Digital Sanskrit Buddhist Canon

1 bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ

Technical Details
śāntidevaviracitaḥ

bodhicaryāvatāraḥ|



prajñākaramativiracitayā pañjikākhyavyākhyayā saṃvalitaḥ|



||om namo buddhāya|

1 bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ|



sugatān sasutān sadharmakāyān

praṇipatyādarato'khilāṃśca bandyān|

sugatātmajasaṃvarāvatāraṃ

kathayiṣyāmi yathāgamaṃ samāsāt||1||



............ akhilāṃśca bandyāniti kalyāṇamitraprabhṛtīnām| sugatātmajasaṃvarāvatāramiti abhidheyakathanam| kathayiṣyāmīti prayojanābhidhānam| saṃbandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ| yathāgamamiti svātantryaparihārapadam| samāsāditi punaruktatāparihāravacanam| iti samudāyārthaḥ| avayavārthastu ucyate| sugatānityatra gataśabdena sarvapṛthagjanebhyo bhagavatāṃ vyavacchedaṃ darśayati, teṣāṃ saṃsārāntargatatvāt, bhagavatāṃ tu saṃsāravinirgatatvāt| suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṃ suga..........| tenāyamarthaḥ-praśastaṃ yathā bhavati evaṃ madhyamapratipadā kleśādyāvaraṇaprahāṇaṃ gatāḥ sugatāḥ| anena prahāṇasaṃpattiruktā| yadi vā| praśastaṃ sarvadharmaniḥsvabhāvatātattvaṃ gatā adhigatāḥ sugatāḥ| anena adhigamasaṃpadupadarśitā| ya[di vā]..............tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati| teṣāmātmādibhāvābhiniveśavaśāt praśastagamanābhāvāt| ātmādīnāṃ ca pramāṇabādhitatvāt| saṃsārāpratipakṣatvācca apraśastaṃ gamanam| apunarāvṛttyā vā gatāḥ, punarjanmano rāgādinā ......... haṃkāraśuddhayā ahaṃkārabījasya avidyāyāḥ sarvathā prahāṇāt sugatāḥ | anena strotaāpannasakṛdāgāmibodhisattvebhyo'pi bhagavatāṃ viśeṣo darśitaḥ| teṣāṃ praśastagamane'pi sarvadhātvaprahāṇāt punarāvṛttisaṃbhavāt| niḥśeṣaṃ vā ..........sarvavāsanāyā api kāyabāgbuddhivaiguṇyalakṣaṇāyāḥ svayamadhigatamārgoktāvapāṭavasya vā sarvathā prahāṇāt sugatāḥ| etāvatā saṃpūrṇagāmitvaṃ bhagavatāṃ pratipāditam| anenāpi anāgāmiśrāvakapratyekabuddhebhyo bhagavatāmasādhāraṇaguṇatvamāveditam| teṣāṃ..........kāyavāgbuddhivaiguṇyasya svādhigatamārgoktayapāṭavasya ca saṃbhavāt| evaṃ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam| tānevaṃbhūtān sugatānādarataḥ paramaprasādena praṇipatyeti namaskṛtya sugatātmajasaṃvarāvatāraṃ kathayiṣyāmiti saṃbandhaḥ| kiṃbhūtān ? sasutāniti| sutāśca munīnāmiha labdhapramuditādibhūmayo bodhisattvā eva gṛhyante| teṣāmeva atra adhikṛtatvāt| taiḥ saha| anena viśeṣaṇena āryasaṃghasya namaskāro'ntarbhāvitaḥ| aparaṃ viśeṣaṇamāhasadharmakāyāniti| sarvāpa [dvimu]kto bhagavatāṃ svābhāviko dharmakāyaḥ| sa eva ca adhigamasvabhāvo dharmaḥ| samūhārtho vā kāyaśabdaḥ janakāyo balakāya iti yathā| tena pravacanasyāpi grahaṇam| tena saha| anenāpi dharmasya namaskāro'ntarbhāvitaḥ iti| ratnatrayanamaskāro'yamityu[ktaṃ bhavati]||



nanu buddhāddharmo dharmataśca āryasaṃgha iti kramaḥ| tat kimiti buddhānantaramāryasaṃghaḥ, tadanu dharma iti vyatikramanirdeśaḥ ? satyam| iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ| yojanāttu sugatān sadharmakāyān sasutān praṇipatya, iti anukrameṇaiva| na kaścidatra doṣaḥ| athavā| bodhisattvānāmapi adhigatadharmatvādānurūpyeṇa dharmakāyo vidyata eva| teṣāmapi saha dharmakāyena namaskaraṇaṃ pratipādanīyam| te'pi hi samadhigatadharmatayā sugatatvaniyatāḥ sugataprāyāḥ| iti dharmāt pūrvaṃ nirdeśaḥ| iti na kiṃcidayuktam| kimetāneva ? netyāha-akhilāṃśca bandyāniti| aparānapi samastān vandanīyān ācāryopādhyāyaprabhṛtīnapi| ādarataḥ praṇipatyeti| iti pūrvārdhena sugatādīnāṃ namaskṛtimabhidhāya aparārdhena abhidheyādīni pratipādayannāha-sugatātmajetyādi| ātmano jātāḥ ātmajāḥ| sugatānāmātmajāḥ jinaputrāḥ, bodhisattvā ityarthaḥ| teṣāṃ saṃvarāvatāram| saṃvaraṇaṃ saṃvriyate vā aneneti saṃvaraḥ, bodhicittagrahaṇapūrvakaṃ bodhisattvaśikṣāsamādānam| tacca yathāvasaraṃ vakṣyāmaḥ| tasya avataraṇam| avatīryate tasmin vā anenetyavatāro mārgaḥ, yena bodhisattvapadaprāptau sugatatvamavāpyate| taṃ kathayiṣyāmi pratipādayiṣyāmi| anena granthenetyarthaḥ| evamanena pratipādyamānatvāt saṃvarāvatāraḥ abhidheyamasya, ayamabhidhānaṃ saṃvarāvatārasya, iti abhidhānābhidheyalakṣaṇaḥ saṃbandho'pyarthāt kathitaḥ| tatkathanaṃ ca abhidhānaprayojanam| paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam| abhidheyasya punaḥ śrutamayyādiprajñotpādanakrameṇa sarvāvaraṇavigamād buddhatvameva prayojanamiti prayojananiṣṭhā| idaṃ ca sugatātmajasaṃvarāvatāraśabde eva antarbhāvitam| tadanantaramevokteḥ| yadanuśaṃsakathanena ca sūcayiṣyati|



aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanardhām|



iti saṃbandhābhidheyaprayojanāni pravṛttyaṅgatayā pratipāditāni| anyathā anabhidheyādiśaṅkayā prekṣāvatāmatra pravṛttirna syāt| nanu tvayā svātantrayeṇa kathitaṃ kathanaṃ kathaṃ grahīṣyantītyāha-yathāgamamiti| āgamānatikrameṇa| yathaiva pravacane bhagavadbhiḥ pratipāditaḥ, tathā mayāpi tadarthānativṛttyā pratipādayitavyaḥ| anena āgamāt svātantryaṃ parihṛtaṃ bhavati| utsūtramidaṃ na bhavatītyarthaḥ| pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam| idamapi pravṛttyaṅgameva| nanu yadi yathāgamaṃ kathayitavyaḥ, tarhi āgame eva tadabhilāṣiṇaḥ pravartiṣyante, tatkimanenetyāha-samāsāditi| saṃkṣepāt| yadi nāma āgame'pi kathitaḥ, tathāpi tatra ativistareṇa nānāsūtrānteṣu pratipādanāt| ahaṃ tu piṇḍīkṛtya saṃkṣepeṇa kathayiṣyāmīti viśeṣaḥ| anena punaruktamidaṃ bhavatīti parihṛtam| ayamapi ca apravṛttyaṅgatāparihāraḥ| tasmāt pravṛttyaṅgattvādabhidheyādikathanamasaṃgataṃ na bhavati-tarhi praṇāmakaraṇamapārthakam| tadapi śreyolābhādyarthamabhidhīyamānaṃ kathamapārthakam ? ayamasyābhiprāyaḥ-sugatādipraṇāmasamudbhūtapuṇyasaṃbhārasamākrāntacittasaṃtānasya pratanutarapurākṛtapāpavṛtterūpaśāntavighnasya ārabdhārthaparisamāptirupajāyate| samastasādhujanagatamārgānugamanamapi ca anena ātmanaḥ prakāśitaṃ bhavet| iṣṭadevatādinamaskṛtiśravaṇādāstikatvasaṃbhāvanayā śrotṛṇāmātmagranthe ca gauravamāpāditaṃ syāt| atra ca sugataśabdena udbhāvitabhagavanduṇamāhātmyaśravaṇāt tadabhilāṣiṇaḥ tadupārjanapravaṇamānasāḥ sugatātmajasaṃvarāvatāraparijñānāya yatnavantaḥ asmin pravartante| idamabhimatadevatādipraṇāmaphalam| etena idamapi-yena yadabhimatamabhipretaṃ kartum, sa tadeva karotu nānyat| anyakaraṇe aprastutābhidhānamatiprasaṅgaśca syāt| tadayamapi saṃvarāvatārakathane kṛtābhiprāyaḥ kimaprastutamiṣṭadevatādipraṇāmaṃ karoti ? prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati, tadupayogasya varṇitatvāt nāprastutābhidhānam| yat prakṛtopayogi tadvaktavyaṃ nānyat, ityatiprasaṅgo nāstīti sarvaṃ sustham||



