Digital Sanskrit Buddhist Canon

9 prajñāpāramitā nāma navamaḥ paricchedaḥ

Technical Details
9 prajñāpāramitā nāma navamaḥ paricchedaḥ||



imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau|

tasmādutpādayetprajñāṃ duḥkhanivṛttikāṅkṣayā||1||



saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam|

buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate||2||



tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā|

tatra prākṛtako loko yogilokena bādhyate||3||



bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ|

dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||4||



lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|

na tu māyāvadityatra vivādo yogilokayoḥ||5||



pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ|

aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā||6||



lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ|

tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate||7||



na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ|

anyathā lokabādhā syādaśucistrīnirūpaṇe||8||



māyopamājjinātpuṇyaṃ sadbhāve'pi kathaṃ yathā|

yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ||9||



yāvatpratyayasāmagrī tāvanmāyāpi vartate|

dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ||10||



māyāpuruṣaghātādau cittābhāvānna pāpakam|

cittamāyāsamete tu pāpapuṇyasamudbhavaḥ||11||



mantrādīnāmasāmarthyānna māyācittasaṃbhavaḥ|

sāpi nānāvidhā māyā nānāpratyayasaṃbhavā|

naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit||12||



nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret|

buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā||13||



pratyayānāmanucchede māyāpyucchidyate na hi|

pratyayānāṃ tu vicchedātsaṃvṛtyāpi na saṃbhavaḥ||14||



yadā na bhrāntirapyasti māyā kenopalabhyate||15||



yadā māyaiva te nāsti tadā kimupalabhyate|

cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ||16||



cittameva yadā māyā tadā kiṃ kena dṛśyate|

uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati|

na cchinatti yathātmānamasidhārā tathā manaḥ||17||



ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet|

naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ||18||



na hi sphaṭikavannīlaṃ nīlatve'nyamapekṣate|

tathā kiṃcitparāpekṣamanapekṣaṃ ca dṛśyate||19||



anīlatve na tannīlaṃ nīlaheturyathekṣyate|

nīlameva hi ko nīlaṃ kuryādātmānamātmanā||20||

nīlameva hi ko nīlaṃ kuryādātmānamātmanā|

anīlatve na tannīlaṃ kuryādātmānamātmanā||21||

dīpaḥ prakāśata iti jñātvā jñānena kathyate|

buddhiḥ prakāśata iti jñātvedaṃ kena kathyate||22||



prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit|

vandhyāduhitṛlīleva kathyamānāpi sā mudhā||23||



yadi nāsti svasaṃvittirvijñānaṃ smaryate katham|

anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā||24||



pratyayāntarayuktasya darśanātsvaṃ prakāśate|

siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet||25||



yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate|

satyataḥ kalpanā tvatra duḥkhaheturnivāryate||26||



cittādanyā na māyā cennāpyananyeti kalpyate|

vastu cetsā kathaṃ nānyānanyā cennāsti vastutaḥ||27||



asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ|

vastvāśrayaścetsaṃsāraḥ so'nyathākāśavadbhavet||28||



vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet|

asatsahāyamekaṃ hi cittamāpadyate tava||29||



grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ|

evaṃ ca ko guṇo labdhaścittamātre'pi kalpite||30||



māyopamatve'pi jñāte kathaṃ kleśo nivartate|

yadā māyāstriyāṃ rāgastatkarturapi jāyate||31||



aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā|

taddṛṣṭikāle tasyāto durbalā śūnyavāsanā||32||



śūnyatāvāsanādhānāddhīyate bhāvavāsanā|

kiṃcinnāstīti cābhyāsātsāpi paścātprahīyate||33||



yadā na labhyate bhāvo yo nāstīti prakalpyate|

tadā nirāśrayo'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ||34||



yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ|

tadānyagatyabhāvena nirālambā praśāmyati||35||



cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ|

vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate||36||



yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati|

sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet||37||



bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ|

karoti sarvakāryāṇi bodhisattve'pi nirvṛte||38||



acittake kṛtā pūjā kathaṃ phalavatī bhavet|

tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca||39||



āgamācca phalaṃ tatra saṃvṛtyā tattvato'pi vā|

satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā||40||



satyadarśanato muktiḥ śūnyatādarśanena kim|

na vinānena mārgeṇa bodhirityāgamo yataḥ||41||



nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ|

yasmādubhayasiddho'sau na siddho'sau tavāditaḥ||42||



yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru|

anyobhayeṣṭasatyatve vedāderapi satyatā||43||



savivādaṃ mahāyānamiti cedāgamaṃ tyaja|

tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram||44||



śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥsthitā|

sāvalambanacittānāṃ nirvāṇamapi duḥsthitam||45||



kleśaprahāṇānmuktiścettadanantaramastu sā|

dṛṣṭaṃ ca teṣu sāmarthyaṃ niṣkleśasyāpi karmaṇaḥ||46||



tṛṣṇā tāvadupādānaṃ nāsti cetsaṃpradhāryate|

kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī||47||



vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate|

sālambanena cittena sthātavyaṃ yatra tatra vā||48||



vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ|

yathāsaṃjñisamāpattau bhāvayettena śūnyatām||49||



saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ|

mohena duḥkhināmarthe śūnyatāyā idaṃ phalam||53||



tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate|

tasmānnirvicikitsena bhāvanīyaiva śūnyatā||54||



kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā|

śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham||55||



yadduḥkhajananaṃ vastu trāsastasmātprajāyatām|

śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam||56||



yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana|

ahameva ca kiṃciccedbhayaṃ kasya bhaviṣyati||57||



dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam|

na siṃghāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā||58||



nāhaṃ vasā na ca svedo na medo'strāṇi nāpyaham|

na cāhamantranirguṇḍī gūthamūtramahaṃ na ca||59||



nāhaṃ māṃsaṃ na ca snāyu noṣmā vāyurahaṃ na ca|

na ca cchidrāṇyahaṃ nāpi ṣaḍ vijñānāni sarvathā||60||



śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā|

jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate||61||



ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate|

tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ||62||



tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi|

śabdasyāsaṃnidhānāccettatastajjñānamapyasat||63||



śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham|

ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ||64||



sattvaṃ rajastamo vāpi na putro na pitā yataḥ|

śabdagrahaṇayuktastu svabhāvastasya nekṣyate||65||



tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ|

sa evānyasvabhāvaścedapūrveyaṃ tadekatā||66||



anyadrūpamasatyaṃ cennijaṃ tadrūpamucyatām|

jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate||67||



cetanācetane caikyaṃ tayoryenāstitā samā|

viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā||68||



acetanaśca naivāhamācaitanyātpaṭādivat|

atha jñaścetanāyogādajño naṣṭaḥ prasajyate||69||



athāvikṛta evātmā caitanyenāsya kiṃ kṛtam|

ajñasya niṣkriyasyaivamākāśasyātmatā matā||70||



na karmaphalasaṃbandho yuktaścedātmanā vinā|

karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati||71||



dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale|

nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu||72||



hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ|

saṃtānasyaikyamāśritya kartā bhokteti deśitam||73||



atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate|

athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ||74||



yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ|

tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ||75||



yadi sattvo na vidyeta kasyopari kṛpeti cet|

kāryārthamabhyupetena yo mohena prakalpitaḥ||76||



kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ|

duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate||77||



duḥkhaheturahaṃkāra ātmamohāttu vardhate|

tato'pi na nivartyaścet varaṃ nairātmyabhāvanā||78||



kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca|

nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ||79||



na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ|

na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ||80||



yadi sarveṣu kāyo'yamekadeśena vartate|

aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ||81||



sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu|

kāyāstāvanta eva syuryāvantaste karādayaḥ||82||



naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu|

karādibhyaḥ pṛthaṅ nāsti kathaṃ nu khalu vidyate||83||



tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu|

saṃniveśaviśeṣeṇa sthāṇau puruṣabuddhivat||84||



yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva|

evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate||85||



evamaṅgulipuñjatvātpādo'pi kataro bhavet|

