Digital Sanskrit Buddhist Canon

Pratītyasamutpādahṛdayakārikā

Technical Details
pratītyasamutpādahṛdayakārikā

nāgārjunakṛtā

dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|

te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat||1||

ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca|

śeṣāḥ sapta ca duḥkhaṃ trisaṅgrahā dvādaśa tu dharmāḥ||2||

tribhyo bhavati dvandvaṃ dvandvātprabhavanti sapta saptabhyaḥ|

traya udbhavanti bhūyastadeva [tu] bhramati bhavacakram||3||

hetuphalañca [hi]sarvaṃ jagadanyo nāsti kaścidiha sattvaḥ|

śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||

svādhyāyadīpamudrādarpaṇaghoṣa'rkakāntabījāmlaiḥ|

skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||

ya ucchedaṃ prakalpayatyatisūkṣme'pi vastuni|

pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||

nāpaneyamataḥ kiñcit prakṣepyaṃ nāpi kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||7||

pratītyasamutpādahṛdayakārikā

ācārya nāgārjunakṛtā

samāptā|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project