Digital Sanskrit Buddhist Canon

Caturviṃśatitamaṃ prakaraṇam

Technical Details
āryasatyaparīkṣā caturviṃśatitamaṃ prakaraṇam |
atrāha -

yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ |
caturṇāmāryasatyānāmabhāvaste prasajyate ||1||

yadi yuktyā nopapadyate iti kṛtvā sarvamidaṃ bāhyamādhyātmikaṃ bhāvajātaṃ śūnyamiti pratipāditam , nanu ca evaṃ sati bahavaśca mahāntaśca doṣā bhavata āpadyante | kathaṃ kṛtvā ? yadi sarvamidaṃ śūnyaṃ syāt, tadā yacchūnyaṃ tannāsti, yacca nāsti, tadavidyamānatvād vandhyāputravannaivotpadyate na cāpi nirudhyate, iti na kasyacitpadārthasya udayo vyayaśca | tadabhāvācca caturṇāmāryasatyānāmabhāvaḥ te śūnyavādinaḥ prasajyate | kathaṃ kṛtvā? iha hi pūrvahetujanitāḥ pratītyasamutpannāḥ pañcopādāna skandhāḥ duḥkhaduḥkhatayā vipariṇāmaduḥkhatayā saṃskāraduḥkhatayā ca pratikūlavartitvācca pīḍātmakatvena duḥkhamityucyate | etacca duḥkhamāryā eva viparyāsaprahāṇe sati duḥkhamiti saṃjānate, na anāryāḥ, viparyāsānugatatvāt, yathādarśanaṃ ca padārthasvabhāvavyavasthānāt | yathā hi viparyastendriyāṇāṃ madhurasvabhāvamapi guḍaśarkarādikaṃ tiktatayā upalabhamānānāṃ jvarādirogāturāṇāṃ tiktataiva satyaṃ tajjñānāpekṣayā, mādhuryam, tenātmanā tasya vastuno'nupalabhyamānatvāt, evamihāpi yadyapi pañcopādānaskandhā duḥkhasvabhāvā bhavanti, tathāpi ye etān duḥkhātmakān paśyanti, teṣāmeva duḥkhaṃ vyavasthāpyate, na viparyāsānugamādanyathopalabhamānānāmiti | ataḥ āryāṇāmeva duḥkhātmatā satyamiti kṛtvā duḥkhamāryasatyamityucyate | nanu ca anāryairduḥkhā vedanā duḥkhamiti paricchidyate iti, evaṃ tatkathaṃ duḥkhamāryāṇāmeva satyam? satyam | na hi duḥkhaiva vedanā kevalaṃ duḥkhasatyam, kiṃ tarhi pañcāpyupādānaskandhāḥ, ityataḥ āryāṇāmeva tat satyamiti kṛtvā āryasatyamiti vyavasthāpyate | yathoktam -

ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vi (ve?) dyate puṃbhiḥ |
akṣigataṃ tu tadeva hi janayatyaratiṃ ca pīḍāṃ ca ||

karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma |
akṣisadṛśastu vidvān tenaivodvejate gāḍham ||iti |

tasmādāryāṇāmeva tadduḥkhasatyamiti duḥkhamāryasatyamiti vyavasthāpyate ||

kadā ca tadduḥkhamāryasatyaṃ yujyate? yadā saṃskārāṇāmudayavyayau saṃbhavataḥ | yadā tu śūnyatvānna kiṃcidutpadyate nāpi kiṃcinnirudhyate, tadā nāsti duḥkham ||

asati ca duḥkhe kutaḥ samudayasatyam? yato hi hetorduḥkham, samudeti samutpadyate sa hetuḥ tṛṣṇākarmakleśalakṣaṇaḥ samudaya ityucyate | yadā tu phalabhūtaṃ duḥkhasatyaṃ nāsti, tadā phalarahitasya hetukatvānupapatteḥ samudayo'pi nāsti ||

duḥkhasya ca vigamaḥ apunarutpādaḥ nirodha ityucyate | yadā tu duḥkhameva nāsti, tadā kasya nirodhaḥ syāditi? ato duḥkhanirodho'pi na saṃbhavati | asati hi duḥkhe nirodhasatyasyā pyabhāvaḥ | asati ca duḥkhanirodhe kuto duḥkhanirodhagāminī āryāṣṭāṅgamārgānugā pratipad bhaviṣyatīti mārgasatyamapi nāstīti | tadevaṃ śūnyatvaṃ bhāvānāṃ bruvataḥ caturṇāmāryasatyānāmabhāvaḥ prasajyate ||1||

tataśca ko doṣa iti ? ucyate -

parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca |
caturṇāmāryasatyānāmabhāvānnopapadyate ||2||

caturṇāmāryasatyānāmabhāvaprasaṅge sati yadetadanityādibhirākārairduḥkhasatyaparijñānaṃ duḥkhasamudayasya ca prahāṇaṃ duḥkhanirodhagāminyāśca pratipado bhāvanā duḥkhanirodhasya ca sākṣikarma sākṣātkaraṇam, tannopapadyate ||2||

yadi duḥkhādīnāmāryasatyānāmabhāve sati parijñānādikaṃ nāsti, tadā ko doṣa iti? ucyate -

tadabhāvānna vidyante catvāryāryaphalāni ca |
phalābhāve phalasthā no na santi pratipannakāḥ ||3||

saṃgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ |
abhāvāccāryasatyānāṃ saddharmo'pi na vidyate ||4||

dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati |

yadā caivaṃ duḥkhaparijñānādikaṃ nāsti, tadā, asminnasati srotaāpattisakṛdāgāmyanāgāmyarhatphalākhyaṃ phalacatuṣṭayaṃ nopapadyate | kathaṃ kṛtvā ? iha kleśānāṃ prahāṇaṃ saṃpiṇḍitaṃ phalākhyaṃ pratilabhate | tadyathā - saṃyojanatrayaprahāṇe sati ṣoḍaśe mārge anvayajñānakṣaṇe yat kleśaprahāṇaṃ tat srotaāpattiphalam | kāmāvacarāṇāṃ bhāvanāprahātavyānāṃ kleśānāmadhimātramadhyamṛdūnāṃ prakārāṇāṃ punaradhimātramadhyamṛduprakārabhedena pratyekaṃ bhidyamānānāṃ nava prakārā bhavanti | tatra kāmāvacaraṣaṣṭha kleśaprakāraparikṣaye vimuktimārge yat prahāṇaṃ tat sakṛdāgāmiphalam | teṣāmeva kāmāvacarāṇāṃ navamaprakārakleśaparikṣaye vimuktimārge yat kleśaprahāṇaṃ tadanāgāmiphalam | rūpārūpyāvacarāṇāṃ kleśānāṃ bhāvanāprahātavyānāṃ bhūmau bhūmau navaprakārabhedabhinnānāṃ yāvannaivasaṃjñānāsaṃjñāyatanabhūmikanavamakleśaprakāraparikṣaye vimuktimārge yat prahāṇaṃ tadarhatphalam | ityetāni catvāri phalāni | tānyetāni kathaṃ yujyante? yadi duḥkhasya parijñānaṃ saṃbhavati, samudayasya prahāṇam, nirodhasya sākṣātkaraṇam, āryamārgasya ca bhāvanā bhavati | yadā tu duḥkhādīnāmāryasatyānāmabhāve sati duḥkhaparijñānādikaṃ nāsti, tadā na santi tāni catvāri phalāni | caturṇā ca phalānāmabhāve sati ye teṣu vyavasthitāḥ phalasthāścatvāra āryapudgalāḥ, te na santi | ata eva ca pratipannakā api catvāra āryapudgalā na saṃvidyante ||