nanu āgamānatiriktaṃ saṃkṣepeṇābhidhīyamānamapi kathamarthaviśeṣādyabhāvādviśeṣeṇa pravṛttyaṅgatayā kasyacidupādeyaṃ syāt ? tasmādāgamādadhikamapi kiṃcidatra vaktavyamityāśaṅkayāha-



na hi kiṃcidapūrvamatra vācyaṃ

na ca saṃgrathanakauśalaṃ mamāsti|

ata eva na me parārthacintā

svamano vāsayituṃ kṛtaṃ mayedam||2||



naiva kiṃcidapūrvamaparamāgamādatiriktamasmin vaktavyamasti mama| yasmādarthe vā hiśabdaḥ| tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati| tasmādapi viśeṣeṇa pravṛttiḥ syāditi| atrāha-na ceti| nāpi saṃgrathanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṃ naipuṇyaṃ mamāsti| avadhāraṇe vā cakāraḥ| yadyevam, kathamasya parārthopayogitva miti| āha-ata eveti| paraprasañjitameva abhyupagacchati| yasmādapūrvaṃ vaktuṃ mama śaktirnāsti| nāpi saṃgrathanakauśalamasti| na ca parārthacintāpi| parārthopayuktamidaṃ bhavatīti vikalpo'pi me nāsti, tatra śktivaiguṇyāt| kimarthaṃ karaṇāya yatna iti cedāha-khamana iti| ātmacittaṃ sugatātmajasaṃvarāvatārābhyāsarasena adhikādhikaṃ vāsayituṃ kṛtaṃ praṇitaṃ mayā prakaraṇamidam| saṃvarāvatārakathanaṃ vā| atītakālanirdeśaḥ antastattvaniṣpannaṃ (?) manasi nidhāyeti||



nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam, na ca svayaṃkṛtenaiva ātmani viśeṣādhānam, tāvataḥ saṃskāraviśeṣasya prāgevātmani vidyamānatvāditi| atrāha-



mama tāvadanena yāti vṛddhiṃ

kuśalaṃ bhāvayituṃ prasādavegaḥ|

atha matsamadhātureva paśye-

daparo'pyenamato'pi sārthako'yam||3||



anena granthena vā| kuśalaṃ śubhamanaskāraṃ bhāvayitumārādhayitum| vṛddhiṃ yāti prasādavegaḥ| uttarottaravardhamānasya prasannacittasaṃtānasya pravāhavāhitayā pravṛttiḥ| anena svārthakāritvamanubhavasiddhamasya nidarśayati| parārthakāritvamapi leśataḥ saṃbhavati iti darśayannāha-atha matsametyādi| atheti prakārāntaropanyāse| svārthakāritvamasya tāvadanubhavasiddham| yadi punarmama samānaprakṛtireva kaścidanyaḥ paśyedīkṣeta, enaṃ granthamarthaṃ vā, ato'pi parārthopayuktatvādapi sārthakaḥ saprayojano'yam| parārthopayogasyāpi kathaṃcit saṃbhavāt| anena ślokena nirabhimānatāmātmano darśayati||



idānīṃ saṃvarāvatārakathāṃ grāhayitumupoddhātaṃ racayannāha-



kṣaṇasaṃpadiyaṃ sudurlabhā

pratilabdhā puruṣārthasādhanī|

yadi nātra vicintyate hitaṃ

punarapyeṣa samāgamaḥ kutaḥ||4||



aṣṭākṣaṇavinirmuktasya kṣaṇasya saṃpattiḥ samagratā| iyaṃ sudurlabhā suṣṭhu duḥkhena labhyata iti kathaṃcitprāpyā|



mahārṇavayugacchidrakurmagrīvārpaṇopamā|



pratilabdhā prāptā, sā ca puruṣārthasādhanī| puruṣasya arthaḥ abhyudayaniḥśreyasalakṣaṇaḥ, tasya sādhanī niṣpādanī| tadaṅgatvāt tatra samartheti yāvat| yadi ca evaṃbhūtāyāmapi asyāṃ na hitaṃ vicintyate, svaparasukhahetuḥ svargāpavargasādhanaṃ nopādīyate, tadā punarapi bhūyo'pi eṣa tathāgatotpādaḥ śraddhākśaṇavimukto manuṣyabhāvaḥ ityayaṃ samāgamaḥ samāveśo milanamiti yāvat| kutaḥ katham ? na kathaṃcidbhaviṣyati sudurlabhatvāt| akṣaṇāvasthāyāṃ dharmapravicayasya kartumaśakyatvāt, ityabhiprāyaḥ| yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-



durlabhā aṣṭākṣaṇavinivṛttiḥ| durlabho manuṣyabhāvapratilambhaḥ| durlabhā kṣaṇasaṃpadviśuddhiḥ| durlabho buddhotpādaḥ| durlabhā avikalendriyatā| durlabho buddhadharmaśravaṇaḥ| durlabhaṃ satpuruṣasamavadhānam| durlabhāni bhūtakalyāṇamitrāṇi| durlabho bhūtanayānuśāsanyupasaṃhāraḥ| durlabhaṃ samyagjīvitaṃ manuṣyaloke iti||



idamevābhisaṃdhāyoktam-

mānuṣyaṃ durlabhaṃ loke buddhotpādo'tidurlabhaḥ|

tato'pi śraddhāpravrajyāpratipattiḥ sudurlabhā||

bodhau cittaṃ dṛḍhaṃ sarvasattvānāmanukampayā|

sarvaduḥkhapraśāntyarthaṃ durlabhānāṃ paraṃparā||iti||



akṣaṇāḥ punarime-

narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ|

mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ||iti||



tasmādidānīmeva udyogaḥ kartavya iti||



sāṃprataṃ bodhicittagrahaṇāya tatrābhilāṣamutpādayitumanuśaṃsāmavatārayannāha-



rātrau yathā meghaghanāndhakāre

vidyut kṣaṇaṃ darśayati prakāśam|

buddhānubhāvena tathā kadāci-

llokasya puṇyeṣu matiḥ kṣaṇaṃ syāt||5||



niśāyāṃ yathā jaladāgamasamaye meghairbahule tamasi sati saudāmanī kṣaṇalavamātramālokayati kiṃcidvastujātaṃ prakāśayati| saivopamā atrāpi ityāha- buddhānubhāvenetyādi| buddhā eva hi bhagavanto hitasukhopasaṃhārāya sadā bhavyābhavyatayā sarvasattvasaṃtānamavalokayantastiṣṭhanti| yadā yatra yenopāyena yasmai yaṃ bhavyaṃ paśyanti tadā tatra tenopāyena tasmai tamadhitiṣṭhanti| abhavyāvasthāyāmupekṣya viharanti| iti tathāgatādhiṣṭhānena kathaṃciddurlabhotpattikatvāt| lokasya janasya puṇyeṣu hitasukhahetuṣu kuśaleṣu karmasu buddhirmuhūrtamekaṃ bhavet| tatra tasyā asthiratvāt| anādisaṃsāre lokena akuśalapakṣasyaiva abhyastatvāt||



