Digital Sanskrit Buddhist Canon

Āpattideśanāvidhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version आपत्तिदेशनाविधिः
āpattideśanāvidhiḥ

namo buddhāya

"guravo mahāvajradharādajaḥ, daśadigavasthitāśca sarvabuddhabodhisattvāḥ mām samanvāharantu| bhadanto māṃ samanvāharatu| ahamevaṃnāmā anādisaṃsārāt prabhṛtipratyutpannaparyantaṃ rāga-dveṣa-mohavaśāt kāyavāṅmanasā daśākuśalāni kṛtavān, pañcānantaryāṇi, pañca tatsabhāgāni, prātimokṣasaṃvaravirodhaḥ, bodhisattvaśikṣāvirodhaḥ, guhyamantra-samayādi-virodhaḥ, samāsato'bhyudaya-niḥśreyasavighnabhūtāḥ, saṃsārāpāyahetubhūtāśca ye ke'pi āpattidoṣarāśayaḥ (santi) tān sarvān guruvajradharādīnāṃ, daśadigavasthitānāṃ sarvabuddhabodhisattvānāṃ, bhadantasya ca agrato deśayāmi, āviṣkaromi, na praticchādayāmi| āviṣkṛtena mama sparśavihāro bhavati,anāviṣkṛtena evanna bhavatī ti trirvadet|



tato darśana-saṃvara-pṛcchānantaram "upāyaṃ","sādhu" ceti vadet|



prathamasaṃyojanavidhiḥ- evannāmā'haṃ anādisaṃsārāt prabhṛti kleśabāhulyāt pramādādivaśād vā doṣāpattirāśibahulaḥ, tān saṃghasya agrataḥ pratideṣṭukāmaḥ, ato'nugṛhyatām iti| ante āpattita uddhṛto'smītyatīva kṛtajño'smīti dharmānurupakāryam anumodaye iti vadet|



"āpattideśanāvidhiḥ ācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ|



tenaiva bhāratīyopādhyāyena bhoṭīyalokacakṣuṣā bhikṣu-jayaśīlena ca anūdya nirṇītaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project