iha hi ṣoḍaśāt mārge'nvayajñānakṣaṇāt pūrve ye pañcadaśa kṣāntijñānakṣaṇāḥ, tadyathā -traidhātukaduḥkhābhisamaye duḥkhasatyālambanāścatvāraḥ kṣāntijñānakṣaṇāḥ | tatra katame traidhātukaduḥkhābhisamaye catvāraḥ kṣāntijñānakṣaṇāḥ? tadyathā - kāmāvacaraduḥkhadarśanaprahātavyasatkāyāntagrāhamithyādṛṣṭidṛṣṭiparāmarśaśīlavrataparāmarśavicikitsārāgapratighamānāvidyākhyadaśānuśayapratipakṣaḥ anityaduḥkhaśūnyānātmākārotpannaḥ kāmāvacaraduḥkhasatyālambanaḥ ānantaryamārgalakṣaṇaḥ duḥkhe dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ duḥkhe dharmajñānakṣaṇaḥ dvitīyaḥ | evaṃ rūpārūpyāvacaraduḥkhasatyālambanaḥ pratighavarjitānantaroktāṣṭādaśānuśayapratipakṣaḥ duḥkhādyākārotpannaḥ ānantaryamārga lakṣaṇaḥ duḥkhe anvayajñānakṣāntikṣaṇastṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ duḥkhe'nvayajñānakṣaṇaścaturthaḥ ||

yathā caite traidhātukāvacaraduḥkhasatyābhisamaye kṣāntijñānakṣaṇāścatvāraḥ, evaṃ kāmāvacarasamudayadarśanaprahātavyamithyādṛṣṭidṛṣṭiparāmarśavicikitsārāgapratighamānāvidyākhyasaptānuśayapratipakṣaḥ hetu samudayaprabhavapratyayākārotpannaḥ kāmāvacarasamudayasatyālambanaḥ ānantaryamārgalakṣaṇaḥ samudaye dharmajñāna kṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ samudaye dharmajñānakṣayo dvitīyaḥ | evaṃ rūpārūpyāvacarasamudayasatyālambanaḥ pratighavarjitānantaroktadvādaśānuśayapratipakṣaḥ samudayasatyā kārotpannaḥ ānantaryamārgalakṣaṇaḥ samudaye'nvayajñānakṣāntikṣaṇastṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ samudaye'nvayajñānakṣaṇaścaturthaḥ | ityete traidhātukāvacaraduḥkhasamudayasatyābhisamaye catvāraḥ kṣaṇāḥ ||

yathā caite catvāraḥ kṣaṇāḥ traidhātukaduḥkhasamudayasatyābhisamaye, evaṃ kāmāvacaraduḥkhanirodha darśanaprahātavyasamudayoktasaptānuśayapratipakṣaḥ nirodhaśāntapraṇītaniḥsaraṇākārotpannaḥ kāmāvacaraduḥkha nirodhasatyālambanaḥ ānantaryamārgalakṣaṇaḥ nirodhe dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ nirodhe dharmajñānakṣaṇaḥ dvitīyaḥ | etaireva ākāraiḥ rūpārūpyāvacaraduḥkhanirodha satyālambanaḥ pratighavarjitadvādaśānuśayapratipakṣaḥ ānantaryamārgalakṣaṇaḥ nirodhe anvayajñānakṣāntikṣaṇa stṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ nirodhe anvayajñānakṣaṇaścaturthaḥ | ityete traidhātukāvacaraduḥkhanirodhasatyābhisamaye catvāraḥ kṣaṇāḥ ||

evaṃ kāmāvacaraduḥkhanirodhagāmimārgadarśanaprahātavyanirodhoktānuśayeṣu śīlavrataparāmarśamaṣṭamaṃ prakṣipya aṣṭānuśayapratipakṣaḥ mārganyāyapratiopannairyāṇikākārotpannaḥ kāmāvacaraduḥkhanirodhagāmimārgā lambanaḥ ānantaryamārgalakṣaṇaḥ mārge dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimukti mārgalakṣaṇaḥ mārge dharmajñānakṣaṇaḥ dvitīyaḥ | etairevākāraiḥ rūpārūpyāvacaraduḥkhanirodhagāmimārgālambanaḥ pratighavarjitacaturdaśānuśayapratipakṣaḥ ānantaryamārgalakṣaṇo mārge'nvayajñānakṣāntikṣaṇaḥ tṛtīyaḥ | ityete pañcadaśa kṣaṇāḥ darśanamārgābhidhānāḥ ||

evaṃ vyavasthitaḥ āryaḥ srotaāpattiphalasākṣātkriyāyai pratipannakaḥ ityucyate | ṣoḍaśe tu mārge'nvayajñānasthitaḥ sa srotaāpanna ityucyate ||

ta ete aṣṭāśītiranuśayāḥ satyānāṃ darśanamātreṇa bhāvanāmanapekṣyaiva prahīyante iti kṛtvā darśanaprahātavyā ityucyante | yathādṛṣṭasatyākārabhāvanayā tu ye paścātprahīyante te bhāvanāprahātavyāḥ | te ca daśānuśayā bhavanti | kāmāvacarā rāgapratighamānāvidyāḥ | rūpāvacarā eva pratighavarjitāsrayaḥ | ārūpyāvacarāśca trayaḥ ete eveti daśa bhavanti | ete ca yathoktena nyāyena bhūmau bhūmau navadhā bhidyante, kāmadhātau caturṣu dhyāneṣu, caturṣvārūpyeṣu | ekaikasya ca kleśaprakārasya prahāṇārtha mānantaryavimuktimārgabhedena dvau dvau jñānakṣaṇau vyavasthāpyete kleśakṣaṇaviparyayeṇa | adhimātrādhimātro hi kleśaprakāraḥ mṛdumṛdubhyāmānantaryavimuktimārgābhyāṃ prahīyate | yāvanmṛdumṛdukleśaprakāro'dhimātrā dhimātrābhyāṃ jñānakṣaṇābhyāṃ prahīyate | sthūlaṃ hi malamalpaprayatnasādhyam, sūkṣmaṃ tu mahāyatnasādhyaṃ rajakavastradhāvanasādharmyeṇeti vijñeyam ||

tatra darśanamārgādūrdhvaṃ kāmāvacarabhāvanāprahātavyaṣaṣṭhakleśaprakārapratipakṣavimuktimārgākhyajñānakṣaṇādarvāg jñānakṣaṇāvasthitaḥ āryaḥ sakṛdāgāmiphalapratipannaka ityucyate | sakṛdimaṃ lokamāgatya parinirvāṇāt sakṛdāgāmītyucyate, tatphalārthaṃpratipannakaḥ prayogasthaḥ sakṛdāgāmiphalapratipannaka ityucyate | ṣaṣṭhe tu kṣaṇe sakṛdāgāmītyucyate ||

