Digital Sanskrit Buddhist Canon

Ṣaḍviṃśatitamaṃ prakaraṇam

Technical Details
dvādaśāṅgaparīkṣā ṣaḍviṃśatitamaṃ prakaraṇam |

atrāha - yaduktam -
yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||iti,

kaḥ punarasau pratītyasamutpādaḥ, yaḥ śūnyatetyucyate?
athavā | yadetaduktam -
yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati |
duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgameva ca || iti ,

tatkatamo'sau pratītyasamutpādaḥ iti? atastadaṅgaprabhedavivakṣayedamucyate -
punarbhavāya saṃskārānavidyānivṛtastridhā |
abhisaṃskurute yāṃstairgatiṃ gacchati karmabhiḥ ||1||

tatra avidyā ajñānaṃ tamo yathābhūtārthapracchādakaṃ stimitatā | avidyayā nivṛtaḥ chāditaḥ pudgalaḥ punarbhavāya punarbhavārthaṃ punarbhavotpattyarthamabhisaṃskaroti utpādayati yān kuśalādicetanāviśeṣāṃste punarbhavābhisaṃskārāt saṃskārāḥ | te ca trividhāḥ -kuśalā akuśalā ānejyāśca, yadi vā -kāyikā vācikā mānasāśceti | tāṃstrividhān karmalakṣaṇān saṃskārānavidyānivṛtaḥ pudgalaḥ karoti | taiśca saṃskārairabhisaṃskṛtaiḥ karmabhiḥ karmasaṃjñitaiḥ taddhetukāṃ gatiṃ gacchati ||1||

tato'sya -
vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau |
kṛtopacitasaṃskārasyāsya pudgalasya saṃskārānurūpāyāṃ gatau devādikāyāṃ saṃskārahetukaṃ vijñānaṃ saṃniviśate praviśati upapadyate saṃsārānarthabījabhūtam | tata uttarakālam -

saṃniviṣṭe'tha vijñāne nāmarūpaṃ niṣicyate ||2||

tatra karmakleśāviddhaṃ tasmiṃstasminnupapattyāyatane nāmayatīti nāma, saṃjñāvaśena vā artheṣu nāmayatīti nāma |

catvāro'rūpiṇaḥ skandhā nāmeti vyapadiśyate |
rūpyata iti rūpam | bādhyata ityarthaḥ | idaṃ ca rūpaṃ pūrvakaṃ ca nāma , ubhayametadabhisaṃkṣipya nāmarūpamiti vyavasthāpyate | tatra bimbapratibimbanyāyena svādhyāyadīpamudrāpratimudrādinyāyena vā māraṇāntikeṣu skandheṣu nirudhyamāneṣu ekasminneva kṣaṇe tulādaṇḍanāmonnāmanyāyenaiva aupapattyāṃśikāḥ skandhā yathākarmākṣepata upajāyante | evaṃ ca bimbapratibimbamudrāpratimudrānyāyena pratītyasamutpādaḥ sidhyati | tulādaṇḍanāmonnāmanyāyena tu yadvijñānaṃ saṃniviśate ityuktam, tad bālalokabodhānurodhena, samānakāla eva bhavapratisaṃdhiriti |

tathā samānena samānakālaṃ
lokasya duḥkhaṃ ca sukhodayaṃ ca |
hartuṃ ca kartuṃ ca sadāstu śakti -
stamaḥ prakāśaṃ ca yathaiva bhānoḥ ||iti |

na tu punaḥ pratītyasamutpādasvarūpavicakṣaṇānāmevaṃ vaktuṃ yujyate sāhacaryāditvamekakṣaṇe tulādaṇḍanāmonnāmadṛṣṭānteneti |
janmonmukhaṃ na sadidaṃ yadi jāyamānaṃ
nāśonmukhaṃ sadapi nāma nirudhyamānam |
iṣṭaṃ tadā kathamidaṃ tulayā samānaṃ
kartrā vinā janiriyaṃ na ca yuktarūpā ||

ityādivacanāt | yathā bimbapratibimbamudrāpratimudrādinyāyena kṣaṇikatvaṃ neṣyate bhavadbhiḥ, tathā anyasyāpi bhāvasya utpādasamanantaradhvaṃsinaḥ kṣaṇikatvaṃ na yuktam | yataḥ jātijarāsthityanityatākhyāni catvāri saṃskṛtalakṣaṇāni utpadyamānasya bhāvasya bāhyasya ādhyātmikasya vā ekasminneva kṣaṇe bhavantītyabhidharmapāṭhaḥ | tatra jātijarayoḥ parasparavirodhāt sthityanityatayośca ekasminneva bhāve na yugapatsaṃbhava iṣyate sadbhiḥ |

kṣaṇike sarvathābhāvātkutaḥ kācitpurāṇatā |
sthairyādakṣaṇike cāpi kutaḥ kācitpurāṇatā ||
yathānto'sti kṣaṇasyaivamādimadhyaṃ ca kalpyatām |
antakatvātkṣaṇasyaivaṃ na lokasya kṣaṇasthitiḥ ||