yadi nāma evam, tataḥ kimityāha-



tasmācchubhaṃ durbalameva nityaṃ

balaṃ tu pāpasya mahatsughoram|

tajjīyate'nyena śubhena kena

saṃbodhicittaṃ yadi nāma na syāt||6||



yata evam, tasmācchubhaṃ puṇyaṃ durbalaṃ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt ati kṛśam| nityaṃ sarvakālam| kasya tarhi atiśayavad balamastītyāha-balaṃ tviti| sāmarthyaṃ punaraśubhasya mahat, meghaghanāndhakārasadṛśattvāttasya| sughoramatibhayaṃkaraṃ narakādiduḥkhadāyakatvāt, sudurjayatvācca| bhavatu nāma mahat sāmarthyamasya, tathāpi tadapareṇa balavatā puṇyena jeṣyate, tathā ca na kācit kṣatiriti, āha-tadityādi| tat tādṛśaṃ mahāsāmarthyaṃ jīyate abhibhūyate| anyena itareṇa| kena ? na kenāpītyarthaḥ| kutaḥ punarevamucyate ? saṃbodhītyādi| samyaksaṃbodhau buddhatve yaccittaṃ sarvasattvasamuddharaṇābhiprāyeṇa tatprāptyarthamadhyāśayena manasikāraḥ| tadyadi nāma na bhavet, mahāsāmarthyaṃ hi tadapareṇa mahīyasā parājīyate sūryeṇeva niśāndhakāraḥ| na ca saṃbodhicittāt pratipakṣo mahīyānaparaḥ saṃbhavati| tasmāt tatpratighātāya saṃbodhicittameva upādeyaṃ nānyadityabhiprāyaḥ||



ito'pi saṃbodhicittamupādeyamityāha-



kalpānanalpān pravicintayadbhi-

rdṛṣṭaṃ munīndrairhitametadeva|

yataḥ sukhenaiva sukhaṃ pravṛddha-

mutplāvayatyapramitāñjanaughān||7||



eko'ntarakalpaḥ kalpaḥ| viṃśatirantarakalpāḥ kalpaḥ| aśītirantarakalpāḥ kalpaḥ| sa ca mahākalpa ityabhidhīyate| tadiha mahākalpasyaiva grahaṇam| analpān bahūn prathamāsaṃkhyeyāntargatān| pravicintayadbhiḥ tātparyeṇa paribhāvayadbhiḥ| dṛṣṭamadhigatam| munīndraiḥ buddhairbhagavadbhirbodhisattvāvasthāyām| hitaṃ sarvārthasādhanayogyam, tadbījabhūtatvāt| etadeva saṃbodhicittameva| kathaṃ punaridameva hitamityāha-yata ityādi| yasmāt sukhaṃ pravṛddhaṃ prakarṣagataṃ buddhatvalakṣaṇam| apramitān aprameyān| janaughān sattvasamūhān| utplāvayati uttārayati saṃsāraduḥkhamahārṇavāt| tasmādidameva hitam||



athavā| yasmāt sukhaṃ devamanuṣyasaṃpattilakṣaṇam| pravṛddhaṃ vṛddhiṃ gatam| arthāt saṃbodhicittādeva| utplāvayati atiśayena saṃtarpayati| saukaryādadhikataraṃ yadbhavati tadutplāvanamucyate| yathā dadhnā vayamutplāvitā iti saukaryādadhikataraṃ dadhi bhūtamityarthaḥ||



yadi vā| yataḥ saṃbodhicittāt sukhaṃ pravṛddhamiti yojanīyam||



kathaṃ pravṛddhamityāha-sukhenaiveti| na akṛcchreṇa| na śiroluñcanādinā mahatā kaṣṭena| tathā hi bodhicittasaṃvarādeva bodhisattvo'mitapuṇyajñānasaṃbhārāt pravardhamāno devamanuṣyasaṃpattīḥ sukhamadhigacchan sattvāneva adhikataraṃ tābhiḥ saṃtarpayatīti| yadvakṣyati-



evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ|

bodhicittarathaṃ prāpya sarvakhedaśramāpaham||iti||



nanu bhagavatāmapi maitrībalādijātakeṣu [jātakamālā-8] mahadduṣkaraṃ śrūyate| tat kathaṃ sukhenaiva sukhaṃ pravṛddhamiti ? naiṣa doṣaḥ| yataḥ utpādyameva parahitasukhādhāyakaṃ duḥkhaṃ svaparayoḥ| kṛpātmabhiḥ| sukhameva tādṛśaṃ duḥkhaṃ paraduḥkhaduḥkhināṃ dhimatāmiti pratipādayiṣyate||



asmādapi svaparahitahetutvādbodhicittaṃ na parityājyameveti darśayannāha-



bhavaduḥkhaśatāni tartukāmai-

rapi sattvavyasanāni hartukāmaiḥ|

bahusaukhyaśatāni bhoktukāmai-

rna vimocyaṃ hi sadaiva bodhicittam||8||



saṃsāraduḥkhaśatāni narakādigatiduḥkhānāmasātaveditānāṃ śatāni aparyantasamūhāṃ startukāmaiḥ parityaktumicchadbhiḥ śrāvakapratyekabuddhagotraiḥ| na kevalamātmīyāni, lokānāṃ jātyādiduḥkhānyapi hartukāmairapanetukāmairbodhisattvagotraiḥ| na kevalaṃ svaparaduḥkhāni hartukāmaiḥ, api ca, bahūni sukhānyeva saukhyāni teṣāṃ śatāni devamanuṣyopapattilabhyāni anubhavitukāmaiḥ saṃsārasukhābhilāṣukairapi| sadaiva sarvakālaṃ na vimocyamaparityājyaṃ bodhicittam| svīkartavyamityarthaḥ| athavā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni||



asmādapi guṇaviśeṣādbodhicittaṃ grāhyamityāha-



bhavacārakabandhano varākaḥ

sugatānāṃ suta ucyate kṣaṇena|

sanarāmaralokavandanīyo

bhavati smodita eva bodhicitte||9||



saṃsāra eva bandhanāgāram, tatra bandhanaṃ bandho rāgādaya eva yasyeti vigrahaḥ| tādṛśo varākastapasvī san| udite eva bodhicitte prathamataraṃ bodhicittasaṃvaragrahaṇasamaye| sugatānāṃ suta ucyate, buddhaputra ityabhidhīyate| kṣaṇena tatkṣaṇameva| na kevalamevamityāhasanarāmaretyādi| saha narāmaraiḥ manuṣyadevairvartante ye asurādayo lokāḥ, tesāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma| smaśabdena atītakālābhidyotanādbodhicittodayasamaye eva bhūtaḥ||



asmādapi guṇānuśaṃsadarśanādbodhicittagrahaṇe yatnaḥ karaṇīya ityāha-



aśucipratimāmimāṃ gṛhītvā

jinaratnapratimāṃ karotyanarghām|

rasajātamatīva vedhanīyaṃ

sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam||10||



amedhyapratimāmimāṃ manuṣyādikalevarasvabhāvāṃ taddhātukāṃ tatsvabhāvām| tena saṃvardhitāmityarthaḥ| tāṃ gṛhītvā ādāya| jina eva ratnam, durlabhapratilambhādiguṇayogāt| tasya pratimāṃ karoti niṣpādayati bodhicittam| tathāgatavigrahaṃ nirvartayatītyarthaḥ| kiṃ bhūtām ? anarghām| na vidyate argho mūlyaṃ yasyāḥ| sarvatraidhātukātiśāyiguṇatvād guṇaparyantāparijñānācca| tathoktāṃ tām| ata eva rasajātaṃ rasaprakāram| atyuccavedhakāritvādatīva vedhanīyam| kartari anīyaḥ karaṇe vā| tat tādṛśam| bodhicittaṃ saṃjñā asya rasajātasya| bodhicittāparavyapadeśam| sudṛḍhaṃ gṛhṇata yathā gṛhītaṃ punarna calati gṛhṇīteti prāpte gṛhṇateti yathāgamapāṭhāt| tasmājjinaratnamātmānaṃ kartukāmairbodhicittamahārasaḥ sudṛḍhaṃ grahītavyaḥ| uktaṃ ca āryamaitreyavimokṣe [gaṇḍavyūhasūtra502]