ṣaṣṭhāt kṣaṇādūrdhva navamakleśaprakāraprahāṇavimuktimārgakṣaṇādarvāgjñānakṣaṇeṣu vartamānaḥ āryaḥ anāgāmiphalapratipannaka ityucyate | anāgatya imaṃ lokaṃ tatraiva parinirvāṇādanāgāmītyucyate | tatphalārthaṃ pratipannakaḥ prayogasthaḥ anāgāmiphalapratipannaka ityucyate | navame tu kṣaṇe anāgāmītyucyate ||

kāmāvacaranavamavimuktimārgakṣaṇādūrdhvaṃ naivasaṃjñānāsaṃjñātayanabhūmikanavamakleśaprakāraprahāṇavimuktimārgakṣaṇādarvāgjñānakṣaṇeṣu vartamānaḥ āryaḥ arhatphalapratipannakaḥ ityucyate | sadevamānuṣāsurāllokāt pūjārhatvādarhannityucyate | tatphalārthaṃ pratipannakaḥ prayogasthaḥ arhatphalapratipannakaḥ ityucyate | bhavāgrikanavamakleśaprakāraprahāṇāttu navamavimuktimārge vyavasthitaḥ arhan bhavati ||

ta ete catvāraḥ pratipannakāḥ pudgalāḥ, catvāraśca phalasthāḥ ityete aṣṭau mahāpuruṣapudgalā bhavanti | paramadakṣiṇārhā uktā bhagavatā | yathoktaṃ sūtre -

pṛṣṭaḥ sa devarājena śakreṇa vaśavartinā |
kṛṣatāṃ yajamānānāṃ prāṇināṃ puṇyakāṅkṣiṇām ||

kurvatāṃ śraddhaddadhānānāṃ puṇyamaupadhikaṃ sadā |
sukṣetraṃ te pravakṣyāmi yatra dattaṃ mahatphalam ||

pratipannakāścatvāraścatvāraśca phalasthitāḥ |
eṣa saṃgho dakṣiṇīyo vidyācaraṇasaṃpadā ||iti |

yadi catvāri āryasatyāni na santi teṣāṃ ca parijñānāni, tadā satyadarśanabhāvanā labhyānāṃ phalānāmabhāvāt pratipannakaphalasthapudgalānāmabhāva eva | ataśca saṃgho nāsti | tatra adhigamadharmeṇa pratyakṣadharmatayā sarvamārairapi buddhe bhagavati abhedyatvādavetya prasādalābhena saṃghaḥ, sa na syāt | na cet santi te'ṣṭau puruṣapudgalāḥ ||

āryasatyānāṃ ca abhāvāt saddharmo'pi na saṃbhavati | satāmāryāṇāṃ dharmaḥ saddharmaḥ | tatra nirodhasatyaṃ phaladharmaḥ, mārgasatyaṃ tu phalāvatāradharmaḥ | eṣa tāvadadhigamadharmaḥ | tatsaṃprakāśikā deśanā āgamadharmaḥ | sarva eṣa āryasatyānāmabhāve sati nāstīti -

abhāvāccāryasatyānāṃ saddharmo'pi na vidyate |
dharme cāsati saṃghe ca kathaṃ buddhao bhaviṣyati ||

yadi hi yathokto dharmaḥ syāt, tadā taddharmapratipattyā sarvākārasarvadharmābhisaṃbodhād buddho bhavatīti yuktaṃ syāt | yadi ca saṃghaḥ syāt, tadā tadupadeśairupacīyamānajñānasaṃbhāraḥ taddānamāna śaeraṇagamanādibhiśca upacīyamānapuṇyasaṃbhāraḥ kramād buddho bhavet ||

athavā | asati saṃghe srotaāpattiphalapratipannakādīnāmabhāvaḥ syāt | na ca pratipannakāditvamaprāpya buddhatvamāpyate | avaśyaṃ hi pūrvaṃ bhagavatā kasmiṃścit phale vyavasthātavyam | tatra ca phale vyavasthitaḥ saṃghāntaḥpātyeva bhagavān bhavati | saṃghe cāsati niyataṃ nāsti bhagavān buddhaḥ | atha bhagavānapi aśaikṣāntarbhāvāt saṃghāntargata eva | tathā ca buddhapramukho bhikṣusaṃghaḥ ityabhidhānāt saṃghāntargata eva bhagavān iti kecidvarṇayanti | teṣāṃ matena spaṣṭamevaitat -

dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati |iti |
madhyoddeśikāśca mahāvastūpadiṣṭabhūmivyavasthayā prathamabhūmisthitaṃ bodhisattvamutpannadarśanamārgaṃ vyācakṣāṇāḥ saṃghāntaḥpātinaṃ vyācakṣate | tadā saṃghe cāsati bodhisattvo'pi nāstīti kathaṃ buddho bhaviṣyatīti spaṣṭamevaitat | tad -

evaṃ trīṇyapi ratnāni bruvāṇaḥ pratibādhase ||5||

śūnyatāmityevaṃ vadan buddhadharmasaṃghākhyāni trīṇyapi durlabhatvāt kadācideva utpattitaḥ alpapuṇyānāṃ ca tadaprāpteḥ mahārghamūlyatvād ratnāni pratibādhase ||5||

kiṃ cānyat -

śūnyatāṃ phalasadbhāvamadharmaṃ dharmameva ca |
sarvasaṃvyavahārāṃśca laukikān pratibādhase ||6||

śūnyatāṃ bruvāṇa ityanena saṃbandhaḥ | yadi sarvamidaṃ śūnyam , yadā sarvameva nāsti, tadā sarvāntaḥ pātitvāt dharmādharmau saha taddhetukena iṣṭāniṣṭaphalena na saṃbhavataḥ | sarva eva cāmī laukikā vyavahārāḥ - kuru , paca, khāda, tiṣṭha, gaccha, āgaccha ityevamādayo'pi sarvāntargatatvāt sarvadharmāṇāṃ ca śūnyatvānnaiva yujyante iti | ato nāyaṃ yathopavarṇito nyāyo jyāyāniti ||6||

atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam |
śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase ||7||

sa bhavān svavikalpanayaiva nāstitvaṃ śūnyatārtha ityevaṃ viparītamadhyāropya " yadi sarvamidaṃ śūnyamudayo nāsti na vyayaḥ" ityādinopālambhaṃ bruvāṇo'smāsu mahāntaṃ khedamāpanno'tīva vihanyate vividhairbhūtaiḥ parikalpairhanyate ityarthaḥ | na tvayamasmābhiratra śāstre śūnyatārthaṃ upavarṇito yastvayā parigṛhītaḥ, śūnyatārthaṃ cājānānaḥ śūnyatāmapi na jānāsi | na cāpi śūnyatāyā yatprayojanaṃ tadvijānāsi | tataśca yathāvasthitavastusvarūpāparijñānena etat tvayā bahucāyuktamasmadvayākhyānāsaṃbaddhamevopavarṇitam ||

atha kiṃ punaḥ śūnyatāyāṃ prayojanam ? uktameva tadātmaparīkṣāyām -

karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ |
te prapañcātprapañcastu śūnyatāyāṃ nirudhyate ||iti ||

ato niravaśeṣaprapañcopaśamārthaṃ śūnyatopadiśyate, tasmātsarvaprapañcopaśamaḥ śūnyatāyāṃ prayojanam | bhavāṃstu nāstitvaṃ śūnyatārthaṃ parikalpayan prapañcajālameva saṃvardhayamāno na śūnyatāyāṃ prayojanaṃ vetti ||

atha kā punaḥ śūnyatā? sāpi tatraivoktā |
aparapratyayaṃ śāntaṃ prapañcairaprapañcitam ||

nirvikalpamanānārthametattatvasya lakṣaṇam ||iti |

ataḥ prapañcanivṛttisvabhāvāyāṃ śūnyatāyāṃ kuto nāstitvamiti śūnyatāmapina jānāti bhavān | yaṃ cārthamupādāya śūnyatāśabdaḥ pravartate, tamapīhaiva pratipādayiṣyāmaḥ -
yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||iti ||

yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnyu ukto
yaḥ śūnyatāṃ jānati so'pramattaḥ ||

iti bhagavato gāthāvacanāt | evaṃ pratītyasamutpādaśabdasya yo'rthaḥ, sa eva śūnyatā śabdasyārthaḥ, na punarabhāvaśabdasya yo'rthaḥ sa śūnyatāśabdasyārthaḥ | abhāvaśabdārthaṃ ca śūnyatārtha mityadhyāropya bhavānasmānupālabhate | tasmācchūnyatāśabdārthamapi na jānāti | ajānānaśca tvamevamupālambhaṃ kurvan niyataṃ vihanyase ||7||