ādimadhyāvasānāni cintyāni kṣaṇavatpunaḥ |
ādimadhyāvasānatvaṃ na svataḥ parato'pi vā ||

iti madhyamakasiddhāntapāṭhāt kṣaṇikapadārthāsiddherasiddhiravaseyā | na ca jātimaraṇayoḥ parasparabhinnalakṣaṇayoḥ ekasmin kṣaṇe saṃbhavo bhavet, saṃśayaniścayajñānayorālokāndhakārayorjñānā jñānayorbījāṅkurayormaraṇabhavopapattibhavayorbhinnalakṣaṇayorityādivat | parasparanirapekṣayoreva svahetupratyayasiddhayoḥ sahabhāvo yujyate savyetaragoviṣāṇayoryuvatistanayornarakarṇayorityādivat, na tu punaḥ kadācidapi parasparaviruddhayorvināśotpādayoḥ | yathoktaṃ rāgaraktaparīkṣāyām -

sahaiva punarudbhūtirna yuktā rāgaraktayoḥ |
bhavetāṃ rāgaraktau hi nirapekṣau parasparam ||
naikatve sahabhāvo'sti na tenaiva hi tatsaha |
pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati ||
evaṃ raktena rāgasya siddhirna saha nāsaha |
rāgavatsarvadharmāṇāṃ siddhirna saha nāsaha ||

iti pratiṣedhāt kutaḥ samānakālatā bhāvānāṃ maraṇabhavopapattibhavayoriti? ataḥ sahabhāvo vineya janabodhānurodhapravṛtta eveti lakṣyate | tena naikasminneva kṣaṇe nāmonnāmau tulāyāḥ saṃbhavataḥ nāmonnāmayoḥ kālabhedāt | balavatpuruṣācchaṭāmātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantīti pāṭhāt, utpalapatraśatasahasravedhavat sūcyagreṇeti | tathāpi atra utpalapatraśatasahasravedhaḥ sūcyagreṇa kramaśo vedho'vaseyaḥ kṣaṇānāmatisūkṣmatvāt | ekakṣaṇena ślokākṣarapadodāharaṇavat ||

kiṃ ca -

anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||
yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam |

iti pāṭhādutpādanirodhayorasaṃbhava eva pratipāditaḥ śāstre madhyamake | āgamasūtreṣu -

avināśamanutpannaṃ dharmadhātusamaṃ jagat |
sattvadhātuṃ ca deśeti eṣā lokānuvartanā ||
trīṣu adhvasu sattvānāṃ prakṛtiṃ nopalambhati |
sattvadhātuṃ ca deśeti eṣā lokānuvartanā ||ityādi |
tathā -

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ |
māyopamaṃ ca vijñānamuktamādityabandhunā ||
evaṃ dharmān vīkṣamāṇo bhikṣurārabdhavīryavān |
divā vā yadi vā rātrau saṃprajānan pratismṛtaḥ |
pratividhyetpadaṃ śāntaṃ saṃskāropaśamaṃ śivam ||iti |

etāśca gāthāḥ sarvanikāyaśāstrasūtreṣu paṭhayante | ataḥ phenapiṇḍādīnāṃ hetupratyayasāmagrīṃ prāpya pratītya samutpannānāṃ sāravastuvigatānāṃ kutaḥ kṣaṇikākṣaṇikacinteti? mahāyānasūtreṣu ca -

supinopamā bhavagatī sakalā
na hi kaści jāyati na co mriyate |
na ca karma naśyati kadāci kṛtaṃ
phalu deti kṛṣṇaśubha saṃsarato ||

na ca śāśvataṃ na ca uccheda puno
na ca karmasaṃcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśatī
na ca anyu kṛtva puna vedayate ||

