Digital Sanskrit Buddhist Canon

8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ

Technical Details
8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|



vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ|

vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ||1||



kāyacittavivekena vikṣepasya na saṃbhavaḥ|

tasmāllokaṃ parityajya vitarkān parivarjayet||2||



snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|

tasmādetatparityāge vidvānevaṃ vibhāvayet||3||



śamathena vipaśyanāsuyuktaḥ

kurute kleśavināśamityavetya|

śamathaḥ prathamaṃ gaveṣaṇīyaḥ

sa ca loke nirapekṣayābhiratyā||4||



kasyānityeṣvanityasya sneho bhavitumarhati|

yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||5||



apaśyannaratiṃ yāti samādhau na ca tiṣṭhati|

na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā||6||



na paśyati yathābhūtaṃ saṃvegādavahīyate|

dahyate tena śokena priyasaṃgamakāṅkṣayā||7||



taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|

aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ||8||



bālaiḥ sabhāgacarito niyataṃ yāti durgatim|

neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt||9||



kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|

toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ||10||



hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt|

atha na śrūyate teṣāṃ kupitā yānti durgatim||11||



īrṣyotkṛṣṭātsamāddvandvo hīnānmānaḥ stutermadaḥ|

avarṇātpratighaśceti kadā bālāddhitaṃ bhavet||12||



ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā|

ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ||13||



evaṃ tasyāpi tatsaṅgāttenānarthasamāgamaḥ|

ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ||14||



bālāddūraṃ palāyeta prāptamārādhayetpriyaiḥ|

na saṃstavānubandhena kiṃ tūdāsīnasādhuvat||15||



dharmārthamātramādāya bhṛṅgavat kusumānmadhu|

apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ||16||



lābhī ca satkṛtaścāhamicchanti bahavaśca mām|

iti martyasya saṃprāptānmaraṇājjāyate bhayam||17||



yatra yatra ratiṃ yāti manaḥ sukhavimohitam|

tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati||18||



tasmātprājño na tāmicchedicchāto jāyate bhayam|

svayameva ca yātyetaddhairyaṃ kṛtvā pratīkṣatām||19||



bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|

saha lābhayaśobhiste na jñātāḥ kva gatā iti||20||



māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ|

māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ||21||



nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ|

kiṃ punarmādṛśairajñaistasmātkiṃ lokacintayā||22||



nindantyalābhinaṃ sattvamavadhyāyanti lābhinam|

prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ||23||



na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ|

na svārthena vinā prītiryasmādbālasya jāyate||24||



svārthadvāreṇa yā prītirātmārthaṃ prītireva sā|

dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ||25||



nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ

kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama||26||



śūnyadevakule sthitvā vṛkṣamūle guhāsu vā|

kadānapekṣo yāsyāmi pṛṣṭhato'navalokayan||27||



amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ|

svacchandacāryanilayo vihariṣyāmyahaṃ kadā||28||



mṛtpātramātravibhavaścaurāsaṃbhogacīvaraḥ|

nirbhayo vihariṣyāmi kadā kāyamagopayan||29||



kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha|

svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam||30||



ayameva hi kāyo me evaṃ pūtirbhaviṣyati|

śṛgālā api yadgandhānnopasarpeyurantikam||31||



asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ|

pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ||32||



eka utpadyate janturmriyate caika eva hi|

nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ||33||



adhvānaṃ pratipannasya yathāvāsaparigrahaḥ|

tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ||34||



caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ|

āśocyamāno lokena tāvadeva vanaṃ vrajet||35||



asaṃstavāvirodhābhyāmeka eva śarīrakaḥ|

purvameva mṛto loke mriyamāṇo na śocati||36||



na cāntikacarāḥ kecicchocantaḥ kurvate vyathām|

buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana||37||



tasmādekākitā ramyā nirāyāsā śivodayā|

sarvavikṣepaśamanī sevitavyā mayā sadā||38||



sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ|

samādhānāya cittasya prayatiṣye damāya ca||39||



kāmā hyanarthajanakā iha loke paratra ca|

iha bandhavadhocchedairnarakādau paratra ca||40||



yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā|

na ca pāpamakīrtirvā yadarthaṃ gaṇitā purā||41||



prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam|

yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||42||



tānyevāsthīni nānyāni svādhīnānyamamāni ca|

prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim||43||



unnāmyamānaṃ yatnādyannīyamānamadho hriyā|

purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam||44||



tanmukhaṃ tvatparikleśamasahadbhirivādhunā|

gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase||45||



paracakṣurnipātebhyo'pyāsīdyatparirakṣitam|

tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi||46||



māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam|

āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ||47||



niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt|

vetāleneva kenāpi cālyamānādbhayaṃ na kim||48||



ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate|

tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam||49||



tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ|

durgandhaṃ na sravantīti kāmino'medhyamohitāḥ||50||



yatra cchanne'pyayaṃ rāgastadacchannaṃ kimapriyam|

na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate||51||



yadi te nāśucau rāgaḥ kasmādāliṅgase'param|

māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram||52||



svameva bahvamedhyaṃ te tenaiva dhṛtimācara|

amedhyabhastrāmaparāṃ gūthaghasmara vismara||53||



māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi|

acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi||54||



yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate|

yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā||55||



nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam|

svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ||56||



vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam|

amedhyaśauṇḍacittasya kā ratirgūthapañjare||57||



mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi|

yatastannirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi||58||



yadi te nāśucau rāgaḥ kasmādāliṅgase param|

amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam||59||



amedhyabhavamalpatvānna vāñchasyaśuciṃ kṛmim|

bahvamedhyamayaṃ kāyamamedhyajamapīcchasi||60||



na kevalamamedhyatvamātmīyaṃ na jugupsasi|

amedhyabhāṇḍānaparān gūthaghasmara vāñchasi||61||



karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā|

mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā||62||



yadi pratyakṣamapyetadamedhyaṃ nādhimucyase|

śmaśāne patitān ghorān kāyān paśyāparānapi||63||



carmaṇyutpāṭite yasmādbhayamutpadyate mahat|

kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ||64||



kāye nyasto'pyasau gandhaścandanādeva nānyataḥ|

anyadīyena gandhena kasmādanyatra rajyase||65||



yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu|

kimanartharucirlokastaṃ gandhenānulimpati||66||



kāyasyātra kimāyātaṃ sugandhi yadi candanam|

anyadīyena gandhena kasmādanyatra rajyate||67||



yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ|

malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ||68||



sa kiṃ saṃskriyate yatnādātmaghātāya śastravat|

ātmavyāmohanodyuktairunmattairākulā mahī||69||



kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā|

grāmaśmaśāne ramase calatkaṅkālasaṃkule||70||



evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate|

tadarthamarjanāyāso narakādiṣu ca vyathā||71||



śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī|

yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim||72||



keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ|

gṛhamāgatya sāyāhne śerate sma mṛtā iva||73||



daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ|

vatsararaipi nekṣante putradārāṃstadarthinaḥ||74||



yadarthameva vikrīta ātmā kāmavimohitaiḥ|

tanna prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā||75||



vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām|

prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu||76||



raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitum|

mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ||77||



chidyante kāminaḥ kecidanye śūlasamarpitāḥ|

dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ||78||



arjanarakṣaṇanāśaviṣādai-

rarthamanarthamanantamavehi|

vyagratayā dhanasaktamatīnāṃ

nāvasaro bhavaduḥkhavimukteḥ||79||



evamādīnavo bhūyānalpāsvādastu kāminām|

śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ||80||



tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ|

hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā||81||



avaśyaṃ ganturalpasya narakādiprapātinaḥ|

kāyasyārthe kṛto yo'yaṃ sarvakālaṃ pariśramaḥ||82||



tataḥ koṭiśatenāpi śramabhāgena buddhatā|

caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām||83||



na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ|

kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ||84||



evamudvijya kāmebhyo viveke janayedratim|

kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu||85||



dhanyaiḥ śaśāṅkakaracandanaśītaleṣu

ramyeṣu harmyavipuleṣu śilātaleṣu|

niḥśabdasaumyavanamārutavījyamānaiḥ

caṃkramyate parahitāya vicintyate ca||86||



vihṛtya yatra kvacidiṣṭakālaṃ

śūnyālaye vṛkṣatale guhāsu|

parigraharakṣaṇakhedamuktaḥ

caratyapekṣāvirato yatheṣṭam||87||



svacchandacāryanilayaḥ pratibaddho na kasyacit|

yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham||88||



evamādibhirākārairvivekaguṇabhāvanāt|

upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet||89||



parātmasamatāmādau bhāvayedevamādarāt|

samaduḥkhasukhāḥ sarve pālanīyā mayātmavat||90||



hastādibhedena bahuprakāraḥ

kāyo yathaikaḥ paripālanīyaḥ|

tathā jagadbhinnamabhinnaduḥkha-

sukhātmakaṃ sarvamidaṃ tathaiva||91||



yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate|

tathāpi tadduḥkhameva mamātmasnehaduḥsaham||92||



tathā yadyapyasaṃvedyamanyadduḥkhaṃ mayātmanā|

tathāpi tasya tadduḥkhamātmasnehena duḥsaham||93||



mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat|

anugrāhyā mayānye'pi sattvatvādātmasattvavat||94||



yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam|

tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ||95||



yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram||96||



tadduḥkhena na me bādhetyato yadi na rakṣyate|

nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate||97||



ahameva tadāpīti mithyeyaṃ parikalpanā|

anya eva mṛto yasmādanya eva prajāyate||98||



yadi tasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam|

pādaduḥkhaṃ na hastasya kasmāttattena rakṣyate||99||



ayuktamapi cedetadahaṃkārātpravartate |

tadayuktaṃ nivartyaṃ tatsvamanyacca yathābalam||100||



saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā|

yasya duḥkhaṃ sa nāstyasmātkasya tatsvaṃ bhaviṣyati||101||



asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ|

duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ||102||



duḥkhaṃ kasmānnivāryaṃ cetsarveṣāmavivādataḥ|

vāryaṃ cetsarvamapyevaṃ na cedātmāpi sattvavat||103||



kṛpayā bahu duḥkhaṃ cetkasmādutpadyate balāt|

jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu||104||



bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati|

utpādyameva tadduḥkhaṃ sadayena parātmanoḥ||105||



ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam|

ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt||106||



evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ|

avīcimavagāhante haṃsāḥ padmavanaṃ yathā||107||



mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ|

taireva nanu paryāptaṃ mokṣeṇārasikena kim||108||



ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ|

na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā||109||



tasmādyathāntaśo'varṇādātmānaṃ gopayāmyaham|

rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi||110||



abhyāsādanyadīyeṣu śukraśoṇitabinduṣu|

bhavatyahamiti jñānamasatyapi hi vastuni||111||



tathā kāyo'nyadīyo'pi kimātmeti na gṛhyate|

paratvaṃ tu svakāyasya sthitameva na duṣkaram||112||



jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn|

ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet||113||



kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ|

jagato'vayavatvena tathā kasmānna dehinaḥ||114||



yathātmabuddhirabhyāsātsvakāye'sminnirātmake|

pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate||115||



evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ|

ātmānaṃ bhojayitvaiva phalāśā na ca jāyate||116||



tasmādyathārtiśokāderātmānaṃ goptumicchasi|

rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā||117||



adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ|

parṣacchāradyabhayamapyapanetuṃ janasya hi||118||



duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ|

yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ||119||



ātmānaṃ cāparāṃścaiva yaḥ śīghraṃ trātumicchati|

sa caretparamaṃ guhyaṃ parātmaparivartanam||120||



yasminnātmanyatisnehādalpādapi bhayādbhayam|

na dviṣetkastamātmānaṃ śatruvadho bhayāvahaḥ||121||



yo māndyakṣutpipāsādipratīkāracikīrṣayā|

pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati||122||



yo lābhasatkriyāhetoḥ pitarāvapi mārayet|

ratnatrayasvamādadyādyenāvīcīndhano bhavet||123||



kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet||

na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet||124||



yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā|

yadi bhokṣye kiṃ dadāmīti parārthe devarājatā||125||



ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate|

ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ||126||



durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā|

tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ||127||



ātmārthaṃ paramājñapya dāsatvādyanubhūyate|

parārthaṃ tvenamājñapya svāmitvādyanubhūyate||128||



ye kecidduḥkhitā loke sarve te svasukhecchayā|

ye kecitsukhitā loke sarve te'nyasukhecchayā||129||



bahunā vā kimuktena dṛśyatāmidamantaram|

svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||130||



na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham|

svasukhasyānyaduḥkhena parivartamakurvataḥ||131||



āstāṃ tāvatparo loke dṛṣṭo'pyartho na sidhyati|

bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||132||



tyaktvānyonyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam|

anyonyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ||133||



upadravā ye ca bhavanti loke

yāvanti duḥkhāni bhayāni caiva|

sarvāṇi tānyātmaparigraheṇa

tatkiṃ mamānena parigraheṇa||134||



ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate|

yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate||135||



tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca|

dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat||136||



anyasaṃbaddhamasmīti niścayaṃ kuru he manaḥ|

sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā||137||



na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ|

na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ||138||



tena sattvaparo bhūtvā kāye'smin yadyadīkṣase|

tattadevāpahatyāsmāt parebhyo hitamācara||139||



hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani|

