kāyo'pi na paramārthataḥ kaścidasti, ekānekasvabhāvaviyogasya pratipādanāt| itthaṃ na keśādayaḥ, na cātmā, nāpi cittam, na ca kāyaḥ ahaṃkārasya viṣayo vastutaḥ| tasmādavidyāsamutthāpitātmatayā ātmādisattvamantareṇāpi pravartamāno'yamahamiti pratyayo nirviṣaya eva samutpadyate| tena yaduktam-

ahameva na kiṃciccedbhayaṃ kasya bhaviṣyati|



iti, tat samarthitam| sarveṇa caitena kāyasmṛtyupasthānamupadarśitaṃ bhavati| yaduktaṃ dharmasaṃgītisūtre-

punaraparaṃ kulaputra bodhisattva evaṃ kāyasmṛtimupasthāpayati-ayaṃ kāyaḥ pādapādāṅulijaṅghorutrikodaranābhīpṛṣṭhavaṃśahṛdayapārśvapārśukāhastakalācībāhvaṅgagrīvāhanulalāṭaśiraḥkapāla-mātrasamūhaḥ karmabhavakārakopacitaḥ nānākleśopakleśasaṃkalpavikalpaśatasahasrāṇāmāvāsaḥ| bahūni cātra dravyāṇi samavahitāni yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasikāyakṛnmūtrapurīṣāmāśayapakkāśayarudhira-kheṭapittapūyasiṃghāṇakamastiṣkamastakaluṅgāni| evaṃ bahudravyasamūhaḥ| tat ko'tra kāyaḥ ? tasya pratyavekṣamāṇasya evaṃ bhavati-ākāśasamo'yaṃ kāyaḥ| sa ākāśavat kāye smṛtimupasthāpayati| sarvametadākāśamiti paśyati| tasya kāyaparijñānahetorna bhūyaḥ kvacit smṛtiḥ prasarati, na visarati, na pratisaratīti||



punaruktam-

ayaṃ kāyo na pūrvāntādāgato nāparānte saṃkrānto na pūrvāntāparāntāvasthito'nyatrāsadviparyāsasaṃbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ, asvāmiko'mamo'parigrahaḥ| āgantukairvyavahārairvyavahriyate kāya iti deha iti bhoga iti āśraya iti kuṇapa iti āyatanamiti| asārako'yaṃ kāyaḥ mātāpitṛśukraśoṇitasaṃbhūtaḥ aśucipūtidurgandhisvabhāvaḥ rāgadoṣamohaviṣādataskarākulaḥ nityaṃ śatanapatanabhedanavikiraṇaviṃdhvaṃsanadharmā nānāvyādhiśatasahasranīḍa iti||



evaṃ yadā vicāryamāṇo vastutaḥ śūnyasvabhāvatayā ākāśasaṃkāśaḥ sarvathā kāyaḥ, tadā mithyaiva vastutattvamāropya rāgādikamutpādayantaḥ saṃsāramupabṛṃhayanti bālāḥ ityāhaevamityādi-

evaṃ svapnopame rūpe ko rajyeta vicārakaḥ|



evamityuktakrameṇa svapnopame svapnopalabdhe iva rūpe'saumanasyasthānīye ko rajyeta, ka āsajyeta ? asya ca upalakṣaṇatvāt ko dviṣyāt, ko muhyet, ityapi veditavyam| tadyathā-saumanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā rāgo jāyate| daurmanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā dveṣo jāyate| upekṣāsthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā moho jāyate iti| yadetanmanopratikūleṣu rūpeṣvanunītaṃ carati, tenāsya rāga utpadyate| pratikūleṣu rūpeṣu pratihataṃ carati, tenāsya dveṣa utpadyate| naivānukūleṣu na pratikūleṣu saṃmūḍhaṃ carati, tenāsya moha utpadyate| evaṃ śabdādiṣu trividhamālambanamanubhavati pūrvavat| tatra yaḥ paṇḍitajātīyaḥ, iti hi atyantayā cakṣurāyatanaṃ śūnyaṃ cakṣurāyatanasvabhāvena tat pūrvāntato'pi nopalabhyate, aparāntato'pi nopalabhyate, madhyato nopalabhyate svabhāvarahitatvāt| evamanyeṣu śrotrādiṣu vaktavyam| evamatyantatayā rūpāyatanaṃ rūpāyatanaṃ rūpāyatanasvabhāvenetyādi pūrvavat| evaṃ śabdādiṣu vācyam||



iti hi māyopamānīndriyāṇi svapnopamān viṣayān paśyati, tasya kathaṃ rāgādikamutpadyate ? ata evāha-vicāraka iti| vicārako vicakśaṇaḥ| evametadyathābhūtaṃ samyak prajñayā paśyan ko rajyeta dveṣṭi muhyati vā ? atra ca svapnopalabdhajanapadakalyāṇīprabhṛti bhagavatoktaṃ nidarśanamupadarśitavyam| kāyābhāve ca strāyādikalpanayāpi rāgo na yukta ityāha kāyaścetyādi-

kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ||88||



hetusamuccye cakāraḥ| yasmāt stryādikalpanayā rāgo na bhavati| kāyo yadā evamuditanayena nāsti, niḥsvabhāvaḥ, tadā kāyābhāvāt kā strī kāminī yasyāḥ kamanīyatayā puruṣe rāgo bhavet ? kaśca pumān kāmukaḥ yasya rañjanīyatayā striyāṃ rāgo bhavet ? strī hi svātmani strīti saṃkalpya bahirdhā puruṣe puruṣa iti rāgaṃ janayati| evaṃ puruṣo'pi svātmani puruṣa iti saṃkalpya bahirdhā striyāṃ strīti rāgaṃ janayati| kāyābhāve tu striyāṃ strīti na saṃvidyate, puruṣe puruṣo na saṃvidyate| yacca svabhāvena na saṃvidyate, na tat strī na puruṣa iti| tasmādasati kāye stryādikalpanākṛto'pi na yujyate rāgaḥ| tatkasya hetoḥ ? manyanāpagatā hi sarvadharmā iti| yathāpradhānamayaṃ nirdeśaḥ| evameva strakcandanādayo'pi svabhāvarahitā veditavyāḥ| tathā dveṣamohaviṣayā apīti| uktaṃ caitadbhagavatā pitāputrasamāgame-



ṣaḍdhāturayaṃ mahārāja puruṣaḥ, ṣaṭsparśāyatanaḥ, aṣṭādaśamanopavicāraḥ| ṣaḍdhāturayaṃ mahārāja puruṣa iti khalu punaretad yuktam| kiṃ caitat pratītya kam ? ṣaḍime mahārāja dhātavaḥ| katame ṣaṭ ? tadyathā-pṛthvīdhātuḥ, abdhātuḥ, tejodhātuḥ, vāyudhātuḥ, ākāśadhātuḥ, vijñānadhātuśca| ime mahārāja ṣaḍ dhātavaḥ| yāvat ṣaḍimāni mahārāja sparśāyatanāni| katamāni ṣaṭ ? cakṣuḥsparśāyatanaṃ rūpāṇāṃ darśanāya yāvanmanaḥsparśāyatanaṃ dharmāṇāṃ vijñānāya| imāni mahārāja ṣaṭ sparśāyatanāni| peyālaṃ| aṣṭādaśa ime mahārāja manaupacārāḥ| katame aṣṭādaśa ? iha puruṣaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyāni rūpāṇyupavicarati| evaṃ śrotrādiṣu vācyam| tena pratyekamindriyaṣaṭkena saumanasyāditrayabhedādaṣṭādaśa manaupavicārā bhavanti| peyālaṃ| katamaśca mahārāja ādhyātmikaḥ pṛthvīdhātuḥ ? yat kiṃcidasmin kāye'dhyātmaṃ kakkhaṭatvaṃ kharagatamupāttam| tat punaḥ katamat ? tadyathā-keśā romāṇi nakhā dantā ityādi| katamaśca mahārāja bāhyaḥ pṛthvīdhātuḥ ? yat kiṃcid bāhyaṃ kakkhaṭatvaṃ kharagatamupāttam| ayamucyate bāhyaḥ pṛthvīdhātuḥ| tatra mahārāja ādhyātmikaḥ pṛthvīdhātuḥ utpadyamāno na kutaścidāgacchati, nirudhyamāno na kvacit saṃnicayaṃ gacchati| bhavati mahārāja samayo'yaṃ yat strī adhyātmaṃ [ahaṃ] strīti kalpayati| sā adhyātmamahaṃ strīti kalpayitvā bahirdhā puruṣaṃ puruṣa iti kalpayati| sā bahirdhā puruṣaṃ puruṣa iti kalpayitvā saṃraktā satī bahirdhā puruṣeṇa sārdhaṃ saṃyogamākāṅkṣate| puruṣo'pi adhyātmaṃ puruṣo'smīti kalpayatīti purvavat| tayoḥ saṃyogākāṅkṣāyāṃ saṃyogo bhavati| saṃyogapratyayāt kalalaṃ jāyate| tatra mahārāja yaśca saṃkalpyate, yaśca saṃkalpayitā, ubhayametanna saṃvidyate| striyāṃ strī na saṃvidyate| puruṣe puruṣo na saṃvidyate| iti hi asannasadbhūtaḥ saṃkalpo jāyate| so'pi saṃkalpaḥ sadbhāvena na saṃvidyate| yathā saṃkalpaḥ, tathā saṃyogo'pi| kalalamapi svabhāvena na saṃvidyate| yacca svabhāvato na saṃvidyate, tat kathaṃ kakkhaṭatvaṃ janayiṣyati ? iti hi mahārāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyaṃ yathā kakkhaṭatvamutpadyamānaṃ na kutaścidāgacchatīti| bhavati mahāraja samayaḥ, yadayaṃ kāyaḥ śmaśānaparyavasāno bhavati| tasya tat kakkhaṭatvaṃ saṃklidyamānaṃ saṃnirudhyamānaṃ na pūrvāṃ diśaṃ gacchati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśaṃ gacchati| evaṃ mahārāja ādhyātmikaḥ pṛthivīdhāturdraṣṭavyaḥ| peyālaṃ| tatra mahārāja pṛthivīdhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ, utpanno'pi pṛthivīdhātuḥ svabhāvaśūnyaḥ| iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate, anyatra vyavahārāt| so'pi vyavahāro na strī na puruṣaḥ| evaṃ mahārāja yathābhūtaṃ samyak prajñayā draṣṭavyamiti| tena kā manyanā ? manyanā māragocaraḥ| tat kasya hetoḥ? manyanāpagatā hi sarvadharmāḥ||iti||



evaṃ kāyasmṛtyupasthānaṃ pratipādya vedanāsmṛtyupasthānamupadarśayituṃ vedanāṃ vicārayannāha yadyastītyādi-

yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na vādhate|

śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate||89||



trividhā hi vedanā-sukhā vedanā, duḥkhā vedanā, aduḥkhāsukhā ceti| tatra rūpavadvedanāpi nāsti paramārthataḥ| kathamiti cet| yadyasti duḥkham, asātaṃ veditam| tattvena paramārthataḥ| tadā prahṛṣṭān kiṃ na bādhate, saṃtoṣayuktān kiṃ na duḥkhayati ? sukhamapi yadyasti tattvena, tadā śokādyārtāya| ādiśabdāt kāmabhayonmādārtāya| mṛṣṭādi sukhaṃ cet, mṛṣṭādi surasamāhārapānādi| ādiśabdāt strakūcandanādi sukhaṃ sukhahetutvāt| sukhaṃ cedyadi, kiṃ na rocate ? na hi vastu satsvabhāvaṃ kadācidapi nivartitumutsahate| tasmāt kalpanopasthāpitameva sukhaduḥkhaṃ vedanīyamiti||



yaduktaṃ prahṛṣṭān kiṃ na bādhate iti, tatra parasya samādhānamāha balīyasetyādi-

balīyasābhibhūtatvādyadi tannānubhūyate|



na hi prahṛṣṭāvasthāyāṃ sarvathaiva duḥkhamasat| kiṃ tarhi samudbhūtavartinā sukhena tiraskṛtatvāt vidyamānamapi nānubhūyate, balīyasā atibalavatā sukhena abhibhūtatvādupahatatvāt| sadapi yadi tadduḥkhaṃ nānubhūyate na vedyate ityucyate, tadā na yuktametadityāha vedanātvamityādi-

vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā||90||

vedanātvaṃ vedanāsvabhāvatvaṃ kathaṃ kena prakāreṇa tasyāvyaktasya sukhasya yasya nānubhavātmatā nānubhūyamānasvabhāvatā| vedyate iti hi vedanocyate, vedanānubhava iti vacanāt| yadi ca avedyamānāpi vedanā syāt, tadā na kiṃcinna vedanā syādityatiprasaṅgaḥ||



athāpi syāt-na sarvathā nānubhūyate, kiṃ tu sūkṣmatayā anubhūtamapi ananubhūtakalpamityatrāha astītyādi-

asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu|

tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā||91||



asti vidyate sūkṣmatayā anupalakśyamāṇatayā duḥkham, tarhi balīyasā sukhena kiṃ kṛtamasya ? sthaulyameva hṛtaṃ nanu, prahṛṣṭāvasthāyāṃ pravṛttena balavatā sukhena sthaulyaṃ prābalyamasya duḥkhasya hatamabhibhūtam| nanu, nanviti parasya saṃbodhane| iti mataṃ bho tava, na hi sūkṣmatā nāma duḥkhasya sātānubhavakāle kācidupalabhyate| tat kathaṃ sūkṣmatā tasyeti vaktavyam| atha tuṣṭimātrā aparā tasmādeva udbhūtavṛtteḥ sukhāt, aparā tuṣṭimātrā dvitīyā sukhamātrā alpīyasī sukhakaṇikā syāt, duḥkhasya sūkṣmatā bhavet, ced yadi abhipretam, nanu sāpyasya sūkṣmatā sāpi tuṣṭimātrā aparā, asya sukhasyaiva sūkṣmatā, na tu duḥkhasya, tuṣṭeḥ sukhajātitvāt| iti duḥkhasya sūkṣmatā avedyasvabhāvā sukhānubhavakāle nāstyeveti niścitam||



syādetat-na duḥkhaṃ kālpanikatayā kādācitkam, kiṃ tarhi kāraṇavaikalyāt kadācinnopalabhyate ityatrāha viruddhetyādi-

viruddhapratyayotpattau duḥkhasyānudayo yadi|



duḥkhena viruddhasya sukhasya yaḥ pratyayo hetuḥ sparśaḥ, tasyotpattau ābhimukhye sati| atha vā| viruddhasya pratyayasya sukhahetorutpattau janmani, viruddhaḥ pratyayo'syeti vā| duḥkhenetyapekṣāyāmapi gamakatvādbhavati samāsaḥ| tasyotpattau satyāṃ prahṛṣṭāvasthāyāṃ hetuvaikalyāt duḥkhasyānudayo duḥkhasyānutpattiśceducyate, tadā-

kalpanābhiniveśo hi vedanetyāgataṃ nanu||92||



nanu yadeva asmābhirabhihitaṃ tadeva sāṃpratamāgatamāyātam| kiṃ tat ? kalpanayā abhiniveśaḥ, kalpanayā kṛto yo'bhiniveśaḥ, hiravadhāraṇe| sa eva vedanā sukhā duḥkhā taditarā vā| nānyat vāstavaṃ sukhādyasukhādiheturvāsti, iti| tathāhi nijasvabhāvarahitamapi yat sukhasādhanatvena parikalpitam, tadabhiniveśātsukhaṃ veditamutpadyate, itarasmāditarat| kathamanyathā yadeva anyasya duḥkhasādhanam, tadeva aparasya kasyacit sukhasādhanaṃ syāt ? tasyaivaikasya yasya śabdaśravaṇādapi duḥkhamāsīt, punaḥ kālāntareṇa tasya darśanāt prītirupajāyate| tasmāt kālpanikameva sukhādikaṃ tatsādhanaṃ vā, na vāstavam| āha ca-

ahirmayūrasya sukhāya jāyate

viṣaṃ viṣābhyāsavato rasāyanam|

bhavanti cānandaviśeṣahetavo

mukhaṃ tudantaḥ karabhasya kaṇṭakāḥ||iti|



vedanā abhiniveśasvabhāvatvādeva ca vicāreṇa nivartayituṃ śakyate ityāha ata evetyādi-

ata eva vicāro'yaṃ pratipakṣo'sya bhāvyate|



ata eveti| yata eva abhiniveśasvabhāvā vedanā, ata eva vicāro'yaṃ vimarśo'yaṃ pratipakṣo virodhī, nirākṛtikāraṇatvāt asyābhiniveśasya sukhādirūpasya bhāvyate vicintyate| tatsādhanābhāve tadabhiniveśābhāvāt| api ca| itthamapyabhiniveśo vedanetyāha vikalpetyādi-

vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ||93||



ata eveti vartate| vikalpa eva kṣetraṃ janmabhūmitvāt| tasmin saṃbhūtaṃ jātaṃ dhyānaṃ viviktaṃ kāmaiḥ, viviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ samādhijaṃ prītisukhamityādi| dhyānādibhāvanā samādhisamāpattervikalpabhavatvāt, tadeva āhāraḥ śarīrayāpanāhetutvāt, yeṣāṃ te tathoktāḥ| ke te ? yoginaḥ| hiryasmāt kalpanānirmitaprītisukhāhārasaṃdhāritaśarīrā yoginaḥ, tasmāt kalpanābhiniveśo vedaneti pratipāditam||



sāṃprataṃ hetvanabhisaṃbhavādeva na vedanā vastusatī yuktetyāha sāntarāvityādi-

sāntarāvindriyārthau cetsaṃsargaḥ kuta etayoḥ|



ayamatra samudāyārthaḥ-sparśapratyayā vedanā| viṣayendriyavijñānānāṃ trayāṇāṃ saṃnipātaśca sparśaḥ| sparśāḥ ṣaṭ saṃnipātajāḥ [abhi. ko.-3.30] iti vacanāt| sa trikasaṃnipātajaḥ sparśa eva na ghaṭate, kutastatpratyayā vedanā bhaviṣyatīti| tathāhiindriyārthayoḥ sāntarayorvā syānnirantarayorvā ? tatra indriyārthāvakṣaviṣayau sāntarau savyavadhānau yadi, tadā saṃsargaḥ saṃnipāto melanaṃ kutaḥ kasmāt etayorindriyārthayoḥ ? naiva yujyate| sparśo hi saṃparka ucyate| vyavadhāne sati sa kathaṃ bhavet iti bhāvaḥ| atha dvitīyaḥ prakāraḥ, so'pi na yujyate ityāha nirantaratve ityādi-

nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ||94||



nirantaratve'pi vyavadhānābhāve'pi sati ekatvaṃ tādātmyamindriyārthayoḥ| evaṃ hi tayoḥ sarvātmanā nairantaryaṃ bhavet yadi aṇīyasāpi nāṃśena vyavadhānaṃ syāt sadharmatā ca| tatrāntarbhāve tattvameva| evaṃ ca kasya kenāstu saṃgatiḥ ? ekatve sati bhedābhāvāt kiṃ kena saṃgataṃ syāt ? na hi ātmanaiva ātmanaḥ saṃgatiryuktāḥ|



syādetat-niraṃśānāmeva paramāṇūnāṃ saṃsargo vastutaḥ| na ca tatra aṃśāṃśivyavahāro yuktaḥ, sthūlarūpāṇāmeva tatsaṃbhavāt| tatra ca saṃsargadūṣaṇe na kiṃciddūṣyate ityāha nāṇorityādi-

nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ|



paramāṇūnāmapi naiva saṃparko yuktaḥ| yataḥ ekasyāpyaṇoranyasminnaṇau na praveśo'sti, nāntarbhāvo'sti| kutaḥ ? co yasmāt| nirākāśaḥ saḥ nīrandhraḥ paramāṇuḥ| samaḥ sa tulyaḥ, nimnonnatābhāvāt| iti kathaṃ niraṃśasya saṃgatirastu ? athāpi syāt-mā bhūdaṇoraṇau praveśaḥ, saṃgatimātraṃ kevalamastu, tāvatā siddhaṃ naḥ sādhyamityāha apraveśa iti-