yathā kumārī supināntarasmiṃ
svaputra jātaṃ ca mṛtaṃca paśyati |
jāte'tituṣṭā mṛti daurmanasyitā
tathopamān jānatha sarvadharmān ||

yathaiva grāmāntari lekhadarśanāt
kriyāḥ pravartanti pṛthak śubhāśubhāḥ |
na lekhasaṃkrānti girāya vidyate
tathopamān jānatha sarvadharmān ||

mudrātpratimudra dṛśyate
mudrasaṃkrānti na copalabhyate |
na ca tatra na caiva sānyato
evaṃ saṃskāra'nucchedaśāśvatāḥ ||

bījasya sato yathāṅkuro
na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tat
evamanuccheda aśāśvata dharmatā ||

yatha muñja pratītya balbajaṃ
rajju vyāyāmabalena vartitā |
ghaṭiyantra sacakra vartate
teṣu ekaikasu nāsti vartanā ||
tatha sarvabhavāṅgavartinī
anyamanyopacayena niśritā |
ekaikeṣu teṣu vartanī
pūrvamaparāntatu nopalabhyate ||

ata evoktamācāryanāgārjunapādaiḥ -
svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ |
skandhapratisaṃdhirasaṃkramaśca vidvadbhirupadhāryau ||iti |
śatakaśāstre ca āryadevapādairmahābodhicaryāsthiraprasthānasthitaiḥ -
alātacakranirmāṇasvapnamāyāmbucandrakaiḥ |
dhūmikāntaḥ pratiśrutkāmarīcyabhraiḥ samo bhavaḥ ||iti ||

tadevaṃ bimbapratibimbādinyāyena mātuḥ kukṣau vijñāne saṃmūrcchite vijñānapratyayaṃ nāmarūpaṃ niṣicyate, kṣarati prādurbhavatītyarthaḥ | yadi iha gatau vijñānaṃ na saṃmūrchitaṃ syāt, tadā nāmarūpaprādurbhāvo na syāt |

sacedānanda vijñānaṃ mātuḥ kukṣiṃ nāvakrāmeta, na tat kalalaṃ kalalatvāya saṃvarteta | iti vacanāt ||2||

tadevam -
niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ |

duḥkhotpattyā āyadvārabhāvena darśanaśravaṇaghrāṇarasasparśamanaākhyaṃ ṣaḍāyatanaṃ nāmarūpahetukamupajāyate | sa cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśate, abhiniviṣṭaḥ san rāgajaṃ dvevajaṃ mohajaṃ karma karotītyādinā duḥkhotpattāvāyadvāratvaṃ ṣaṇṇāmāyatanānām | tadevaṃ saṃbhūte ṣaḍāyatane uttarakālam -

ṣaḍāyatanamāgamya saṃsparśaḥ saṃpravartate ||3||

kaḥ punarayaṃ saṃsparśaḥ, kathaṃ vā saṃpravartate iti pratipādayannāha -
cakṣuḥ pratītya rūpaṃ ca samanvāhārameva ca |
nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate ||4||
saṃnipātasrayāṇāṃ yo rūpavijñānacakṣuṣām |
sparśaḥ saḥ

cakṣurindriyaṃ pratītya rūpāṇi ca samanvāhāraṃ ca pratītya manaskāraṃ viṣayādivilakṣaṇaṃ samanantarapratyayaṃ vijñānabījabhūtaṃ cakṣurvijñānamutpadyate | tatra cakṣuśca rūpāyatanaṃ ca rūpam | samanvāhāraścatuḥskandhalakṣaṇaṃ nāma | tadetattrayaṃ pratītyotpadyamānaṃ cakṣurvijñānaṃ nāmarūpaṃ pratītyotpadyate | tadevameṣāmindriyaviṣayavijñānānāṃ trayāṇāṃ yaḥ saṃnipātaḥ sahotpādaḥ anyonyopakāreṇa tulyaṃ yā pravṛttiḥ, sa spṛṣṭilakṣaṇaḥ sparśaḥ | tata uttarakālam -

tasmātsparśācca vedanā saṃpravartate ||5||

iṣṭāniṣṭobhayaviparītaviṣayānubhūtirviṣayānubhavo vedanaṃ vittirvedanetyucyate | duḥkhā sukhā aduḥkhāsukhā ca trividhā | yathā caiṣāṃ rūpavijñānacakṣuṣāṃ trayāṇāṃ saṃnipātalakṣaṇaṃ sparśamāgamya vedanā uktā, evaṃ śeṣendriyaviṣayavijñānatrayasaṃnipātalakṣaṇasparśahetukā vedanā vyākhyeyā ||5||