tadyathā kulaputra asti hāṭakaprabhāsaṃ nāma rasajātam| tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti| na ca tadrasapalaṃ śakyate tena lohapalasahasreṇa paryādātuṃ lohīkartuṃ vā| evameva ekaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāsuvarṇān karoti| na ca sarvajñatācittotpādarasadhātuḥ śakyate sarvakarmakleśāvaraṇalohādibhiḥ paryādātuṃ tatkartuṃ veti||



bhavagatiṣu vibhūtikāmairapi nātra saṃśayo viparyāso vā kartavyaḥ ityupadarśayannāha-



suparīkṣitamaprameyadhībhi-

rbahumūlyaṃ jagadekasārthavāhaiḥ|

gatipattanavipravāsaśīlāḥ

sudṛḍhaṃ gṛhṇ ata bodhicittaratnam||11||



gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni| tadvat śubhāśubhakarmapaṇyadravyakrayavikrayasthānāni gatipattanāni| teṣu vipravāso vipravasanameva śīlaṃ svabhāvo yeṣāṃ te tathoktāḥ| teṣāṃ saṃbodhanam| he gatipattanavipravāsaśīlāḥ, sudṛḍhaṃ gṛhṇata bodhicittaratnam| bodhicittameva ratnaṃ ratnamiva| yathā cintāmaṇimahāratnaṃ sarvadāridyadurgatipraśamanahetuḥ, tathā idamapi bodhicittaratnam| ayamabhiprāyaḥ-vaṇija eva sukhasaṃpattilābhārthino yūyam| ataḥ idameva mahāratnaṃ mahatādareṇa gṛhṇata| kutaḥ ? bahumūlyamiti hetupadametat| yasmādanarghamidaṃ sarvātiśāyi laukikalokottarasaṃpattinidānabhūtatvāt, tasmādidameva grāhyamityarthaḥ| kathamidaṃ jñāyata iti cedāha-suparīkṣitamiti| suṣṭhu nirūpitaṃ samyaṅ nirṇītamityarthaḥ| kairityāha-aprameyadhībhiḥ| aprameyā pramātumaśakyā dhīrbuddhiryeṣāṃ taiḥ mahāprājñaiḥ buddhabodhisattvaiḥ| etāvatā parīkṣāyāṃ skhalitamapi nāsti iti suparīkśitamucyate| punarapi kiṃbhūtaiḥ ? jagadekasārthavāhaiḥ| sārthaṃ vāhayantītyaṇ| jagatāmeka eva sārthavāhāḥ karuṇāvaśavartino buddhā bhagavanto bodhisattvāśca, taiḥ| yathā khalu vaṇijāṃ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti, iti na tatra visaṃvādasaṃbhāvanā, tathā atrāpītyabhiprāyaḥ| tasmādidameva bodhicittaratnamanarghaṃ sudṛḍhaṃ grāhyamiti| etacca tatraivoktam-



tadyathā kulaputra yāvaccandrasūryau manḍalaprabhayā avabhāsete| atrāntare ye keciddhana dhānyaratnajātarūparajatapuṣpadhūpagandhamālyavilepanaparibhogāḥ, te sarve vaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante, evameva yāvat triṣvapi adhvasu sarvajñajñānaṃ dharmadhātuviṣayamavabhāsayati| atrāntare yāni kāni cit sarvadevamanuṣyasarvasattvasarvaśrāvakapratyekabuddhakuśalamūlāni sāsravānāsravāṇi sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante| [gaṇḍavyūhasūtra-500] iti||



idamaparamasādhāraṇamatiśayavat kalpataroriva māhātmyamasya upadarśayannāha-



kadalīva phalaṃ vihāya yāti

kṣayamanyat kuśalaṃ hi sarvameva|

satataṃ phalati kṣayaṃ na yāti

prasavatyeva tu bodhicittavṛkṣaḥ||12||



kadalī yathā palamekavāraṃ datvā na punaḥ phalati, tathā bodhicittādanyadapi kuśalaṃ sarvameva kiṃcideva vipāke paripakve na punaḥ phaladānasamarthaṃ bhavati| tāvataivāsya parikṣayāt, vipākasya ca avyākṛtatayā punaḥ phalānubandhābhāvāt| bodhicittasya punarayaṃ viśeṣaḥ ityāha-satatamityādi| sarvakālaṃ phalati devamanuṣyopapattiṣu sukhasaṃpattipradānāt kṣayaṃ na yāti tadanyakuśalavat, sthirasvabhāvatvāt| pratikṣaṇamanekaprakāraiḥ śubhameghapravāhairāpūryamāṇatvācca prasavatyeva tu bodhicittavṛkṣaḥ, avicchinnasukhasaṃpattiphalaprasavanāt, uttarottaramaparā paraguṇaviśeṣajananācca| bodhicittaṃ vṛkśa iva| upamitaṃ vyāghrādibhiḥ iti samāsaḥ| yasmādevam, tasmādanuparatamatiśayavatsarvasukhasaṃpadaḥ prāptukāmaiḥ prekṣāvadbhiridameva grāhyam| kathitaṃ caitadāryākṣayamatinirdeśe-



tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāstyantarā parikṣayaḥ paryādānaṃ yāvanna kalpaparyantaḥ iti, evameva bodhipariṇāmitasya kuśalamūlasya nāstyantarā parikṣayaḥ paryādānaṃ yāvanna bodhimaṇḍaniṣadanam||iti||



na kevalaṃ sarvaśubhasaṃcayakāraṇam, akuśalapakṣakṣayaheturapi bodhicittamiti sārdhaślokenāha-



kṛtvāpi pāpāni sudāruṇāni

yadāśrayāduttarati kṣaṇena|

śūrāśrayeṇeva mahābhayāni

nāśrīyate tatkathamajñasattvaiḥ||13||



bodhicittagrahaṇātpūrvaṃ kṛtvāpi pāpāni akuśalakarmāṇi narakādiṣu duḥsahaduḥkhadāyakatvāt sudāruṇāni atibhayaṃkarāṇi mahānti vā yasya bodhicittasyāśrayādāśrayaṇāt tadutpādanarakṣaṇavardhanasevanalakṣaṇāt uttarati nistarati| tatsāmarthyābhibhavena atikrāmatītyarthaḥ| kṣaṇena ekasminneva kṣaṇe mahataḥ puṇyarāśeḥ samupārjanāt| tadutpādanamātreṇa| kathamivottarati ? śūrāśrayeṇeva mahābhayāni balavatpuruṣāśrayeṇa yathā mahāparādhaṃ kṛtvāpi kaściduttarati tadaparādhaphalānnirbhayo bhavati, tathā prakṛte'pi| tadevaṃbhūtaṃ bodhicittaṃ kathaṃ kimiti nāśrīyate na sevyate? ajñasattvaiḥ prajñāvikalairmūḍhajanairityarthaḥ| āśrayaṇīyameva tadbhavediti bhāvaḥ| idamapi tatraivoktam-



tadyathā kulaputra śūrasaṃniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva bodhicittotpādaśūrasaṃniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibhetīti||

aparamapi bodhicittātpāpakṣayadṛṣṭāntamāha-



yugāntakālānalavanmahānti

pāpāni yannirdahati kṣaṇena|



yugāntakāle pralayasamaye analo bahniḥ saptasūryodayasamudbhūtaḥ yathā sarvaṃ kāmādhātuṃ saprathamadhyānaṃ nirdahati, niḥśeṣaṃ dahati yathā bhasmāpi nāvaśiṣyate, tadvat pāpāni| kiṃbhūtāni ? mahānti sumeruprakhyāni mahārauravādiduḥkhavipākāni yad bodhicittaṃ nirdahati tadvipākopaghātānnirmūlayati| kṣaṇena nacireṇa| nāśrīyate tatkathamajñasattvairiti saṃbandhaḥ kāryaḥ|| etadapi tatraivoktam-kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā| pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā iti||