apraveśe na miśratvamamiśratve na saṃgatiḥ||95||



sarvātmanā hi saṃparkaḥ saṃgatiraṇoḥ, anyathā sāṃśatvaprasaṅgāt| tathā ca tatsvarūpaṃ svātmanā vyāpnuvata eva tena saṃgatiḥ| evaṃ tatsvarūpamiśratvābhāve saṃgatirna syāt| tacca miśratvaṃ tatra praveśamantareṇa na bhavet| itthamapraveśe praveśābhāve sati na miśratvaṃ nāsaṃbhinnarūpatvam| amiśratve miśratvābhāve ca na saṃgatiḥ nāsaṅgaḥ||



niraṃśasya sarvathaiva saṃsargo na yujyate ityāha niraṃśasya cetyādi-

niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate|



niraṃśasya aṃśaśūnyasya ca padārthasya| co dūṣaṇasamuccaye| saṃsargo mīlanaṃ kathaṃ nāmopapadyate ? nāmeti saṃbhāvayānām| kathaṃ saṃsargaḥ saṃbhāvyate ? sarvālpasyāpi avaśyamekenāṃśena bhavitavyam| yasya punaraṃśa eva nāsti, tasya amūrtasya aṃśābhāve asattvameva prāptamiti bhāvaḥ| na caitad bhavato'pi pramāṇapratītaṃ kvacidastītyāha saṃsarga ityādi-

saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya||96||



.........................āha vijñānasya tvityādi-

vijñānasya tvamūrtasya saṃsargo naiva yujyate|



turatiśayābhidhāne| vijñānasya viṣayavijñapteḥ| punaḥsaṃsargo naiva yujyate, na saṃgacchate| kutaḥ ? amūrtasyeti hetupadametat| mūrtiśūnyasya vijñānasya| amūrtatvādityarthaḥ| parasparasaṃparko hi saṃsargaḥ| sa ca mūrtimatāmeva vidyate| yasya tu mūrtireva nāsti, tasya kathaṃ saṃsargaḥ syāt ? iti trayāṇāmapi saṃsargamavadhūya saṃprati samūha eva vastusan nāsti iti pratipādayannāha samūhasyāpītyādi-

samūhasyāpyavastutvādyathā pūrvaṃ vicāritam||97||



api dūṣaṇasamuccaye| samūhasyāpi saṃghātasyāpi| avastutvāt vasturahitatvāt aśvaviuṣāṇavat saṃsargo naiva yujyate iti prakṛtena saṃbandhaḥ| samūhasyaivābhāvāt| kathaṃ punaravastukatvam ? yathā pūrvaṃ vicāritam, yathā prāṅ nirūpitam, evamaṅgulipuñjatvādityādinā||



hetvasaṃbhavameva upasaṃharannāha tadevamityādinā-

tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ|



tasmādevaṃ pratipāditakrameṇa sparśanābhāve trikasaṃparkābhāve vedanāsaṃbhavaḥ kutaḥ, vedanāyāḥ sukhādirūpāyāḥ saṃbhava utpādaḥ kutaḥ, naiva yujyate| kāraṇābhāve kāryasya saṃbhavāyogāt| iti paramārthato vedanābhāve hitāhitaviṣayasyāsaṃbhavāt|



kimarthamayamāyāsaḥ



sukhaduḥkhasādhanaprāptiparihārāya yo'yamāyāsaḥ kriyate sa kimarthaḥ ? ākāśacarvaṇārthamiva naivocita iti bhāvaḥ| mā bhūt sukhasādhanāya, duḥkhasyābhiṣoḍhumaśakyatvāt tatparihārāya bhavatu cedāha-

bādhā kasya kuto bhavet||98||



vedanāyā vicāreṇa niḥsvabhāvatvād bādhā avicārataḥ ātmādeḥ pūrvanirastatvādvedakābhāvaḥ| upaghātahetorapi vikalpakalpitatvāt na paramārthataḥ sattvam| ityevaṃ bādhā pīḍāvedanābhāvāt kasya vedakābhāvādbhavet, kuta upaghātahetorabhāvācca bhavet ? naiva paramārthataḥ kasyacit kutaścit syāt| tasmādveditrabhāvādapi vedanā na yuktā||



saṃprati vedanābhāvāt tatpratyayā tṛṣṇāpi kāraṇavirahāt paramārthato notpādamarhatītyupadarśayitumāha yadā netyādi-

yadā na vedakaḥ kaścidvedanā ca na vidyate|

tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase||99||



yo vedanāṃ vedayate sa vedakaḥ| yadā kaścidātmādirnāsti, tadabhāvātsamanantaranirūpaṇācca vedanā na vidyate| tadā avasthāmimāṃ evaṃvidhāṃ svajanmavikalāṃ dṛṣṭvā upalabhya tṛṣṇe kiṃ na vidīryase, tadduḥkhaduḥkhitāpi satī kiṃ na viśīryase, yadadyāpi tadviyogavidhurā tvamātmānaṃ na muñcasi||



syādetat-yadi vedako na syāt, vedanā ca nāsti, kenāyaṃ tarhi sukhasādhanatvādinā bhāveṣu dṛṣṭādivyavahāraḥ pravartate ityatrāha dṛśyate ityādi-

dṛśyate spṛśyate cāpi svapnamāyopamātmanā|

cittena sahajātatvādvedanā tena nekṣyate||100||



dṛśyate cakṣurindriyajena| spṛśyate kāyendriyajātena cittena jñānena| evaṃ tarhi cittameva vedakaṃ vastusadastīti cedāha svapnamāyopamātmanā| svapnopamasvabhāvena māyopamasvabhāvena ca| pratītyasamutpannena cittena, na tu paramārthasatā| kathaṃ cittād vyatiriktaṃ cittena dṛśyate ? sahajātatvāt, cittena sahotpannatvāt cittena saha janma yasya tasya darśanam, ekasāmagrīpratibaddhatvāt pratītyasamutpādasyācintyatvācca| na tu paramārthato darśanamasti yenaivaṃ dṛṣṭādivyavahāraḥ| vedanā tena nekṣyate, yena dṛṣṭasukhasādhanādivyavahāro'pyanyata eva, tena kāraṇena vedanā nekṣyate, na dṛśyate vastutaḥ||



athāpi syāt-na sahajaṃ dṛśyate, api tu jñānaṃ viṣayākāratayā tata utpadyamānamuttarakālaṃ tasya grāhakamucyate, ityetadapahastayitumāha pūrvamityādi-

pūrvaṃ paścācca jātena smaryate nānubhūyate|



avaśyaṃ sahajātasya vedanam, anyathā pūrvaṃ prāgbhāvi paścāduttarakālaṃ jātena utpannena jñānena smaryate nānubhūyate smṛtirūpeṇa viṣayīkriyate, na sākṣādvidyate| tajjñānakāle tasyātītatvāt| na ca atītasya svarūpeṇa vedanamucitam, avidyamānatvāt| svarūpavedanaṃ cānubhavaḥ| tasmāt smaraṇamātrametat| tatra yuktaṃ na svarūpavedanam| vedanāyāḥ svabhāvavyavasthāpakaṃ lakṣaṇameva ayuktamityāha svātmānamityādi-

svātmānaṃ nānubhavati



svātmānaṃ svaṃ svarūpaṃ nānubhavati, na vedayate, svasaṃvedanasya pūrvaṃ nirastatvāt| anyena tarhi sā jñānenānubhūyate vedanā ? āha-

na cānyenānubhūyate||101||



na ca naiva| anyena tatsamānakālabhāvinā jñānenānubhūyate, vedyate, jñānasya jñānāntareṇa avedanāt||

na cāsti vedakaḥ kaścidvedanāto na tattvataḥ|



na ca naivāsti vedakaḥ kaścit, yo vedanāṃ vedayate, cittamanyadvā| ataḥ asmāt kāraṇāt vedanā anubhava iti vedanālakṣaṇaśūnyatvādvedanā na tattvataḥ na paramārthataḥ, anyatrābhiniveśāt tatsvarūpapratipādakasya kasyacidabhāvāt| etaduktamāryākṣayamatisūtre-



api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṃ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi||



dharmasaṃgītisūtre'pyuktam-

vedanānubhavaḥ proktā kenāsāvanubhūyate|

vedako vedanā vedyaḥ pṛthagbhūto na vidyate||

evaṃ smṛtirupastheyā vedanāyāṃ vicakṣaṇaiḥ|

yathā bodhistathā hyeṣā śāntā śuddhā prabhāsvarā||iti|



tasmādvedakavedanāsvabhāvaśūnyaṃ pratītyasamutpannamātraṃ nirvyāpāramasvāmikaṃ māyāprapañcavadupalambhagocaratāmupagatamidaṃ kalevaramavabhāsate, iti na kasyacit sukhaṃ vā duḥkhaṃ vā svakīyaṃ bhavatītyāha nirātmaka ityādi-

nirātmake kalāpe'smin ka evaṃ bādhyate'nayā||102||



nirātmake kasyacidātmādervedakasyābhāvādasvāmike kalāpe ekasyānuyāyino'bhāvāt pratītyasamutpannamātre'smin māyāsvabhāvavadupalambhagocaratāmupagate| evamindrajālavat paśyan saṃjātavismayo brūte-ka evaṃ bādhyate'nayā| evamuktakrameṇa kasyacidvedayiturabhāvāt vedanāyāśca, kaḥ paramārthato'nayā vedanayā bādhyate pīḍayate ? vicārato naiva kaścit| tasmāt vikalpa evāyaṃ sukhādisādhanādhyavasāyaḥ| tadetadvedanāsmṛtyupasthānaṃ darśitam||



sāṃprataṃ cittasmṛtyupasthānamupadarśayitumāha nendriyeṣvityādi-

nendriyeṣu na rūpādau nāntarāle manaḥ sthitam|

nāpyantarna bahiścittamanyatrāpi na labhyate||103||



tatra ṣaṣṭhaṃ tāvanmanovijñānaṃ nirūpayati-tathā kva punaridaṃ manovijñānaṃ svayamupasthitam ? tatra na tāvadindriyeṣu cakṣurādiṣu manaḥ sthitaṃ sthitimupagatam| na rūpādau viṣaye manaḥ sthitam| nāntarāle, nāpīndriyaviṣayayorantarāle madhye manaḥ sthitam| ekatrāpyaniścitasvarūpatvāt| nāpyantarna bahiścittam| nāpyantarna madhye kāyasya cittaṃ nāpi bahiḥ na bāhyeṣu śarīrāvayaveṣu cittaṃ labhyate| anyatrāpi na labhyate, uktebhyaḥ sthānebhyaḥ anyatrāpi kkaciddeśāntare yatra tatra vā na labhyate, na prāpyate vicārataḥ||



tathā kkacit kathaṃcidbhavati, tataḥ kathaṃ tasya niṣedha ityatrāha yanna kāye ityādi-

yanna kāye na cānyatra na miśraṃ na pṛthak kvacit|

tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ||104||



yaccittaṃ na kāye bāhyābhyantare śarīre| na cānyatra, naiva kāyādanyatra bāhye vastuni| na miśram| kriyāviśeṣaṇametat| dvayorādhyātmikabāhyayormiśramapi na sthitam| yaccittaṃ na pṛthak kāyāt, nāpi pṛthak svātantryeṇa ca kvacidavasthitaṃ yaccittam, tat paramārthato na kiṃcit na vastusat| kalpanopadarśitameva tat| āsaṃsāraṃ cittaṃ māyāvatpratibhāso niḥsvabhāvatvāt| ataḥ asmāt kāraṇāt sattvāḥ prāṇinaḥ prakṛtyā svabhāvena parinirvṛtāḥ parimuktasvabhāvāḥ| niḥsvabhāvatālakṣaṇasya prakṛtinirvāṇasya sarvasattvasaṃtāneṣu sadā vidyamānatvāt| svayameva tu abhūtaparikalpavaśādasatyapi satyamāropya kleśavāsanopahatacittasaṃtatayaḥ saṃsāracārakāvarodhaniṣiddhasvātantryavṛttayo'parimuktā ityucyante na tu paramārthataḥ||



iti mano vicārya cakṣurādivijñānaṃ vicārayannāha jñeyādityādi-

jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ|

jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ||105||



tathā hi na kvacit sadā sadrūpamavasthitaṃ jñānam, kiṃ tu cakṣurādisāmagrīṃ pratītya utpadyamānaṃ rūpādijñeyagrāhakamityucyate, iti parasyāśayamāśaṅkaya vikalpayati-tat punarjñeyāt pūrvaṃ vā syāt, jñeyasamānakālaṃ vā, jñeyasya paścādvā iti| tatra yadi prācīno vikalpaḥ, tatrāha-jñeyāt grāhyaviṣayāt pūrvaṃ prāgeva, anutpanne eva jñeye yadi jñānamutpannamabhidhīyate, tadā kimālambya asya saṃbhavaḥ ? pūrvaṃ jñeyamālambanamantareṇa kimālambya kimāśritya asya saṃbhava utpādaḥ ? dvitīyapakṣamāśrityāha-jñeyena grāhyaviṣayeṇa saha samānakālaṃ cedyadi jñānam, kimālambya asya saṃbhavaḥ ? samānakālasya jñeyasya akāraṇatayā anālambanatvāt| nākāraṇaṃ viṣayaḥ iti vacanāt||



atha tṛtīyaḥ prakāraḥ svīkriyate, athetyādi-

atha jñeyādbhavet paścāt tadā jñānaṃ kuto bhavet|



atheti pṛcchāyām| jñeyāditi| pūrvaṃ jñeyam, paścāt tadanantaraṃ nivṛtte jñeye bhavet utpadyeta jñānam, tadā jñānaṃ kuto bhavet, jñānakāle jñeyasya nivṛttatvāt, kuta ālambanāt jñānaṃ bhavet, kimāśritya utpadyeta ? tasmādviṣayādisāmagrīto'pi paramārthato na sidhyati jñānam| idaṃ cittasmṛtyupasthānamāryaratnakūṭādiṣvabhihitam-



sa evaṃ cittaṃ parigaveṣate-katarat taccittaṃ rajyati vā duṣyati vā muhyati vā ? kimatītamanāgataṃ pratyutpannaṃ vā ? iti| tatra yadatītam, tat kṣīṇam| yadanāgatam, tadasaṃprāptam| pratyutpannasya sthitirnāsti| cittaṃ hi kāśyapa nādhyātmaṃ na bahirdhā nobhayamantareṇopalabhyate| cittaṃ hi kāśyapa arūpyanidarśanamapratighamavijñaptikamapratiṣṭhamaniketam| cittaṃ hi kāśyapa sarvabuddhairna dṛṣṭam, na paśyanti, na drakṣyanti| [yat sarvabuddhairna dṛṣṭam], na paśyanti, na drakṣyanti, kīdṛśastasya pracāro draṣṭavyaḥ ? anyatra vitathapatitayā saṃjñayā dharmāḥ pravartante| cittaṃ hi kāśyapa māyāsadṛśamabhūtakalpanatayā vividhāmupapattiṃ parigṛhṇāti| peyālaṃ| cittaṃ hi kāśyapa nadīstrotaḥsadṛśamanavasthitamutpannabhagnavilīnam| cittaṃ hi kāśyapa dīpārciḥsadṛśaṃ hetupratyayatayā pravartate| cittaṃ hi kāśyapa vidyutsadṛśaṃ kṣaṇabhaṅgayanavasthitam| cittaṃ hi kāśyapa ākāśasadṛśam, āgantukaiḥ kleśopakleśairupakliśyate| peyālaṃ| yāvat cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate| yanna labhyate, tannopalabhyate| tannaivātītaṃ nānāgataṃ na pratyutpannam| tat tryadhvasamatikrāntam| yat tryadhvasamatikrāntaṃ tannaivāsti na nasti ityādi||



evaṃ cittasmṛtyupasthānaṃ pratipādya dharmasmṛtyupasthānaṃ pratipādayitumuktameva kramaṃ yojayannāha evaṃ cetyādi-

evaṃ ca sarvadharmāṇāmutpattirnāvasīyate||106||



cakāra evakārārthaḥ| evameva yathoditanyāyena sarvadharmāṇāṃ sarvabhāvānāmutpattirutpādo nāvasīyate na pratīyate| teṣāmapi svahetutaḥ pūrvaṃ samānakālaṃ paścādvā utpattau idameva dūṣaṇaṃ yathāsaṃbhavaṃ vācyam| utpādābhāvānnirodho'pi na yujyate| anutpannasya nirodhāyogāt| ata eva ca anutpannāniruddhasvabhāvatayā niṣprapañcatvāt sarvadharmā vimokśābhimukhā dharmadhātuniryātā ākāśadhātuparyavasānā aprajñaptikā avyavahārā anabhilāpyā anabhilapanīyā ityucyante| evaṃ dharmasmṛtyupasthānenāvirahitaṃ sarvadharmeṣvanāsaṅgajñānamutpadyate| dharmasmṛtyupasthānabhāvanā ca āryākṣayamatisūtre darśitā| yaduktam-



dharme dharmānupaśyī viharan bodhisattvo na kaṃciddharmaṃ samanupaśyati| yato na buddhadharmāḥ, yato na bodhiḥ, yato na mārgaḥ, yato na niḥsaraṇam, sarvadharmā niḥsaraṇamiti viditvā anāvaraṇamahākaruṇāsamādhiṃ samāpadyate| sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate-niṣkleśā ete dharmā naite sakleśāḥ| tatkasya hetoḥ ? tathāhi ete nītārthe'rthaṃ samavasaranti| nāsti kleśānāṃ saṃnicayo rāśībhāvaḥ, na rāgabhāvaḥ, na dveṣabhāvaḥ, na mohabhāvaḥ| eṣāmevānubodhād bodhiḥ| yatsvabhāvāśca kleśāḥ, tatsvabhāvā bodhiḥ, ityevaṃ smṛtimupasthāpayati|iti||



uktaṃ ca-

utpattiryasya naivāsti tasya kā nirvṛtirbhavet|

māyāgajaprakāśatvādādiśāntaṃ tvayatnataḥ||

yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā|

tathāvidhaśca saddharmastatsamaśca tathāgataḥ||

tattattvaṃ paramārtho'pi tathatā dravyamiṣyate|

bhūtaṃ tadavisaṃvādi tadbodhādbuddha ucyate||iti|

[catuḥ 3.27, 39, 20]



evaṃ dharmasmṛtyupasthānaṃ darśayatā sarvadharmā anutpannāniruddhāḥ prakāśitāḥ||

tathā sati saṃvṛtisatyamayuktamityuktaṃ syāt| tataḥ satyadvayavyavasthāpanaṃ na ghaṭate iti parihartuṃ codyamutthāpayannāha yadyevamityādi-

yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ|



yadi paramārthataḥ sarvadharmā anutpannāniruddhasvabhāvāḥ, evaṃ sati saṃvṛtirnāsti, vyavahāro na syāt, paramārthasatyamevaikaṃ syāt| tataḥ saṃvṛterabhāvāt satyadvayaṃ saṃvṛtisatyaṃ paramārthasatyaṃ ceti yaduktam-

saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam| [9.2]



iti, tadetat satyadvayaṃ kutaḥ ? naiva syāt| tadabhāvācca paralokagamanakarmakriyāphalasaṃbandhasvabhāvopārjanādi na syāt, sarvavyavahārābhāvāt| athāpi syāt-yadi nāma nāsti, tathā marīcikādiṣu jalakalpanayeva saṃvṛtisvabhāvayā kalpanayā buddhyā vyavasthāpyate, tataḥ satyadvayamupapadyate ityāśaṅkayannāha atha seti-

atha sāpyanyasaṃvṛtyā



atheti praśne| sāpīti saṃvṛtiḥ| na kevalaṃ paramārthasatyamityaperarthaḥ| anyayā saṃvṛtyā kalpanābuddhirūpayā vyavasthāpyate| athavā| apiravadhāraṇe bhinnakrame ca| anyayaiva saṃvṛtyeti yojanīyam| evamekaṃ saṃdhitsato'nyat pracyavate ityupadarśayannāha-

syātsattvo nirvṛtaḥ kutaḥ||107||



yadi paramārthatastatsvabhāvaśūnyamapi kalpanābuddhiviṣayīkaraṇāt sāṃvṛtamucyate, yo'pi tarhi sarvadharmaniḥsvabhāvatālakṣaṇaṃ paramārthasatyamadhigamya anupalambhayogena sarvaprapañcavirahāt parinirvṛtimupayātaḥ, so'pi sattvaḥ parinirvṛto vinirmuktaḥ kuto bhavet ? naiva syāt| tasyāpi buddhayā viṣayīkaraṇāt| buddhiśca sarvaiva saṃvṛtiḥ kalpanāsvabhāvatvāt| buddhiḥ saṃvṛtirucyate iti vacanāt nirvṛtirapi saṃvṛtiḥ syāt||



atra parihāramāha paracittetyādi-

paracittavikalpo'sau



parasya nirvṛtasattvādanyasya sattvasya cittaṃ tasyāsau vikalpaḥ, yo'yaṃ nirvṛtasyāpi buddhayā viṣayīkaraṇam| na hi paracittavikalpena anyasya saṃvṛtiryuktā| tato'nyabuddhayā viṣayīkriyamāṇo'pi nirvṛta evāsau| kutaḥ ? yataḥ-

svasaṃvṛtyā tu nāsti saḥ|



tuḥ pūrvasmādviśeṣamabhidhatte| svasaṃvṛtyā nijasaṃvṛtyā svakalpanayā sa iti parinirvṛto nāsti, na vidyate| parinirvṛta eva saḥ iti svayamasya sarvavikalpoparamāt| anyatrāpi tarhi kathamanyasaṃvṛtiḥ syādityatrāha sa paścādityādi-

sa paścānniyataḥ so'sti na cennāstyeva saṃvṛtiḥ||108||



asmin sati idaṃ bhavati, asyotpādādidamutpadyate iti idaṃpratyayatāmātrameva saṃvṛtiḥ| iti dharmebhyo dharma utpadyamānaḥ paścādbhāvī bhavet| tataḥ sa paścānniyato dharmaḥ, so'sti yadi, tadā astyeva saṃvṛtiḥ| na cedyadi sa nāsti, tadā nāstyeva saṃvṛtiḥ| gaganendīvarādiṣu idaṃpratyayatāyā abhāvāt| etaduktaṃ bhavati-yadi nāma parinirvṛto buddhyā viṣayīkṛtaḥ, naiva tāvatā paracittavikalpamātreṇa tasyāparinirvṛtiḥ| svayamasya sarvavikalpaprapañcopaśamāt| na raktacittenālambitaḥ svayaṃ prahīṇasarvakleśāvaraṇo vītarāgo'pyavītarāgo bhavet| tasmāt sarvakalpanāvirahādanyasaṃvṛtyālambito'pi svayaṃ parinirvṛta evāsau paramārthataḥ| ata eva sarvadharmāḥ sarvakalpanāśūnyatvādanutpannāniruddhasvabhāvatvācca prakṛtiparinirvṛtā ādiśāntā ityucyante| tathāpi tathāvidhebhya eva tathāvidhā anye dharmā utpadyante nirudhyante ca| māyāsvabhāvavat| tena ca rūpeṇa parikalpavaśāt punarālambyamānāḥ sāṃvṛtāḥ, vāstavarūpābhāvācca anutpannāniruddhā ityucyante kharaviṣāṇavat| yaduktam-

śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ| iti||



āryalalitavistare'pyuktam-

saṃskāra pradīpaarcivat kṣipramutpattinirodhadharmakāḥ|

anavasthita mārutopamā phenapiṇḍeva asāradurbalāḥ||

saṃskāra nirīha śūnyakāḥ kadalīstambhasamā nirīkṣataḥ|

māyopama cittamohanā bālaullāpana riktamuṣṭivat||

* * * * peyālaṃ|

yatha muñca pratītya balvajaṃ rajju vyāyāmabalena vartitā|

ghaṭiyantra sacakra vartate teṣu ekaikaśa nāsti vartanā||

tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā|

ekaikaśa teṣu vartanī pūrvaparāntata nopalabhyate||

* * * * *

mudrāt pratimudra dṛśyate mudrasaṃkrānti na copalabhyate|

na ca tatra na caiva sānyato eva saṃskāra anuchedaśāśvatāḥ||

* * * * *

araṇiṃ yatha cottarāraṇiṃ hastavyāyāma trayebhi saṃgati|

iti pratyayato'gni jāyate jātu kṛtārthu laghu nirudhyate||

atha paṇḍitu kaści mārgate kutayaṃ āgatu kutra yāti vā|

vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate||

skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā|

sāmagri tu sattvasucanā sa ca paramārthatu nopalabhyate||iti|

[lalita-13.97,98,100,101,104,108-110]



catuḥstave'pyuktam-

niruddhādvāniruddhādvā bījādaṅkurasaṃbhavaḥ|

māyotpādavadutpādaḥ sarva eva tvayocyate||

atastvayā jagadidaṃ parikalpasamudbhavam|

parijñātamasadbhūtamanutpannaṃ na naśyati||

nityasya saṃsṛtirnāsti naivānityasya saṃsṛtiḥ|

svapnavat saṃsṛtiḥ proktā tvayā tattvavidāṃ vara|| iti|

[catuḥ-1.16-18]



tasmāt paramārthata utpādanirodhābhāve'pi na saṃvṛtisatyavirodha iti sarvaṃ samañjasam||



nanu yadi paramārthato'nutpannāniruddhāḥ sarvadharmāḥ, tadā na jñānaṃ na ca jñeyaṃ vastutaḥ saṃbhavati| tat kimiha kena vicāryate iti vicāro'pi na syāt| atastūṣṇīmeva sthātavyamityata āha kalpanetyādi-

kalpanā kalpitaṃ ceti dvayamanyonyaniśritam|

yathāprasiddhamāśritya vicāraḥ sarva ucyate||109||



kalpanā āropikā buddhiḥ| kalpitaṃ tayā samāropitam| cetyuktasamuccaye| ityevaṃ dvayamubhayamanyonyasya niśritaṃ parasparasamāśritam, kalpanāpekṣayā kalpitam, kalpitāpekṣayā kalpaneti| yathāprasiddhaṃ lokavyavahārato niścitamāśritya gṛhītvā vicāro vimarśaḥ sarva ucyate abhidhīyate| sarva iti na kaścideva vicāro'pi saṃvṛtimāśritya pratanyate, na tu paramārthasatyam, tasya sarvavyavahārātikrāntatvādityarthaḥ||



vicāro'pi bahirvicāravat kālpanikasvabhāvatvādvicārayitavya iti cet, vicārasyāśakyavicāratvādityabhisaṃdhāyāha vicāritenetyādi-

vicāritena tu yadā vicāreṇa vicāryate|

tadānavasthā tasyāpi vicārasya vicāraṇāt||110||



vicāritena tu parīkṣitena punaryadā vicāreṇa vicāryate nirūpyate, tadā anavasthā apratiṣṭhānaṃ syāt| kutaḥ ? tasyāpi vicārasya vicāraṇāt| yo'sau vicārasya vicāraṇārthaṃ vicāra upādīyate, tasyāpi vicārasya vicāraṇāddhetoḥ||



vicārye tarhi vicāryamāṇe kathamiyamanavasthā na syādityatrāha vicārite ityādi-

vicārite vicārye tu vicārasyāsti nāśrayaḥ|

nirāśritatvānnodeti tacca nirvāṇamucyate||111||



vicārye tu parīkṣye punarvastuni vicārite nirṇīte sati vicārasya nirṇayasya punaruttarakālaṃ kartavyasya āśrayo nāsti, yamāśritya punarvicārānusaraṇenānavasthānaṃ syāt| vicāryasya vicāraṇe caritārthatayā punarākāṅkṣābhāvāt| ata eva nirāśrayatvānnodeti, āśrayābhāvānna punarvicāraḥ pravartate| sarvasamāropaniṣedhaṃ vidhāya vastutattvaparijñānāt kṛtakṛtyatvāt pravṛttinivṛttyabhāvāt na kkacit sajyate, nāpi virajyate| tacca nirvāṇamucyate, sarvavyavahāranivṛtteḥ sarvatra nirvyāpāratayā praśāntatvāt tadeva nirvāṇamabhidhīyate||



kalpitaviṣaye'vaśyameva sarvatra vicāraḥ satyo na tu paramārthata ityāha yasya tvityādi-

yasya tvetaddūyaṃ satyaṃ sa evātyantaduḥsthitaḥ|



yasya punaḥ paramārthasadbhāvavādinaḥ etaddūyaṃ vicāro vicāryaṃ ceti etadubhayamapi satyaṃ paramārthasat, sa eva bhāvasvabhāvavādī atyantaduḥsthitaḥ atyantamatiśayena duḥkhena sthito duḥsthitaḥ duṣkaraṇīyatvāt| etadevopadarśayannāha yadītyādi-

yadi jñānavaśādartho jñānāstitve tu kā gatiḥ||112||



yadi jñānavaśāt jñānasya pramāṇasya vaśāt sāmarthyāt arthaḥ prameyaṃ vyavasthāpyate, tadā bhavatu nāma pramāṇāt prameyavyavasthā, ko nāma nivārayati ? kevalamidamiha nirūpaṇīyam-jñānāstitve tu kā gatiḥ ? jñānasya pramāṇasya punarastitvaṃ kuto niścitamiti vaktavyam| svasaṃvedanasyābhāvāt pramāṇāntarānveṣaṇe anavasthānaṃ syāditi kā gatirāśrayaṇīyā ?



syādetat-syādeva anavasthānam, yadi jñānastitve pramāṇaṃ mṛgyate| yāvatā prameyādeva pramāṇavyavasthā, tat kuto'navasthānaṃ syādityāśaṅkayannāha athetyādi-

atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ|



atheti parābhiprāyaprakāśane| atha jñeyasya prameyasya vaśāt jñānaṃ vyavasthāpyate, tarhi jñeyāstitve tu kā gatiḥ ? yadi jñeyavaśāt jñānaṃ vyavasthāpyate, tadā svayameva jñeyaṃ jñānāstitve vyavasthānibandhanaṃ syāt, tacca kutaḥ pramāṇāt siddhamiti pṛcchati-jñeyāstitve punaḥ kā gatiriti| prameyasiddhaye jñānāntarānusaraṇe tadapi jñānāntaraṃ kutaḥ siddhamiti vaktavyam| tasmādeva jñeyāditi cet, jñeyaṃ kutaḥ siddham? tatsiddhau jñānāntarānusaraṇe punaranavasthānamaparyavasānaṃ syāt| syādetat-bhavedetat yadi jñānasya jñeyasya vā siddhaye jñānāntarāpekṣā syāt, api tu parasparamitaretarasya siddhiḥ| ato noktadoṣaprasaṅga iti parasyāśayamāvirbhāvayannāha athānyonyetyādi-

athānyonyavaśātsattvamabhāvaḥ syāddūyorapi||113||



atha punarevamabhidhīyate-anyonyasya jñānasya jñeyasya parasparasya vaśāt sāmarthyāt jñānajñeyayorapi sattvamastitvaṃ niścīyate jñānavaśājjñeyasya jñeyavaśācca jñānasyeti yāvat| tadevaṃ sati abhāvaḥ syād dvayorapi| dvayorapi jñānajñeyayorabhāvaḥ syāt, ekasyāpi sattvasiddhirna bhavet| itaretarāśrayatvādekasyāsiddhau dvitīyasyāpyasiddhiḥ||



atra prakṛtānurūpadṛṣṭāntamāha pitā cedityādi-

pitā cenna vinā putrātkutaḥ putrasya saṃbhavaḥ|

putrābhāve pitā nāsti



pitā janakaḥ yadi putraṃ vinā putramantareṇa na syāt, putrajananasāpekṣatvādasya vyapadeśasya, tarhi kutaḥ putrasya saṃbhavaḥ, kutaḥ kasmāt piturabhāvāt putrasya janyasya saṃbhavaḥ janma astu ? kimiti cet, putrābhāve pitā nāsti| hetupadametat| yataḥ putrasya abhāve asattve pitā nāsti na bhavati| pitrā hi putro janayitavyaḥ| sa ca na putraṃ yāvajjanayati, tāvat pitaiva na bhavati| yāvacca pitā na bhavati, tāvat putrasya tasmāt saṃbhavo nāsti| ataḥ itaretarāśrayaṇādekābhāvādanyatarābhāvaḥ syāditi dvayorapyanayorabhāva iti samudāyārthaḥ| amumarthaṃ dārṣṭāntike yojayannāha tatheti-

tathāsattvaṃ tayordvayoḥ||114||



yathātra pitāputrodāharaṇe, tathā asattvaṃ tathaiva abhāvaḥ tayordvayorjñānajñeyayoḥ| tathāhi-jñeyajananājjñānamucyate, jñānaparicchedyatayā ca jñeyamiti yāvat jñānaṃ na sidhyati, yāvat parijñānaṃ na sidhyati, tāvat paricchedyatayā ca jñeyaṃ na sidhyati| itaretarāśrayaṇādubhayābhāvaḥ syāditi bhāvaḥ||



syādetat-na brūmaḥ-anyonyavaśāt siddhiranayoḥ api tu jñeyakāryaṃ jñānam, tato jñānādaṅkurād bījamiva jñeyaṃ setsyati| iti parāśayamudbhāvayannāha aṅkura ityādi-

aṅkuro jāyate bījādvījaṃ tenaiva sūcyate|

jñeyājjñānena jātena tatsattā kiṃ na gamyate||115||



aṅkuro jāyate utpadyate bījāt khalabilāntargatāt| bījaṃ tenaiva bījājjātena aṅkureṇa sūcyate gamyate yathā, tathā atra jñeyāt prameyāt jñānena jātena utpannena tatsattā tasya jñeyasya sattā sadbhāvaḥ kiṃ na gamyate, kiṃ na pratipadyate ? atrāpi bījāṅkuravat kāryakāraṇabhāvasya vidyamānatvāt||



nāyaṃ sadṛśo dṛṣṭānta ityāha aṅkurādityādi-

aṅkurādanyato jñānādvījamastīti gamyate|

jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate||116||



aṅkurāt kāryāt bījamastīti yadgamyate, tannāyamasyaiva kevalasya prabhāvaḥ, kiṃ tarhi anyato jñānādaṅkuravyatiriktāt tadastīti gamyate| tathā hi-na yogyatāmātreṇa kāryaṃ kāraṇasya gamakam, bījasyaiva aṅkurajananamapratipannasyāpi gamakatvaṃ syāt| nāpi svarūpapratītimātreṇa apratipannakāryakāraṇabhāvasyāpi tatpratipattiprasaṅgāt, api tu avinābhāvitvena niścitam| ataḥ prākpratipannakāryakāraṇabhāvasya punaḥ paścāt kkacid bījāvinābhāvinamaṅkuramupalabdhavataḥ aṅkurādadhyavasāyātmakamanumānamutpadyate, tato bījamastītyavasīyate| ato jñānaviṣayīkṛta eva aṅkuro bījapratipattihetuḥ| jñānāstitvaṃ jñānasya sadbhāvaḥ kuto jñātaṃ kasmāt pratītam ? svasaṃvedanābhāvādanavasthānabhayena jñānāntarānanusaraṇācca, jñeyaṃ yattena gamyate, yad yasmāt jñeyaṃ tena jñānena jñeyakāryeṇa gamyate avasīyate| na hi svayamaniścitaṃ liṅgaṃ sādhyasya gamakamupapadyate| jñāpakahetutvādasya jñeyagamakatvam| tasmādvāstavapakṣe jñānajñeyāsiddhervicāraḥ kartumaśakyaḥ, kālpanikapakṣe tu yathāprasiddhavyavahāramāśritya śakyate iti niścitam||



na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kvacana kecana||

[ma. śā. 1.3]



ityasyārthasya samarthanārthaṃ nāpyahetuta iti turīyakoṭiprasādhanāya tāvat svabhāvavādimatamapākartumāha loka ityādi-

lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate|



tathā hi te svaparasvabhāvasarvahetunirapekṣameva bhāvagrāmavaicitryamutpadyate iti varṇayanti| yataḥ na paṅkajādīnāṃ nālapatradalakesarādikamanekaprakārabhedabhinnavaicitryamacetanā jalapaṅkādayo nirvartayitumalam| na ca cetano'pi kaścidanyaḥ karmaṇā tādṛśanirmāṇapravīṇa upalabhyate, nāpi cādriyate, tatkarmaṇo'paryavasānāt yugapadaparyantaviśeṣeṣu vyāpārāyogācca| tasmāt kiṃcitkāraṇamantareṇaiva sarvamidaṃ jagadvaicitryamutpadyate iti teṣāṃ matam, taduktam-

sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate|

svabhāvavādibhiste ca nāhuḥ svamapi kāraṇam||

rājīvakesarādīnāṃ vaicitryaṃ kaḥ karoti hi|

mayūracandrakādirvā vicitraḥ kena nirmitaḥ||

yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam|

kādācitkatayā tattadduḥkhādīnāmahetutā||

[tattvasaṃgraha-110-112]



tadevaṃvādino lokapratītādeva hetusāmarthyādbādhā syādityupadarśayati| lokaḥ sarvo janaḥ| pratyakṣataḥ indriyāśritājjñānāt| pratyakṣata ityupalakṣaṇādanumānato'pi tatpratītibhāvāt| pratyakṣānumānābhyāmiti yāvat| sarvamanekaprakāraṃ hetuṃ jagadvaicitryakāraṇam, udīkṣate tadanvayavyatirekānuvidhāyi kāryamupajanayantaṃ paśyati| yat kāryaṃ yasya sadbhāve bhavati, tadabhāve ca na bhavatīti pratīyate, sa tasya heturiti niścīyate| iti lokapratītādeva hetuvyāpārādasya ahetukatvapratijñā bādhyate| tadevopadarśayannāha padmanālādītyādi-

padmanālādibhedo hi hetubhedena jāyate||117||



padmasya rājīvasya nālamādi yeṣāṃ padmadalakesarādīnāṃ te tathoktāḥ, teṣāṃ bhedo nānātvam| hiryasmāt| hetubhedena hetoḥ kāraṇasya bhedena viśeṣeṇa jāyate utpadyate, nānyathā| aniyamena sarvatra sadbhāvaprasaṅgāt| ataḥ yad yasyānvayavyatirekānuvidhānaṃ kurvat pratīyate, tat tasyaiva kāryaṃ nānyasyetyabhyupagamanīyam| yasmāt pratiniyatakāraṇādeva pratiniyataviśeṣotpattiḥ, tadbhedena tadbhedāditi na ahetumatī||



nanu bhavedeṣa viśeṣaḥ yadi hetoreva svayamasau viśeṣaḥ siddhaḥ syāt| kiṃ tu tasyaiva kutaḥ sa bhavatīti vaktavyam| na ca nirviśeṣādviśeṣotpattiḥ, punarahetutvaprasaṅgāt| ityāśaṅkāṃ pariharannāha kiṃkṛta ityādi-

kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ|



kiṃkṛtaḥ kena kṛtaḥ kuto yātaḥ hetubhedaścet, hetorbhedo viśeṣaśceducyate| pūrvahetuprabhedataḥ pūrvasya prāktanasya tajjanakasya hetoḥ prabhedataḥ prabhedādviśeṣāt| tasyāpi tatpūrvasya hetoḥ kuto viśeṣa iti cet, punastatrāpi pūrvahetuviśeṣāditi vaktavyam, iti uttarottarasya viśeṣākāṅkṣāyāṃ pūrvapūrvasya viśeṣādityuttaraṃ vācyam| na caivamanavasthānamaniṣṭaṃ kiṃcidāpādayati-anavarāgrasya saṃsārasya pūrvakoṭirna prajñāyate ityabhyupagamāt| ata eva phalāviparyayo'pi na svato bhavatītyāha kasmāccedityādi-

kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ||118||



kasmāt kāraṇāt phalado viśiṣṭaphaladānasamartho hetuścet, pūrvahetuprabhāvataḥ pūrvasya tajjanakasya hetoḥ sāmarthyāt svahetunā sa tādṛśastatsvabhāvo'jani yena sahakāriviśeṣopahitakāryotpādānuguṇaviśeṣaparaṃparāpariṇatimadhigacchan asati pratibandhavaikalyayoḥ saṃbhave tathāvidhameva phalamutpādayati| ataḥ aviparītaphaladānamapi svahetusāmarthyopajanitameva| tena abhyudayaniḥśreyasasādhanahetoryathāsaṃkhyamabhyudayaniḥśreyasameva phalaṃ jāyate, tadviparītādviparītamiti na kathaṃcidapi viparyayaḥ||



etacca avaśyaṃ svabhāvavādinā sahetukatvamakāmakenāpi svīkartavyam| kathamanyathā hetumantareṇa pratijñātamahetukatvaṃ bhāvānāṃ setsyati ? pratijñāmātreṇa tasya kenacidagrahaṇāt| hetuvyāpāreṇa tat prasādhayataḥ svayameva punaḥ sahetukatvābhyupagamāt vandhyā me māteti bruvataḥ iva pratijñāyāḥ svavacanena bādhanaṃ syāt ityubhayataḥpāśā rajjuriti saṃkaṭaprāpto batāyaṃ tapasvī| taduktam-



na heturastīti vadan sahetukaṃ

nanu pratijñāṃ svayameva śātayet|

athāpi hetupraṇayālaso bhavet

pratijñayā kevalayāsya kiṃ bhavet||iti|



tasmāt kudṛṣṭivijṛmbhitamevaitat pramāṇabādhitatvāt||



evaṃ svabhāvavādinaṃ nirākṛtya caturthaprakāraprasādhanārthameva īśvarakāraṇatāṃ jagataḥ pratyākhyātuṃ tadupakṣepaṃ kurvannāha īśvara ityādi-

