Digital Sanskrit Buddhist Canon

Śaraṇagamanadeśanā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शरणगमनदेशना
śaraṇagamanadeśanā

namo ratnatrayāya


tryapāyapañcayonīnāṃ sarvaduḥkhavighātakam|

śreyo'bhyudayasaukhyānāṃ dātāraṃ praṇamāmi tam||1||


atra śaraṇagamanamabhidhāsye| samāsataḥ|

adhiṣṭhānasthitī cintā kālaprakṛtimānakam|

nayaḥ śikṣā niruktiśca karmaupamyavibhaktayaḥ|

ādīnavārthaśaṃsāśca proktāḥ pañcadaśa kramāt||2||


tatra adhiṣṭhānapudgalastu dvividhaḥ- mahāyānagotrīyo hīnayānagotrīyaśca| sthitirdvividhā- mahā-hīna-yānabhedataḥ| tatraivaṃ hi tāvad mahāyānaśāstreṣu ratnatrayam- tathatāratnatrayam, abhisamayaratnatrayaṃ, sammukhasthaṃ ca ratnatrayam|


taccaivam- jñeyāviparyastajñānam, nirvikalpādvayajñānam, dharmadhātvavasthitatvaṃ ca| tadeva viśuddha-dharmadhātuprajñāpāramitā, samāhitāvasthāyāṃ gaganatalavat samastadharmasākṣātkāriṇyāṃ mahābhūmau avasthitāḥ bodhisattvāśca ( tathatāratnatrayam) |


atha caivaṃ- dvividho rupakāyaḥ , santānāvasthitāścatuḥsatya-saptatriṃśadbodhipākṣikadharma-bhūmi-pāramitādayo dharmāḥ, prayogamārgīyāśca bodhisattvāḥ|


punaścaivam- citrāṅkitatotkīrṇaniṣiktamṛṇmayādi (buddhapratimādi) - navāṅgapravacanamayapothīpustakādi, saṃbhāramārgīyāśca bodhisatvāḥ| hīnayānaśāstraṃ tāvat-

buddhasaṃghakarāndharmān aśaikṣānubhayāṃśca saḥ|

nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam||3|| iti|


tatra āśayo mahāyānināntu aśeṣasattvārthacintanam| itarasya ca ātmārthameva cintanam|


tatra avadhirmahāyānināntu bodhimaṇḍaparyantam| itarasya tu yāvajjīvanaṃ pratijñā|


tatra svabhāvo hrī-apatrapāyuktatā avijñaptpādaśca|

tatra mānaṃ tu svīkaraṇam, śaraṇakaraṇaṃ vijñaptyutpādaśca|

tatra nayastu śaraṇagamanavidhiḥ | sa ca guroravagantavyaḥ|

tatra śikṣā sādhāraṇī asādhāraṇī ca gurupādebhyo jñeyā|

tatra niruktistu dāsabhāvaḥ taditarasvāminamananviṣya śaraṇagamanam|


tatra kāritraṃ tu bodhicittamahāvṛkṣotpādasya mūlatvam, mokṣamahānagarasya praveśadvāratvam, upavāsādisarvasaṃvarāṇām āśrayatvam|


tatraupamyaṃ tāvad rājñaḥ mantriṇo vā prajāgaṇasya tadvacanānatikramaṇam, tadārādhanamiva ca|


tatra bhedastu sādhāraṇāsādhāraṇatvena viśiṣṭaḥ|


tatra ādīnavau dvau| śaraṇacyutirajñānaṃ vā| cyavanaṃ cyutirvā yathā candrakīrtipādānām-


gṛhītvā sadadhiṣṭhānaṃ punarhīnasamāśraye|

cyutipakṣāśrayatvāt so yāti sajjanahāsyatām||4|| ityuktirnidarśanamātram|


tatrārthastu yathoktaṃ bhagavatā-


"bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca|

ārāmānvṛkṣāṃścaityāṃśca manuṣyā bhayavarjitāḥ||5||


na tvetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam|

naitaccharaṇamāgamya sarvaduḥkhātpramucyate||6||


yastu buddhaṃ ca dharma ca saṃghaṃ ca śaraṇaṃ gataḥ|

catvāri cāryasatyāni paśyati prajñayā yadā||7||


duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam|

ārya cāṣṭāṅgikaṃ mārga kṣemaṃ nirvāṇagāminam||8||


etaddhi śaraṇaṃ śreṣṭhaṃ etaccharaṇamuttamam|

etaccharaṇamāgamya sarvaduḥkhāt pramucyate||9|| iti|


śaraṇagamamārthaḥ tādṛśaḥ|


tatrānuśaṃsāstimnaḥ| hetukālānuśaṃsā mārgakālānuśaṃsā phalakālānuśaṃsā ca| hetukālā ehikī āmuṣmikī ca| ehikānuśaṃsā aṣṭamahābhayamokṣaḥ, anantarāyaḥ, śāsanapriyadevasāhāyyam, maraṇakāle ca cittaharṣādi| āmuṣmikī tu saṃsāradurgati-duḥkhebhya uddharaṇam, nirvāṇābhyudayasukhapradattvañca| mārgānuśaṃsā tu catu-(rārya-) satyāryāṣṭāṅgikamārga-saptabodhyaṅgādiyojanam| phalānusaṃsā dvividhanirvāṇasya trikāyasya ca prāptiḥ|


idaṃ hi saṃkṣiptam, vistaraṃ tu guruśāstrabhyo jñeyam|


śaraṇagamanadeśanā-nāma gurubodhisattva-dīpaṅkara-śrījñānaviracitā samāptā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project