nanu kṛtakarmāvipraṇāśavādī bhagavān, tat kathamidamabhidhīyate ? satyamucyate| bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt, balavatā pratipakṣeṇa abhībhūtatvācca, phaladānāsamarthaṃ dagdhameva tadityadoṣaḥ| yadi vā nirupāyābhisaṃdhinā taduktam-nābhuktaṃ kṣīyate karmeti| idaṃ tu sarvapāpanirmūlane mahānupāyaḥ| tathā hi -yadā bodhisattvaḥ sarvasattvānākāśadhātuvyāpinaḥ sarvaduḥkhāt samuddhṛtya sarvasukhasaṃpannān kariṣyāmītyadhyāśayena vicintayati| pūrvakṛtaṃ ca pāpaṃ vidūṣaṇāsamudācārādibhiḥ kṣapayati, tadā bodhicittabalādeva tatsaṃtāne pāpasya kaḥ sadbhāvaḥ, yena codyasyāvakāśaḥ syāditi sarvaṃ nirākulam| etāvatā yaduktam-tajjīyate'nyena śubhena kena iti, tadapi vispaṣṭīkṛtam| anye punaḥ-aniyatavipākāpekṣayā sarvametaducyate, niyatavipākasya tu karmaṇaḥ kenacitpratiṣeddhumaśakyatvādityāhuḥ||



itthamapi bodhicittamupādeyamityāha-

yasyānuśaṃsānamitānuvāca

maitreyanāthaḥ sudhanāya dhīmān||14||



yasya bodhicittasya anuśaṃsān svābhāvikān guṇān amitān apramāṇān maitreyanāthaḥ bhagavānajitaḥ| kiṃbhūtaḥ ? dhīmān bodhisattvaḥ| uvāca uktavān| sudhanāya sudhananāmne bodhisattvāya| tathā ca āryagaṇḍavyūhasūtre [varṇitam-



bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām| kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā| dharaṇibhūtaṃ sarvalokapratiśaraṇatayā| yāvat pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā| pe.........| vaiśravaṇabhūtaṃ sarvadāridyasaṃchedanatayā| cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā| bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā| śaktibhūtaṃ kleśaśatruvijayāya|| ityādi vistaraḥ||



nāśrīyate tat kathamajñasattvaiḥ iti atrāpi yojanīyam||

idānīṃ bodhicittasya prabhedaṃ darśayannāha-



tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ|

bodhipraṇidhicittaṃ ca bodhiprasthānameva ca||15||



tat samanantarapradarśitānuśaṃsaṃ bodhicittaṃ dvividhaṃ dviprakāraṃ vijñātavyaṃ veditavyam| gotrabhūmyādigatānekaprakārasaṃbhave'pi kathaṃ dvividhamityāha-samāsataḥ| aparaprakārasaṃbhave'pi saṃkṣepataḥ idaṃ dvividhamucyate| dvividhamapi katham ? bodhipraṇidhicittamityekam, bodhiprasthānamiti dvitīyam| bodhau praṇidhiḥ, tadeva cittaṃ tatra vā cittam| yaccittaṃ praṇidhānādutpannaṃ bhavati dānādipravṛttivikalaṃ ca, tat praṇidhicittam| tadyathā-sarvajagatparitrāṇāya buddho bhaveyamiti prathamataraṃ prārthanākārā cetanā| prasthāne cittaṃ prasthānameva vā cittam| cittasya tatsvabhāvatvāt| pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti saṃvaragrahaṇapūrvakaṃ saṃbhāreṣu pravartate, tat prasthānacittam| iti uktakrameṇa dvaividhyam| iyāneva bhedaḥ iti evakāreṇa pratipādayati| cakāradvayaṃ parasparasamuccaye| dvayorapi bodhicittatvaṃ darśayati| tena pūrvakaṃ bodhicittaṃ na bhavatīti śaṅkāṃ nirasyati| śūraṃgamasūtre ādyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt| tathā āryagaṇḍavyūhe coktam-



durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati| tato'pi durlabhatamāste sattvāḥ ye anuttarāṃ samyaksaṃbodhimanuprasthitāḥ||iti||



idānīmuktameva prabhedamudāharaṇena vyaktīkurvannāha-

gantukāmasya gantuśca yathā bhedaḥ pratīyate|

tathā bhedo'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ||16||



yathā kaścit puruṣaḥ abhimatadeśaprāptaye gantukāmaḥ gamanābhiprāyaḥ, na tu punargacchatyeva, anyaḥ punastatprāptaye prasthito gacchatyeva| yadvadyathā| tayorbhedo viśeṣaḥ pratīyate avagamyate, tadvattathā bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ| katham ? yāthāsaṃkhyena| svārthe'pyaṇ| prāktanaṃ praṇidhicittasya nidarśanaṃ paścāttanaṃ prasthānacetasaḥ iti saṃkhyārthaḥ||



tadetat praṇidhicittaṃ pratipattivikalamapi saṃsāre mahāphalaṃ bhagavatā varṇitamityāha-

bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat|



yadi nāma tat pratipattivikalam, tathāpi tasya āstāṃ tāvad buddhatvam, saṃsāre'pi devamanuṣyopapattisvabhāvaṃ sukhasaṃpattilakṣaṇaṃ phalaṃ mahat, anyasmāt kuśalād bṛhat| satataṃ phalatītyādiviśeṣaṇaviśiṣṭatvāt| tathā coktamāryamaitreyavimokṣe [=gaṇḍavyūhasūtra-508]-



tadyathāpi nāma kulaputra bhinnamapi vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṃkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridyaṃ ca vinivartayati, evameva kulaputra pratipattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāramabhibhavati, bodhicittanāma ca na vijahāti, saṃsāradāridyaṃ ca vinivartayatīti||



tasmād yo'pi pāramitāsu sarveṇa sarvaṃ sarvathā śikṣitumasamarthaḥ, tenāpi bodhicittamutpādanīyam| evamupāyaparigraheṇa mahāphalatvāt| yathoktamāryāpararājāvavādakasūtre-



yasmāt tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaṃ sarvathā sarvadā dānapāramitāyāṃ śikṣitum, yāvat prajñāpāramitāyāṃ śikṣitum| tasmāttarhi tvaṃ mahārāja evameva saṃbodhicchandaṃ śraddhāṃ prārthanāṃ praṇidhiṃ ca, gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi, satatamamitamanusmara, manasi kuru, bhāvaya| sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaśca atītānāgatapratyutpannāni kuśalamūlānipiṇḍayitvā tulayitvā anumodayasva agrayā anumodanayā| anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmāṇi niryātaya| niryātya ca sarvasattvasādhāraṇāni kuru| tataḥ sarvasattvānāṃ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṃ samyaksaṃbodhau pariṇāmaya| evaṃ khalu tvaṃ mahārāja pratipannaḥ san rājyaṃ ca kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṃbhārāṃśca paripūrayiṣyasi||ityādikamuktvāha-sa khalu punastvaṃ mahārāja samyaksaṃbodhicittakuśalamūlavipākena anekakṛtvo deveṣu upapanno'bhūḥ| anekakṛtvo manuṣyeṣu upapanno'bhūḥ| sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṃ kārayiṣyasi| iti vistaraḥ||



iti caryāvikale'pi bodhicitte nāvamanyanā kāryā| tasyāpi anantasaṃsāre sukhaprasavanāt| yat punaḥ pratipattisāraṃ bodhicittaṃ tadatitarāṃ vipulaphalameveti siddhamityāha-



na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ||17||



na tu na punaḥ| yathā prasthānacittasya avicchinnapuṇyatvaṃ nirantaraśubhapravāha vāhitvam, na tathā asyeti bhāvaḥ||



