Digital Sanskrit Buddhist Canon

7 vīryapāramitā nāma saptamaḥ paricchedaḥ

Technical Details
7 vīryapāramitā nāma saptamaḥ paricchedaḥ|



evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā|

na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ||1||



kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate|

ālasyaṃ kutsitāsaktirviṣādātmāvamanyanā||2||



avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā|

saṃsāraduḥkhānudvegādālasyamupajāyate||3||



kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām|

kimadyāpi na jānāsi mṛtyorvadanamāgataḥ||4||



svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi|

tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā||5||



yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ|

kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ||6||



yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati|

saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi||7||



idaṃ na prāptamārabdhamidamardhakṛtaṃ sthitam|

akasmānmṛtyurāyāto hā hato'smīti cintayan||8||



śokavegasamucchūnasāśruraktekṣaṇānanān|

bandhūnnirāśān saṃpaśyan yamadūtamukhāni ca||9||



svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān|

trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi||10||



jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te|

kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ||11||



spṛṣṭa uṣṇodakenāpi sukumāra pratapyase|

kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate||12||



nirudyama phalākāṅkṣin sukumāra bahuvyatha|

mṛtyugrasto'marākāra hā duḥkhita vihanyase||13||



mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm|

mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ||14||



muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim|

ratirauddhatyahāsyādau duḥkhahetau kathaṃ tava||15||



aviṣādabalavyūhatātparyātmavidheyatā|

parātmasamatā caiva parātmaparivartanam||16||



naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ|

yasmāttathāgataḥ satyaṃ satyavādīdamuktavān||17||



te'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā|

yairutsāhavaśāt prāptā durāpā bodhiruttamā||18||



kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam|

sarvajñanītyanutsargādbodhiṃ kiṃ nāpnuyāmaham||19||



athāpi hastapādādi dātavyamiti me bhayam|

gurulāghavamūḍhatvaṃ tanme syādavicārataḥ||20||



chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'pyanekaśaḥ|

kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati||21||



idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam|

naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat||22||



sarve'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām|

tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam||23||



kriyāmimāmapyucitāṃ varavaidyo na dattavān|

madhureṇopacāreṇa cikitsati mahāturān||24||



ādau śākādidāne'pi niyojayati nāyakaḥ|

tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet||25||



yadā śākeṣviva prajñā svamāṃse'pyupajāyate|

māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram||26||



na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ|

mithyākalpanayā citte pāpātkāye yato vyathā||27||



puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi|

tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate||28||



kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|

bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||29||



evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ|

bodhicittarathaṃ prāpya sarvakhedaśramāpaham||30||



chandasthāmaratimuktibalaṃ sattvārthasiddhaye|

chandaṃ duḥkhabhayātkuryādanuśaṃsāṃśca bhāvayan||31||



evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye|

chandamānaratityāgatātparyavaśitābalaiḥ||32||



aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ|

ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ||33||



tatra doṣakṣayārambhe leśo'pi mama nekṣyate|

aprameyavyathābhājye noraḥ sphuṭati me katham||34||



guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ|

tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā||35||



guṇaleśe'pi nābhyāso mama jātaḥ kadācana|

vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam||36||



na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā|

na kṛtā śāsane kārā daridrāśā na pūritā||37||



bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ|

duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām||38||



dharmacchandaviyogena paurvikeṇa mamādhunā|

vipattirīdṛśī jātā ko dharme chandamutsṛjet||39||



kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau|

tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā||40||



duḥkhāni daurmanasyāni bhayāni vividhāni ca|

abhilāṣavighātāśca jāyante pāpakāriṇām||41||



manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati|

tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate||42||



pāpakārisukhecchā tu yatra yatraiva gacchati|

tatra tatraiva tatpāpairduḥkhaśastrairvihanyate||43||



vipulasugandhiśītalasaroruhagarbhagatā

madhurajinasvarāśanakṛtopacitadyutayaḥ|

munikarabodhitāmbujavinirgatasadvapuṣaḥ

sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||44||



yamapuruṣāpanītasakalacchavirārtaravo

hutavahatāpavidrutakatāmraniṣiktatanuḥ|

jvaladasiśaktighātaśataśātitamāṃsadalaḥ

patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||45||



tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt|

vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet||46||



pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā|

anārambho varaṃ nāma na tvārabhya nivartanam||47||



janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṃ ca vardhate|

anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam||48||



triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu|

mayaivaikena kartavyamityeṣā karmamānitā||49||



kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane|

tasmānmayaiṣāṃ kartavyaṃ nāśakto'haṃ yathā janaḥ||50||



nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati|

mānāccenna karomyetanmāno naśyatu me varam||51||



mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate|

āpadābādhate'lpāpi mano me yadi durbalam||52||



viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu|

vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ||53||



tasmāddṛḍhena cittena karomyāpadamāpadaḥ|

trailokyavijigīṣutvaṃ hāsyamāpajjitasya me||54||



mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit|

mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham||55||



ye sattvā mānavijitā varakāste na māninaḥ|

mānī śatruvaśaṃ naiti mānaśatruvaśāśca te||56||



mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ|

parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā||57||



sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ|

te'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ||58||



te mānino vijayinaśca ta eva śūrā

ye mānaśatruvijayāya vahanti mānam|

ye taṃ sphurantamapi mānaripuṃ nihatya

kāmaṃ jane jayaphalaṃ pratipādayanti||59||



saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ|

dūryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva||60||



mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate|

evaṃ kṛcchramapi prāpya na kleśavaśago bhavet||61||



yadevāpadyate karma tatkarmavyasanī bhavet|

tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat||62||



sukhārthaṃ kriyate karma tathāpi syānna vā sukham|

karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham||63||



kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ|

puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ||64||



tasmātkarmāvasāne'pi nimajjettatra karmaṇi|

yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī||65||



balanāśānubandhe tu punaḥ kartuṃ parityajet|

susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā||66||



kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham|

khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha||67||



tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaran|

smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran||68||



viṣaṃ rūdhiramāsādya prasarpati yathā tanau|

tathaiva cchidramāsādya doṣaścitte prasarpati||69||



tailapātradharo yadvadasihastairadhiṣṭhitaḥ|

skhalite maraṇatrāsāttatparaḥ syāttathā vratī||70||



tasmādutsaṅgage sarpe yathottiṣṭhati satvaram|

nidrālasyāgame tadvat pratikurvīta satvaram||71||



ekaikasmiṃśchale suṣṭhu paritapya vicintayet|

kathaṃ karomi yenedaṃ punarme na bhavediti||72||



saṃsargaṃ karma vā prāptamicchedetena hetunā|

kathaṃ nāmāsvavasthāsu smṛtyubhyāso bhavediti||73||



laghuṃ kuryāttathātmānamapramādakathāṃ smaran|

karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate||74||



yathaiva tūlakaṃ vāyorgamanāgamane vaśam|

tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati||75||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

vīryapāramitā nāma saptamaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project