īśvaro jagato hetuḥ



īśvarakāraṇavādino hi svabhāvavādimataniṣedhamākarṇya viśeṣamabhidhātumardhamavasitaṃ bhārasyeti manyamānāḥ prāhuḥ-sāhāyyameva anuṣṭhitamevaṃ bhavadbhiḥ| na hi kāraṇamantareṇaivajagadvaicitryamupapadyate deśādyaniyamaprasaṅgāt| kevalamacetanāḥ punaramī jalapaṅkādayo vaicitryāsāmarthyā iti yuktamanenoktam| tatra astyeva sa bhagavān viśvavaicitryanirmāṇapravīṇaḥ jagadekasūtradhāraḥ sakalajagadādibhūtaḥ nityātmatayā sarvadānupahataśaktiprabhāvaḥ sarvabhāvānāṃ kāryakāraṇabhāvāditattvavedī samastārvācīnadarśanāgocaramāhātmya īśvaraḥ| tena hetunā sahetukaṃ sakalamidaṃ sacarācaraṃ jagaditi kaḥ sacetanaḥ anyathā vaktumutsahate ? iti naiyāyikādiveśmakathāmabhidhāya pratyācaṣṭe-īśvaro jagato hetuḥ| īśvara iti śaṃkarasyākhyā| sa eva jagato viśvasya hetuḥ sṛṣṭisthitipralayakāraṇam| tasmādevaitadviśvamaśeṣamutpadyate| anyathā punaracetanopādānatvāt kathamamī girisaridavanisāgarādaya utpattibhājo bhaveyuḥ ? cetanāva dadhiṣṭhānāt punarime samutpattumutsahante, tadvayāpāreṇaiva pravartanāt| taduktam-



sarvotpattimatāmīśamanye hetuṃ pracakṣate|

nācetanaḥ svakāryāṇi kila prārabhate svayam||

na syānmerurayaṃ na ceyamavanī naivāyamambhonidhiḥ

sūryācandramasau niveśasubhagau naitau jagaccakṣuṣī|

īśāno na kulālavadyadi bhavediśvasya nirmāṇakṛt

sattvādīśvarakartṛkaṃ jagadidaṃ vaktīti kaścitkila||iti|

[tattvasaṃgraha-46-47]



tasmājjagadevamacetanaviśvasvabhāvamīśvarakāraṇatāmātmano brūte| atrocyate-kimanayā svagṛhītopakalpitayā prameyaracanayā vacanaracanāprapañcamālayā ? naitaducyamānamapi svasamayābhiniveśināṃ jaḍadhiyāṃ prītikaraṃ pramāṇaśūnyaṃ viduṣāṃ saṃtoṣamutpādayati| tathā hi-yadyasau kāruṇikaḥ, kimarthaṃ punarimān narakādiduḥkhapīḍitān prāṇinaḥ karoti ? tathā ca sati kāruṇikatvaṃ tasya śraddhāsamadhigamyameva syāt| svakṛtāsatkarmaphalopabhogena tatkṣepāpanayane yasya pravṛttiḥ, kathamakāruṇiko nāmeti cet, na| tat karma kāruṇikaḥ kimiti kārayati yenāniṣṭaṃ phalamupabhujyate, tatrāpi tasya vyāpārāt, sarvotpattimatāṃ nimittakāraṇatvāt| api ca kiṃ tasminnavyāpriyamāṇe tat karmaphalamupabhujyate na vā ? yadi prathamaḥ pakṣaḥ, tadā kathametat-



ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ|

īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā||iti|

[mahābhā.-3.30.28]



sarvakāryeṣveva tadvayāpārābhyupagamasya anenaiva anaikāntikatāprasaṅgāt| atha dvitīyaḥ, tadā kṛpālurasau tatropekṣāṃ kimiti nādhivāsayati, yad yatnena sāhāyyameva tatropakalpayati| atha kṛtasya karmaṇo'vipraṇāśādavaśyaṃ tena tatphalamanubhavitavyamiti tadupabhogāya vyāpriyate iti cet, kathaṃ punaretasminnavyāpriyamāṇe'vaśyaṃ tenānubhavitavyaṃ sāmagrīvaikalyāt| kaḥ punarevaṃ vipraṇāśe'pi doṣaḥ ?

prayatnata eva tato nivartitumucitaṃ kāruṇikasya| evaṃ hi tadicchāyattavṛttitayā tasyāparipākāt tena svamaiśvaryamupadarśitaṃ tatra bhavet| atra sattvānāṃ tatkarmasaṃcodito'sau dayālurapi sthātumaśaktaḥ, mahad bata anena svamaiśvaryamitthaṃ dyotitamanyatra syāt| tat parakarmaṇāpi samākṛṣṭo nāma nātmani vaśitvamadhigacchati, īśvarataḥ karmaṇa eva mahat sāmarthyamevaṃ prakāśitaṃ syāt| tadvaraṃ karmaiva paryupāsyaṃ yatsāmarthyena samākṛṣyamāṇo maheśvaro'pi sthātumasamarthaḥ| tasmādidamavyāhatameva-

namaḥ satkarmabhyo vidhirapi na yebhyaḥ prabhavati||iti|

[bhartṛhari-vairāgya-92]



atha na kāruṇikaḥ, tadāsau vītarāgaḥ sarāgo vā ? yadi ādyo vikalpaḥ, tadā yadi nāma dayāvirahāt sukhaṃ nopanayati, duḥkhaṃ tu janasya kasmādutpādayatīti vaktavyam| duḥkhaṃ hi rāgādivaśena kasyacidupanīyate| te cāsya na santi| kathamakāraṇameva janaṃ duḥkhayati ? krīḍārthaṃ duḥkhayatīti cet, krīḍārthaṃ vītarāgasya pravṛttiriti cet, niścitamasau na vītarāgaḥ| rāgādimatāmapi tāvajjitendriyāṇāṃ na krīḍārthaṃ dṛśyate pravṛttiḥ, kiṃ punarvītarāgāṇāṃ tathā bhaviṣyati| na rakṣaḥpiśācādimantareṇa anyasya paraduḥkhena krīḍā saṃbhāvyate||



atha avītarāga iti pakṣaḥ, tadā kathamayamitarajanasādhāraṇaḥ sannīśvaro bhavitumarhati ? rāgādikleśapāśāyattavṛtterjagadaiśvaryāyogāt| anyathā tadanyasyāpi tathāvidhasya tatprasaṅgāt| nāpi saṃsāracārakoparuddhasvātantryasya viśvavaicitryaracanācāturyaṃ tadanyasyeva yujyate| tadevamastitvameva bhavantaṃ vipralambhayati yadevaṃvidhasyāpi yāvadaiśvaryamabhyupagamyate| bhavatu vā tathāvidhasyāpi kartṛtvam| tathāpi kimasau svasthātmā [asvasthātmā vā] ? yadi svasthātmā, tadā kimiti janamakāṇḍameva duḥkhayati ? na hi svasthātmā niraparādhaṃ janaṃ pīḍayan dṛṣṭaḥ| atha vimārgagāminameva kṛtāparādhaṃ pīḍayatīti cet, vimārgagāminamapi ayameva kārayati| tathābhūtamapi kārayitvā punaḥ pīḍayatīti sa laukikeśvarāṇāmapi jaghanyatayā vṛttimatiśete| te hi svayaṃkṛtāparādhameva aparādhinamanuśāsati| ayaṃ punarātmanaiva kārayitveti mahānasya viśeṣaḥ| atha asvasthātmā, tadā asādhu tadārādhane svargāpavargārthināṃ prekṣāvatāṃ pravṛttiḥ| na hi unmattasyārādhanamunmattakādanyaḥ kartumutsahate| tathā hi svargādilipsayā tadārādhanāya pravartante prekṣāvantaḥ| tacca apariniścitasvabhāvatayā tato na saṃbhāvyate, viparyayo'pi vā tadārādhanaphalasya saṃbhāvyate| tadārādhanapravṛttāstu gāḍhataraśraddhāvaśena tamunmattamācakṣāṇā ātmānamevonmattakamācakṣīran| kathamanyathā tadārādhane pravartante ? tadaparonmattakairvā kimaparāddhaṃ yataste na paryupāsyante ? teṣāṃ prabhāvātiśayavikalatvāditi cet, na vai prakṛte'pi kaṃcit prabhāvātiśayamutpaśyāmaḥ| unmattakaḥ sakalajagadatiśāyiśaktiriti ko'nya unmattakādvaktumarhati ? tadayamabhivicāryamāṇo na kvacidavasānaṃ labhate iti alaṃ durmativiṣyanditeṣu ādareṇeti| tasmāt sūktametadū yaduktam-

sukhasya duḥkhasya na ko'pi dātā

paro dadātīti kubuddhireṣā|

svakarmasūtragrathito hi lokaḥ

kartāhamasmīti vṛthābhimānaḥ||iti|



tasmādakartṛkameva idaṃ jagadaśeṣamiti na paridṛṣṭakāraṇādanyaḥ svatantraścetano vā tasya kartā kaścidasti| idameva vistareṇa pratipādayituṃ siddhāntavādī prāha-

vada kastāvadīśvaraḥ|



īśvarakāraṇavādinaṃ pṛcchati-vada brūhi ko'yamīśvaro bhavato'bhimataḥ ? tāvacchabdenedamabhidhatte-yeṣāṃ kṣityādīnāmanvayavyatirekānuvidhāyi kāryamupalabhyate, tatra katamadīśvaraṃ bhavānācaṣṭe ? na ca anupalabdhānvayavyatirekavyāpārasya kāraṇatā prakalpayituṃ yuktā, atiprasaṅgāt| tasmāt tatkāraṇatāmicchatā dṛṣṭānvayavyatirekavyāpāra eva aṅgīkartavyaḥ| na cānyasya kṣitibījādivyatiriktasya anvayavyatirekānuvidhānaṃ kurvat dṛśyate kāryam | tat kathaṃ tasya kāryopayogitvaṃ vyavasthāpyate ? yaduktam-

yeṣu satsu bhavatyeva [yattebhyo'nyasya kalpyate]|

taddhetutvena sarvatra hetūnāmanavasthitiḥ||iti||



atha pṛthivyādīni bhūtānyeva īśvaro bhavatviti parābhiprāyamāśaṅkayāha bhūtāni cedityādi-

bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ||119||



yadi bhūtāni pṛthivyādīni īśvara ucyate, tadā abhyupagamyate eva| bhavatvevam, evamastu, na vayamatra vipratipadyāmahe| kṣityādyanvayavyatirekānuvidhānavataḥ kāryasya darśanāt| kevalaṃ nāmamātre'pi kiṃ śramaḥ ? nāmaiva kevalamarthabhedaśūnyaṃ nāmamātrakam| apiravadhāraṇe| nāmamātre eva kimiha mahāsamārambheṇa tatprasādhanāya śramaḥ āyāsaḥ kriyate ? mayā kṣityādaya ucyante, tvayā punastānyeva bhūtāni īśvaraḥ iti nārthataḥ kaścidviśeṣaḥ ? na cātra vipratipattāvarthaśūnyāyāṃ kiṃcit phalamupalabhyate||



atha astyeva arthaviśeṣaḥ, tadā naiṣāmīśvaratvaṃ yuktamityāha api tvityādi-

api tvaneke'nityāśca niśceṣṭā na ca devatāḥ|

laṅghayāścāśucayaścaiva kṣmādayo na sa īśvaraḥ||120||



apituśabdena adhikamāha| naite kṣityādayo bhavatāmīśvaratvena kalpayituṃ yujyante, tallakṣaṇāyogāt| kathaṃ kṛtvā ? aneke nānāsvabhāvāḥ, anityāśca vinaśvarasvabhāvāḥ, niśceṣṭāḥ, acetanatayā nirvyāpārāḥ| na ca devatāḥ, nāpi ca ārādhyarūpāḥ| laṅghayāśca atikramaṇīyāḥ anaghṛṣyatvāt| aśucayaścaiva apavitrāḥ| amedhyādiṣvapi pṛthivyādisadbhāvāt| kṣmādayaḥ kṣmā pṛthivī ādiryeṣāmaptejovāyūnāṃ te tathoktāḥ| na sa īśvaraḥ, sa īśvaraḥ tādṛkkhabhāvo na bhavati, tatṣaṭprakāraviparītatvāt||



yadi kṣmādayo neśvaraḥ, ākāśaṃ tarhi bhaviṣyatītyāha nākāśamityādi-

nākāśamīśo'ceṣṭatvāt



ākāśamapi īśaḥ īśvaro na bhavati| kutaḥ ? aceṣṭatvāt, svabhāvavikalatayā nirvyāpāratvāt, paramate'pi niṣkriyatvāt| ātmā tarhi bhavatu-

nātmā pūrvaniṣedhataḥ|



pūrvameva vistareṇa ātmanaḥ pratiṣiddhatvāt niḥsvabhāvaḥ śaśaviṣāṇavadasau| athāpi syāt-avitarkyamāhātmyatvādasya nārvāgdarśanairidamitthamiti tatsvarūpaṃ vivecayituṃ śakyamityāha acintyasyetyādi-

acintyasya ca kartṛtvamapyacintyaṃ kimucyate||121||



yadi asau cintātikrāntamāhātmyaḥ, tadā acintyasya ca cintāpathamatikrāntasya īśvarasya kartṛtvaṃ yugapatkāraṇatvamapi acintyamatarkyaṃ kimucyate, kimabhidhīyate ? kartṛtvamapyasya acintyatvānna vaktumucitamityarthaḥ||



syādetat-atidurlakṣyasvabhāvatayā cintayitumaśakyo'sau, kāryaṃ tu tasya sarvajanapratītisādhāraṇatvāt cintyameva, iti bruvāṇaṃ pratyāha tena kimityādi-

tena kiṃ straṣṭumiṣṭaṃ ca



bhavatu nāma tasya kāryaṃ cintyam, tathāpi tena kiṃ straṣṭumiṣṭuṃ ca| tena īśvareṇa acintyamāhātmyena kiṃ kāryaṃ straṣṭuṃ nirmātumiṣṭamabhipretaṃ ca, iti parasyottaramāśaṅkayannāha-

ātmā cet



atra pūrvapadasyākāreṇa cchandonurodhāt saṃdhirna kṛtaḥ| ātmā tena straṣṭumiṣṭaṃ cenmatam, etat pratiṣedhayati-

nanvasau dhruvaḥ|



nanu bhoḥ, asāvātmā dhruvo nityo'bhimato bhavatām| tat kathamasau kriyate ? anyathā nitya eva sa na syāt| sadakāraṇavannityamiti nityalakṣaṇābhāvaprasaṅgāt| anyatrāpi na tasya sṛṣṭivyāpāra upalakśyate ityāha kṣmādītyādi-

kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca||122||

karmaṇaḥ sukhaduḥkhe ca



ādiśabdena aptejovāyvākāśakāladiṅmanāṃsi gṛhyante| teṣāṃ svabhāvo dhruvaḥ| so'pi na tena kriyate, pṛthivyādīnāṃ paramāṇūnāṃ nityatvābhyupagamāt| sthūlarūpe ca tadvayāpārasya niṣetsyamānatvāt| ākāśādīnāmapi nityatvāt| īśaśceti| īśvaro'pi dhruvaḥ iti ātmānamasau na karoti| jñānaṃ jñeyādanādi ceti| jñānamapi jñeyādutpadyamānamanādi ca, āsaṃsāraṃ jñeyāmālambya pravartanāt, tadapi na tena kriyate| tatkarmaṇaḥ sukhaduḥkhe ca, karmaṇaḥ śubhāśubhāt yathāsaṃbhavaṃ sukhaduḥkhe ca bhavataḥ iṣṭāniṣṭavipākaje, tatrāpi na tasya vyāpāraḥ| evaṃ sati-

vada kiṃ tena nirmitam|



brūhi kimidānīṃ teneśvareṇa nirmitaṃ racitam, iti na kvacit tasya sāmarthyamupalabhyate| tat kathamasya jagatkartṛtvamucyate ? adhunā sarvatra sādhāraṇaṃ dūṣaṇamāha hetorityādi-

hetorādirna cedasti phalasyādiḥ kuto bhavet||123||



tathāhi asau nityo vā jagato hetuḥ syādanityo vā ? nitya eva tadvādibhirasau parikalpitaḥ| tatra nityatve sati hetoḥ kāraṇasya ādirnāsti, yadi, tadā phalasyādiḥ kuto bhavet ? naiva syādityarthaḥ| nityamupasthite samarthasvabhāve hetau kāryamapi tajjanyamajastrameva jāyeta| iti tatsāmarthyapratibaddhaṃ kāryaṃ sadā prāpnoti| tat-

kasmātsadā na kurute



kasmāt kāraṇāt sadā sarvakālaṃ na kurute ? na sarvaṃ kāryaṃ janayatīti kathaṃ kasyacit kāryasya kadācit kriyāvirāmaḥ||



athavā| anyathāvatāryate-yadi ca neśvaro jagataḥ kartā syāt, kathamidaṃ pralayānantaramāditaḥ sargabhāg bhavet, ityatrāha hetorityādi-anavarāgro hi jātisaṃsāraḥ| tataśca hetoḥ kleśakarmādilakṣaṇasya ādiḥ pūrvakoṭiḥ na cedasti, phalasya sattvabhājanalokavivartādilakṣaṇasya ādiḥ prathamārambhaḥ kuto bhavet ? naiva vidyate ityarthaḥ| anādau saṃsāre hi sattvānāṃ karmādhipatyena sthitisaṃvartavivartānāṃ pravartanāt| etacca uktameva "karmaṇaḥ sukhaduḥkhe ca" [9.123] ityanena||



athavā| atrāpi īśvaramevābhisaṃdhāyoktaṃ hetoriti| hetorīśvarasya ādirna cedasti, pralayakāle'pi tasyānupahatatayā māhātmyasyābhyupagamāt phalasya tatkṛtasya sargādilakṣaṇasya ādiḥ kuto bhavet ? nityatayā tatkāraṇasya sadā samarthatvāt sargādikamapi nityameva syāt| ato nityasamarthe tasmin sargāderādireva na syāt| tataḥ kathaṃ sargasyādāvapi tadvayāpāro bhavet ? api ca| yadi asau kartā syāt, tadā nityatvāt-

kasmātsadā na kurute

sargādikamiti śeṣaḥ| tathāhi yadi kadācit sargaṃ karoti, tadā tatkāraṇasvabhāvatayā sadā tameva kuryāt| evaṃ sthitisaṃhārayorapi vaktavyam| yugapadvā tasya sargādikriyā syāt| ata eva ca hetoruparamābhāvāt| na phalasyāpi virāmaḥ| anyat pūrvavat||



athāpi syāt-yadi nāma asau sadā samarthasvabhāvaḥ, tathāpi kadācit sahakārivaikalyānna karotītyāha-

na hi so'nyamapekṣate|



iti| samarthasvabhāvo heturīśvaraḥ| hiryasmāt| nānyaṃ sahakāriṇamapekṣate| nityasya samarthasvabhāvasya sataḥ tadapekṣāyogāt| na hi nityatayā anādheyātiśayasya kācidapekṣā nāma| viśeṣotpattau vā tadavyatiriktasvabhāvasya tasyāpyutpattiprasaṅgāt| vyatireke vā viśeṣādeva kāryotpattiḥ, tasya akārakatvaṃ syāt| taduktam-

apekṣyate paraḥ kaścidyadi kurvīta kiṃcana|

yadakiṃcitkaraṃ vastu kiṃ kenacidapekṣyate||iti|

[catuḥ -3.12]