idameva avicchinnapuṇyatvaṃ vṛttadvayena prasādhayannāha-

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|

samādadāti taccittamanivartyena cetasā||18||



tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||



yataḥprabhṛtiḥ yasmādārabhya| na vidyate paryantaḥ iyattā asyeti aparyantasya ākāśadhātuvyāpinaḥ sattvadhātoḥ| pramokṣaṇe pramokṣe sarvaduḥkhopaśamanimitte| samādadāti taccittam, samyaksaṃbodhicittaṃ samādāya vartate| katham ? anivartyena cetasā apravṛttibhraṣṭena manasā| tataḥprabhṛti tadādiṃ kṛtvā| suptasya middhākrāntacittasya pramattasya vikṣiptacittasyāpi| ubhayatrāpi saṃbadhyate| upalakṣaṇaṃ caitat| gacchato'pi tiṣṭhato'pi niṣaṇṇasyāpi bhuñjānasyāpi mūrcchādyavasthāyāmapītyādi draṣṭavyam| anekaśa iti| pratikṣaṇamanekavāram| avicchinnāḥ puṇyadhārāḥ nirantarasaṃtatayaḥ śubhavegāḥ pravartante| nabhaḥsamāḥ pratikṣaṇamākāśadhātupramāṇāḥ| tasmāt pratipattisāreṇa bodhisattvena bhavitavyam| āryasamādhirāje coktam-



tasmāt pratipattisāro bhaviṣyāmi, ityevaṃ kumāra śikṣitavyam| tat kasya hetoḥ ? pratipattisārasya kumāra na durlabhā bhavati anuttarā samyaksaṃbodhiriti [samādhi-10]||



avicchinnapuṇyaṃtvamasya bhagavataivoktamityupadarśayannāha-



idaṃ subāhupṛcchāyāṃ sopapattikamuktavān|

hīnādhimuktisattvārthaṃ svayameva tathāgataḥ||20||



idameva aprameyapuṇyatvaṃ svayameva ātmanaiva tathāgato buddho bhagavānuktavān kathitavān| kva ? subāhupṛcchāyāṃ subāhupṛcchānāmni sūtre| katham ? sopapattikaṃ sayuktikam| kimartham ? hīnādhimuktisattvārtham| hīne śrāvakapratyekabuddhayāne adhimuktiḥ śraddhā chando vā yeṣāṃ te| te sattvāśca| tebhya idaṃ tadartham| tat prayojanamuddiśyetyarthaḥ| tathā hi-ye aniyatagotrāściratarakālena bahutarasaṃbhāropārjanabhītā mahāyānāccittaṃ vyāvartya laghutarakālena alpatarasaṃbhārasādhye śrāvakapratyekabuddhayāne cittamutpādayanti, tadvayāvartanārthaṃ bhagavānupapattimāha||



tāmevopapattiṃ vṛttadvayena kathayannāha-

śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan|

aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||



kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ|

aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ||22||



katipayajanānāṃ mastakapīḍāṃ nāśayāmi mantreṇa agadena vā, ityevaṃ manasi kurvan apramāṇena sukṛtena asau kalyāṇābhiprāyo gṛhīto draṣṭavyaḥ| kiṃ punarapramāṇaṃ saṃsāraduḥkhaṃ pratisattvamapramāṇasya jagato hartumicchataḥ| api ca tacchūlamapanīya sarvasattvān sarvaguṇasamaṅginaḥ kartumicchataḥ kimaprameyaṃ puṇyaṃ na bhavati ? iti vibhaktivipariṇāmena yojanīyam| avicchinnāḥ puṇyadhārāḥ kimuta tasya na pravartante nabhaḥsamā iti| tasmād yathā saṃbhārabāhulyasādhyaṃ buddhatvam, yathā saṃbhāravaipulye'pi pratikṣaṇamiti hetuviśeṣādatraiva mahāyāne mahānlābhaḥ| ato nāsmaccittamabhayasthāne kātaratayā vinivartanīyamityupadarśitaṃ bhavati| yadvakṣyati-



kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|

bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||



iti||

yaścaivaṃ sarvasattvānāṃ hitasukhārthamudyujyate, sa devādibhyo'pyasādhāraṇaguṇātvāt praśasya ityupadarśayannāha-



kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī|

devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati||23||



kasya sattvasya| māturjananyāḥ| kasya piturvā janakasya| devatānāṃ somavaruṇādīnām| ṛṣīṇāṃ vā vasiṣṭhagotamādīnām| brahmaṇāṃ vā vedhasām| iyamīdṛśī hītāśaṃsā hitopasaṃhāramatiḥ yādṛśī samanantaraṃ pratipāditā bodhisattvasya bhaviṣyati iti| āstāṃ tāvat bhūtā bhavati vā, bhaviṣyatyapi naiva kasyacidbodhisattvamantareṇānyasya||



kutaḥ punaretadityāha-

teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ|

notpannapūrvaḥ svapne'pi parārthe saṃbhavaḥ kutaḥ||24||



teṣāṃ mātrādīnāṃ svārthe'pi ātmanaḥ kṛte'pi eṣa manorathaḥ sarvaduḥkhamapahartum, apramāṇaguṇānādhātuṃ notpannapūrvaḥ abhūtapūrvaḥ svapne'pi| āstāṃ tāvajjāgradavasthāyāṃ buddhipūrvakamutpannaḥ| parārthe kadācidutpadyeta ityāha-parārthe saṃbhavaḥ kutaḥ| ātmā hi vallabho lokasya parasmāt| tatraiva cennāsti, parārthe saṃbhāvanāpi kutaḥ ? athavā| svapne'pi parārthe saṃbhavaḥ kutaḥ iti yojyam||



tadevamasādhāraṇatvaṃ bodhisattvasya pratipādya upasaṃharannāha-

sattvaratnaviśeṣo'yamapūrvo jāyate katham|

yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate||25||



evamatyadbhutakarmakāritayā durlabhotpādāt sattva eva ratnaviśeṣaḥ apūrvaḥ anupalabdhapūrvaḥ| ayamiti yādṛśaguṇo'tra kathitaḥ| jāyate katham| kathamityadbhute| kasmāt punarevamucyate ? āha-yatparārtheti| yasya mahātmanaḥ parārthāśayaḥ anyeṣāṃ sattvānāmuktakrameṇa na svārthe'pyupajāyate ityasmāt||



atra ca anye'pi bodhicittotpādakasya guṇā vaktavyāḥ| yathā āryagaṇḍavyūhe bhagavatā āryamaitreyeṇa sudhanamadhikṛtya udbhāvitāḥ| te ca ativistareṇa śāstrakṛtā śikṣāsamuccaye darśitāśca, tatraiva avadhārayitavyā||



punarapi bodhicittānuśaṃsādvāreṇa bodhisattvasyāprameyapuṇyatvamāha-

jagadānandabījasya jagadduḥkhauṣadhasya ca|

cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām||26||



sarvasattvānāṃ sarvaprāmodyakāraṇasya devādisarvasaṃpattinidānabhūtatvāt| cittaratnasya bodhicittasya yat puṇyaṃ tat kathaṃ hi pramīyatām, kena prakāreṇa nāma saṃkhyeyatām| ativipulatayā pramātumaśakyatvāt| etaduktamāryavīradattaparipṛcchāyām-



bodhicittāddhi yatpuṇyaṃ tacca rūpi bhavedyadi|

ākāśadhātuṃ saṃpūrya bhūyaścottari tadbhavet||iti||



yadi nāma sāmānyena nirdeśaḥ, tathāpi prasthānacittasyeti draṣṭavyam, tasyaiva prakṛtatvāt| punarapi tasyaiva viśeṣaṇamāha-jagadduḥkhauṣadhasya ceti| sarvaprāṇabhṛtāṃ kāyikacaitasikasarvaduḥkhanivartanatayā sarvavyādhiharaṇamahāgadasvabhāvatvāt| tadanena abhyudayaniḥśreyasahetutvaṃ bodhicittasya pratipāditaṃ bhavati| ato yuktameva asya asaṃkhyeyapuṇyatvamityuktaṃ bhavati||



kathaṃ punaretadyuktamityāśaṅkaya pratipādayannāha-

hitāśaṃsanamātreṇa buddhapūjā viśiṣyate|

kiṃ punaḥ sarvasattvānāṃ sarvāsaukhyārthamudyamāt||27||



sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṃsanāt prārthanāt kevalāt pratipattivikalādbodhicittādityarthaḥ| yatpuṇyaṃ bhavati tadbuddhapūjāmatiśete ityāgamādbhavatyeva puṇyaskandhaprasavahetuḥ| iti prathamasya bodhicittasya māhātmyamuktam| etadapi tatraivoktam-