kaścāsmākaṃ yathoktamupālambhaṃ karoti? yo bhagavatpravacanopadiṣṭāviparītasatyadvayavibhāgaṃ na jānāti, kevalaṃ granthamātrādhyayanapara eveti | ata ācāryaḥ karuṇayā parasya mithyāpravacanārthāva bodhanirāsārthaṃ bhagavatpravacanopadiṣṭāviparītasatyadvayavyavasthāmeva tāvadadhikṛtyāha -

dve satye samupāśritya buddhānāṃ dharmadeśanā |
lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ ||8||
iha hi bhagavatāṃ buddhānāṃ satyadvayamāśritya dharmadeśanā pravartate | katamatsatyadvayam ? lokasaṃvṛtisatyaṃ ca paramārthasatyaṃ ca | tatra

skandhātmā loka ākhyātastatra loko hi niśritaḥ |

iti vacanātpañca skandhānupādāya prajñapyamānaḥ pudgalo loka ityucyate | samantādvaraṇaṃ saṃvṛtiḥ | ajñānaṃ hi samantātsarvapadārthatattvāvacchādanātsaṃvṛtirityucyate | parasparasaṃbhavanaṃ vā saṃvṛtiranyonyasamāśrayeṇetyarthaḥ | athavā saṃvṛtiḥ saṃketo lokavyavahāra ityarthaḥ | sa cābhidhānābhi dheyajñānajñeyādilakṣaṇaḥ | loke saṃvṛtirlokasaṃvṛtiḥ | kiṃ punaralokasaṃvṛtirapyasti yata evaṃ viśiṣyate lokasaṃvṛtiriti? yathāvasthitapadārthānuvāda eṣaḥ, nātraiṣā cintāvatarati | athavā | timirakāmalādyupahatendriyaviparītadarśanāvasthānāste'lokāḥ, teṣāṃ yā saṃvṛtirasāvalokasaṃvṛtiḥ | ato viśiṣyate lokasaṃvṛtiriti | etacca madhyamakāvatāre vistareṇoktaṃ tato veditavyam | lokasaṃvṛtyā satyaṃ lokasaṃvṛtisatyam | sarva evāyamabhidhānābhidheyajñānajñeyādivyavahāro'śeṣo lokasaṃvṛtisatyamityucyate | na hi paramārthata ete vyavahārāḥ saṃbhavanti | tatra hi -

nivṛttamabhidhātavyaṃ nivṛtte cittagocare |
anutpannāniruddhā hi nirvāṇamiva dharmatā ||

iti kṛtvā kutastatra paramārthe vācāṃ pravṛttiḥ kuto vā jñānasya ? sa hi paramārtho'parapratyayaḥ śāntaḥ pratyātmavedya āryāṇāṃ sarvaprapañcātītaḥ | sa nopadiśyate na cāpi jñāyate | uktaṃ hi pūrvam -

aparapratyayaṃ śāntaṃ prapañcairaprapañcitam |
nirvikalpamanānārthametattattvasya lakṣaṇam ||iti |

paramaścāsāvarthaśceti paramārthaḥ | tadeva satyaṃ paramārthasatyam | anayośca satyayorvibhāgo vistareṇa madhyamakāvatārādavaseyaḥ | tadetatsatyadvayamāśritya buddhānāṃ bhagavatāṃ dharmadeśanā pravartate | evaṃ vyavasthite deśanākrame -

ye'nayorna vijānanti vibhāgaṃ satyayordvayoḥ |
te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane ||9||

atrāha - yadi tarhi paramārtho niṣprapañcasvabhāvaḥ sa evāstu, tatkimanayā aparayā skandhadhātvāyatanāryasatyapratītyasamutpādādideśanayā prayojanamaparamārthayā? atatvaṃ hi parityājyam | yacca parityājyaṃ kiṃ tenopadiṣṭena? ucyate | satyametadevam | kiṃ tu laukikaṃ vyavahāramanabhyupagamya abhidhānābhidheyajñānajñeyādilakṣaṇam, aśakya eva paramārtho deśayitum, adeśitaśca na śakyo'dhigantum, anadhigamya ca paramārthaṃ na śakyaṃ nirvāṇamadhigantumiti pratipādayannāha -

vyavahāramanāśritya paramārtho na deśyate |
paramārthamanāgamya nirvāṇaṃ nādhigamyate ||10||

tasmānnirvāṇādhigamopāyatvādavaśyameva yathāvasthitā saṃvṛtirādāvevābhyupeyā bhājanamiva salilārthineti ||10||

tadevaṃ yaḥ saṃvṛtiparamārthalakṣaṇasatyadvayasya vyavasthāmapākṛtya śūnyatāṃ varṇayati, taṃ tathāvidhaṃ pudgalam -

vināśayati durdṛṣṭā śūnyatā mandamedhasam |
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā ||19||

saṃvṛtisatyaṃ hi ajñānamātrasamutthāpitaṃ niḥsvabhāvaṃ buddhā tasya paramārthalakṣaṇāṃ śūnyatāṃ pratipadyamāno yogī nāntadvaye patati | kiṃ tadāsīdyadidānīṃ nāstītyevaṃ pūrvaṃ bhāvasvabhāvānupalambhāt paścādapi nāstitāṃ na pratipadyate | pratibimbākārāyāśca lokasaṃvṛterabādhanāt karmakarmaphaladharmā dharmādikamapi na bādhate | na cāpi paramārthaṃ bhāvasvabhāvatvena samāropayati | niḥsvabhāvānāmeva padārthānāṃ karmaphalādidarśanāt sasvabhāvanāṃ cādarśanāt ||

yastu evaṃ satyadvayavibhāgamapaśyan śūnyatāṃ saṃskārāṇāṃ paśyati, sa śūnyatāṃ paśyan mumukṣurnāstitāṃ vā saṃskārāṇāṃ parikalpayed, yadi vā śūnyatāṃ kāṃcidbhāvataḥ satīm, tasyāścāśrayārthaṃ bhāvasvabhāvamapi parikalpayet | ubhayathā cāsya durdṛṣṭā śūnyatā niyataṃ vināśayet | kathaṃ kṛtvā ? yadi tāvatsarvamidaṃ śūnyaṃ sarvaṃ nāstīti parikalpayet, tadāsya mithyādṛṣṭirāpadyate | yathoktam -

vināśayati durdṛṣṭo dharmo'yamavipaścitam |
nāstitādṛṣṭisamale yasmādasminnimajjati ||

atha sarvāpavādaṃ kartuṃ necchati, tadā niyatamasya śūnyatāyāḥ pratikṣepa āpadyate - kathaṃ hi nāma amī bhāvāḥ sakalasurāsuranaralokairupalabhyamānā api śūnyā bhaviṣyanti? tasmānna niḥsvabhāvārthaḥ śūnyatārthaḥ, ityevaṃ pratikṣipya saddharmavyasanasaṃvartanīyena pāpakena karmaṇā niyatamapāyānvayāt | yathoktamāryaratnāvalyām -

aparo'pyasya durjñānānmūrkhaḥ paṇḍitamānikaḥ |
pratikṣepavinaṣṭātmā yātyavīcimadhomukhaḥ || iti |

evaṃ tāvadabhāvena gṛhyamāṇā śūnyatā grahītāraṃ vināśayati | athāyaṃ bhāvena śūnyatāṃ parikalpayet, tadāśrayāṇāṃ ca saṃskārāṇāmastitvam, evamapi nirvāṇagāmini mārge vipratipannatvācchūnyatopadeśavihvalo jāyeta | tadevaṃ bhāvarūpeṇāpi śūnyatā gṛhyamāṇā grahītāraṃ vināśayati ||

