Digital Sanskrit Buddhist Canon

Sūtrārthasamuccayopadeśaḥ

Technical Details
sūtrārthasamuccayopadeśaḥ


namo ratnatrayāya


saṃdṛśya gambhīramudāramabdhyākāśopamaṃ sūtrasumātṛkāṃ ca|

śrīmadgurorāsyasamudgatārthān duṣprāpaṇīyāṃn vilikhāmi cāham||1||


atra bodhisattvānāṃ ratnopamāḥ pañcāśad dharmāḥ prāṇopamādayaḥ| tān abhidhāsye kiñcit| tadyathā-



āyurjīvitamādhāra ūṣmavijñānayorhi yaḥ| 2 a ba|

yathā sattvāḥ prāṇeṣu snihyantaḥ prāṇāṃścāśrayante, tathā bodhisattvā api prāṇopamabodhicitte snihyantastadāśrayante| mātāpitṛsamo dharmastu śūnyatā-karuṇe| tadanotpāde na bodhisattvasambhavaḥ| gṛhiṇīvat mṛti-śikṣā-karmaṇisaṃcitisaṃjñāni ahorātraṃ triḥ samāgamaḥ| gṛhavad daśa kuśalāni| imāmi tu gṛhameva durgatidvārapidhānāt| dhanopamāni āryasaptadhanāni, alpecchatā, saṃtoṣaśca| mitravat tridhātuprayogaṃ kurvannapi nirvāṇāśayatā, vipuladāne'pi vipākanirapekṣatā, sarvadharmānutpādajñāne'pi karmavipākānutsargaḥ, sarvadharmanairātmyajñāne'pi sattveṣu karuṇotpādaḥ| mūlasamāḥ śraddhā, śravaṇaṃ, tyāgaḥ , kṣāntiśca| kṣetropamaṃ śīlam| bandhusamāḥ daśapāramitāḥ| ācāryopamāstu ṣaḍanusmṛtayaḥ| upādhyāyopamāstu āryakāśyapa-paripṛcchāsūtre bodhicittāvismaraṇāya catvāro dharmāḥ| śreṣṭhisamāḥ śikṣāsamuccaye caturdaśāpakārapratipakṣāḥ| bhaginīsamāni caturapramāṇāni|



dāsopamāni catuḥsaṃgrahavastūni| prajopamastu śva-dāsa-cāṇḍālavadahaṅkāra-nāśaḥ| netropame tu āśayādhyāśayaviśuddhī| dhātrīsamaṃ kalyāṇamitram| rājopamaṃ triratnam| toyasaṃkāropamā trimaṇḍalapariśuddhiḥ| mārgadarśakasamāḥ smṛti-samprajanya-yoniśomanasikārāpramādāḥ, caturviparyāsapratipakṣasevanañca| carrnavat sattvāparityāgānugrahau| alaṅkāropamāḥ śraddhā, śīlaṃ, tyāgaḥ, śrutaṃ, prajñā ca| vyādhipīḍopamaṃ tu ādhyātmikabāhyavastvabhiniviṣṭacittam| hatacittapuruṣavat gṛhastho bodhisattva evaṃ vicārayati- kadā'haṃ brahmacārī bhaveyam| pravrajita evaṃ cintayati- kadā'haṃ jagato duḥkhāni moktuṃ kṣama iti| kusīdopamaṃ gṛhasthena kṣetrādīnām aparityāgaḥ| pravrajitena dauḥśīlyādīnāmaprahāṇam| śīlaskandhasūtre- ' bhikṣavaḥ, pravrajitena hastiyuddhadarśanamapi mithyājīva iti uktam|



susvabhāvopamo yoniśomanasikāravān| mūkopamaḥ paradoṣa-bhrāntyanākhyātā, svaguṇānākhyātā, aparanindakaśca| andhopamo'paradoṣadraṣṭā| gṛhītacauropamaḥ saddharmavināśe saddharmagrāhakaḥ| bālopamaḥ suvāk, sphūrtimān, sukhadaḥ, sutoṣaḥ, supoṣaḥ, subharaḥ, santuṣṭaśca| dūtopamastu bodhisattvo bahvartho bahukriya udāracittaśca| amātyopamo dṛḍhapratijñaḥ| paṇḍitopamo'pratihatasattvaḥ pratyupakārī ca| śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ, kṛtapuṇyasambhārasañcayaḥ saṃvarapoṣakaśca| pratyutthāpakopamaḥ sarvasattvabuddhatvaprāpaṇapūrvam svabuddhatvakāmaḥ| andhanāyakopamaḥ svabuddhabhāvapūrva parārthakriyāḥ| prathamakalpamanuṣyopama ācaraṇa-śīla-jīvikā-vidhi-dṛṣṭisampannaḥ| sakāmapuruṣopamaḥ samastacaryāpathaparārthapariṇāmanaḥ, yathā- 'āryaratnameghasūtroktam' | andhakāropamo mahāmadhyamakārthanityavāsaḥ| ghātakopamastyaktamithyādṛṣṭyutpādaḥ| cauropamaḥ tyaktapramādānādaraḥ| śatrūpamastu ahrīpramādaḥ| mūrkhopamaḥ smṛti-samprajanyavirahitaḥ| mattopamaḥ catuḥkṛṣṇaḥ| tiryagupamo'jñātaśikṣānayaḥ| vadhikopamo niṣkaruṇācāraḥ| akṛtajñopamastyaktaprātimokṣasaṃvaraḥ| anāthopama upāyakauśalyarahitaḥ| unmattopamaḥ kāryākāryānabhijñatā|