bhavantu vā tasya sahakāriṇaḥ| tathāpi te nityā vā syuranityā vā ? ye tāvannityāḥ paramāṇvādayaḥ, teṣāṃ na sadbhāvavaikalyaṃ saṃbhavati, nāpi tadāyattasaṃnidhīnāṃ saṃnidhānavaikalyam| anityānāmapi tadāyattodayasaṃnidhīnāṃ kuto vaikalyaṃ nāma, yena sahakārivaikalyānna karotītyucyate ? tato nāyamatra parihāraḥ| ata evāha tenākṛta ityādi-

tenākṛto'nyo nāstyeva tenāsau kimapekṣatām||124||



tena īśvareṇa akṛtaḥ, yaḥ utpattimāṃstena akṛtaḥ, sa nāstyeva, na vidyate anyo'paro jagati| tena kāraṇena tadāyattavṛttīnāṃ sahakāriṇāṃ sadāsaṃnihitatvādasau nityaḥ kartā kimapekṣatām ? kimapekṣamāṇaḥ kadācit kāryaṃ na kuryāt ? itthaṃ na kācidapi tasyāpekśāstīti sadā kāryaṃ kurvīta||



athāpi syāt-samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṃ ceti kāraṇatritayāt kāryamutpadyate| tadasya nimittakāraṇatvāt sāmagrīmapekṣya kāryaṃ kurvato noktadoṣaprasaṅgaḥ iti parāśayamāśaṅkayāha apekṣata ityādi-

apekṣate cetsāmagrīṃ



yadi nāma asau sadā sarvakāryāṇi kartuṃ samarthaḥ, tathāpi apekṣate sāmagrīm| na hi sāmagrīmantareṇa satyapi samarthe kartari kāryamutpadyate| yathā kila paṭotpādanasamarthe'pi kvaciddhetau turītantuvemādikamantareṇa na paṭa utpadyate, tathā prakṛte'pi cedyadi, āha-

heturna punarīśvaraḥ|



yadi sāmagrīsadbhāve karoti, tadabhāve ca na karotītyabhyupagabhyate, tadā punarīśvaro heturna syāt| sāmagryā eva kāryotpatteḥ, tataścānutpatteḥ| tasyā bhāvābhāvayoḥ kāryasya bhāvābhāvadarśanāt, na tu punarīśvarabhāvābhāvayoriti| na sāmagrīkāle'pi sa pararūpeṇa kartā, svarūpaṃ cāsya prāgapi samarthaṃ tadeveti kathaṃ kadācit kriyāvirāmaḥ ? yadapyuktam-kuvindādivat kadācit karotīti, tadapi na yuktam| yataḥ kuvindādayaḥ prāgasamarthā eva| punaḥ paścāt turyādisāmagrīpratilambhādapūrvasāmarthyādhigamāt paṭādikāryaṃ kurvanti| anyathāpi teṣāmapi pūrvaṃ tatsāmarthyasadbhāve tatkriyāprasaṅgo na nivartate iti sādhyavikalo dṛṣṭāntaḥ| kiṃ ca| sāmagrījanane'pi sa eva kāraṇam, sa ca sarvadā saṃnihitasvabhāva iti kathaṃ kadācit sāmagrīvaikalyamapyasya ? ata evopadarśayannāha-

nākartumīśaḥ sāmagryāṃ



iti| nākartumīśaḥ, na akriyāyāṃ samarthaḥ| sāmagryāṃ sāmagrīviṣaye| sarvakāryakriyāyāṃ samarthatvāt sāmagrījanmanyapi nodāsituṃ śaknoti| janayatu tarhi sāmagrīmiti cedāha-

[na kartuṃ tadabhāvataḥ]||125||



na kartumapi sāmagryāmīśaḥ| kutaḥ ? tadabhāvataḥ, tasyāḥ sāmagryā abhāvataḥ avidyamānatvāt| na ca avidyamānasvabhāve vandhyāsuta iva kiṃcit kartuṃ śakyate nīrūpatvāt| yadvakṣyati-



nābhāvasya vikāro'sti kalpa[hetu ?] koṭiśatairapi| iti||

[bodhi. 9.147]



bhavatu nāma sāmagrīsadbhāve satyeva kartā| tathāpi kiṃ sāmagrībalākṛṣṭaḥ svayamanicchanneva karoti, āhosvidicchan iti vikalpau| tatra ādyaṃ vikalpamāśaṅkayannāha karotītyādi-

karotyanicchannīśaścetparāyattaḥ prasajyate|



karoti kāryamabhinirvartayati anicchan anabhilaṣan| īśa īśvaraḥ| cenmatam, parāyattaḥ prasajyate, parāyattaḥ paratantraḥ prasajyate āsajyate| sāmagrīvaśena anicchato'pi kurvataḥ tadvaśavartitvaprasaṅgāt| na ca pāratantryamanubhavataḥ īśvaratvaṃ yuktam, atiprasaṅgāt| dvitīyaṃ vikalpamadhikṛtyāha-

icchannapīcchāyattaḥ syāt



atha icchan karotīti pakṣaḥ svīkriyate, tadāpi icchāyattaḥ syāt| icchāsadbhāve kāryavyāpārāt, tadabhāve ca avyāpārāt| tadapekṣāsadbhāvāt-

kurvataḥ kuta īśatā||126||



evaṃ kurvataḥ kāryamabhinirvartayataḥ sataḥ tasya kuta īśatā, kutaḥ eśvaryam ? etena yaduktaṃ kenacit-buddhimattvādīśvarasya naiṣa doṣaḥ| buddhiśūnyo hi svasattāmātrajanyamakrameṇaiva kāryaṃ kuryāt, buddhimāṃstu kartumīśāno'pyanicchanna karoti, iti kastasyopālambha iti, tadapi nirastam| tathā hi tā api icchāḥ svasattāmātranibandhanāḥ kiṃ na karotīti sa eva tasyopālambhaḥ| api ca| yadi tā na sahakāriṇyaḥ, kiṃ tāsāṃ viyoge'pi na karoti atha asahakārivaikalye'pi kāryākaraṇe sarvadā tadāyattaḥ ? sahakāriṇyaścet, tathā tadbhāve'pi sarvakāryaṃ kiṃ na karoti ? sahakāriṇāṃ sākalye śaktatvāt| kevalasya aśaktasya na kārakatvamiti cet, tat kimayaṃ pararūpeṇa kārakaḥ ? tathā cedakāraka eva| na hi svarūpeṇa akārakaḥ kārako nāma| svarūpamapi asya nijaśaktiśabdavācyaṃ kāryopayogīti cet, alamidānīmāgantukaśaktiṣvapekṣayā| samartho'pyeṣa prakṛtyā sahakāriṇāmasaṃnidhau nava kāraka iti cet, mātāpi satī prakṛtyā bandhyā ityetadapi tarhi devānāṃ priyeṇa vaktavyamityāstāṃ tāvat| anityastu tadvādināṃ nābhimataḥ| tathā ca sati anyasādhāraṇasvabhāvasya kathamīśatvamiti neśvarakāryaṃ jagadvaicitryamiti siddham||



yadi na buddhimatkartṛkaṃ jagat, tarhi nityaparamāṇupuñjamayaṃ dvayaṇukādikrameṇotthaṃ kṣititaruparvatādikaṃ bhavatvityāha ye'pītyādi-

ye'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ|



ye'pi mīmāṃsakādivādino nityānaṇūn paramāṇunāhuḥ jagadvaicitryakāraṇatvena bruvate, te'pi vādinaḥ pūrvam "aṃśā apyaṇubhedena" [9.87]ityādinā paramāṇuvicārasamaye tatpratiṣedhānnivāritā nirākṛtāḥ ato nityaparamāṇumayamapi nedaṃ jagat||



evamīśvarakāraṇatāṃ ślokārdhena antarāle eva nityaparamāṇusvabhāvatāṃ ca jagato nirasya tasyaiva turyaprakārasya samarthanāya pradhānapariṇāmarūpatāṃ nirākartuṃ sāṃkhyamatamudbhāvayannāha sāṃkhyā ityādi-

sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam||127||



sāṃkhyāḥ kāpilāḥ pradhānaṃ prakṛtirityaparanāmadheyam icchanti manyante nityaṃ lokasya kāraṇam| tacca nityamavinaśvarasvabhāvaṃ lokasya sarvasya carācarasya jagataḥ kāraṇaṃ pariṇāmarūpeṇa hetumicchanti||



kimidaṃ pradhānaṃ nāmeti cedāha sattvamityādi-

sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ|

pradhānamiti kathyante viṣamairjagaducyate||128||



sattvaṃ rajastamaśceti ete trayo guṇā aviṣamaṃ sthitāḥ sāmyāvasthāṃ prāptāḥ pradhānamiti kathyante, pradhānamityucyante| eṣāṃ tāvat prakṛtyavasthā| viṣamairjagaducyate, viṣamāvasthāṃ prāptaiḥ punarebhireva guṇairjagaducyate, viśvavaicitryapariṇāmaḥ kathyate| tathāhi teṣāṃ prakriyāyadā puruṣasya viṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate| tadā punaḥ śabdādisargarūpeṇa pariṇatimupajanayati| tadā ayaṃ kramaḥ-

prakṛtermahāṃstato'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ|

tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni||

[sāṃkhyakārikā-22]



asyāyamarthaḥ-prakṛtermahān, pradhānānmahān| mahāniti buddherākhyā| tato mahato'haṃkāraḥ, ahamiti pratyayaḥ| tasmādahaṃkārādgaṇaśca ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi| tatra pañca karmendriyāṇi vākpāṇipādapāyūpasthalakṣaṇāni| pañca buddhīndriyāṇi śrotraṃ tvakū cakṣū rasanaṃ ghrāṇaṃ ceti| ubhayātmakaṃ tu manaḥ ityekādaśa bhavanti| pañca tanmātrāṇi punaḥ śabdasparśarūparasagandhāḥ| pañcabhyaḥ pañca bhūtāni| pañcabhyaḥ śabdādibhyaḥ pañca bhūtāni bhavanti pañca bhūtāni ca ākāśavāyutejojalapṛthivyākhyāni| ādyaprakṛtistu kāraṇameva na kāryam| mahadahaṃkārau śabdādayaśca pañca kāryaṃ kāraṇaṃ ca| ekādaśendriyāṇi ākāśādayaśca pañca kāryameva na kāraṇam| puruṣaḥ punarubhayasvabhāvavarjita iti| yadāha-

mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta|

ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ||iti|

[sāṃkhyakārikā-3]

tacca pradhānamaśeṣakāryaśaktimayameva triguṇātmakameva kāryamabhinirvartayati| kathamanyathā tatrāvidyamānaṃ kāryaṃ vaiśvarūpyamutpadyate? tathā coktam-

aśeṣaśaktipracitāt pradhānādeva kevalāt|

kāryabhedāḥ pravartante tadrūpā eva tattvataḥ||

yadi tvasadbhavetkāryaṃ kāraṇātmani śaktitaḥ|

kartuṃ tannaiva śakyaṃ tannairūpyādviyadabjavat||iti|

[tattvasaṃgraha-7-8]



evaṃ kila pradhānāt kāryarūpeṇa jagadvivartaḥ pravartate iti kāpilāḥ| tadevaṃ tat sarvamākāśe viracitacitramiva pratibhāsate iti manyamānaḥ siddhāntavādī dūṣayitumāha ekasyeti-

ekasya trisvabhāvatvamayuktaṃ tena nāsti tat|



ekasya sataḥ pradhānasya trisvabhāvatvaṃ sattvarajastamobhedena tryātmakatvamayuktamasaṃgatam| tena kāraṇena nāsti tat, na vidyate tat triguṇātmakaṃ pradhānam| ekamanekasvabhāvamiti parasparāhatametat| ataḥ tasminnapahastite sarvaṃ tatkāryamapākṛtaṃ bhavet| mā bhūnnāma tadekasvabhāvaṃ triguṇātmakam, guṇāstāvat svarūpataḥ santītyāha evamityādi-

evaṃ guṇā na vidyante pratyekaṃ te'pi hi tridhā||129||



evameva pradhānavat guṇāḥ sattvarajastamorūpā na vidyante| te'pi hi tridhā| hiryasmāt| te'pi guṇāḥ pratyekamekaikaśaḥ tridhā triprakārāḥ| tathā hi sarvaṃ triguṇātmakaṃ bruvatāṃ pratyekaṃ guṇā api svarūpeṇa triguṇātmakāḥ prāpnuvanti| tathā tadguṇā api triguṇātmakatayā naikasvabhāvā vidyante||



yadā caivaṃ vicārayato guṇā na santi, tadā tadvivartarūpāḥ śabdādayo'pi na yujyante ityāha guṇābhāve ityādi-

guṇābhāve ca śabdāderastitvamatidūrataḥ|



guṇānāṃ sattvādīnām abhāve asattve ca| dūṣaṇāntarasamuccaye cakāraḥ| śabdāderādigrahaṇāt sparśādiparigrahaḥ| astitvaṃ sadbhāvaḥ atidūrataḥ, sarvathaiva na yujyate| kāraṇābhāve kāryasya sattvāyogāt| yadapyuktam-

sukhādyanvitametaddhi vyaktaṃ vyaktaṃ samīkṣyate|

prasādatāpadainyādirūpasyaikopalabdhitaḥ||iti|

[tattvasaṃgraha-14]



tadapi na yuktam| yaśca sattvādīnāṃ sukhādirūpatāmupapādayituṃ tatpariṇāmasya rūpādino vyaktasya sukhādyanvayo heturuktaḥ, so'pi nāstītyāha acetana ityādi-

acetane ca vastrādau sukhāderapyasaṃbhavaḥ||130||



acetane jaḍarūpe ca| pūrvavaccakāraḥ| vastrādau acitsvabhāve paṭādau sukhāderapi cidātmakasya tādātmyenāsaṃbhavaḥ abhāvaḥ| yataḥ sattvarajastamāṃsyeva sukhaduḥkhamohā ucyante| te ca guṇā na hi santi| tat kathaṃ tatra sukhādayo bhaveyuḥ ?



athāpi syāt-na sukhādyātmakatayā parādayaḥ sukhādisvabhāvā ucyante, api tu sukhādestadutpatterityāśaṅkayannāha taddhetvityādi-

taddheturūpā bhāvāścennanu bhāvā vicāritāḥ|



tasya sukhāderheturūpāḥ kāraṇasvabhāvā bhāvā bāhyāḥ paṭādayaścenmatam, nanu bhāvā vicāritāḥ| nāmī paṭādayaḥ avayavirūpāḥ, nāpi paramāṇusvarūpā nāpi triguṇātmakāḥ| evaṃ bhāvā vicāritāḥ nirūpitāḥ yuktitaḥ, pratibhāsamānānāṃ māyāvanniḥsvabhāvatvācca| tat ke ime bhāvāḥ sukhādiheturūpā bhaviṣyanti ? api ca| vyaktasya sukhādisvabhāvatve paṭādaya eva sukhādijanyāḥ syurityāha sukhādyevetyādi-

sukhādyeva ca te hetuḥ



paṭasyāpi sukhādyeva ca| te tava sāṃkhyasya| hetuḥ syāt| vyaktasya sukhādyātmakatvāt| tathāpi-

na ca tasmātpaṭādayaḥ||131||



ādiśabdāccandanamālādayaḥ||

viparyayaḥ punarihopalabhyate ityāha paṭādestvityādi-

paṭādestu sukhādi syāttadabhāvātsukhādyasat|



paṭādestu| ādiśabdānmālādeḥ| punaḥ sukhādi syāt| ādiśabdādduḥkhādi bhavet| tadabhāvāt, teṣāṃ paṭādīnāmabhāvāt| sukhādyasat, paṭādikāryatvāt sukhādyapi na syāditi tadanvayavyatirekānuvidhānāt sukhādestatkāryatvam| sattvādiguṇātmakatayā yadapi sukhādīnāṃ nityatvamiṣṭam, tadapi na samyagityāha sukhādikānāṃ cetyādi-

sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate||132||



sukhaduḥkhamohānāṃ ca| cakāro'dhikadoṣavivakṣāyām| nityatvaṃ dhruvasvabhāvatvaṃ kadācinnopalabhyate, na dṛśyate| guṇānāmeva asattvāt teṣāṃ nityatvādyayogāt||



yadi ca sukhādīnāṃ nityatvaṃ syāt, tadā nityamupalabhyerannityāha satyāmityādi-

satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate|



yadi satyamavasthitarūpāḥ sukhādayaḥ, tathā sarvadeti sadā tatsaṃvedanaṃ syāt, tatsvabhāvāparityāgāditi samudāyārthaḥ| satyāmeva sukhavyaktau, ekadā bhūtāyāṃ sukhavyaktau sukhasya nityatve sati| saṃvittiḥ kiṃ na gṛhyate, sukhasya saṃvedanaṃ sarvadā kiṃ na syāt ? na ca sarvadā saṃvedanamasti| tasmāt kadācidanupalabhyamānaṃ tat tadā nāstīti niścitamiti kathaṃ nityatvam ? syādetat-sarvadā vyaktirūpatāyāṃ syādeṣa doṣaḥ| yadā punastadeva śaktirūpatayā layagataṃ bhavati, tadā na doṣa ityāha tadevetyādi-

tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham||133||



tadeva vyaktāvavasthitiṃ kṛtvā bhāvasamāśrayāt, paścādanupalambhakāle sūkṣmatāṃ yāti, divā nakṣatrāṇīva anupalabdhasvabhāvatāṃ samāśrayate, tadetadasaṃgatam| kutaḥ ? yad yasmāt sthūlaṃ vyaktasvabhāvaṃ sat, sūkṣmaṃ tat katham ? avyaktasvabhāvaṃ tat sukhādi katham ? nitya tayā nānāsvabhāvatā ekasya na yukteti bhāvaḥ||



athāpi syāt-ekadā parasparaviruddhayorekasminnayogaḥ pūrvadharmanivṛttau tu dharmāntarotpatterna doṣa ityāha sthaulyamityādi-

sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate|



sthaulyamāvirbhāvarūpatāṃ tyaktvā parityajya bhavet sūkṣmaṃ tirohitarūpaṃ syāt| evamabhyupagame sati anitye sthaulyasūkṣmate utpādavināśālīḍhatvādadhruve sthaulyasūkṣmate syātām| bhavatāṃ nāma anitye, kā kṣatirityāha sarvasyetyādi-

sarvasya vastunastadvatkiṃ nānityatvamiṣyate||134||



sarvasya vastunaḥ pañcaviṃśatitattvalakṣaṇasya| tadvat sthaulyasūkṣmatāvat kiṃ nānityatvamiṣyate ? kimiti niranvayavināśaḥ na svīkriyate ? ayamabhiprāyaḥ-sthaulyasūkṣmatayorapi niranvayavināśāsadutpādamantareṇa nāvirbhāvatirobhāvau yuktau| anyathā kathaṃcit kenacidrūpeṇa avasthānāt pūrvavat punarupalabdheḥ prasaṅgaḥ| tadvat sukhādīnāmapi| tasmādavaśyaṃ tayorniranvayavināśāsadutpādau ca aṅgīkartavyau| yathā ca tayoretau bhavataḥ, tathā anyeṣāmapi viśeṣābhāvāt syātāmiti||



kiṃ ca| yadi sthaulyasūkṣmatayorvināśotpattī iṣyete, tadā sukhādīnāmanityatāprasaṅgaḥ syāt| tathā hi tat sthaulyaṃ sukhādbhinnamabhinnaṃ vā syāt| tatra yadi bhinnam, tadā tasmin nivṛtte'pi pūrvavat sukhasaṃvedanaṃ syāt| na hi paṭe nivṛtte'pi ghaṭasyānupalabdhiryuktā| tasya taditi saṃbandhakalpanāyāmanavasthānaprasaṅgāt| na ca satyapi saṃbandhe akāraṇasya nivṛttau anyasya nivṛttiryujyate, gonivṛttāviva tatsvāminaḥ| nāpi sukhasya tat kāraṇam, paṭādereva sukhotpatteḥ| nāpi tadapi kāraṇam, sukhādisamānakālatvāttasya||



atha abhinnamiti pakṣaḥ, atrocyate-

na sthaulyaṃ cetsukhādanyat



yadi sthaulyaṃ sukhādanyat bhinnaṃ na bhavati, tadā syāt sukhameva tat| tadā-

sukhasyānityatā sphuṭam|



tatsvabhāvatayā sthaulyasya nivṛttau sukhasya vinivṛtteḥ sukhasya anityatā vinaśvaratā sphuṭaṃ niścitam||



syādetat-yadi sarvathā vināśaḥ syāt, tadā sukhasya punarutpattirna syāt| atyantāsato gaganotpalavadutpādāyogāt, iti paramatamupadarśayannāha nāsadityādi-

nāsadutpadyate kiṃcidasattvāditi cenmatam|



yat sarvathā kāraṇātmani avidyamānaṃ tannotpadyate, yathā gaganāmbhoruham| tathā ca anyadapi yadi syāt, tadā notpadyate| ato nāsadutpadyate kiṃcit, nātyantāsatsvabhāvamutpadyate kiṃcit| kutaḥ ? asattvāt| abhāvāt, iti cenmatam, evaṃ yadi saṃmatam, tadā naitadvaktavyamityāha vyaktasyetyādi-

vyaktasyāsata utpattirakāmasyāpi te sthitā||135||



vyaktasyāsataḥ prāk śaktayavasthāyāmavidyamānasya vyaktasya paścādutpattirutpādaḥ| anabhilāṣiṇo'pi te tava sadutpattivādinaḥ sthitā āpannā| anyathā prāgapi tasya sadbhāve paścādvat pūrvamapi tadupalabdhiprasaṅgaḥ| yathā vyaktasyāsata utpattiḥ, tathā yadi anyasyāpi syāt, tadā na virudhyate kiṃcit||



api ca| satkāryavādinaḥ kāraṇāvasthāyāṃ kāryasadbhāvāt idamapi dūṣaṇamaparamāśaṅkayate ityāha annāda ityādi-

annādo'medhyabhakṣaḥ syāt



annamattītyannādaḥ annabhakṣakaḥ amedhyabhakṣaḥ syāt aśucibhoktā bhavet| katham ?