tata uttarakālam -
vedanāpratyayā tṛṣṇā
saṃpravartate iti vartate | vedanā pratyayo yasyāstṛṣṇāyāḥ sā vedanāpratyayā | kiṃviṣayā punaḥ sā tṛṣṇā? vedanāviṣayaiva | kiṃ kāraṇam? yasmādasau tṛṣṇāluḥ
vedanārthaṃ hi tṛṣyate |

vedanānimittameva abhilāṣaṃ karotītyarthaḥ | kathaṃ kṛtvā? yadi tāvat sukhā vedanā asyopajāyate, sa tasyāḥ punaḥ punaḥ saṃyogārthaṃ paritṛṣyate | atha duḥkhā, tadā tasyā visaṃyogārthaṃ paritṛṣyate | atha aduḥkhāsukhā, tasyā api nityamaparibhraṃśārthaṃ paritṛṣyate | sa evam -

tṛṣyamāṇa upādānamupādatte caturvidham ||6||

sa evaṃ vedanāsvabhiniviṣṭaḥ saktaḥ tṛṣṇāpratyayaṃ kāmadṛṣṭiśīlavratātmavādopādānākhyaṃ caturvidhaṃ karmākṣepakāraṇaṃ parigṛhṇāti | tadevamasya tṛṣṇāpratyayamupādānaṃ bhavati ||6||

tata uttarakālam -

upādāne sati bhava upādātuḥ pravartate |
syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ ||7||
pañca skandhāḥ sa ca bhavaḥ

caturvidhasya yathoktasya upādānasya upādātā grahītā utpādayitā | tasya upādātuḥ upādānapratyayo bhavaḥ upajāyate | kiṃ kāraṇam? yasmāt, yo hi anutpāditavedanātṛṣṇaḥ pratisaṃkhyānabalena tṛṣṇāmasvīkurvan, caturvidhamupādānaṃ pravihāya upādātā amalādvayajñānasaṃmukhī bhāvāt syāddhi yadyanupādāno mucyeta saḥ | tadānīṃ tasya na bhavedbhavaḥ ||

kaḥ punarayaṃ bhavaḥ? pañca skandhāḥ sa ca bhavaḥ | yaḥ upādānāt pravartate, sa pañcaskandha svabhāvo veditavyaḥ | trividhamapi kāyikaṃ vācikaṃ mānasikaṃ ca karma bhavatyasmādanāgataṃ skandha pañcakaṃ bhavaḥ iti vyapadiśyate | tatra kāyikaṃ vācikaṃ karma rūpaskandhasvabhāvaṃ karmavijñaptitvāt | mānasaṃ tu catuḥskandhasvabhāvamiti | evaṃ sa bhavaḥ pañca skandhā iti vijñeyam | tasmāt -
bhavājjātiḥ pravartate |

anāgataskandhotpādo jātiḥ | sā ca bhavāt pravartate | tata uttarakālam -
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ ||8||
daurmanasyamupāyāsā jāteretatpravartate |

jātihetukā ete jarāmaraṇādayaḥ pravartante | eṣāṃ ca yathāsūtrameva vyākhyānaṃ veditavyam | tatra skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchataḥ saṃmūḍhasya sāmiṣaṅgo hṛdayasaṃtāpaḥ śokaḥ | śokasamutthito vākpralāpaḥ paridevaḥ | pañcendriyāsātanipāto duḥkham | manoniṣṭanipāto daurmanasyam | duḥkhadaurmanasyabahutvasaṃbhūtā upāyāsāḥ | iti | tadevaṃ yathopavarṇitena nyāyena
kevalasyaivametasya duḥkhaskandhasya saṃbhavaḥ ||9||

kevalasyeti ātmātmīyasvabhāvavigatasya bālapṛthagjanaparikalpitamātrasya | duḥkhātmakasya sukhāvyāmiśrasyaivetyarthaḥ | evamiti hetupratyayamātrabalenaivetyarthaḥ | duḥkhaskandhasyeti duḥkhasamudāyasya duḥkhasamūhasya duḥkharāśerityarthaḥ ||9||

yataścaivaṃ yathopavarṇitādavidyādikādeva bhavāṅgānāṃ pravṛttiḥ, ataḥ -
saṃsāramūlānsaṃskārānavidvān saṃskarotyataḥ |
avidvān kārakastasmānna vidvāṃstattvadarśanāt ||10||