bhāvayerṣyāṃ ca mānaṃ ca nirvikalpena cetasā||140||



eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā|

stūyate'hamahaṃ nindyo duḥkhito'hamayaṃ sukhī||141||



ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ|

ayaṃ kila mahāṃlloke nīco'haṃ kila nirguṇaḥ||142||



kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ|

santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ||143||



śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt|

cikitsyo'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā||144||



athāhamacikitsyo'sya kasmānmāmavamanyase|

kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam||145||



durgativyālabaktrasthenaivāsya karuṇā jane|

aparaṃ guṇamānena paṇḍitān vijigīṣate||146||



samamātmānamālokya yataḥ svādhikyavṛddhaye|

kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ||147||



api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ|

api nāma guṇā ye'sya na śroṣyantyapi kecana||148||



chādyerannapi me doṣāḥ syānme pūjāsya no bhavet|

sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu||149||



paśyāmo muditāstāvaccirādenaṃ khalīkṛtam|

hāsyaṃ janasya sarvasya nindyamānamitastataḥ||150||



asyāpi hi varākasya spardhā kila mayā saha|

kimasya śrutametāvat prajñā rūpaṃ kulaṃ dhanam||151||



evamātmaguṇān śrutvā kīrtyamānānitastataḥ|

saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam||152||



yadyapyasya bhavellābho grāhyo'smābhirasau balāt|

datvāsmai yāpanāmātramasmatkarma karoti cet||153||



sukhācca cyāvanīyo'yaṃ yojyo'smadvyathayā sadā|

anena śataśaḥ sarve saṃsāravyathitā vayam||154||



aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava|

śrameṇa mahatānena duḥkhameva tvayārjitam||155||



madvijñaptyā tathātrāpi pravartasvāvicārataḥ|

drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ||156||



abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā|

bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā||157||



tasmādyathānyadīyeṣu śukraśoṇitabinduṣu|

cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya||158||



anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase|

tattadevāpahṛtyarthaṃ parebhyo hitamācara||159||



ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ|

paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani||160||



sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya|

kadāyaṃ kiṃ karotīti chala(phala)masya nirūpaya||161||



anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake|

alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ||162||



anyādhikayaśovādairyaśo'sya malinīkuru|

nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya||163||



nāgantukaguṇāṃśena stutyo doṣamayo hyayam|

yathā kaścinna jānīyādguṇamasya tathā kuru||164||



saṃkṣepādyadyadātmārthe pareṣvapakṛtaṃ tvayā|

tattadātmani sattvārthe vyasanaṃ vinipātaya||165||



naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet|

sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ||166||



evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā|

evameva vaśaḥ kāryo nigrāhyastadatikrame||167||



athaivamucyamāne'pi citta nedaṃ kariṣyasi|

tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ||168||



kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te|

anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ||169||



adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam|

tvaṃ vikrīto mayānyeṣu bahukhedamacintayan||170||



tvāṃ sattveṣu na dāsyāmi yadi nāma pramodataḥ|

tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ||171||



evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram|

nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran||172||



na kartavyātmani prītiryadyātmaprītirasti te|

yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate||173||



yathā yathāsya kāyasya kriyate paripālanam|

sukumārataro bhūtvā patatyeva tathā tathā||174||



asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā|

nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati||175||



aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate|

nirāśo yastu sarvatra tasya saṃpadajīrṇikā||176||



tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye|

bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate||177||



bhasmaniṣṭhāvasāneyaṃ niśceṣṭānyena cālyate|

aśucipratimā ghorā kasmādatra mamāgrahaḥ||178||



kiṃ mamānena yantreṇa jīvinā vā mṛtena vā|

loṣṭādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi||179||



śarīrapakṣapātena vṛthā duḥkhamupārjyate|

kimasya kāṣṭhatulyasya dveṣeṇānunayena vā||180||



mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā|

na ca sneho na ca dveṣastatra snehaṃ karomi kim||181||



roṣo yasya khalīkārāttoṣo yasya ca pūjayā|

sa eva cenna jānāti śramaḥ kasya kṛtena me||182||



imaṃ ye kāyamicchanti te'pi me suhṛdaḥ kila|

sarve svakāyamicchanti te'pi kasmānna me priyāḥ||183||



tasmānmayānapekṣeṇa kāyastyakto jagaddhite|

ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat||184||



tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham|

apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan||185||



tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham|

vimārgāccittamākṛṣya svālambananirantaram||186||



bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project