phalaṃ hetau yadi sthitam|



kāryaṃ yadi kāraṇe satsvabhāvam| tathāhi-kāryamamedhyamannasya, tacca annāvasthāyāmeva satkāryavādino vidyate, iti annabhakṣaṇāt tadbhakṣaṇamāśaṅkayate bhavataḥ| kiṃ ca idamapi satkāryavādinaḥ prasaṅgāntaramāsañjayannāha paṭārgheṇetyādi-

paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām||136||



phalaṃ hetau yadi sthitamiti saṃbandhaḥ| karpāsabīje kāraṇe bhaviṣyataḥ paṭasya kāryasya sadbhāvāt paṭasyārgheṇa mūlyena karpāsabījaṃ krītvā gṛhītvā nivasyatāṃ paridhīyatām||



athāpi syāt-yadi nāma paramārthataḥ kāraṇe kāryamasti, tathāpi nāyaṃ saṃvṛtyavidyātimiropahatalocanaḥ sāṃvyavahāriko lokaḥ paśyatītyāśaṅkayannāha mohādityādi-

mohāccennekṣate lokaḥ



mohādajñānāt sadapi vastutattvaṃ nekṣate na paśyati lokaḥ| tato noktadoṣaprasaṅgaḥ| cedyadi| nanu-

tattvajñasyāpi sā sthitiḥ||137||



yadi nāma na loko'paśyaṃstathā vyavahāraṃ karoti, tattvajñasya tu yujyate| na caivam| yataḥ tattvajñasyāpi kāraṇe kāryamastīti paramārthavedino'pi sāṃkhyasya sā sthitiḥ, saiva sarvasāṃvyavahārikajanasādhāraṇī vyavasthitiḥ| te'pi dṛśyante annabhakṣaṇādiṣu pravartamānāḥ karpāsabījaṃ paṭārthinaḥ pariharantaḥ||



nāpyayamatra parihāro yujyate ityāha lokasyetyādi-

lokasyāpi ca tajjñānamasti kasmānna paśyati|



lokasya sāṃvyavahārikajanasyāpi tajjñānamasti, yena kāryaṃ kāraṇe'stīti pratipadyate, na tattvajñasyaiva| tathāhi-kāryaṃ dṛṣṭvā kāraṇe astīti niścayaḥ ubhayorapi tattvajñasya lokasya ca sādhāraṇaḥ| ato lokaḥ kasmāddhetorna paśyati ? tatra lokasyādarśanakāraṇaṃ vaktavyam| lokasya darśanamapramāṇamiti cedatrāha loketyādi-

lokāpramāṇatāyāṃ cet



lokasya sāṃvyavahārikajanasya apramāṇatāyāṃ tajjñānasyāprāmāṇye-

vyaktadarśanamapyasat||138||



vyaktasya āvirbhūtasvarūpasya saṃdarśanam| tadapyasat apramāṇaṃ syāt| na tasmād vastutattvavyavasthā prāpnoti| etacca asmābhiriṣyate eva| sarvasāṃvyavahārikapramāṇānāṃ paramārthato'pramāṇatvāt| tathā ca bhavato'pi asmatpakṣanikṣepaḥ||



evaṃ ca pariniṣṭhitaḥ kāpilaḥ siddhāntavādino'pi sādhāraṇadūṣaṇamāsañjayannāha pramāṇamityādi-

pramāṇamapramāṇaṃ cennanu tatpramitaṃ mṛṣā|



yadi pramāṇamapi paramārthataḥ pramāṇaṃ na bhavatīti bhavatāṃ pakṣaḥ, nanu tatpramitaṃ mṛṣā, pramāṇasyāprāmāṇye tatpramitaṃ tena pramāṇena paricchinnaṃ mṛṣā alīkaṃ prāpnoti| kimataḥ syāt ?

tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate||139||



yadi pramāṇasyāprāmāṇye tatpramitaṃ mṛṣā, tadā yeyaṃ bhāvānāṃ dharmāṇāṃ tattvataḥ paramārthataḥ śūnyatā sarvadharmaniḥsvabhāvatā tasmāt pramāṇānniścitā, sāpi nopapadyate, na saṃgacchate| sarvapramāṇopadarśitasya mṛṣārthatvāt sāpi sarvadharmaniḥsvabhāvatā tadvicārakapramāṇopadarśitaiva iti samāno nyāyaḥ||



atra parihāramāha kalpitamityādi-

kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate|



kalpanākalpitaṃ samāropitaṃ bhāvamaspṛṣṭvā kalpanābuddhayā agṛhītvā tadabhāvo na gṛhyate nālambyate| tathāhi ghaṭamāropitarūpeṇa parikalpya tatsaṃbandhitayā ghaṭābhāvaṃ pratipadyate lokaḥ| ghaṭasya vicāreṇa lokaprasiddhenaiva yadā na kiṃcit svarūpamavatiṣṭhate, tadā tadabhāvaḥ tadviparyayarūpaḥ sutarāṃ na kaścit| tadevopadarśayannāha tasmādityādi-

tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā||140||



yasmāt kalpitabhāvavivekena abhāvo gṛhyate, tasmādbhāvo mṛṣā asatsvabhāvo yaḥ, tasyābhāvaḥ sphuṭaṃ mṛṣā, tasya niḥsvabhāvasya bhāvasya abhāvo virahaḥ sphuṭaṃ niścitaṃ mṛṣā asatyaḥ| tasyāpi parikalpitarūpatvāt| evaṃ ca bhāvābhāvayoḥ parikalpitarūpatve sarvadharmaniḥsvabhāvataiva avatiṣṭhate||



punaridameva upasaṃhāravyājena vispaṣṭayannāha tasmāt svapne ityādi-

tasmātsvapne sute naṣṭe sa nāstīti vikalpanā|



yasmādbhāvābhāvau kalpanopasthāpitatvānmṛṣārthau, tasmāt svapne middhākrāntacittāvasthāyāmutpannavinaṣṭe sute putre sati sa putro nāstīti vikalpanā tadabhāvavikalpaḥ| kiṃ karoti?

tadbhāvakalpanotpādaṃ vibadhnāti



tasya sutasya bhāvaḥ tasyāstitvaṃ tasya kalpanā sattvasamāropaḥ tasyotpādaḥ unmajjanaṃ taṃ ni[vi?]badhnāti| niṣedhayati-tathaiva tarhi seti cenna-

mṛṣā ca sā||141||



sā kalpanā tadbhāvakalpanāṃ vibadhnāti api mṛṣā| alīkasutasya svapne anutpannāniruddhatvāt| athavā satyābhimate eva sute svapne naṣṭe sarvametadyojanīyam| evaṃ sarvadharmāṇāmutpādanirodhau kalpanopadarśitau draṣṭavyau| etaduktaṃ bhavati-yathā svapnopalabdhasya vastuno'nutpannāniruddhasyāpi kalpanopadarśitau bhāvābhāvau na paramārthasantau, atha ca kalpanayā vyavahāragocaramupagatau pratibhātaḥ, na ca sā kalpanā asatyārthaviṣayatayā apramāṇam, tadviṣayasya paramārthato niḥsvabhāvatvāt, tathaiva jāgraddaśāyāmupalabdhayorapi bhāvābhāvayorvyavahārapathamupagatayoḥ kalpanāpratipāditayorvyavasthā| iti tasyā aprāmāṇye'pi na sarvadharmaniḥsvabhāvatā vighaṭate| yadāha [nāgārjunaḥ catuḥstave]-

utpannaśca sthito naṣṭa ukto loko'rthatastvayā|

kalpanāmātramityasmātsarvadharmāḥ prakāśitāḥ||

kalpanāpyasatī proktā yayā śūnyaṃ vikalpyate||

[catuḥ-3.34]



iti sarvaṃ samañjasam||

evamahetubhūtasvabhāveśvarapradhānakartṛtvaṃ jagato nirākṛtya nāpyahetutaḥ ityasyārthaṃ prasādhya upasaṃharannāha tasmādevamityādi-

tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ|



yataḥ svabhāvādisaṃbhūtaṃ na kiṃcit kāryamupapadyate, tasmādevaṃ vicāreṇa samanantaranirūpaṇena nāsti kiṃcidahetutaḥ, svabhāvāderahetuto'kāraṇājjātaṃ kiṃcit kāryaṃ nāsti na vidyate| upalakśaṇaṃ caitat| puruṣakālādikṛtatvamapi nāsti, teṣāmapyahetutvāt| ato nāpyahetuta iti siddham| nanu yadi nāma svabhāveśvarapradhānāderahetuto na kiṃcidasti, tathāpi paridṛṣṭakāraṇādeva paramārthataḥ utpatsyate| tat kathaṃ sarvadharmāṇāṃ niḥsvabhāvatā setsyatīti parāśayamāśaṅkaya na svato nāpi parato na dvābhyām iti koṭitrayaṃ samarthayannāha na ca vyastetyādi-

na ca vyastasamasteṣu pratyayeṣu vyavasthitam||142||



na ca naiva| vyastasamasteṣviti vyasteṣu samastesu ca| tatra na ca vyasteṣu, ekaikaśaḥ svataḥ parataśceti| nāpi samasteṣu dvābhyāṃ svaparābhyām| pratyayeṣu kāraṇeṣu| vyavasthitam utpādarūpatayā pratiṣṭhitaṃ kiṃcit||



tatra na tāvat svataḥ svabhāvādbhāvā utpadyante| utpādāt pūrvaṃ tasya svabhāvasyāvidyamānatvāt kuta utpadyantām? utpanne ca tasmin satyapi svarūpe tasyāpi niṣpannatvāt kimutpadyantām ? api ca| svata eva janmani jātasyaiva punarjanma syāt| na ca tadyuktam| kṛtasya karaṇayogāt| jātasya punarjanmani bījadīnāmeva āsaṃsāraṃ pravṛtteḥ nāṅkurādayaḥ kadācidutpattumavasaraṃ labheran| na ca etadabhyupagacchato'pi lokata eva bādhāmanubhavat siddhipathamupayāti, bījāderaṅkurādyutpattidarśanāt| na ca bījāṅkurayoraikyam, ubhayorapi bhinnarūparasavīryavipākatvāt| svasvabhāvajanyatve ca kasyacidutpattireva na syāt, itaretarāśrayatvāt| tathā hi yāvat svabhāvo na bhavati, tāvadutpattirna syāt, yāvacca utpattirna bhavati, tāvat svabhāvo na syāt| tasmānna svataḥ kiṃcidutpadyate||



nāpi parataḥ| parato hi janmani iṣyamāṇe śālibījādapi kodravāṅkurasyotpattiprasaṅgaḥ| śālikodravayorapi ca kodravāṅkurāpekṣayā paratvamaviśiṣṭam, sarvasya vā janma sarvato bhavet| sarveṣāṃ parasparaṃ paratvāviśeṣāt| atha yadi nāma paratvamaviśiṣṭam, tathāpi kāryakāraṇayoranyonyajanyajanakabhāvasya niyāmakatvāt na sarvasyotpattiriti cet, na | anutpanne hi kārye kasmin punarasya śaktiriti vaktavyam| na ca kāryakāraṇayorasamānakālatayā janyajanakabhāvapratiniyamo'pi kaścit| ata eva ekasaṃtatipratiniyamo'pi na yuktaḥ, kāryakāraṇamantareṇa saṃtaterabhāvāt| tasya ca ekakṣaṇānavasthānāt keyaṃ saṃtatirnāma ? pūrvāparakṣaṇapravāhasya ca kalpanāsamāropitatvāt nāsti saṃtatirvāstavī| etena sādṛśyamapi niyāmakamiha nirastam| iti na kiṃcit kenacidekasaṃtatipatitaṃ sadṛśaṃ vā janyajanakabhāvaniyataṃ vā asti, janyajanakabhāvasyaiva cātra cintyatvāt, kathaṃ tenaiva parihāraḥ ? tasmāt parato'pi na kasyacit saṃbhavaḥ||



nāpi dvābhyām, pratyekapakṣoktasarvadoṣaprasaṅgāt| pratyekaṃ ca dvayoraśaktayormilitayorapyasāmarthyāt| na hi ekenāndhenādṛṣṭamārgo bahubhirapi draṣṭuṃ śakyate| pratyekaṃ vā sikatāstailadānāsamarthā militā api tatsamarthā bhavanti| tasmādubhayapakṣapratipāditadoṣaprasaṅgāt dvābhyāmapi na kasyacidutpattisaṃbhavaḥ||



iti svaparobhayajanitamahetujanitaṃ vā tattvato na kiṃcidasti| tasmāt paramārthato'nutpannāniruddhasvabhāvaṃ māyāmarīcipratibimbapratiśrutkāsamaṃ pratītyasamutpannaṃ svabhāvaśūnyameva sarvaṃ viśvamābhāsate| na tu punaridaṃpratyayatāmātraṃ sāṃvṛtamiha niṣidhyate| yaduktamatra bhagavatā śālistambasūtre-



tatra kathaṃ pratītyasamutpādaṃ paśyati ? ihoktaṃ bhagavatā-ya imaṃ pratītyasamutpādaṃ satatasamitaṃ nirjīvaṃ yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, sa dharmaṃ paśyati| yastu evaṃ satatasamitaṃ nirjīvam-ityādi pūrvavat yāvat-avyupaśamasvabhāvaṃ paśyati so'nuttaradharmaśarīraṃ buddhaṃ paśyati | [āryadharmābhisamaye samyagjñānādupanayenaiva ?]| pratītyasamutpāda iti kasmāducyate ? sahetukaḥ sapratyayo nāhetuko nāpratyaya ityucyate| peyālaṃ| atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate| katamābhyāṃ dvābhyāṃ kāraṇābhyāmutpadyate ? hetūpanibandhataḥ pratyayopanibandhataśca| so'pi dvividho draṣṭavyaḥ-bāhyaścādhyātmikaśca| tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ ? yadidaṃ bījādaṅkuraḥ, aṅkurāt patram, patrāt kāṇḍam, kāṇḍānnālam, nālādgaṇḍaḥ, gaṇḍādgarbham, garbhācchūkaḥ, śūkāt puṣpam, puṣpāt phalamiti| asati bīje'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati| sati tu bīje aṅkurasyābhinirvṛttirbhavati| evaṃ yāvat sati puṣpe phalasyābhinirvṛttirbhavati| tatra bījasya naivaṃ bhavati-ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ bhavati-ahaṃ bījenābhinirvartita iti| evaṃ yāvat puṣpasya naivaṃ bhavati-ahaṃ phalamabhinirvartayāmīti, phalasyāpi naivaṃ bhavati-ahaṃ puṣpeṇābhinirvartitamiti| atha punarbīje sati aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ| evaṃ yāvat puṣpe sati phalasyābhinirvṛttirbhavati prādurbhāvaḥ| evaṃ bāhyasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ||



kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt| katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt ? yadidaṃ pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ| tatra pṛthivīdhāturbījasya saṃdhāraṇakṛtyaṃ karoti| abdhāturbījaṃ snehayati| tejodhāturbījaṃ paripācayati| vāyudhāturbījamabhinirharati| ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti| ṛturapi bījasya pariṇāmanākṛtyaṃ karoti| asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati| yadā bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca avikalā bhavanti, tadā sarveṣāṃ samavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| tatra pṛthivīdhātornaivaṃ bhavati-ahaṃ bījasya saṃdhāraṇākṛtyaṃ karomīti| evaṃ yāvadṛtorapi naivaṃ bhavati-ahaṃ bījasya pariṇāmanākṛtyaṃ karomīti| aṅkurasyāpi naivaṃ bhavati-ahamebhiḥ pratyayairjanita iti| atha punaḥ satsu eteṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| sa cāyamaṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ| pṛthivyaptejovāyvākāśaṛtusamavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| evaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ||



tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| katamaiḥ pañcabhiḥ ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuto vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti| kathaṃ na śāśvatat iti ? yasmādanyo'ṅkuro'nyadvījam, na ca yadeva bījaṃ sa evāṅkuraḥ| athavā punaḥ-bījaṃ nirudhyate, aṅkuraścotpadyate| ato na śāśvatataḥ| kathaṃ nocchedataḥ ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, nāpyaniruddhādbījāt, api ca, bījaṃ ca nirudhyate, tasminneva samaye'ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat| ato nocchedataḥ| kathaṃ na saṃkrāntitaḥ ? visadṛśo bījādaṅkura iti| ato na saṃkrāntitaḥ| kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ ? parīttabījamupyate, vipulaphalānyabhinirvartayatīti| ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ| kathaṃ tatsadṛśānuprabandhataḥ ? yādṛśaṃ bījamupyate tādṛśaṃ phalamabhinirvartayatīti| atastatsadṛśānuprabandhataśceti| evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ||iti|



ādhyātmikastu pratītyasamutpādaḥ pūrvameva vistareṇa pratipāditaḥ| ihāpi yojayitavyaḥ| evaṃ paramārthavicāre sāṃvṛtamapratiṣiddhameva||



nanu bhāvā nātyantāsaṃbhavino bhavanti| api tu hetupratyayabalādanāgatādadhvanovartamānamadhvānamāgacchanti, vartamānāt punaranityatābalādatītamadhvānaṃ gacchanti| ityevamutpādasthitivināśavyapadeśaḥ| pratītyasamutpādo'pi yathāvadevaṃ saṃgacchate iti traikālyavādimatamāśaṅkayāha anyata ityādi-

anyato nāpi cāyātaṃ na tiṣṭhati na gacchati|



anyato deśakālāt| nāyātaṃ nāgataṃ kiṃcit| nāpyāgataṃ sat vartamānādadhvanaḥ kvacidgacchati| nāpi tenaikasvabhāvena kvacittiṣṭhati| tathāhi-yadi anāgatādadhvano vartamānamāgacchet, vartamānādvā atitam, tadā saṃskṛtamapi nityaṃ syāt, sarvadā vidyamānatvāt| nānityaṃ nāmāsti, sa ca dharmo na ca nityaḥ iti kathametat setsyati?