tatra saṃsārasya vijñānādipravṛttilakṣaṇasya mūlaṃ pradhānaṃ kāraṇaṃ saṃskārāḥ | tataśca saṃsāramūlān saṃskārānavidvān saṃskaroti ||

avidyānugato yaḥ pudgalo bhikṣavaḥ puṇyānapi saṃskārānabhisaṃskaroti, apuṇyānapi saṃskārānabhisaṃskaroti, āneñjyānapi saṃskārānabhisaṃskaroti ||

iti bhagavadvacanāt | yataścaivamavidvān kārakaḥ, tasmādavidvāneva pudgalaḥ kārako bhavati saṃskārāṇām, na vidvāṃstattvadarśī prahīṇāvidyaḥ | kiṃ kāraṇam? tattvadarśanāt tattvadarśane hi sarvapadārthanā mevānupalambhāt nāsti kiṃcid yadālambya karma kuryāditi ||10||

yataścaivamavidyāyāmeva satyāṃ saṃskārāḥ pravartante, asatyāṃ na pravartante, ataḥ -
avidyāyāṃ niruddhāyāṃ saṃskārāṇāmasaṃbhavaḥ |
hetuvaiyarthyāt | tasyāḥ punaravidyāyāḥ kuto nirodhaḥ ityāha-
avidyāyā nirodhastu jñānenāsyaiva bhāvanāt ||11||

asyaiva pratītyasamutpādasya yathāvadaviparītabhāvanātaḥ avidyā prahīyate | yo hi pratītyasamutpādaṃ samyak paśyati, sa sūkṣmasyāpi bhāvasya na svarūpamupalabhate | pratibimbasvaprālāta cakramudgādivattu svabhāvaśūnyatāṃ sarveṣāṃ bhāvānāmavatarati | sa eva svabhāvaśūnyatāṃ sarveṣāṃ bhāvānāmavatīrṇo na kiṃcidvastu upalabhate bāhyamādhyātmikaṃ vā | so'nupalabhamāno na kkaciddharme muhyati, amūḍhaśca karma na karotīti | evaṃ pratītyasamutpādabhāvanayā tattvamavatarati |tattvadarśinoyogino niyatameva avidyā prahīyate | prahīṇāvidyasya saṃskārā nirudhyante ||11||

yathā caivamavidyānirodhāt saṃskārā nirudhyante, evam -
tasya tasya nirodhena tattannābhipravartate |
duḥkhaskandhaḥ kevalo'yamevaṃ samyaṅ nirudhyate ||12||

pūrvasya pūrvasya aṅgasya nirodhena utarasyottarasya aṅgasya nirodho bhavatīti vijñeyam | anayā cānupūrvyā ayaṃ yogī ātmātmīyādyadarśanāyāsanirastaḥ kārakavedakavirahitaṃ bhāvasvabhāvaśūnyaṃ duḥkharāśiṃ punaranutpattyā samyaṅnirodhayati | yathoktamāryaśālistambasūtre -

evamādhyātmiko'pi pratītyasamutpādo dvābhyāmeva kāraṇābhyāmutpadyate | katamābhyāṃ dvābhyām ? hetūpanibandhataḥ pratyayopanibandhataśca | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidamavidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyo pāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | avidyā cennābhaviṣyannaiva saṃskārāḥ prajñāsyante | evaṃ yāvajjātiścennābhaviṣyajjarāmaraṇaṃ na prajñāsyate | athavā , satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttirbhavati | atrāvidyāyā naivaṃ bhavati ahaṃ saṃskārānabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati vayamavidyayābhinirvartitā iti | evaṃ yāvajjāterapi naivaṃ bhavati ahaṃ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavatyahaṃ jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ saṃskārāṇābhinirvṛtti rbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyā tmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||

kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yaḥ kāyasya saṃśleṣātkaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahakṛtyaṃ karoti, ayamucyate'bdhātuḥ | yaḥ kāyasyāśitabhakṣitaṃ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ śauṣīryamabhinirvartayati, ayamucyate ākāśadhātuḥ | yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṃyuktaṃ sāsravaṃ ca manovijñānam, ayamucyate bhikṣavo vijñānadhātuḥ | tatra asatāmeṣāṃ pratyayānāṃ kāyasyotpattirna bhavati | yadā tvādhyātmikaḥ pṛthivīdhāturavikalo bhavati, evamaptejovāyvā kāśavijñānadhātavaścāvikalā bhavanti, tataḥ sarveṣāṃ samavāyātkāyasyotpattirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ bhavati - ahaṃ kāyasyānuparigrahakṛtyaṃ karomīti | tejodhātornaivaṃ bhavati - ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātornaivaṃ bhavati ahaṃ kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātornaivaṃ bhavati - ahaṃ kāyasyāntaḥ śauṣīryamabhi nirvartayāmīti | vijñānadhātornaivaṃ bhavati- ahaṃ kāyasya nāmarūpamabhinirvartayāmīti | kāyasyāpi naivaṃ bhavati ahamemiḥ pratyayairjanita iti | atha ca punaḥ satāmeṣāṃ pratyayānāṃ samavāyātkāyasyotpatti rbhavati | tatra pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit | evamabdhātustejodhāturvāyudhātu - rākāśadhāturvijñānadhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit ||

tatra avidyā katamā? yā eṣāmevaṃ ṣaṇṇāṃ dhātūnāyamaiksaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvasaṃjñā jīvapudgalamanujamānavasaṃjñā ahaṃkārasaṃjñā mamakārasaṃjñā evamādi vividhamajñānam | iyamucyate'vidyeti | evamavidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu, amī saṃskārā ityucyante | vastuprati vijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ skandhā arūpiṇaḥ upādānākhyāḥ, tannāmarūpaṃ catvāri mahābhūtāni , tāni copādāya rūpam | tacca nāma rūpam | aikadhyamabhisaṃkṣipya tannāmarūpam | nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇāvaipulyamuipādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | bhavahetukaḥ skandhaprādurbhāvo jātiḥ | jātasya skandhasya paripāko jarā | jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ | śokotthamālapanaṃ paridevaḥ | pañcavijñānakāyasaṃyuktamasātamanubhavanaṃ duḥkham | manasā saṃyuktaṃ mānasaṃ duḥkhaṃ dārmanasyam | ye cāpyanye evamādaya upakleśāste upāyāsā iti ||

tatra mohāndhakārārthenāvidyā | abhisaṃskārārthena saṃskārāḥ | vijñāpanārthena vijñānam | anyonyopastambhanārthena nāmarūpam | āyadvārārthena ṣaḍāyatanam | sparśanārthena sparśaḥ | anubhavanārthena vedanā | paritarṣaṇārthena tṛṣṇā | upādānārthenopādānam | punarbhavārthena bhavaḥ | janmārthena jātiḥ | paripākārthena jarā | vināśārthena maraṇam | śocanārthena śokaḥ | paridevanārthena paridevaḥ kāyaparipīḍanārthena duḥkham | cittasaṃpīḍanārthena daurmanasyam | upakleśārthenopāyāsāḥ ||

athavā tattve'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante puṇyopagā apuṇyopagā āneñjyopagāḥ | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati | apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ bhavati | āneñjyopagānāṃ saṃskārā ṇāmāneñjyopagameva vijñānaṃ bhavati | idamucyate vijñānam | vijñānapratyayaṃ nāmarūpamiti vedanādayo'rūpiṇaścatvāraḥ skandhāstatra tatra bhave nāmayantīti nāma | saharūpaskandhena ca nāma rūpaṃ ceti nāmarūpamucyate | nāmarūpavivṛddhayā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante prajñāyante, tannāmarūpapratyayaṃ ṣaḍāyatanamityucyate | ṣaḍbhyaścāyataṃebhyaḥ ṣaṭ sparśakāyāḥ pravartante, ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | iyamucyate bhikṣavaḥ sparśapratyayā vedaneti | yastāṃ vedanāṃ viśeṣeṇāsvādayati abhinandati adhyavasyati adhyavasāya tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | āsvādanābhinandanādhyavasānasthānādātmapriyarūpasātarūpairviyogo mā bhūnnityamaparityāgo bhavediti yaivaṃ prārthanā idamucyate bhikṣavastṛṣṇāpratyayamupādānam | yatra vastuni satṛṣṇastasya vastuno'rjanāya viṭhapanāyopādānamupādatte, tatra tatra prārthayate , evaṃ prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā ca , sa upādānapratyayo bhava ityucyate | tatkarmanirjātānāṃ skandhānāmabhinirvṛtiryā sā bhavapratyayā jātirityucyate | jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati | tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate ||