so'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ||86||



aṃśā apyaṇubhedena so'pyaṇurdigvibhāgataḥ|

digvibhāgo niraṃśatvādākāśaṃ tena nāstyaṇuḥ||87||



evaṃ svapnopame rūpe ko rajyeta vicārakaḥ|

kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ||88||



yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate|

śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate||89||



balīyasābhibhūtatvādyadi tannānubhūyate|

vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā||90||



asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu|

tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā||91||



viruddhapratyayotpattau duḥkhasyānudayo yadi|

kalpanābhiniveśo hi vedanetyāgataṃ nanu||92||



ata eva vicāro'yaṃ pratipakṣo'sya bhāvyate|

vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ||93||



sāntarāvindriyārthau cetsaṃsargaḥ kuta etayoḥ|

nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ||94||



nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ|

apraveśe na miśratvamamiśratve na saṃgatiḥ||95||



niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate|

saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya||96||



vijñānasya tvamūrtasya saṃsargo naiva yujyate|

samūhasyāpyavastutvādyathā pūrvaṃ vicāritam||97||



tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ|

kimarthamayamāyāsaḥ bādhā kasya kuto bhavet||98||



yadā na vedakaḥ kaścidvedanā ca na vidyate|

tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase||99||



dṛśyate spṛśyate cāpi svapnamāyopamātmanā|

cittena sahajātatvādvedanā tena nekṣyate||100||



pūrvaṃ paścācca jātena smaryate nānubhūyate|

svātmānaṃ nānubhavati na cānyenānubhūyate||101||



na cāsti vedakaḥ kaścidvedanāto na tattvataḥ|

nirātmake kalāpe'smin ka evaṃ bādhyate'nayā||102||



nendriyeṣu na rūpādau nāntarāle manaḥ sthitam|

nāpyantarna bahiścittamanyatrāpi na labhyate||103||



yanna kāye na cānyatra na miśraṃ na pṛthak kvacit|

tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ||104||



jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ|

jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ||105||



atha jñeyādbhavet paścāt tadā jñānaṃ kuto bhavet|

evaṃ ca sarvadharmāṇāmutpattirnāvasīyate||106||



yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ|

atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ||107||



paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ|

sa paścānniyataḥ so'sti na cennāstyeva saṃvṛtiḥ||108||



kalpanā kalpitaṃ ceti dvayamanyonyaniśritam|

yathāprasiddhamāśritya vicāraḥ sarva ucyate||109||



vicāritena tu yadā vicāreṇa vicāryate|

tadānavasthā tasyāpi vicārasya vicāraṇāt||110||



vicārite vicārye tu vicārasyāsti nāśrayaḥ|

nirāśritatvānnodeti tacca nirvāṇamucyate||111||



yasya tvetaddūyaṃ satyaṃ sa evātyantaduḥsthitaḥ|

yadi jñeyavaśādartho jñānāstitve tu kā gatiḥ||112||



atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ|

athānyonyavaśātsattvamabhāvaḥ syāddūyorapi||113||



pitā cenna vinā putrātkutaḥ putrasya saṃbhavaḥ|

putrābhāve pitā nāsti tathāsattvaṃ tayordvayoḥ||114||



aṅkuro jāyate bījādbījaṃ tenaiva sūcyate|

jñeyājjñānena jātena tatsattā kiṃ na gamyate||115||



aṅkurādanyato jñānādbījamastīti gamyate|

jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate||116||



lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate|

padmanālādibhedo hi hetubhedena jāyate||117||



kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ|

kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ||118||



īśvaro jagato hetuḥ vada kastāvadīśvaraḥ|

bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ||119||



api tvaneke'nityāśca niśceṣṭā na ca devatāḥ|

laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ||120||



nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ|

acintyasya ca kartṛtvamapyacintyaṃ kimucyate||121||



tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ|

kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca||122||



karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam|

hetorādirna cedasti phalasyādiḥ kuto bhavet||123||



kasmātsadā na kurute na hi so'nyamapekṣate|

tenākṛto'nyo nāstyeva tenāsau kimapekṣatām||124||



apekṣate cetsāmagrīṃ heturna punarīśvaraḥ|

nākartumīśaḥ sāmagryāṃ [na kartuṃ tadabhāvataḥ]||125||



karotyanicchannīśaścetparāyattaḥ prasajyate|

icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā||126||



ye'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ|

sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam||127||



sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ|

pradhānamiti kathyante viṣamairjagaducyate||128||