gaṅgāvālikasaṃkhyāni buddhakṣetrāṇi yo naraḥ|

dadyātsadratnapūrṇāni lokanāthebhya eva hi||



yaścaikaḥ prāñjalirbhūtvā cittaṃ bodhāya nāmayet|

iyaṃ viśiṣyate pūjā yasyānto'pi na vidyate||iti||



kiṃ punaḥ sarvaduḥkhitajanānāṃ sarvaduḥkhamapanīya sarvasukhasaṃpannān kariṣyāmītyudyogakaraṇādatiśayavat puṇyaṃ na bhavati||



nanu hitāhitaprāptiparihārayoḥ svayameva sattvā vicakṣaṇāḥ| tat kutrodyamasyopayoga iti vṛttatritayena pariharannāha-



duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|

sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat||28||



yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ|

tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāścchinatti ca||29||



nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ|

kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ||30||



duḥkhānniḥsaraṇābhiprāyāḥ prāṇātipātādibhirakuśalaiḥ karmabhiḥ kṣudhādiduḥkhapratīkāramicchantaḥ| duḥkhameva narakādiprapātavedanāsvabhāvam| abhidhāvanti tadabhimukhāḥ pravartante| duḥkhameva praviśantītyarthaḥ| śalabhā iva dīpaśikhāmiti| ata eva sukhecchayaiva sukhābhilāṣeṇaiva svasukhaṃ ghnanti śatruvat| ātmasukhaghātāya kathamātmanaiva śatravo bhavantīti cet, saṃmohād viparyāsavaśāt hitāhitaprāptiparihārayoḥ parijñānābhāvāt||



ato yaḥ puṇyātmā akāraṇavatsalaḥ teṣāṃ viparyastānāṃ sukharaṅkāṇāṃ sukhabhilāṣukāṇāṃ sarvaśo'labdhasukhānāṃ pīḍitānāṃ duḥkhitānām| anekaśa iti anekairduḥkhaśatairbahudhā bādhitānāṃ tṛptimāpyāyanaṃ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ| yadi vā| anekaśaḥ anekaprakāraṃ tṛptiṃ sarvasukhaiḥ kuryāt iti yojanīyam| na sukhatṛptimātraṃ janayati, kiṃ tarhi sarvāḥ pīḍāḥ samastā duḥkhā vedanāścchinatti ca śamayati ca||



na kevalaṃ duḥkhapraśāntiṃ sukhatṛptiṃ ca karoti, nāśayatyapi saṃmoham, aparijñānamapi nivartayati|



apathamidameṣa panthā bhayamata ita eta gāta mā''sādam|

iti heyopādeyamārgaprakāśanāt| yaścaivaṃ paravyasananivartanaparatanno hitasukhavidhānatatparaśca sarvabhūtānām| sādhustena samaḥ kutaḥ, tena mahātmanā tulyaḥ sādhuḥ kutaḥ ? naiva kutaścidvidyate akāraṇaparamavatsalasvabhāvatvāt| kuto vā tādṛśaṃ mitram, hitasukhopasaṃhārapravaṇamānasaṃ paramaviśvāsasthānaṃ tādṛśaṃ tatsamaṃ mitram, suhṛt kutaḥ ? naiva saṃbhavati| puṇyaṃ vā tādṛśaṃ kutaḥ ? evaṃ viharato bodhisattvasya yat puṇyamupajāyate, tadapi na kenacitpuṇyena samānam||



kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate |

avyāpāritasādhustu bodhisattvaḥ kimucyatām ||31||





pūrvaṃ bhayasaṃkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṃ karoti yaḥ, so'pi tāvat praśasyate lokena stūyate sādhurayamiti| yaḥ punaravyāpāritasādhuḥ anabhyarthitakalyāṇopanetā bodhisattvaḥ, kimucyatāṃ kimaparamabhidhīyatām ? tasya praśaṃsā kartumaśakyetyarthaḥ||



dṛṣṭavyavahāramapekṣyāpi bodhisattvasya puṇyamāhātmyamudbhāvayannāha-



katipayajanasattradāyakaḥ

kuśalakṛdityabhipūjyate janaiḥ|

kṣaṇamaśanakamātradānataḥ

saparibhavaṃ divasārdhayāpanāt||32||



parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate satkriyate janaiḥ satkarmaratairlokaiḥ| tadapi dānaṃ kṣaṇam, na sakalamahaḥ, tadardhaṃ vā, api tu muhūrtamekam| aśanakamātradānata iti| kutsitamaśanamaśanakam, apraṇītaṃ bhojanam, tadeva kevalaṃ tanmātram, tathāvidhavyañjanarahitam| tasya dānataḥ parityāgataḥ| katham ? saparibhavam| kriyāviśeṣaṇametat| satiraskāraṃ namaskārāpuraḥsaram| haṭhātsatrāgāraṃ praviśataḥ khaṭacapeṭādinā prahṛtyeti yāvat| punaḥ kiṃbhūtāt ? divasārdhayāpanāt praharadvayopastambhanāt| madhyānhe bhuktvā sāyaṃ punarāhārānveṣaṇāt||



bodhisattvasya punaretadviparītaṃ dānamiti pratipādayannāha-

kimu niravadhisattvasaṃkhyayā

niravadhikālamanuprayacchataḥ|

gaganajanaparikṣayākṣayaṃ

sakalamanorathasaṃprapūraṇam||33||



na vidyate avadhiriyattā| iyadbhayaḥ śatasahasralakṣakoṭisaṃkhyebhyo dāsyāmi, tataḥ paraṃ neti na sattvānāṃ gaṇanayā dadāti, kiṃ tu niravadhisattvasaṃkhyayā| nāpi niyatakālam, api tu niravadhikālam| kalpaśatasahasralakṣakoṭiśataṃ yāvaddāsyāmi, tataḥ paraṃ neti sāvadhikaṃ na dadāti| gaganeti| gaganamiva janāḥ gaganajanāḥ| yathā ākāśamaparyantaṃ tathā jano'pītyarthaḥ| yadi vā| gaganaṃ ca janāśca te gaganajanāḥ| teṣāṃ parikṣayaḥ paryavadānam| yāvadākāśadhāturyāvacca sattvā na parinirvṛtāḥ tāvadavadhikam| yadvakṣyati-



ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|

tāvanmama sthitirbhūyāt iti|



tasmādakṣayam, na vidyate kṣayaḥ paryanto'syeti kṛtvā| ayamabhiprāyaḥ-gaganajanaparikṣayāvadhi yaddānaṃ tadvastuto'kṣayameva, teṣāṃ parikṣayābhāvāt| nāpi pratiniyataṃ vastu, api tu sakalamanorathasaṃprapūraṇam| yadyasyābhimataṃ tat sarvamanavadyamabhiprāyālhādanakaraṃ paramapremagauravasatkārapriyavacanapuraḥsaraṃ pramuditamanasā anuprayacchato bodhisattvasya kiṃ punaḥ pūjā na yujyate ? tasya sutarāṃ yujyate iti yojyam| yaduktaṃ nārāyaṇaparipṛcchāyām-



na tadvastu upādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyate| na tyāgabuddhiḥ krameta| yāvat ayaṃ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| yasya yasya sattvasya yena yena yadyat kāryaṃ bhaviṣyati, tasmai tasmai tattaddāsyāmi| tatsaṃvidyamānaṃ hastaṃ hastārthikebhyo dāsyāmi, yāvat śiraḥ śirorthikebhyaḥ parityakṣyāmi, kaḥ punarvādo bāhyeṣu vastuṣu| yaduta dhanadhānyajātaruparajataratnābharaṇahayarathagajavāhanagrāmanagaranigamajanapadarājyarāṣṭrarāja-dhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu| iti vistaraḥ||



evaṃ ca guṇaratnasamuccayasthāne parahitasukhavidhānaikaparamamahāvrate bodhisattve svātmahitakāmaiḥ svacittaṃ rakṣitavyaṃ prayatnataḥ ityupadarśayannāha-



