Digital Sanskrit Buddhist Canon

Satyadvayāvatāranāma

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सत्यद्वयावतारनाम
satyadvayāvatāranāma

|| namo mahākāruṇikāya||

dve satye samupāśritya buddhānāṃ dharmadeśanā|

loka-saṃvṛti-satyaṃ ca satyaṃ ca paramārthataḥ||1||


saṃvṛttirmanyate dvedhā mithyā ca tathatā tathā|

ādyā dvidhodacandraśca kusiddhāntavitarkaṇā||2||



avicāraikaramyā ca vināśotpādadharmiṇī|

arthakriyā-samarthā ca tathatā-saṃvṛtirmatā||3||



eka evaparo hyarthaḥ paraiśca dvividho mataḥ|

na kācid dharmatā siddhā kuto dvitryādikaṃ bhavet||4||



anutpādanirodhādi deśanāvākyalakṣitam|

paramārthābhinnaśīlatvān naiva dharmā na dharmatā||5||



śūnyatāyāṃ vibhedastu kiñcinmātraṃ na vidyate|

nirvikalpatayā bodhe śūnyatādṛṣṭirucyate||6||



uktaṃ sūtre sugambhīre taddarśanamadarśanam|

tatra draṣṭā na dṛśyaṃ cāpyanādinidhanaṃ śivam||7||



nirvikalpaṃ nirālambaṃ bhāvābhāvavivarjitam|

anāśrayāpratiṣṭhānam atulyaṃ nirgatāgatam||8||



anirvācyamanābhāsaṃ nirvikāramasaṃskṛtam|

yogigamyamidaṃ kleśajñeyāvaraṇavarjitam||9||



pratyakṣamanumānañca taddvayaṃ bauddhasammatam|

ubhābhyāṃ śūnyatā gamyetyarvāgdṛṅmohabhāṣitam||10||



prasajyeddharmatājñānaṃ tīrthike śrāvake'pi ca|

vijñānināñca kiṃ vācyaṃ mādhyamike'viruddhatā||11||



tarhi sarve'pi siddhāntā mānameyatayā samāḥ|

sarvatarkaviruddhatvān mānameyā'pi dharmatā||12||



bāhulyena kathaṃ na syāt pratyakṣaṃ cānumā vṛthā|

tīrthyavādanivṛtyarthaṃ vidvadbhiḥ kṛtayaḥ kṛtāḥ||13||



savikalpāvikalpābhyāṃ jñānābhyāṃ nāvagamyate|

āgame'pi sphuṭaṃ vidvānācāryo bhavya āha ca||14||



śūnyatāvagatā kena vyākṛtā yā tathāgataiḥ|

nāgāntevāsicandro hi dharmatāsatyadarśakaḥ||15||



tataḥ paramparāmnāyairdharmatāsatyagamyatā|

dharmaskandhasahasrāṇi catvāryuktānyaśīti ca||16||



dharmatāntargataṃ sarvam muktistu śūnyatābodhe-

stadarthā śeṣabhāvanā tathyasaṃvṛtimādhūya||17||



śūnyatā'bhyasane sati saṃvṛtihetoḥpuṇyādeḥ|

paralokācca vañcyate viviktārthamajānānaḥ||18||



svalpaśrutisamāśritaḥ yo naraḥ puṇyakṛnnāsti|

naṣṭaḥ kāpuruṣastu saḥ vināśayati durdṛṣṭā||19||



śūnyatā mandamedhasam candrācārya uvācaivam|

upāyabhūtaṃ vyavahārasatyamupeyabhūtaṃ paramārthasatyam||20||



dvayorvibhedaṃ na hi veda yo sa vrajedapāyaṃ viparītabodhāt|

vyavahāramanāgamya paramārtho na deśyate||21||



tathyasaṃvṛtisopānamantareṇa vipaścitaḥ|

tattvaprāsādaśikharārohaṇaṃ na hi yujyate||22||



yathā'yaṃ saṃvṛterbhāso yuktyā kiñcinna labhyate|

paramārthastvalabdhatvam ādisaṃsthitadharmatā||23||



hetupratyayajanyatvāt saṃvṛtirbhāsavanmatā|

ayuktaṃ śodhitum cet kairjalacandrādivinirmitam||24||



nānāpratyayajanyatvāt siddho bhāso'khilastataḥ|

pratyayānāṃ tu vicchedātsaṃvṛttyāpi na sambhavaḥ||25||



evaṃ dṛṣṭerasaṃmohāj jāte caryāviśodhane|

unmārge'gamanaṃ kṛtvā'kaniṣṭhaṃ sthānamāpnuyāt||26||



āyuṣyamalpaṃ bāhulāśca vidyā āyuḥpramāṇaṃ ca kiyanna vidmaḥ|

svābhīṣṭameva pratilambhanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt||27||



arvāgdṛśā mohavaśena cāpi kṣamo na satyadvayanirṇaye'pi|

uktīrgurūṇāmiha sampratītya nyastaṃ dvayaṃ nāgamataṃ hi satyam||28||



rājño'nurodhena suvarṇadvīpe kṛte'tra śrāddho yadi vā jano'dya|

gṛhṇātu samyak suparīkṣaṇena na śraddhayā naiva ca gauraveṇa||29||



sauvarṇarājena guroḥphalena

saṃpreṣito devamatirhi bhikṣuḥ|

tasyāgrahāt satyadvayāvatāro

yuktyā sudhībhistviha vīkṣaṇīyaḥ||30||



ācāryadīpaṅkaraśrījñānaviracitaḥ satyadvayāvatāraḥ samāptaḥ|



tenaiva paṇḍitena anuvādakena vīryasiṃhena cānūdya saṃśodhya ca nirṇītaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project