mārābhibhūtopamaḥ pañca-pañcāśad-dvātriṃśadāntarāyikadharmāmabhijñatā| ke ca (te) pañcapañcāśad? 'āryabodhisattvapiṭake' tadyathā- āntarāyika eko dharmaḥ- pramādaḥ| āntarāyikau dvau dharmau-ahrīkyam anapatrāpyañca| trayaḥ- rāgo dveṣo mohaśca| catvāraḥ- catasraḥ asadgatayaḥ| pañcaprāṇātipāto'dattādānam kāmamithyācāro mṛṣāvādo madyapānaṃ ca| ṣaḍ-buddha-dharma-saṃgha-śīla-ācārya-jyeṣṭhānādaraḥ| sapta- saptavidhā mānāḥ| aṣṭau-mithyāṣṭakam| nava- navadhā cittāghātavastūni| daśa- daśākuśalāni iti prāptam|



dvātriṃśad āntarāyikā dharmā api' āryamahāyānopadeśasūtre' tadyathā-' putri! mahāyānāntarāyikā dharmāstu dvātriṃśat| tairāntarāyikaiḥ sarvajñatāyāṃ śīghraṃ na niryāṇaṃ bhavati| ke ca dvātriṃśat? tadyathā- śrāvakapratyekabuddhayānakāmitā, indrabrahmatvakāmitā, janmasaṃsthabrahmacaryam, kuśalamūlaikarāgaḥ, bhogasampatmātsaryam, sattvaviṣamadānam, śīlaśaithilyam, paracittārakṣaṇam, vyāpāda-pratighānuśayaḥ, taccittalayaḥ, muṣitasmṛtitā, śravaṇānarthikatā, avicāraṇā, anāryacaryā, mānātimānavivṛddhiḥ, kāya-vāk-citta-karmāpariśuddhiḥ, saddharmāparirakṣaṇam, ācāryadharmapraticchādanam, saṃgrahavastūtsargaḥ, sammodanīyadharmatyāgaḥ, pāpamitrasevanam, bodhyapariṇāmaneti triskandhavipakṣatā, alpakuśalamūlamanyanā, anupāyapatitabuddhiḥ, parāṅmukhībhūya triratnāśaṃsanam, bodhisattvavyāpādacintanam| aśrutadharmaprahāṇam, mārakarmānavabodhaḥ, lokāyatamantragrahaṇam, sattvāparipācanam, saṃsārādaparikheda' , iti|



' putri! dvātriṃśad ime mahāyānasya āntarāyikāḥ samyak vyapadiṣṭāḥ| tairantarāyaiḥ sarvajñatā'niḥsaraṇam| kiṃ tarhi? tathāpi putri, yāvanto hi mahāyānaguṇā antarāyā api tāvantastāvad ityuktam| api ca, aprameyā antarāyadharmā bahuṣu sūtreṣu dṛśyante, kintu atra granthagauravāt na nirupyante| etanmārgasthīkṛtādikarmikabodhisattvaistattatsūtreṣu draṣṭavyam, āsthitaye ca prayatitavyam|'



aparāṇyapi sāṃkathyāni bahūni vartante-sughoraparuṣaṃ suduḥsahaṃ dukhaṃ ciraṃ sahyata idamapi mahadāścaryam| caturoghavikṣiptaṃ paunaḥpunyena kaṅkālayānārohaṇaṃ tadapi mahadāścaryam| bhāryā gṛhaṃ ca prahāya suvratādāne'pi sadā kāyavāṅmanovikṣepa idamapi mahadāścaryam| svalpamātrasyāpi kuśalamūlasya abhāve'pi tasyaivārthato buddhajñānagaveṣaṇam idamapi mahadāścaryam pratimokṣaśikṣābhāve'pi- mahāyānaśreṣṭhabodhidvayagaveṣaṇam idamapi mahadāścaryam| ityādiṣu mahāścaryeṣu bahuṣvapi satsu, jambūdvīpapuruṣasya vikalpācārāḥ kathaṃ vaktuṃ śakyante| tasmād bhavanto muktikāmā vidvāṃsastairunmattaiḥ saha akṛtasaṃsargā apramattās tiṣṭhantu| evaṃ te karuṇāviṣayatvavyatiriktāḥ uttamamārgavyapadeśe'pi tatra na praviśanti, kimahaṃ karavāṇi| yāvad abhijñatā na prāpyate tāvad anyeṣāṃ vipākāsaṃbhavāt khaḍgavat sthātavyam| sadgururgaveṣaṇīyaḥ, sadā sūtrāṇi ca draṣṭavyāni|



sūtrasamuccayopadeśo mahāvidvadācāryadīpaṅkaraśrījñāna-viracitaḥ samāptaḥ||

tenaiva bhāratīyamahopādhyāyena mahāsaṃśodhakalokacakṣuṣā jayaśīlena ( chul khrimas rgyal va ) ca anūdya sampādya ca nirṇītaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project