atha pūrvāparakālayoḥ kāritraśūnyatayā dharmasya adhvasu viśeṣaḥ| tathā hi yadā asaṃprāptakāritraḥ kṛtyaṃ na karoti, tadā anāgato'bhidhīyate, yadā karoti tadā pratyutpannaḥ, yadā tu kṛtyānnivṛttaḥ tadā atīta iti viśeṣaḥ| etadapi na kiṃcit| tenaivātmanā tasyaiva tadāpi sadbhāvāt kāritramapi kathaṃ na syāditi vaktavyam| pratyayāntarāpekṣāpi nityamavasthitarūpasya na saṃbhavati| kāritraśūnyasya ca vastutve aśvaviṣāṇādīnāmapi tattvaprasaṅgaḥ| kāritraṃ vā kathamatītamanāgataṃ pratyutpannaṃ ca ucyate ? kiṃ tadaparakāritrasadbhāvāt svayameva vā ? pūrvatra anavasthānam, pāścātye ca dharmasyāpi svayamatītatvādivyavasthāyāṃ na kiṃcit kṣīyate| yadi ca| yathā vartamānaṃ dravyato'sti, tathā atītamanāgataṃ cāsti, tadā naivam| svabhāvena sato dharmasya kathamanutpannavinaṣṭasvabhāvatā ? kimasya pūrvaṃ nāsīt yasyābhāvādajāta ityucyate ? kiṃ ca paścānnāsti yasyābhāvādvinaṣṭa iti ? tenaiva cātmanā pūrvāparakālayoravasthāne vartamānavadupalabdhyādiprasaṅgaḥ| tasmādabhūtatvādabhavanadharmato na saṃgacchate kathaṃcidapi adhvatrayayogaḥ, tattvābhyupagamato nātītādisadbhāvaḥ| tadayamatra saṃgrahaślokaḥ-

svabhāvaḥ sarvadā nāsti bhāvo nityaśca neṣyate|

na ca svabhāvādbhāvo'nyo vyaktamīśvaraceṣṭitam||iti||



yadapyucyate-astyatītaṃ karma, astyanāgataṃ phalam, iti sūtravacanādastyatītādibhāvaḥ, tadapi hetuphalāpavāde tadduṣṭipratiṣedhārthamuktaṃ bhagavatā-astyatītam, astyanāgatam, iti| atītaṃ tu yadabhūtapūrvamutpadya vinaṣṭam, anāgataṃ yat sati hetau bhaviṣyati| evaṃ hi hetvādyastītyucyate, astiśabdasya nipātatvāt kālatrayavṛttitvam| itthaṃ ca etadevaṃ yatparamārthaśūnyatāyāmuktaṃ bhagavatā-



cakṣurbhikṣava utpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacit saṃnicayaṃ gacchati| iti hi bhikṣavaḥ cakṣurabhūtvā bhavati, bhūtvā ca prativigacchatīti||



yadi ca anāgataṃ cakṣuḥ syāt, noktaṃ syādabhūtvā bhavatīti| tasmānnādhvasaṃkrāntirasti| yadi caivam, na kutaścidāgamanam, kvacid gamanaṃ vā prajñāyate, pratibhāsamānasya ca pratyutpannasya na rūpaṃ kiṃcidvicāreṇāvatiṣṭhate, tadā-

māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam||143||



māyātaḥ aindrajālikanirmitahastyādirūpāyā api niḥsvabhāvatayā viśeṣo naiva kaścit asya hetupratyayopajanitasya vasturūpasya paridṛśyamānasya||



kathaṃ na viśeṣaḥ ? punaridameva vyaktīkurvannāha māyayetyādi-

māyayā nirmitaṃ yacca hetubhiryacca nirmitam|

āyāti tatkutaḥ kutra yāti ceti nirūpyatām||144||



māyāśabdenātra māyānirmāṇahetuvijñānādiviśeṣa ucyate kāraṇe kāryopacārāt, hetorapi māyāsvabhāvatāpratipādanārtham| tayā nirmitam, yacca vasturūpaṃ māyāhetunā māyāsvabhāvena yadviracitamiti yāvat| yacca anyadvasturūpaṃ hetubhiḥ lokaprasiddhaiḥ kāraṇairjanitam| parasparasamuccayārthaṃ cakāradvayam| āyāti āgacchati| tanmāyānimirtaṃ hetunirmitaṃ vā vasturūpaṃ kutaḥ kasmāt ? kutra yāti ca, vinaṣṭaṃ sat kva punaretad gacchati ? ityevaṃ nirūpyatāṃ sūkṣmekṣikayā vicāryatām, yadi tasya kutaścidāgacchati kvacid gacchati vā upalabhyate||



nanu ca| yadi hetupratyayasāmarthyopajanitaṃ vasturūpam, tadā kathamiva alīkaṃ syāt ? ata eva alīkamityāha yadanyetyādi-

yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ|

pratibimbasame tasmin kṛtrime satyatā katham||145||



yad vasturūpamanyasya hetupratyayasya saṃnidhānena dṛṣṭamupalabdham, na tadabhāvataḥ, tasya anyasya abhāvataḥ na dṛṣṭam, tatparādhīnavṛttitvāt| pratibimbasame pratibimbena ādarśamaṇḍalapratibhāsinā mukhādisādṛśyena tulye| yathā mukhādibimbādarśamaṇḍalādisaṃnidhānena pratibimbaṃ pratibhāsate, tathā vasturūpamapi hetupratyayasaṃnidhānayoriti| evaṃbhūte vasturūpe kṛtrime parāyattavṛttitayā asvābhāvike satyatā amṛṣārthatā kutaḥ ? naiva yujyate| na hi paropanidhisvabhāvānāmakṛtrimatā yuktā| taduktam-



hetutaḥ saṃbhavo yeṣāṃ tadabhāvānna santi ye|

kathaṃ nāma na te spaṣṭaṃ pratibimbasamā matāḥ||iti|

[yuktiṣaṣṭikā-]



tasmānna hetupratyayopajanitaṃ kiṃcit paramārthasadasti| na ca hetupratyayānāṃ sāmarthyaṃ kvacidapi paramārthataḥ saṃbhavati||



tathāhi-svaparobhayātmakairhetubhirvidyamāno vā bhāvaḥ kriyeta, avidyamāno vā, ubhayasvabhāvo vā ? tatra na vidyamānaḥ kriyate ityāha vidyamānasyetyādi-

vidyamānasya bhāvasya hetunā kiṃ prayojanam|



vidyamānasya kāraṇavyāpārāt prāgeva satsvabhāvasya hetunā kāraṇena kiṃ prayojanam ? kāryasya niṣpannātmakatayā nirvartyasvabhāvābhāvāt hetuvyāpārasyānupayogāt| dvitīyaṃ vikalpamadhikṛtyāha athāpītyādi-

athāpyavidyamāno'sau hetunā kiṃ prayojanam||146||



athāpīti prakārāntaradyotane| avidyamāno'sau na satsvabhāvaḥ| tarhi hetunā kiṃ prayojanam ? tadāpi na hetunā kimapi prayojanamasti, tatrāpyasatsvabhāvatvāt hetuvyāpārābhāvāt||



syādetat-yadi nāma vidyamānasya niṣpannatvāt kartavyābhāvāt na hetunā kimapi prayojanam, avidyamānasya tu kiṃ na bhavatītyāha nābhāvasyetyādi-

nābhāvasya vikāro'sti hetukoṭiśatairapi|



na abhāvasya avidyamānasvabhāvasya vikāro'sti, anyathātvaṃ bhāvasvabhāvatā asti, nīrūpatayā tasyāpi kartavyābhāvāt| hetukoṭiśatairapi, āstāṃ tāvad hetuśatairhetusahasraiḥ, hetūnāṃ koṭiśatairapi, tasya niḥsvabhāvatayā kenacidapi vikārayitumaśakyatvāt| mā bhavatu vikāraḥ, bhāvasvabhāvatā kevalamasyāstu cedatrāha tadavastha iti-

tadavastha kathaṃ bhāvaḥ



tadavastho'parityaktābhāvasvabhāvaḥ naiva bhāvaḥ syāt, nābhāva eva bhāvo bhavati, kevalamabhāvasvabhāvatānivṛttau bhāvasvabhāvo bhavati| atrāha-

ko vānyo bhāvatāṃ gataḥ||147||



yadi na prāgabhāvo bhāvasvabhāvo bhavati, ko vā tarhi abhāvādanyaḥ aparaḥ bhāvatām, abhāvasvabhāvatāṃ parityajya bhāvarūpatāṃ gataḥ ? nānyaḥ kaścit pratīyate, kāraṇasya kāryasvabhāvatāyāḥ pūrvameva pratiṣiddhatvāt||



syādetat-nānyaḥ kaścidbhāvo bhavati, kiṃ tarhi prāgabhāvasya bhāvavirodhinaḥ sadbhāvāttadā bhāvo na bhavati, paścāt punastasminnapagate bhavatyevetyāha-

nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati|



nābhāvakāle abhāvasattāsamaye na bhāvaścet, yadi bhāvo na bhavati, kadā bhāvo bhaviṣyati ? abhāvakāle bhāvasyānutpattiścet, na kadācidbhāvasyonmajjanaṃ syāt, abhāvena virodhinā sadā kroḍīkṛtatvāt| tenaivotpadyamānena bhāvena abhāvasya vināśo bhaviṣyatīti cedāha-

nājātena hi bhāvena so'bhāvo'pagamiṣyati||148||



yāvadasau bhāvo na jāyate, tāvadabhāvasya vināśo nāstyeva| hiryasmāt| tasmāt na ajātena anutpannena bhāvena so'bhāvaḥ prāgabhāvarūpaḥ apagamiṣyati nivartayiṣyate||



athāpi syāt-mā apagacchatu nāma abhāvaḥ, tasminnanapagate eva bhāva utpadyate| utpanne ca bhāve bhāvābhāvayoḥ parasparaparihārāt paścādabhāvaḥ svayameva apagamiṣyatītyāha na cetyādi-

na cānapagate'bhāve bhāvāvasarasaṃbhavaḥ|



bhavatyeva kramaḥ, yadi pūrvaṃ bhāva eva bhavet| na caitadasti| co yasmāt| na caiva anapagate anivṛtte abhāve bhāvasyāvasaraḥ avakāśaḥ, tasya saṃbhavaḥ| bhāvotpattivirodhinaḥ abhāvasyaiva bhāvāt| kāraṇenaiva tadabhāvo nivartayiṣyate cet, na| kāraṇasya kāryotpattāveva vyāpārāt| kāryamutpādayadeva tadabhāvamapi nirvartayatīti cet, utpādayatyeva kāryam, yadi tadvirodhino'bhāvādutpādayituṃ kṣamate| na ca tasminnapratihatasāmarthye tatkāryamutpādayituṃ kṣamate| na ca kāraṇena tadabhāvasya virodhaḥ, kāraṇakāle'pi tatprāgabhāvasya bhāvāt sattāvasthānāt| tasmādbhāvātmani abhāvātmani vā kārye na kāraṇasya vyāpāro yujyate| ubhayānubhayapakṣe ca pratyekapakṣaniṣedhādeva kāraṇavyāpārasya niṣedhaḥ kṛto bhavatīti draṣṭavyam| nāpi tayoḥ saṃbhavo'sti| virodhinorekatra ekadā vidhipratiṣedhayorbhāvāyogāt| taduktam-

na sannutpadyate bhāvo nāpyasan sadasanna ca|

na svato nāpi parato na dvābhyāṃ jāyate katham||iti|

[catuḥ-2.13; 3.9]



evaṃ tāvadbhāvasyotpattiḥ paramārthato na kathaṃcidapi saṃgacchate| nāpi kathaṃcidutpannasya satsvabhāvasya nivṛttiryujyate ityāha bhāvaścetyādi-

bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ||149||



pūrvāpekṣaścakāraḥ| yathā abhāvo bhāvatāṃ naiti, tathā bhāvaśca abhāvatāṃ naiti, gacchati| kutaḥ ? dvisvabhāvaprasaṅgataḥ| bhāvasya sataḥ yadā abhāvasvabhāvatā bhavati, tadā ca ekasyaiva vastunaḥ dvayoḥ svabhāvayoḥ prasaṅgaḥ syāt, ekasyaiva bhāvābhāvarūpatvāt| na ca bhāvatāṃ parityajya abhāvarūpatāṃ yātīti vaktumucitam| tadā ca bhāvasyaivābhāvāt ko'bhāvarūpatāṃ yātīti na vidmaḥ| na ca satsvabhāvasya pāramārthikatve nivṛttiryuktā, pāramārthikatvasya abhāvaprasaṅgāt||



itthaṃ bhāvasyotpādavināśayoḥ paramārthato'bhāvaṃ prasādhya upasaṃharannāha evamityādi-

evaṃ na ca nirodho'sti na ca bhāvo'sti sarvadā|



evamuktakrameṇa utpādavināśāyogāt| co hetau| yasmānna nirodho'sti, na vināśo'sti, [na ca bhāvo'sti,] na vastusattvamasti| caḥ samuccaye| sarvadā sarvasmin kāle | "utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmasamatā dharmasthititā dharmaniyāmatā dharmadhātuḥ tathatā avitathatā"| ityādivacanāt| yata evam-

ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat||150||



ajātamanutpannam| aniruddhaṃ ca avinaṣṭaṃ paramārthataḥ| tasmādutpādavināśābhāvāt pūrvoktāt| sarvamaśeṣam| idaṃ niḥsvabhāvatāsamānādhikaraṇaṃ jagadviścaṃ sattvabhājanalokasaṃjñitaṃ sacarācaraṃ vā| māyotpādanirodhavad vyavahāravaśāt punarutpādanirodhau staḥ| etena saṃvṛtisatyasyāpratiṣedha uktaḥ| dharmasaṃgītau caitaduktam-



tathatā tathateti kulaputra śūnyatāyā etadadhivacanam| sā ca śūnyatā notpadyate na nirudhyate āha-yadi evaṃ sarvadharmāḥ śūnyā uktā bhagavatā, tat sarvadharmā notpatsyante, na nirotsyante| nirārambho bodhisattvaḥ| āha-evametat kulaputra, yathābhisaṃbudhyase| sarvadharmā notpadyante, na nirudhyante| āha-yadetaduktaṃ bhagavatā saṃskṛtā dharmā utpadyante nirudhyante ca ityasya tathāgatabhāṣitasya ko'bhiprāyaḥ ? āha-utpādanirodhābhiniviṣṭaḥ kulaputra lokasaṃniveśaḥ| tatra tathāgato mahākārūṇiko lokasya trāsapadaparihārārthaṃ vyavahāravaśāduktavān utpadyante nirudhyante ca| na cātra kasyaciddharmasya utpādo na nirodhaḥ||iti||



tasmāt sarvadharmā anutpannāniruddhasvabhāvatayā ādiśāntāḥ prakṛtiparinirvṛtāḥ, iti jagato niḥsvabhāvatāyāṃ tadantargatānāṃ narakādigatīnāmapi niḥsvabhāvataivetyupadarśayannāha svapnetyādi-

svapnopamāstu gatayo vicāre kadalīsamāḥ|



svapnena upamā tulyaṃ yāsāṃ tāḥ tathoktāḥ| turavadhāraṇe| svapnopalabdhasvabhāvagatayaḥ narakapretatiryaṅyanuṣyadevānāṃ sabhāgatāviśeṣāḥ| yathā svapne deśāntarādigamanāgamanaṃ sukhaduḥkhādyanubhavanaṃ ca, tathā anadhigataparamārthatattvasya narakādiṣu veditavyam, na tu tattvataḥ| katham ? vicāre kadalīsamāḥ| hetupadametat| sarvadharmāṇāṃ niḥsvabhāvatayā vicāre vimarśe sati yasmāt kadalīsamāḥ kadalīvanniḥsārāḥ gatayaḥ, tasmādityarthaḥ| etena yathoktaṃ prāk[4.47]



māyaiveyamato vimuñca hṛdaya trāsam

ityādi, tadapi prasādhyopadarśitaṃ bhavati| yataśca anutpannāniruddhāḥ sarvadharmāḥ, ata āha nirvṛtetyādi-

nirvṛtānirvṛtānāṃ na viśeṣo nāsti vastutaḥ||151||



nirvṛtāḥ ye sarvāvaraṇaprahāṇādvinirmuktasarvabandhanā| anirvṛtāḥ ye rāgādikleśapāśāyattacittasaṃtatayaḥ saṃsāracārakāntargatāḥ| teṣāmubhayeṣāmapi viśeṣo bhedo nāsti, na saṃbhavati| kutaḥ ? vastutaḥ paramārthataḥ sarvadharmāṇāṃ niḥsvabhāvatayā prakṛtiparinirvṛtatvāt| saṃvṛtyā punarasti eva viśeṣaḥ, ityanekadhā pratipāditam| ata evāha-



buddhānāṃ sattvadhātośca yenābhinnatvamarthataḥ|

ātmanaśca pareṣāṃ ca samatā tena te matā||iti||

[catuḥ-3.40]



iti paramārthatattvāparijñānānmithyābhiniveśādāropitajagajjālamupakalpya ātmanaiva ātmānamākulayati bālajanaḥ ityupadarśayannāha evamityādi-

evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet|

satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati||152||



kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam|

kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ||153||



vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati|

ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||154||



evaṃ pratipāditanyāyena śūnyeṣu niḥsvabhāveṣu dharmeṣu kiṃ labdham, kiṃ kutaścit prāptaṃ yallābheṣu prahṛṣyanti ? kiṃ hṛtam, kimapahṛtaṃ kena kasyacit bhavet, yallābhāpahāreṇa prakupyanti ? satkṛtaḥ pūjitaḥ, paribhūtaḥ apakṛto vā kena kaḥ saṃbhaviṣyati ? vastusvabhāvābhāve na kaścit kenacidityarthaḥ||



kutaḥ sukhahetorabhāvāt sukhaṃ vā, kuto duḥkhaṃ vā duḥkhahetorabhāvāt ? anyonyasamuccayārtha ubhayatra vāśabdaḥ| yatprāptiparihārārthamāyāsaḥ kriyate| kiṃ priyaṃ vā kiṃ vallabhaṃ vā ? priyarūpatāyāḥ kalpitatvāt| kimapriyaṃ kimanabhilaṣaṇīyam ? apriyamapi na paramārthataḥ kiṃcit vidyate, iti kimarthaṃ priyāpriyasaṃyogaviyogārthaṃ prayatnaḥ kriyate ? kā tṛṣṇā yayā lābhādyarthaṃ tṛṣyati janaḥ ? kutra sā tṛṣṇā, kva punarāsaṅgasthāne vastuni tṛṣṇā ? mṛgyamāṇā svabhāvataḥ, anviṣyamāṇā svarūpataḥ| tadviṣayasyābhāvāt nirviṣayatayā tasyā apyabhāvaḥ, yadvaśāt tattat karma samuccīyate||



vicāre paramārthasvarūpanirūpaṇe sati jīvalokaḥ sattvalokaḥ kaḥ ? naiva kaścit| tadabhāvāt ko nāmātra mariṣyati ? jīvalokasya vicāreṇa asatsvabhāvatvāt ko nāmātra jīvaloke mariṣyati, uparatajīvitendriyo bhaviṣyati ? ko bhaviṣyati, ka utpatsyate ? ko bhūtaḥ pūrvamutpannaḥ ? ityatītādivyavahāraḥ kālpanika eva| ko bandhuḥ, kaḥ svajanaḥ ? kasya kaḥ suhṛt, kiṃ mitraṃ kasya ? atreti sarvatra yojanīyam| yadabhiṣvaṅgeṇa akuśalamapi na gaṇyate ?