iti sattrapatau jinasya putre

kaluṣaṃ sve hṛdaye karoti yaśca|

kaluṣodayasaṃkhyayā sa kalpān

narakeṣvāvasatīti nātha āha||34||



ityevamuktakrameṇa sattrapattau sarvadā sukhadānapatau jinasya putre sugatasya sute| bodhisattve ityarthaḥ| kaluṣaṃ pāpacittaṃ sve hṛdaye ātmacittasaṃtāne karoti utpādayati durātmā yaḥ, sa narakeṣvāvasati iti nātho buddho bhagavānāha brūte| upānvadhyāḍvasaḥ iti karmatve prāpte adhikaraṇavivakṣā| kiyad yāvat kaluṣodayasaṃkhyayā kalpān| yāvataḥ kṣaṇāṃstatsaṃtāne kaluṣacittamutpadyate, tāvataḥ kalpān kaluṣacittakṣaṇasaṃkhyān narakeṣu tiṣṭhatīti bhāvaḥ| yaduktaṃ praśāntaviniścayaprātihāryasūtre-



yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpāṃstena saṃnāhaḥ saṃnaddhavyaḥ-vastavyaṃ mayā mahānarakeṣu iti||



nanu tathāgatasya duṣṭacittena rudhiramutpādayato nāvīcau cittotpādanakṣaṇasaṃkhyayā kalpān avasthitiruktā| na tathāgatāt kaścidadhikataraḥ saṃbhavati trailokye| tat kathamidamatidurghaṭaṃ nīyate? satyam| na khalu yathābhūtamasmin naye vastutattvavyavasthā| sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt| na hi kaścit tathāgate sadevako'pi loko duṣṭacittamutpādayituṃ kṣamate| analpakalpasaṃkhyayā abhyāsena sarvasattveṣu maitracittasya sātmībhāvāt, nāsya kāye śastraṃ kramatīti maitracittasyānuśaṃsakathanāt| na ca karmaplutiriha vastuto darśitā| karmāvaraṇasya buddhānāṃ prahīṇatvāt| tasmādvaineyajanābhisaṃdhinā tadupadarśitaṃ na paramārthataḥ| bodhisattvāpakāre tu buddhatvameva samūlopaghātamupahataṃ bhavet| tathā ca sadevakasya lokasya arthaḥ upahato bhavet| yathāgamamidamuktam| paramārthamiha bhagavāneva jānāti| idamuktaṃ ca śraddhābalādhānāvatāramudrāsūtre-



yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamān stūpān vinipātayeddahedvā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya mahāsattvasya vyāpādakhilakrodhacittamutpādya ākrośayet paribhāṣayet, ayaṃ tato'saṃkhyeyataraṃ pāpaṃ praviśati| tat kasmāddhetoḥ ? bodhisattvanirjātā hi buddhā bhagavantaḥ, buddhanirjātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca| bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti| bodhisattvaṃ satkṛtya sarvabuddhāḥ satkṛtā bhavanti| ityādi||



yasya punastatra prasannaṃ cittamutpadyate, tasya kiyat puṇyaphalamupajāyate, ityāha-



atha yasya manaḥ prasādameti

prasavettasya tato'dhikaṃ phalam|

mahatā hi balena pāpakaṃ

jinaputreṣu śubhaṃ tvayatnataḥ||35||



yasya punaḥ puṇyātmano manaḥ prasādamupayāti bodhisattve, prasavettasya tato'dhikaṃ phalam, tasya prasannacittasya prasavedupajāyeta tato'dhikaṃ phalaṃ tasmātpūrvakapāpaphalād bahutaraṃ puṇyakarmaphalaṃ vipākaviśeṣāt prasavedutpadyeta| yadi vā| tatsamadhikavipākaphalādhāyakaṃ karmaiva phalamucyate| adhikataraphalajanakaṃ karma upajāyate iti yāvat| uktaṃ ca niyatāniyatāvatāramudrāsūtre-



sacenmañjuśrīḥ daśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya| atha kaścideva kulaputro vā kuladuhitā vā teṣāṃ sarvasattvānāṃ maitracittastānyakṣīṇi janayet parikalpamupādāya| yo'nyo vā mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṃ bodhisattvaṃ prasannacittaḥ paśyet, ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavati| iti||



tasmādasmin mahati puṇyakṣetre śubhacittameva karaṇīyamātmajñaiḥ||



api ca| ito'pi śubhacittameva kartumucitam| yasmānmahatā balena paramakṛcchreṇa pāpakaṃ pāpameva pāpakaṃ kutsitatvādvā duṣkṛtaṃ karma bodhisattveṣu kriyate, teṣāṃ sakalakāyavāṅyanaḥpracārasya prasādajanakatvāt| bodhicittaprabhāvācca na bodhisattveṣu kasyacidapakāracittamutpadyate| etaduktamāryamañjuśrīvimokṣe-



tadyathā kulaputra cintāmaṇiratnarājamukuṭāvabaddhānāṃ mahānāgarājñāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintāmaṇiratnarājamukuṭāvabaddhānāṃ bodhisattvānāṃ nāsti durgatyapāyaparopakramabhayam| iti||



ataḥ kimarthamanarthopārjanaṃ kaṭukaphalaṃ teṣu prayatnataḥ prārabhyate ? ata eva śubhaṃ tvayatnataḥ, saṃgrahavastvādibhiḥ sarvasattvahitasukhakarmakāritvāt pariśuddhakarmakāritayā, kvacidapi skhalitābhāvācca| aprayatnata eva prītiprasādaprāmodyamupajāyate teṣu| ataḥ kuśalaṃ punarayatnata eva prasūyate||



sāṃpratamutpāditabodhicitteṣu atiśayavatā ātmanā manaḥprasādamāviṣkurvan śāstrakārastān namasyannāha-



teṣāṃ śarīrāṇi namaskaromi

yatroditaṃ tadvaracittaratnam|

yatrāpakāro'pi sukhānubandhī

sukhākarāṃstān śaraṇaṃ prayāmi||36||



teṣāṃ puruṣakuñjarāṇāṃ śarīrāṇi ātmabhāvān namaskaromi praṇipatya vande| yatra yeṣu (yeṣāṃ ?) saṃtāneṣu uditamutpannaṃ taduktānuśaṃsaṃ varacittaratnam| cittameva ratnaṃ cintāmaṇisadṛśam| varaṃ śreṣṭhaṃ sarvadāridyaduḥkhāpahāritvāt| tacca tadvaracittaratnaṃ ceti vigrahaḥ| taditi bhinnaṃ vā| iyaṃ ca adhikaguṇādhārasya satkṛtiḥ| aparamapi tadviśeṣaṇamāha-yatrāpakāro'pīti| yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro'pi parābhavo'pi kṛtaḥ tatkartuḥ sukhānubandhī paraṃparayā sukhamāvahatīti| ayamabhiprāyaḥ-tatrāpakāraḥ kartumaśakyaḥ| saṃbhave vā kathaṃcit tadapakārameva nimittaṃ kṛtvā pravṛttānāṃ duṣṭābhiprāyāṇāṃ punaḥ kenacinnimittena tatprasādasamutpādanāt| tatra apakāro nirvāṇe sukhamanubandhāti| tadyathā maitrībalajātake [jātakamālā-8] pañcakānadhikṛtyoktam| bodhisattvapraṇidhānādvā apakāro'pi sukhānubandhītyucyate| yadvakṣyati-



abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||iti||



athavā| yatrāpakāro'pi yeṣāmapakāro'pi mahākaruṇādhyāśayāt priyaputreṇa kṛta iva duḥkhaheturapi sukhameva janayati, yathā kṣāntiparicchede kathayiṣyāmaḥ| evaṃ sarvathā sukhahetutvāt sukhārthināṃ ratnākara iva ratnārthināmāśryaṇīyā bodhisattvā ityupadarśayati| sukhākarāṃstān śaraṇaṃ prayāmi| sukhasya ākarāḥ sarvasukhaikaprabhavatvāt| tān uktakrameṇa apakāre'pi sukhahetūn| śaraṇaṃ prayāmi| te mama trāṇaṃ bhavantu iti bhāvaḥ||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project