evamayaṃ dvādaśāṅgaḥ pratītyasamutpādo'nyonyahetuko'nyonyapratyayo naivānityo naiva nityo na saṃskṛto nāsaṃskṛto nāhetuko nāpratyayo na vedayitā nāvedayitā na pratītyasamutpanno nāpratītyasamutpanno na kṣayadharmo nākṣayadharmo na vināśadharmo nāvināśadharmo na nirodhadharmo nānirodhadharmo'nādikālapravṛtto'nucchinno'nupravartate nadīsrotavat ||

yadyapyayaṃ dvādaśāṅgaḥ pratītyasamutpādo'nucchinno'nupravartate nadīsrotavat, atha cemānyasya dvādaśāṅgasya pratītyasamutpādasya catvāryaṅgāni saṃghātakriyāyai hetutvena pravartante | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṃ janayanti | tatra karma vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā vijñānabījamavakirati | asatāṃ teṣāṃ pratyayānāṃ vijñānabījasyabhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati - ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati - ahaṃ vijñānasya snehakāryaṃ karomiti | avidyāyā api naivaṃ bhavati - ahaṃ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti ||

atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ tṛṣṇāsnehābhiṣyanditamavidyayā svavakīrṇaṃ vibhajyamānaṃ virohati | tatratatropapattyāṃyatanapratisaṃdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃ kṛtoa na parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṃyogād, ṛtusamavāyād, anyeṣāṃ pratyayānāṃ samavāyād āsvādānuviddhaṃ vijñānabījaṃ mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣvamameṣvākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt ||

tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? yaduta cakṣuḥ pratītya rūpaṃ cālokaṃ cākāśaṃ ca tajjamanasikāraṃ ca pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | rūpamālambanakṛtyaṃ karoti | āloko'vabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ samanvāharaṇakṛtyaṃ karoti | asatāmeṣāṃ pratyayānāṃ cakṣurvijñānaṃ notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tataḥ sarveṣāṃ samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasyāvabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasyānāvaraṇakṛtyaṃ karomiti | tajjamanasikārasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāharaṇakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha ca satāmeṣāṃ pratyayānāṃ samavāyāccakṣurvijñānasyotpattirbhavati | evaṃ śeṣāṇāmindriyāṇāṃ yathāyogaṃ karaṇīyam ||

tatra na kaściddharmo'smāllokātparalokaṃ saṃkrāmati | asti ca karmaphalaprativijñaptirhetupratyayānā mavaikalyāt | tadyathā bhikṣavaḥ supariśuddhe ādarśamaṇḍale mukhapratibimbakaṃ dṛśyate, na ca tatrādarśamaṇḍale mukhaṃ saṃkrāmati, asti ca mukhaprativijñaptirhetupratyayānāmavaikalyāt, evamasmāllokānna kaściccyuto nāpyanyatropapannaḥ, asti ca karmaphalaprativijñaptirhetupratyayānāmavaikalyāt | tadyathā bhikṣavaścandramaṇḍalaṃ catvāriṃśadyojanaśatamūrdhvaṃ vrajati, atha ca punaḥ parītte'pyudakabhājane candrasya pratibimbaṃ dṛśyate, na ca tasmātsthānādūrdhvaṃ nabhasaścyutaṃ parītte udakasya bhājane saṃkrāntaṃ bhavati asti ca candramaṇḍalaprativijñaptirhetupratyayānāmavaikalyāt | evamasmāllokānna kaściccyuto nānyatropapannaḥ, asti ca karmaphalaprativijñaptirhetupratyayānāmavaikalyāt ||

tadyathā - agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati , evameva bhikṣavaḥ karma kleśajanitaṃ vijñānabījaṃ tatratatropapattyāyatanapratisaṃdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣu māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt ||

tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? na śāśvatato nocchedato na saṃkrāntitaḥ parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ skandhāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapattyaṃśikāḥ | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṃ nocchedataḥ ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti tulādaṇḍonnābhāvanāmavat candrabimbapratibimbavat | ato nocchedataḥ | kathaṃ na saṃkrāntitaḥ ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṃ jātyāṃ jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ | parīttaṃ karma kriyate, vipulaḥ phalavipāko'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṃ tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo vipāko'nubhūyate | atastatsadṛśānuprabandhataśca | iti vistaraḥ ||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
dvādaśāṅgaparīkṣā nāma ṣaḍviṃśatitamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project