nanu ca yadupakārakaṃ tadanyathā [kriyamāṇamakāloptamiva bījaṃ na phalāya kalpate, kāloptaṃ ca mahate phalalābhāya jāyate, evameva maṇimantrauṣadhādibhi ] rgṛhyamāṇaḥ [sarpaḥ] mahāntaṃ dhanaskandhamāvahati śiromaṇigrahaṇāt, tena ca vyālagrāhakāṇāṃ jīvikākalpanāt | yathoddeśatiraskāreṇa tu gṛhyamāṇo grahītārameva vināśayati | yathā ca yathopadeśaṃ prasādhitā vidyā sādhakamanugṛhṇāti, upadeśaparibhraṣṭā tu sādhyamānā sādhakameva vināśayati, evamihāpi yathopadeśaṃ śūnyatā mahatī vidyā sādhyamānā gṛhyamāṇā bhāvābhāvādigrāhatiraskāreṇa madhyamayā pratipadā grahītāraṃ parameṇa jātijarāmaraṇādiduḥkhahutāśanaśamanaikarasena nirupadhiśeṣanirvāṇajaladharadhārāvarṣamukhena yojayati | yathopadeśaviśeṣavigamena tu gṛhyamāṇā niyataṃ yathoditena nyāyena grahītārameva vināśayati ||

yataścaivaṃ śūnyatā durgṛhītā grahītāraṃ vināśayati, mandaprajñaiśca aśakyā samyaggrahītum -
ataśca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ |
dharmaṃ matvāsya dharmasya mandairduravagāhatām ||12||

yasmādayaṃ śūnyatālakṣaṇo dharmo mandamedhasamalpaprajñaṃ sattvaṃ viparyāsagrahaṇādvināśayati, ata eva asya dharmasya mandairduravagāhatāṃ matvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvadhātuṃ cāvalokya dharmasya cātigāmbhīryam, saddharmaṃ deśayituṃ cittaṃ pratinivṛttaṃ munerbuddhasya bhagavato mahopāyajñānaviśeṣaśālinaḥ | yathoktaṃ sūtre -

atha bhagavato'cirābhisaṃbuddhasyaitadabhavat - adhigato mayā dharmo gambhīro gambhīrāvabhāso'tarko'tarkāvacaraḥ sūkṣmaḥ paṇḍitavijñavedanīyaḥ | sacettamahaṃ pareṣāmārocayeyam, pare ca me na vibhāvayeyuḥ, sa mama vighātaḥ syāt, klamathaḥ syāt, cetaso'nudayaḥ syāt | yannvahamekākyaraṇye pravivikte dṛṣṭadharmasukhavihāramanuprāpto vihareyam | iti vistaraḥ ||12||

tadevaṃ satyadvayāviparītavyavasthāmavijñāya -

śūnyatāyāmadhilayaṃ yaṃ punaḥ kurute bhavān |
doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate ||13||

yo'yaṃ bhavatā mahān doṣaprasaṅgo'smāsu prakṣiptaḥ -
yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ |

ityādinā, sa yasmāt satyadvayavyavasthānabhijñena satā śūnyatāṃ śūnyatārthaṃ śūnyatāprayojanaṃ ca yathāvadabuddhā upakṣiptaḥ, so'smākaṃ śūnye śūnyatāvāde nopapadyate | yataśca nopapadyate, ato yaṃ bhavān doṣaprasaṅgaṃ śūnyatāyāmudbhāvayan śūnyatāyāmadhilayamadhikṣepaṃ nirākaraṇaṃ pratikṣepaṃ karoti, so'dhilayo'smākaṃ nopapadyate | abhāvārthaṃ hi śūnyatārthamadhyāropya prasaṅga udbhāvito bhavatā | na ca vayamabhāvārthaṃ śūnyatārthaṃ vyācakṣmahe, kiṃ tarhi pratītyasamutpādārtham | ityato na yuktametat śūnyatādarśanadūṣaṇam ||13||

na ca kevalaṃ yathoktadoṣaprasaṅgo'smatpakṣe nāvatarati, api khalu sarvameva satyādi vyavasthānaṃ sutarāmupapadyate iti pratipādayannāha -

sarvaṃ ca yujyate tasya śūnyatā yasya yujyate |
sarvaṃna yujyate tasya śūnyaṃ yasya na yujyate ||14||

yasya hi sarvabhāvasvabhāvaśūnyateyaṃ yujyate, tasya sarvametad yathopavarṇitaṃ yujyate | kathaṃ kṛtvā? yasmāt pratītyasamutpādaṃ hi vayaṃ śūnyateti vyācakṣmahe -

yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṃ jānati so'pramattaḥ ||

iti gāthāvacanāt | "śūnyāḥ sarvadharmā niḥsvabhāvayogena" iti prajñāpāramitābhidhānāt ||

tasmādyasyeyaṃ śūnyatā yujyate rocate kṣamate, tasya pratītyasamutpādo yujyate | yasya pratītyasamutpādo yujyate, tasya catvāryāryasatyāni yujyante | kathaṃ kṛtvā? yasmāt pratītyasamutpannaṃ hi duḥkhaṃ bhavati nāpratītyasamutpannam | tacca niḥsvabhāvatvācchūnyam | sati ca duḥkhe duḥkha samudayo duḥkhanirodho duḥkhanirodhagāminī ca pratipad yujyate | tataśca duḥkhaparijñānaṃ samudayaprahāṇaṃ nirodhasākṣātkaraṇaṃ mārgabhāvanā ca yujyate | sati ca duḥkhādisatyaparijñānādike phalāni yujyante | satsu ca phaleṣu phalasthā yujyante | satsu ca phalastheṣu pratipannakā yujyante | satsu ca pratipannakaphalastheṣu saṃgho yujyate | āryasatyānāṃ ca sadbhāve sati saddharmo'pi yujyate | sati ca saddharme saṃghe ca buddho'pi yujyate | tataśca trīṇyapi ratnāni yujyante | laukikalokottarāśca padārthāḥ sarve viśeṣādhigamā yujyante | dharmādharmaṃ tatphalaṃ sugatidurgatiḥ laukikāśca sarvasaṃvyavahārā yujyante | tadevam -

sarvaṃ ca yujyate tasya śūnyatā yasya yujyate |

yasya sarvabhāvasvabhāvaśūnyatā yujyate, tasya sarvametad yathoditaṃ yujyate, saṃpadyate ityarthaḥ | yasya tu śūnyatā yathoditā na yujyate, tasya pratītyasamutpādābhāvāt sarvaṃ na yujyate | yathā ca na yujyate, tathā vistareṇa pratipādayiṣyati ||14||

tadevamāsmākīne supariśuddhatare sarvavyavasthāsu aviruddhe vyavasthite, atisthūle atyāsanne tadviruddhe ca svakīye pakṣe doṣavati atimogho yathāvadavasthitau guṇadoṣāvapaśyan -

sa tvaṃ doṣānātmanīnānasmāsu paripātayan |
aśvamevābhiruḍhaḥ sannaśvamevāsi vismṛtaḥ ||15||

yathā hi kaścid yamevāśvamārūḍhaḥ, tameva vismṛtaḥ san, tadapahāradoṣeṇa parānupālabhate, evameva bhavān pratītyasamutpādalakṣaṇaśūnyatādarśanāśvamārūḍha eva atyantavikṣepāttamanupalambhamāno'smān parivadati ||15||

ke punaste parasya doṣāḥ, yānanupalabhamānaḥ śūnyatāvādinameva upālabhate iti, tān pratipādayannāha -

svabhāvādyadi bhāvānāṃ sadbhāvamanupaśyasi |
ahetupratyayān bhāvāṃstvamevaṃ sati paśyasi ||16||

yadi tvaṃ svabhāvena vidyamānān bhāvān paśyasi, tadā svabhāvasya hetupratyayanirapekṣatvāt ahetupratyayān avidyamānahetupratyayān padārthān bāhyādhyātmikabhedabhinnān nirhetukān tvamevaṃ sati paśyasi ||16||