evaṃ svabhāvaśūnyatvāt kalpanāsamāropitameva tattvamityāha sarvamityādi-

sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ|

prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||155||



sarvametaduktam, anyacca| ākāśasaṃkāśaṃ samāropitatattvaśūnyatvādākāśakalpam| parigṛhṇantu avidyamānameva tu svarūpamāropya madvidhā iti granthakāraḥ ātmānameva nidarśanaṃ karoti| mādṛśāḥ aparijñātaparamārthatattvā bālajanāḥ asadvitarkākulitacetasaḥ prakupyanti, mithyābhiniveśāt kopaṃ yānti| prahṛṣyanti alīkalābhayogāt pramuditā bhavanti| kaiḥ ? kalahotsavahetubhiḥ kalahahetubhiḥ vivādahetubhiḥ, utsavahetubhirānandahetubhiḥ yathāyogam| tasmādanadhigataparamārthatattvāḥ sāṃvṛtameva vasturūpaṃ satyatayābhiniviṣṭāḥ sarvametanmanyante, na tu paramārthavedinaḥ iti| taduktam-



etāvaccaiva jñeyaṃ yaduta saṃvṛtiḥ paramārthaśca| tacca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtam| tena sarvajña ityucyate| tatra saṃvṛtirlokapracāratastathāgatena dṛṣṭā| yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ anājñeyo'vijñeyaḥ adeśitaḥ aprakāśitaḥ, yāvat akriyaḥ akaraṇaḥ, yāvat na lābho nālābho na duḥkhaṃ na sukhaṃ na yaśo nāyaśaḥ na rūpaṃ nārūpamityādi|



tatra jinena janasya kṛtena

saṃvṛti deśita lokahitāya|

yena jagatsugatasya sakāśe

saṃjanayīha prasādasukhāya||

saṃvṛti prajñapayī narasiṃhaḥ

ṣaṅgatayo bhaṇi sattvagaṇānām|

narakagatīśca tathaiva ca pretān

āsurakāya narāṃśca marūṃśca||

nīcakulāṃ tatha uccakulāṃśca

āḍhyakulāṃśca daridrakulāṃśca||ityādi||



idamapi tattvānadhigamasya phalamityāha śokāyāsairityādi-

śokāyāsairviṣādaiśca mithaścchedanabhedanaiḥ|

yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ||156||



putrakalatrādiviprayogakṛtāḥ śokāḥ| sukhaduḥkhaprāptiparihāranimittapariśramā āyāsāḥ| taiḥ śokāyāsairmadvidhāḥ yāpayanti sukṛcchreṇeti saṃbandhaḥ| viṣādaiśca lābhasatkārādiviṣādairdaurmanasyaiḥ| mithaśchedanabhedanaiḥ, mithaḥ parasparaṃ chedanāni karacaraṇaśironāsikākarṇaprabhṛtīnām, bhedanāni bāhujaṅghoruvakṣaḥpārśvodarādīnām| cakāro'nuvartate| taiśchedanabhedanaiśca yāpayanti, kālakrameṇa āyuḥsaṃskārān kṣayapanti| sukṛcchreṇa mahatā kaṣṭena kathaṃcillabdhāśanapānavasanāḥ| kiṃbhūtāḥ santaḥ ? pāpairātmasukhecchavaḥ, pāpairakuśalaiḥ karmabhiḥ, ātmanaḥ svasya sukhecchavaḥ sukhābhilaṣaṇaśīlāḥ||



tathāvidhaiśca samācāraviśeṣaiśca-

mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|



mṛtāḥ jīvitendriyavimuktāḥ| patanti gacchanti apāyeṣu narakapretatiryakṣu| kiṃbhūteṣu ? dīrghatīvravyatheṣu ca, dīrghā cirakālabhāvinī, tīvrā atiduḥsahavedanīyavipākatvāt, vyathā yeṣvapāyeṣu te tathoktāḥ, teṣu ca| cakāra uktasamuccaye bhinnakrame vā| kena prakāreṇetyāha āgatyāgatyetyādi-

āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ||157||



sukhasaṃvardhitā bhūtvā bhūtvā| katham ? āgatyāgatya sugatim, śobhanāṃ devamanuṣyagatiṃ prāpya prāpya||



punarapi tathābhūtānāṃ duḥkhapaṃraparāsāgaranimajjanonmajjanamādarśayannāha bhava ityādi-

bhave bahuprapātaśca tatra cāttattvamīdṛśam|

tatrānyonyavirodhaśca na bhavettattvamīdṛśam||158||



bhave saṃsāre kāmarūpārūpyasvabhāve bahuprapātaśca bahutara upaghātaśca| tatra cāsattvamīdṛśam, tatra ca bhave prapāte vā atattvamīdṛśaṃ vyāmohavijṛmbhitametādṛśaṃ sarvajanasādhāraṇaṃ yathāvidhaṃ pratipāditaṃ paridṛśyamānaṃ vā| tatrānyonyavirodhaśca, tatra evaṃvidhe atattve sati anyonyavirodhaḥ parasparavipratipattiḥ| kena kāraṇena na bhavettatvamīdṛśamiti| tasmādvasturūpametādṛśamanekākārasamāropāt||

tatra cānupamāstīvrā anantā duḥkhasāgarāḥ|



tatra ca evamapi| anupamāḥ tadaparasadṛśaduḥkhābhāvādupamātumaśakyāḥ| tīvrā atyugravedanāḥ| anantā anavadhikālavipākatayā aparyantā vā duḥkhānāmativipulatayā mahāyānamanadhigamya nistarītumaśakyatvāt, sāgarāḥ| tathāpi kathaṃcit mahatā vīryeṇa kuśalapakṣopacayāt bhūyasā kālena sugatiṃ prāpya kṣapayituṃ śakyante ityata āha tatraivamityādi-

tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||159||

tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ|

nidrayopadravairbālasaṃsargairniṣphalaistathā||160||

vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ|



tatra tathārūpe samāveśe evaṃ paridṛśyamānarūpā alpabalatā| hīnavīryateti yāvat| tatrāpyalpatvamāyuṣaḥ| tatrāpi evaṃbhūte satyapi| alpatvaṃ stokatvam, āyuṣaḥ āyuḥsaṃskārāṇām| tatrāpi jīvitārogyavyāpāraiḥ snānābhyañjanaprabhṛtibhiḥ| ārogyasya ārogyāya vārogopaśamāya vyāpāraiḥ viśeṣeṇa kaṭutiktabhaiṣajyakaṣāyapānādibhiḥ| kuśalopārjanamantareṇa vṛthā caiva āyurvahatyāśu iti vakṣyamāṇena saṃbandhaḥ| tathā kṣutklamaśramaiḥ, kṣut bubhukṣā, klamo glāniḥ, śramo mārgakhedādi, taiḥ| nidrayā upadravaiḥ, nidrayā svapnena, upadravairhāsyotprāsaviheṭhanādikṛtaiḥ sarīsṛpavyālamṛgadaṃśamaśakādikṛtaiḥ badhabandhanatāḍanādilakṣaṇaiḥ| tathā bālasaṃsargairniṣphalaiḥ, tathā bālānāṃ pṛthagjanānāṃ saṃsargaiḥ saṃparkaiḥ| kiṃbhūtaiḥ ? niṣphalaiḥ ātmotkarṣādisaṃbhinnapralāpādibahulaiḥ| tatheti na kevalaṃ pūrvoktakrameṇa, itthamapi vṛthaivāyurvahatyāśu, vṛthaiva niṣphalameva kuśalapakṣopacayarahitatvāt āyurvahati yāti āśu śīghram, asadvayāpāraprasaṅgāt tvāritameva parikṣayāt| evamapi vartamānānāṃ vivekastu sudurlabhaḥ, vivekastu heyopādeyajñānaṃ vyāsaṅgaparityāgo vā, sudurlabhaḥ, kathamapi atikṛcchreṇāpi na labhyate| bhavatu nāma evam, tathāpi yadi kathaṃcit samādhānaṃ jāyate, tadā kalyāṇaṃ syāt, tadapi nāstītyāha tatrāpītyādi-

tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||161||

tatrāpi māro yatate mahāpāyaprapātane|



tatrāpi evamavasthāṃ gate'pi abhyastavikṣepaḥ pariśīlitamauddhatyaṃ tasya nivāraṇaṃ nivartanaṃ tasya gatiranupraveśaḥ kutaḥ ? naivāsti| tatrāpi evamanarthaparaṃparāyāṃ sthitānāṃ kathaṃcit kuśalapakṣaṃ samīkṣya māro yatate mahāpāyaprapātane, kleśamāro devaputramāro vā yatate udyacchate mahāpāyaprapātane prapātananimittam| avīcyādinarakaprakṣepaṇārthamiti yāvat| evamapi kadācit satyaratnādiṣu abhisaṃpratyayavaśāt kathaṃcit kalyāṇamupajāyate ityāha tatrāsanmārgetyādi-

tatrāsanmārgabāhulyādvicikitsā ca durjayā||162||

punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ|

kleśaugho durnivāraścetyaho duḥkhaparaṃparā||163||



tatra evaṃ daśāṃ prāpnoti-samyagdṛṣṭivipakṣasya asanmārgasya cārvākamīmāṃsakādiparidīpitasya bāhulyāt bhūyastvāt vicikitsā sanmārge vimatiśca durjayā, kathaṃcidapi vicikitsā tyaktuṃ na śakyā| kathaṃcit sugatipratilambhe'pi punaśca kṣaṇadaurlabhyam, aṣṭākṣaṇavinirmuktasya kṣaṇasya daurlabhyaṃ paramadurlabhatvam

mahārṇavayugacchidrakūrmagrīvārpaṇopamam| [4.20]



kathaṃciditarakṣaṇasaṃbhave'pi buddhotpādo'tidurlabhaḥ, buddhānāṃ [bhagavatāṃ]samastajagadālokakāriṇāṃ sarvaduḥkhanidānabhūtakleśaśalyāpahāriṇāmutpādaḥ prādurbhāvaḥ atidurlabhaḥ| kathaṃcit karhicit udumbarapuṣpaprāyaḥ saṃsārasāgarottaraṇopāyabhūtaḥ| kathaṃcit buddhotpādasaṃbhave'pi kleśaughaḥ [jātijarāmaraṇā] dīnāmoghaḥ avicchinnaḥ pravāhaḥ| sa durnivāraḥ, duḥkhenāpi nivārayitumaśakyaḥ| ityaho duḥkhaparaṃparā| ityevam| aho iti khede| duḥkhasya kaṣṭasya paraṃparā, ekasmādduḥkhādvinirgame'pi aparasmin duḥkhe prapatanāt||



sāṃpratamevaṃ sattvān suduḥkhitān samīkṣya karuṇāmreḍitahṛdayaḥ paraduḥkhaduḥkhī śāstrakāraḥ sattvānāṃ duḥkhaṃ śocayannāha aho bateti-

aho batātiśocyatvameṣāṃ duḥkhaughavartinām|



nipātasamudāyaḥ khede| atiśocyatvamatiśayena śocanīyatvam| eṣāṃ hitāhitaparijñānavikalānāṃ sattvānāṃ duḥkhasāgarakallolaparaṃparānimajjanonmajannākulacetasām| ke punaramī sattvāḥ śocanīyā ityāha ye ityādi-

ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ||164||



ye sattvā avidyāndhīkṛtajñānalocanāḥ nekṣante na paśyanti svadauḥsthityaṃ svasya ātmano duḥkhāvasthitatvam| evamapyatiduḥsthitāḥ evamuktakrameṇa atiduḥsthitā atiśayena duḥkhāvasthitāḥ| duḥkhaparyāpannā iti yāvat||



etadanurūpadṛṣṭāntena spaṣṭayannāha snātvetyādi-

snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ|

svasausthityaṃ ca manyante evamapyatiduḥsthitāḥ||165||



snātvā snātvā jalāvagāhanaṃ kṛtvā kṛtvā yathā kaścidupahatabuddhiḥ śītārtaḥ sukhābhilāṣī| viśet praviśet| bahnimagnim| muhurmuhuḥ pratikṣaṇaṃ punaḥ punarvā| tathā ete'pi sattvāḥ svasausthityam| ātmasukhasaṃpattiṃ ca manyante avabudhyante| evamapyatiduḥsthitāḥ evamanena pratipāditakrameṇa atiduḥsthitāḥ duḥkhāgnijvālākavalīkṛtāḥ||



aho bata atibahulatarājñānāndhakārākramaṇamamīṣāṃ yadātmagatamapi pramādaṃ na paśyantītyāha ajaretyādi-

ajarāmaralīlānāmevaṃ viharatāṃ satām|

āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ||166||



na vidyate jarā jīrṇatā yeṣāṃ te ajarāḥ| na mriyante ye te amarāḥ| teṣāmajarāṇāmamarāṇāmiva līlā viceṣṭitaṃ yeṣāṃ te tathoktāḥ| teṣāmevamanayā līlayā viharatāṃ niścitaṃ vicaratāṃ satām| āyāsyanti ḍhaukiṣyante āpado nirantaram| sarve te duḥkhahetavaḥ jarāvyādhivipattayaḥ| ghorā atīva bhayaṃkarāḥ| kathamāyāsyanti ? kṛtvā maraṇamagrataḥ, maraṇamapratīkāraparihāraṃ mṛtyumagrataḥ purataḥ kṛtvā| etaccoktaṃ rājāvavādakasūtre-



tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyuḥ, dṛḍhāḥ, sāravantaḥ, akhaṇḍāḥ, acchidrāḥ asuṣirāḥ, susaṃvṛttāḥ ekaghanāḥ nabhaḥ spṛśantaḥ, pṛthivīṃ collikhantaḥ, sarvaṃ tṛṇakāṣṭhaśākhāparṇapalāśādisarvasattvaprāṇabhūtān nirmathnantaḥ| tebhyo na sukaraṃ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartayitum| evameva mahārāja catvārīmāni mahābhayāni āgacchanti, yeṣāṃ na sukaraṃ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartanaṃ kartum| katamāni catvāri ? jarā vyādhirmaraṇaṃ vipattiśca| jarā mahārāja āgacchati yauvanaṃ pramathamānā| vyādhirmahārāja āgacchati ārogyaṃ pramathnan| maraṇaṃ mahārāja āgacchati jīvitaṃ pramathamānam| vipattirmahārāja āgacchati sarvāḥ saṃpattīḥ pramathnantī| tat kasmāddhetoḥ ? tadyathā mahārāja siṃho mṛgarājo rūpasaṃpanno javasaṃpannaḥ sujātanakhadaṃṣṭrākarālo mṛgagaṇamanupraviśya mṛgaṃ gṛhītvā yathākāmakaraṇīyaṃ karoti| sa ca mṛgarājo'tibalaṃ vyālamukhamāsādya vivaśo bhavati| evameva mahārāja viddhasya mṛtyuśalyena apagatamadasya atrāṇasya apratiśaraṇasya aparāyaṇasya marmasu cchidyamāneṣu māṃsaśoṇite pariśuṣyamāṇe parituṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasya akarmaṇyasya asamarthasya lālāsiṃghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavāt punarbhavamālambamānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣūparudhyamāneṣu ekākino'dvitīyasya asahāyasya imaṃ lokaṃ jahataḥ paralokamākramataḥ mahāpathaṃ vrajataḥ mahākāntāraṃ praviśataḥ mahāgahanaṃ samavagāhamānasya mahākāntāraṃ prapadyamānasya mahārṇavenohyamānasya karmavāyunā nīyamānasya nimittīkṛtāṃ diśaṃ vrajato nānyat trāṇaṃ nānyat śaraṇaṃ nānyat parāyaṇamṛte dharmāt| dharmo hi mahārāja tasmin samaye trāṇaṃ layanaṃ śaraṇaṃ bhavati| tadyathā-śītārtasyāgnipratāpaḥ, agnimadhyagatasyāpi nirvāpaṇam, uṣṇārtasya vā śaityam, adhvānaṃ pratipannasya suśītalacchāyopavanam, pipāsitasya suśītalaṃ salilam, bubhukṣitasya vā praṇītamannam, vyādhitasya vā vaidyauṣadhaparicārakāḥ, bhayabhītasya balavantaḥ, sahāyāḥ sādhavaḥ pratiśaraṇā bhavanti||iti vistaraḥ||



tasmādetadbhayaparihārārthaṃ kuśalapakṣeṣveva prajñāpariśodhiteṣu yatnaḥ karaṇīyaḥ||

idānīṃ jātyādiduḥkhaduḥkhināṃ duḥkhāpaharaṇāya svāśayamāśaṅkayannāha evamityādi-

evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā|

puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ||167||



evamanantaroktayā nītyā duḥkhāgnitaptānām, duḥkhānyeva agnayaḥ tai saṃtāpitānāṃ sattvānāṃ śāntiṃ jātyādiduḥkhānalatāpapraśamanam| kuryāmahaṃ kadā, kasmin kāle kuryāṃ vidadhyām| katham ? sukhopakaraṇaiḥ| sukhasyopakaraṇāni sukhasādhanāni vastrābharaṇānulepanaśayanāsanaprabhṛtīni| kiṃ tadupārjitaireva ? netyāha-svakaiḥ svātmīyaiḥ| mayā svayamupārjitairityarthaḥ| kiṃ nirmāṇādipradarśitaiḥ ? netyāha- puṇyameghasamudbhūtaiḥ, puṇyānyeva meghāḥ sarvaduḥkhasaṃtāpārtiśamanasukhopakaraṇaśītalavṛṣṭipradānanimittatvāt| tebhyaḥ samudbhūtāni nirjātāni, taiḥ||



evamabhyudayasaṃpadi pareṣāṃ ceto vidhāya niḥśreyasasaṃpadi pradarśayannāha kadetyādi-

kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām|

saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt||168||



kadā kasmin kāle upalambhadṛṣṭibhyo bhāvagrāhābhiniviṣṭebhyo deśayiṣyāmi prakāśayiṣyāmi| śūnyatāṃ sarvadharmaniḥsvabhāvatām| katham ? saṃvṛtyā vyavahāreṇa| anyathā vikalpāviṣayatayā paramārthaśūnyasya śūnyatāyā deśayitumaśakyatvāt| evaṃ niḥśreyasahetujñānasaṃbhāranimittamupadarśitam| tatkāraṇaṃ puṇyasaṃbhāranidānamupadarśayannāha-puṇyetyādi| puṇyasya jñānādeḥ saṃbhāraṃ kadā upalambhadṛṣṭibhyo deśayiṣyāmīti saṃbandhaḥ| ādarāditi mahatā gauraveṇa| satkṛtya na yadṛcchayā| kena prakāreṇa ? anupalambhena, deyadāyakapratigrāhakāditritayānupalambhayogena| trikoṭipariśuddhyeti yāvat| evamupacitaḥ puṇyasaṃbhāro buddhatādhigamāya jāyate| tadevamanena sarveṇa aśeṣasaṃkleśahetusarvasamāropavikalpapratipakṣatayā sarvāvaraṇaprahāṇopāyatvāt samastatathāgatādhigamahetutvācca sarvaduḥkhopaśamopāyaprajñā upajāyate ityupadarśitaṃ bhavatīti||



ye gambhīranayāvagāhanapaṭuprajñānirastabhramāḥ

saṃkleśavyavadānapakṣavimalajñānocchritāḥ sūrayaḥ|

te santo guṇadoṣayorapi ca taiḥ sāraṃ vimiśrādato

grāhyaṃ sarvamakalmaṣaṃ viṣamiva tyājyaṃ duruktaṃ yadi||

na yuktamuktaṃ kimapīha yanmayā

paraṃ prajātaṃ skhalitaṃ tadeva me|

nanu grahīṣyanti mamātra sādhavo

matiṃ mayānena kṛtena sāṃpratam||



api ca-

yaḥ saṃvṛtyā vrajati manaso gocaratvaṃ kathaṃcit

tādṛśyarthe skhalati na matiḥ kasya vai mādṛśasya|

tatsūktārthapravicayavatāṃ madhyamānītibhājāṃ

dṛṣṭvā kiṃcidguṇalavamiha syādupādeyabuddhiḥ||

prajñāyā vivṛtiṃ vidhāya viśadavyākhyāpadaiḥ saṃvṛtāṃ

samyagjñānavipakṣadṛṣṭinibiḍavyāmohaśāntyā mayā|

yatpuṇyaṃ samupārjitaṃ hitaphalaṃ tenāśu sarvo jano

mañjuśrīriva sadguṇaikavasatiḥ prajñākaro jāyatām||

iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

prajñāpāramitāparicchedo navamaḥ||

kṛtiriyaṃ paṇḍitabhikṣuprajñākara[mati]pādānām ||

* * * *

[lekhakaviracitā praśastiḥ]

ṭīkeyaṃ paramā suyantritapadā śuddhā manohlādinī

saṃsārārṇavapāragāmini jane nauyānapātropamā|

āśu prāptikarī jinasya padavīṃ sādya likhitvā mayā

prāptaṃ yatkuśalaṃ susaṃpadi padaṃ tenāstu buddho janaḥ||

aṣṭānavatisaṃyukte śate sarati vatsare|

kṛṣṇe śrāvaṇapañcabhyāṃ vāsare kujasāhvayeḥ||

śrīmacchaṃkaradevasya rājye vijayaśālinaḥ|

bodhicaryāvatārākhyaṭīke likhya(?)midaṃ śubham||

śrīlalitapure ramye śrīmānīśvalasaṃjñake|

yacchrīrāghavanāmnasya(?) vihāre sugatālaye||

dhanyaḥ sthavirabhikṣosya(?) buddhacandrasya pustakam|

tatpuṇyādbodhisattvatvaṃ labhate paramaṃ padam||

sṛjatu śalilaṃ ghanā yatheṣṭaṃ

bhavatu mahī bahuśasyasaṃprayuktam (?)|

avatu narapatiḥ prajā vināmrāḥ (?)

bhavatu rayanapateḥ sukhātivṛddhiḥ||iti||



|kāyasthaḥ bhuvanākara[va]rmaṇa[ṇā]likhitamiti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project