Digital Sanskrit Buddhist Canon

1 bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ

Technical Details
śāntidevaviracitaḥ bodhicaryāvatāraḥ|



||om namo buddhāya||

1 bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ|



sugatān sasutān sadharmakāyān

praṇipatyādarato'khilāṃśca vandyān|

sugatātmajasaṃvarāvatāraṃ

kathayiṣyāmi yathāgamaṃ samāsāt||1||



na hi kiṃcidapūrvamatra vācyaṃ

na ca saṃgrathanakauśalaṃ mamāsti|

ata eva na me parārthacintā

svamano vāsayituṃ kṛtaṃ mayedam||2||



mama tāvadanena yāti vṛddhiṃ

kuśalaṃ bhāvayituṃ prasādavegaḥ|

atha matsamadhātureva paśye-

daparo'pyenamato'pi sārthako'yam||3||



kṣaṇasaṃpadiyaṃ sudurlabhā

pratilabdhā puruṣārthasādhanī|

yadi nātra vicintyate hitaṃ

punarapyeṣa samāgamaḥ kutaḥ||4||



rātrau yathā meghaghanāndhakāre

vidyut kṣaṇaṃ darśayati prakāśam|

buddhānubhāvena tathā kadāci-

llokasya puṇyeṣu matiḥ kṣaṇaṃ syāt||5||



tasmācchubhaṃ durbalameva nityaṃ

balaṃ tu pāpasya mahatsughoram|

tajjīyate'nyena śubhena kena

saṃbodhicittaṃ yadi nāma na syāt||6||



kalpānanalpān pravicintayadbhi-

rdṛṣṭaṃ munīndrairhitametadeva|

yataḥ sukhenaiva sukhaṃ pravṛddha-

mutplāvayatyapramitāñjanaughān||7||



bhavaduḥkhaśatāni tartukāmai-

rapi sattvavyasanāni hartukāmaiḥ|

bahusaukhyaśatāni bhoktukāmai-

rna vimocyaṃ hi sadaiva bodhicittam||8||



bhavacārakabandhano varākaḥ

sugatānāṃ suta ucyate kṣaṇena|

sanarāmaralokavandanīyo

bhavati smodita eva bodhicitte||9||



aśucipratimāmimāṃ gṛhītvā

jinaratnapratimāṃ karotyanarghām|

rasajātamatīva vedhanīyaṃ

sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam||10||



suparīkṣitamaprameyadhībhi-

rbahumūlyaṃ jagadekasārthavāhaiḥ|

gatipattanavipravāsaśīlāḥ

sudṛḍhaṃ gṛhṇata bodhicittaratnam||11||



kadalīva phalaṃ vihāya yāti

kṣayamanyat kuśalaṃ hi sarvameva|

satataṃ phalati kṣayaṃ na yāti

prasavatyeva tu bodhicittavṛkṣaḥ||12||



kṛtvāpi pāpāni sudāruṇāni

yadāśrayāduttarati kṣaṇena|

śūrāśrayeṇeva mahābhayāni

nāśrīyate tatkathamajñasattvaiḥ||13||



yugāntakālānalavanmahānti

pāpāni yannirdahati kṣaṇena|

yasyānuśaṃsānamitānuvāca

maitreyanāthaḥ sudhanāya dhīmān||14||



tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ|

bodhipraṇidhicittaṃ ca bodhiprasthānameva ca||15||



gantukāmasya gantuśca yathā bhedaḥ pratīyate|

tathā bhedo'nayorjñeyo yāthāsaṃkhyena paṇḍitaiḥ||16||



bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat|

na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ||17||



yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|

samādadāti taccittamanivartyena cetasā||18||



tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||



idaṃ subāhupṛcchāyāṃ sopapattikamuktavān|

hīnādhimuktisattvārthaṃ svayameva tathāgataḥ||20||



śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan|

aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||



kimutāpratimaṃ śūlamekaikasya jihīrṣataḥ|

aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ||22||



kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī|

devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati||23||



teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ|

notpannapūrvaḥ svapne'pi parārthe saṃbhavaḥ kutaḥ||24||



sattvaratnaviśeṣo'yamapūrvo jāyate katham|

yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate||25||



jagadānandabījasya jagadduḥkhauṣadhasya ca|

cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām||26||



hitāśaṃsanamātreṇa buddhapūjā viśiṣyate|

kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt||27||



duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|

sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat||28||



yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ|

tṛptiṃ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca||29||



nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ|

kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ||30||



kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|

avyāpāritasādhustu bodhisattvaḥ kimucyatām||31||



katipayajanasattradāyakaḥ

kuśalakṛdityabhipūjyate janaiḥ|

kṣaṇamaśanakamātradānataḥ

saparibhavaṃ divasārdhayāpanāt||32||



kimu niravadhisattvasaṃkhyayā

niravadhikālamanuprayacchataḥ|

gaganajanaparikṣayākṣayaṃ

sakalamanorathasaṃprapūraṇam||33||



iti sattrapatau jinasya putre

kaluṣaṃ sve hṛdaye karoti yaśca|

kaluṣodayasaṃkhyayā sa kalpān

narakeṣvāvasatīti nātha āha||34||



atha yasya manaḥ prasādameti

prasavettasya tato'dhikaṃ phalam|

mahatā hi balena pāpakaṃ

jinaputreṣu śubhaṃ tvayatnataḥ||35||



teṣāṃ śarīrāṇi namaskaromi

yatroditaṃ tadvaracittaratnam|

yatrāpakāro'pi sukhānubandhī

sukhākarāṃstān śaraṇaṃ prayāmi||36||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittānuśaṃsāvivaraṇaṃ nāma prathamaḥ paricchedaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project