sati ca ahetukatvābhyupagame -

kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām |
utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase ||17||

kathaṃ kṛtvā? yadīha ghaṭaḥ svabhāvato'stīti parikalpayasi, tadā asya svabhāvato vidyamānasya kiṃ mṛdādibhirhetupratyayaiḥ prayojanamiti teṣāmabhāvaḥ syāt | nirhetukaṃ ca kāryaṃ ghaṭākhyaṃ nopapadyate | asati cāsmiṃścakrādikasya karaṇasya, kartuḥ kumbhakārasya ghaṭakaraṇakriyāyāścābhāvā dutpādanirodhayorabhāvaḥ | asatoścotpādanirodhayoḥ kutaḥ phalam? iti sasvabhāvābhyupagame sati sarva metat kāryādikaṃ pratibādhase | tadevaṃ bhavataḥ sasvabhāvābhyupagame sati sarvameva na yujyate ||17||

asmākaṃ tu bhāvasvabhāvaśūnyatāvādināṃ sarvametadupapadyate | kiṃ kāraṇam? yasmādvayam -

yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||18||

yo'yaṃ pratītyasamutpādo hetupratyayānapekṣya aṅkuravijñānādīnāṃ prādurbhāvaḥ, sa svabhāve nānutpādaḥ | yaśca svabhāvenānutpādo bhāvānāṃ sā śūnyatā | yathā bhagavatoktam -

yaḥ pratyatyairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṃ jānati so'pramattaḥ || iti |

tathā āryalaṅkāvatāre - " svabhāvānutpattiṃ saṃdhāya mahāmate sarvadharmāḥ śūnyā iti mayā deśitāḥ" || iti vistareṇoktam ||

dvayardhaśatikāyām - "śūnyāḥ sarvadharmā niḥsvabhāvayogena" || iti ||

yā ceyaṃ svabhāvaśūnyatā sā prajñaptirupādāya, saiva śūnyatā upādāya prajñaptiriti vyavasthāpyate | cakrādīnyupādāya rathāṅgāni rathaḥ prajñapyate | tasya yā svāṅgānyupādāya prajñaptiḥ, sā svabhāvenānutpattiḥ, yā ca svabhāvenānutpattiḥ, sā śūnyatā | saiva svabhāvānutpattilakṣaṇā śūnyatā madhyamā pratipaditi vyavasthāpyate | yasya hi svabhāvenānutpattiḥ, tasya astitvābhāvaḥ, svabhāvena cānutpannasya vigamābhāvānnāstitvābhāva iti | ato bhāvābhāvāntadvayarahitatvāt sarvasvabhāvānutpatti lakṣaṇā śūnyatā madhyamā pratipat, madhyamo mārga ityucyate | tadevaṃ pratītyasamutpādasyaivaitā viśeṣa saṃjñāḥ - śūnyatā, upādāya prajñaptiḥ, madhyamā pratipad iti ||18||

vicāryamāṇaśca sarvathā -

apratītya samutpanno dharmaḥ kaścinna vidyate |
yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate ||19||

yo hi apratītyasamutpanno dharmaḥ, sa na saṃvidyate | yathoktaṃ śatake -

apratītyāstitā nāsti kadācitkasyacitkkacit |
na kadācitkkacitkaścidvidyate tena śāśvataḥ ||
ākāśādīni kalpyante nityānīti pṛthagjanaiḥ |
laukikenāpi teṣvarthānna paśyanti vicakṣaṇāḥ ||iti |

uktaṃ ca bhagavatā -

pratītya dharmānadhigacchate vidū
na cāntadṛṣṭīya karoti niśrayam |
sahetu sapratyaya dharma jānati
ahetu apratyaya nāsti dharmatā ||

evam -
apratītya samutpanno dharmaḥ kaścinna vidyate |
apratīsamutpannaśca śūnyaḥ | tasmādaśūnyo dharmo nāsti | yata etadevam, ato'smākaṃ sarvadharmāścaśūnyāḥ, na ca paroktadoṣaprasaṅgaḥ ||19||

bhavatastu sasvabhāvavādinaḥ -
yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ |

tadā niyatamudayavyayayorabhāve sati -

caturṇāmāryasatyānāmabhāvaste prasajyate ||20||

kiṃ kāraṇam? yasmāt -

apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati |
anityamuktaṃ duḥkhaṃ hi tatsvābhāvye na vidyate ||21||

yaddhi sasvabhāvam, na tatpratītyotpadyate | yacca apratītya samutpannam , na tadanityaṃ bhavati | na hi gaganakusumamavidyamānamanityam | anityaṃ ca duḥkhamuktaṃ bhavagatā - yadanityaṃ tadduḥkhamiti | tathā ca śatakaśāstre -

anityasya dhruvā pīḍā pīḍā yasya na tatsukham |
tasmādanityaṃ yatsarvaṃ duḥkhaṃ taditi jāyate ||iti |

yacca anityaṃ svābhāvye sasvabhāvatve'bhyupagamyamāne bhāvānām, tanna vidyata iti ||21||

evaṃ tāvat sasvabhāvatve sati bhāvānāṃ duḥkhaṃ na yujyate | na ca kevalaṃ duḥkhameva na yujyate, sati sasvabhāvābhyupagame samudayo'pi na yujyate iti pratipādayannāha -
svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate |
tasmātsamudayo nāsti śūnyatāṃ pratibādhataḥ ||22|

iha samudetyasmādduḥkhamiti duḥkhasya hetu [taḥ] samudaya ityucyate | tadasya duḥkhasya śūnyatāṃ pratibādhamānasya sasvabhāvaṃ duḥkhamabhyupagacchataḥ tasya punarutpādavaiyarthyāt taddhetukalpanā vaiyarthyameva, ityevaṃ śūnyatāṃ pratibādhamānasya samudayo'pi bhavato na yujyate ||22||

svābhāvikameva duḥkhamabhyupagacchato duḥkhanirodho'pi na yujyate iti pratipādayannāha -

na nirodhaḥ svabhāvena sato duḥkhasya vidyate |
svabhāvaparyavasthānānnirodhaṃ pratibādhase ||23||

yadi hi svabhāvato duḥkhaṃ syāt, tadā svabhāvasyānapāyitvāt kuto'sya nirodhatvamiti? evaṃ svabhāvaparyavasthānāt svabhāvaṃ gṛhītvā pratyavatiṣṭhamāno duḥkhanirodhamapi pratibādhase ||23||

idānīmāryamārgo'pi sasvabhāvavādino yathā nopapadyate tathā pratipādayannāha -

svābhāvye sati mārgasya bhāvanā nopapadyate |
athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate ||24||

yadi hi sasvabhāvā bhāvā bhaveyuḥ, tadā mārgo'pi sasvabhāva eveti kṛtvā abhāvita evāsāvasti | tasya kiṃ punarbhāvanayeti? evam -

svābhāvye sati mārgasya bhāvanā nopapadyate |

atha asya mārgasya bhāvanā abhyupagamyate bhavatā, evaṃ tarhi svabhāvatā āryamārgasya na syāt, kāryatvādityabhiprāyaḥ ||24||

api ca - duḥkhasya nirodhaprāptyarthaṃ samudayasya ca prahāṇārthaṃ bhāvanā mārgasyeṣyate | pūrvoktena tu nyāyena sasvabhāvavādino bhavataḥ -

yadā duḥkhaṃ samudayo nirodhaśca na vidyate |
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati ||25||

nāstyeva asau duḥkhanirodhaḥ, yannirodhānmārgo bhāvitaḥ san prāpayiṣyati | tasmādāryamārgo'pyevaṃ nopapadyata iti | evaṃ sasvabhāvavādinaḥ caturṇāmāryasatyānāmabhāvaḥ prāpnoti ||25||
idānīṃ duḥkhādiparijñānādikamapi yathā parasya na saṃbhavati, tathā pratipādayannāha -