ekasya trisvabhāvatvamayuktaṃ tena nāsti tat|

evaṃ guṇā na vidyante pratyekaṃ te'pi hi tridhā||129||



guṇābhāve ca śabdāderastitvamatidūrataḥ|

acetane ca vastrādau sukhāderapyasaṃbhavaḥ||130||



taddheturūpā bhāvāścennanu bhāvā vicāritāḥ|

sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ||131||



paṭādestu sukhādi syāttadabhāvātsukhādyasat|

sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate||132||



satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate|

tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham||133||



sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate|

sarvasya vastunastadvatkiṃ nānityatvamiṣyate||134||



na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam|

nāsadutpadyate kiṃcidasattvāditi cenmatam|

vyaktasyāsata utpattirakāmasyāpi te sthitā||135||



annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam|

paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām||136||



mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ||137||



lokasyāpi ca tajjñānamasti kasmānna paśyati|

lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat||138||



pramāṇamapramāṇaṃ cennanu tatpramitaṃ mṛṣā|

tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate||139||



kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate|

tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā||140||



tasmātsvapne sute naṣṭe sa nāstīti vikalpanā|

tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā||141||



tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ|

na ca vyastasamasteṣu pratyayeṣu vyavasthitam||142||



anyato nāpi cāyātaṃ na tiṣṭhati na gacchati|

māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam||143||



māyayā nirmitaṃ yacca hetubhiryacca nirmitam|

āyāti tatkutaḥ kutra yāti ceti nirūpyatām||144||



yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ|

pratibimbasame tasmin kṛtrime satyatā katham||145||



vidyamānasya bhāvasya hetunā kiṃ prayojanam|

athāpyavidyamāno'sau hetunā kiṃ prayojanam||146||



nābhāvasya vikāro'sti hetukoṭiśatairapi|

tadavastha kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ||147||



nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati|

nājātena hi bhāvena so'bhāvo'pagamiṣyati||148||



na cānapagate'bhāve bhāvāvasarasaṃbhavaḥ|

bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ||149||



evaṃ na ca nirodho'sti na ca bhāvo'sti sarvadā|

ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat||150||



svapnopamāstu gatayo vicāre kadalīsamāḥ|

nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ||151||



evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet|

satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati||152||



kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam|

kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ||153||



vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati|

ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||154||



sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ|

prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||155||



śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ |

yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ ||156||



mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|

āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ||157||



bhave bahuprapātaśca tatra cātattvamīdṛśam|

tatrānyonyavirodhaśca na bhavettattvamīdṛśam||158||



tatra cānupamāstīvrā anantā duḥkhasāgarāḥ|

tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||159||



tatrāpi jīvitārogyavyāpāreiḥ kṣutklamaśramaiḥ|

nidrayopadravairbālasaṃsargairniṣphalaistathā||160||



vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ|

tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||161||



tatrāpi māro yatate mahāpāyaprapātane|

tatrāsanmārgabāhulyādvicikitsā ca durjayā||162||



punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ|

kleśaugho durnivāraścetyaho duḥkhaparaṃparā||163||



aho batātiśocyatvameṣāṃ duḥkhaughavartinām|

ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ||164||



snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ|

svasausthityaṃ ca manyante evamapyatiduḥsthitāḥ||165||



ajarāmaralīlānāmevaṃ viharatāṃ satām|

āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ||166||



evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā|

puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ||167||



kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām|

saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt||168||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ prajñāpāramitāparicchedo navamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project