svabhāvenāparijñānaṃ yadi tasya punaḥ katham |
parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ ||26||

yadi pūrvaṃ duḥkhamaparijñātasvabhāvaṃ tat paścāt parijñāyata iti kalpyate, tadayuktam | kiṃ kāraṇam? yasmānnanu kila svabhāvaḥ samavasthitaḥ | yo hi svabhāvaḥ, sa kila loke samavasthitaḥ, naivānyathātvamāpadyate, vahnerauṣṇyavat | yadā ca svabhāvasyānyathātvaṃ nāsti, tadā pūrvamaparijñāta svabhāvasya duḥkhasya paścādapi parijñānaṃ nopapadyata iti | ato duḥkhaparijñānamapi na saṃbhavati ||26||

yadā caitadduḥkhaparijñānamapi na saṃbhavati, tadā -

prahāṇasākṣātkaraṇe bhāvanā caivameva te |
parijñāvanna yujyante catvāryapi phalāni ca ||27||

yadetat samudayasya prahāṇaṃ nirodhasya ca sākṣātkaraṇam, te ete dve prahāṇasākṣātkaraṇe yā ca mārgasya bhāvanā, eṣāpi | evameva te duḥkhaparijñānāsaṃbhavānna yujyante | samudayasya svabhāvenāprahīṇasya svabhāvasyānapāyitvāt paścādapi prahāṇaṃ nopapadyate | evaṃ bhāvanāsākṣātkaraṇe'pi yojyam | na ca kevalaṃ parijñānādikameva na saṃbhavati sasvabhāvavāde, api ca -

parijñāvanna yujyante catvāryapi phalāni ca |

yathā svabhāvenāparijñātasya duḥkhasya parijñānaṃ na yuktam, evaṃ svabhāvenāvidyamānasya pūrvaṃ srotaāpattiphalasya paścādastitvaṃ na saṃbhavati | yathā srotaāpattiphalasya, evaṃ sakṛdāgāmyanā gāmyarhatphalānāmabhāvo veditavyaḥ||27||

na ca kevalametāni phalāni parijñāvanna yujyante, kiṃ tarhi adhigamo'pyeṣāṃ na yujyata iti pratipādayannāha -

svabhāvenānadhigataṃ yatphalaṃ tatpunaḥ katham |
śakyaṃ samadhigantuṃ syātsvabhāvaṃ parigṛhṇataḥ ||28||

svabhāvasyāvijahanaprakṛtikatvādbhāvasvabhāvavādamabhyupagacchataḥ pūrvamanadhigatasvabhāvānāṃ paścādapyadhigamo nopapadyate ||28||

tataśca -
phalābhāve phalasthā no na santi pratipannakāḥ |
saṃgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ ||29||

abhāvāccāryasatyānāṃ saddharmo'pi na vidyate |
dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati ||30||

anayośca ślokayoḥ pūrvavadevārtho veditavyaḥ ||29-30||

api ca - sasvabhāvābhyupagame sati -

apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate |
apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate ||31||

yadi hi svabhāvato buddho nāma kaścid bhāvaḥ syāt, sa bodhiṃ sarvajñajñānamapratītyāpi anapekṣyāpi syāt |
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |

iti vacanāt | tathā vināpi buddhena bodhiḥ syāt, anapekṣyāpi buddhaṃ nirāśrayā bodhiḥ syāt ||31||

kiṃ cānyat -
yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi |
na bodhisattvacaryāyāṃ bodhiṃ te'dhigamiṣyati ||32||

iha hi buddhatvātpūrvamabuddhasvabhāvasya sataḥ pudgalasya satyāmapi bodhisattvacaryāyāṃ bodhyarthaṃ ghaṭamānasyāpi naiva bodhiḥ syāt, abuddhasvabhāvasya vyāvartayitumaśakyatvāt ||32||

kiṃ cānyat -
na ca dharmamadharmaṃ vā kaścijjātu kariṣyati |
kimaśūnyasya kartavyaṃ svabhāvaḥ kriyate na hi ||33||

sati hi svabhāvavādābhyupagame dharmādharmayoḥ karaṇaṃ nopapadyate | kiṃ hi aśūnyasya kartavyam? na hi svabhāvasyāśūnyasya kāraṇamupapadyate vidyamānatvāt ||33||

kiṃ cānyat -
vinā dharmamadharmaṃ ca phalaṃ hi tava vidyate |
dharmādharmanimittaṃ ca phalaṃ tava na vidyate ||34||

yadetaddharmādharmanimittakamiṣṭāniṣṭaphalam, yadi tat svabhāvato'sti, tad vināpi dharmādharmābhyāṃ syāt | yadā ca vinā dharmādharmaṃ phalaṃ tavāsti, tadā dharmādharmajaṃ phalaṃ tava na saṃbhavati | dharmādharmopārjanavaiyarthyaṃ syāt,

dharmādharmanimittaṃ ca phalaṃ tava na vidyate | iti |
atha dharmādharmanimittakaṃ phalaṃ bhavatīti parikalpyate, na tarhi tatphalamaśūnyamiti pratipādayannāha -

dharmādharmanimittaṃ vā yadi te vidyate phalam |
dharmādharmasamutpannamaśūnyaṃ te kathaṃ phalam ||35||

śūnyamevaitat, pratītyasamutpannatvāt, pratibimbavat, ityabhiprāyaḥ ||35||

api ca | sarva eva hyete ' gaccha, kuru, paca, paṭha, tiṣṭha' ityevamādayo laukikā vyavahārāḥ pratītyasamutpannāḥ | tān yadi sasvabhāvānicchati bhavān, tadā bhavatā pratītyasamutpādo bādhito bhavati |tadbādhanācca sarva eva laukikā vyavahārā bādhitā bhavantīti pratipādayannāha -

sarvasaṃvyavahārāṃśca laukikān pratibādhase |
yatpratītyasamutpādaśūnyatāṃ pratibādhase ||36||

yacchabdaḥ kriyāviśeṣaṇam | yadbādhase ityanena saṃbadhyate ||36||

kiṃ cānyat -
na kartavyaṃ bhavetkiṃcidanārabdhā bhavetkriyā |
kārakaḥ syādakurvāṇaḥ śūnyatāṃ pratibādhataḥ ||37||

yadi hi svarūpaśūnyāḥ padārthā na bhaveyuḥ, sasvabhāvā eva bhaveyuḥ, tadā svabhāvasya vidyamānatvānna kenacit kasyacit kiṃcit kartavyaṃ syāt | na hi nabhaso'nāvaraṇatvaṃ kenacit kriyate | akriyamāṇā ca kriyā syāt | kriyāṃ cākurvāṇasya kārakatvaṃ syāt | na caitadevamiti | tasmānnāśūnyāḥ padārthāḥ ||37||

kiṃ cānyat -

ajātamaniruddhaṃ ca kūṭasthaṃ ca bhaviṣyati |
vicitrābhiravasthābhiḥ svabhāve rahitaṃ jagat ||38||

[ vicitrābhiravasthāmiḥ svabhāvaracitaṃ svabhāvenaiva racitamapratītyasamutpannaṃ jagat svabhāva śūnyavādinām | ] svabhāvenaiva yadi bhāvāḥ [sasvabhāvāḥ] syuḥ, tadā svabhāvasyākṛtrimatvādavyā vartanatvācca sarvamidaṃ jagadajātamaniruddhaṃ ca syāt | ajātāniruddhatvājjagat kūṭasthaṃ syāt | hetupratyayānapekṣaṃ vicitrābhiravasthābhī rahitamapratītyasamutpannaṃ jagadaśūnyavādināṃ syāt | yathoktaṃ pitāputrasamāgame -

syādyadi kiṃcidaśūnyaṃ na vadejjinu tasya vyākaraṇam |
tathāhi sthitaṃ tat svake svake bhāve |
kūṭasthamavikāraṃ na tasya vṛddhirna parihāṇiḥ || iti ||
tathā āryahastikakṣyasūtre -

yadi koci dharmāṇa bhavetsvabhāvaḥ
tatraiva gaccheya jinaḥ saśrāvakaḥ |
kūṭasthadharmāṇa siyā na nirvṛtī
na niṣprapañco bhavi jātu paṇḍitaḥ ||iti ||38||

na ca kevalaṃ sasvabhāvavādābhyupagame laukikā eva vyavahārā nopapadyante, api ca lokottarā eva [api?] nopapadyante iti pratipādayannāha -

asaṃprāptasya ca prāptirduḥkhaparyantakarma ca |
sarvakleśaprahāṇaṃ ca yadyaśūnyaṃ na vidyate ||39||

yadi hi aśūnyaṃ sasvabhāvaṃ sarvametat syāt, tadā yadasaṃprāptaṃ tadasaṃprāptameva, iti asaṃprāptasya ca phalasya prāptirna syāt | tadā duḥkhaparyantakāraṇaṃ ca pūrvaṃ nābhūditi sāṃpratamapi na syāt | sarveṣāṃ ca kleśānāṃ pūrvaṃ prahāṇaṃ nābhūditi paścādapi prahāṇaṃ na syāt ||39||

tadevaṃ yasmāt sasvabhāvavādābhyupagame sati sarvametanna yujyate, ataḥ -

yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati |
duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgameva ca ||40||

yo hi sarvadharmapratītyasamutpādalakṣaṇāṃ svabhāvaśūnyatāṃ samyak paśyati, sa catvāri āryasatyāni paśyati yathābhūtāni tattvataḥ |
yathoktamāryamañjuśrīparipṛcchāyām -

yena mañjuśrīranutpādaḥ sarvadharmāṇāṃ dṛṣṭaḥ, tena duḥkhaṃ parijñātam | yena nāstitā sarvadharmāṇāṃ dṛṣṭā, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena mañjuśrīrabhāvaḥ sarvadharmāṇāṃ dṛṣṭaḥ, tena mārgo bhāvitaḥ || iti vistaraḥ ||

uktaṃ ca āryadhyāyitamuṣṭisūtre -

atha khalu bhagavān mañjuśriyaṃ kumārabhūtametadavocat - caturṇā mañjuśrīrāryasatyānāṃ yathābhūtādarśanāccaturbhirviparyāsairviparyastacittāḥ sattvā evabhimamabhūtaṃ saṃsāraṃ nātikrāmanti | evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat - deśayatu bhagavān kasyopalambhataḥ sattvāḥ saṃsāraṃ nātikrāmanti? bhagavānāha - ātmātmīyopalambhato mañjuśrīḥ sattvāḥ saṃsāraṃ nātikrāmanti | tat kasya hetoḥ? yo hi mañjuśrīrātmānaṃ paraṃ ca samanupaśyati, tasya karmābhisaṃskārā bhavanti | bālo mañjuśrīraśrutavān pṛthagjano'tyantaparinirvṛtān sarvadharmānaprajānānaḥ ātmānaṃ paraṃ ca upalabhate, upalabhya abhiniviśate, abhiniviṣṭaḥ san rajyate duṣyate muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṃ karma abhisaṃskaroti kāyena vācā manasā | saḥ asatsamāropeṇa vikalpayati - ahaṃ raktaḥ, ahaṃ duṣṭaḥ , ahaṃ mūḍhaḥ iti | tasya tathāgataśāsane pravrajitasya evaṃ bhavati - ahaṃ śīlavān, ahaṃ brahmacārī, saṃsāraṃ samatikrāmiṣyāmi, ahaṃ nirvāṇamanuprāpsyāmi, ahaṃ duḥkhebhyo mokṣyāmi | sa kalpayati - ime dharmāḥ kuśalāḥ, ime dharmā akuśalā iti , ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ, duḥkhaṃ parijñātavyam, samudayaḥ prahātavyaḥ , nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ | sa kalpayati anityāḥ sarvasaṃskārāḥ, ādīptāḥ sarvasaṃskārāḥ | yannvahaṃ sarvasaṃskārebhyaḥ palāyeyam | tasyaiva mavekṣamāṇasya utpadyate nirvitsahagato manasikāraḥ animittapurogataḥ | tasyaivaṃ bhavati - eṣā sā duḥkhaparijñā, yeyameṣāṃ dharmāṇāṃ parijñā | tasyaivaṃ bhavati - yannvahaṃ samudayaṃ prajaheyam | sa sarvadharmebhya artīyate jehrīyate vitarati vijugupsate uttrasyati saṃtrasyati saṃtrāsamāpadyate | tasyaivaṃ bhavati - iyameṣāṃ dharmāṇāṃ sākṣātkriyā, idaṃ samudayaprahāṇam, yadidamebhyo dharmebhyo'rtīyanā | tasyaivaṃ bhavati - nirodhaḥ sākṣātkartavyaḥ | samudayaṃ kalpayitvā nirodhaṃ saṃjānāti | tasyaivaṃ bhavati - eṣā sā nirodhasākṣātkriyā | tasyaivaṃ bhavati - yannūnamahaṃ mārgaṃ bhāvayeyam | sa eko rahogatastān dharmān manasi kurvan śamathaṃ pratilabhate | tasya tena nirvitsahagatena manasikāreṇa śamatha utpadyate | tasya sarvadharmeṣu cittaṃ na pralīyate prativahati pratyudāvartate | tebhyaścārtīyate jehrīyate, anabhinandanācittaṃ samutpadyate | tasyaivaṃ bhavati - mukto'smi sarvaduḥkhebhyaḥ, na mama bhūyaḥ uttariṃ kiṃcitkaraṇīyam, arhannasmītyātmānaṃ saṃjānāti | sa maraṇakālasamaye utpattimātmano deveṣu paśyati | tasya kāṅkṣā vicikitsā ca bhavati buddhabodhau | sa vicikitsāmāpatitaḥ kālagato mahānirayeṣu prapatati | tatkasya hetoḥ? yathāpīdamanutpannān sarvadharmān vikalpayitvā tathāgate vicikitsāṃ vimatimutpādayati ||

atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat - kathaṃ punarbhagavan catvāri ārya satyāni draṣṭavyāni? bhagavānāha - yena mañjuśrīranutpannāḥ sarvadharmā dṛṣṭāḥ, tena duḥkhaṃ parijñātam | yena asamutthitāḥ sarvadharmā dṛṣṭāḥ, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena atyantaśūnyāḥ sarvadharmā dṛṣṭāḥ, tena mārgo bhāvitaḥ | yena mañjuśrīrevaṃ catvāri āryasatyāni dṛṣṭāni, sa na kalpayati - ime dharmāḥ kuśalāḥ, ime dharmā akuśalāḥ, ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ, duḥkhaṃ parijñātavyam, samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ iti | tat kasya hetoḥ? tathāhi sa taṃ dharmaṃ na samanupaśyati nopalabhate yaṃ parikalpayet | bālapṛthagjanāstvetān dharmān kalpayanto rajyanti ca dviṣyanti ca muhyanti ca | sa na kaṃciddharmamāvyūhati nirvyūhati | tasyaivamanāvyūhato'nirvyūhatastraidhātuke cittaṃ na sajjati | ajātaṃ sarvatraidhātukaṃ samanupaśyati māyopamaṃ svapnopamaṃ pratiśrutkopamam || evaṃsvabhāvān sarvadharmān paśyan anunayapratidhāpagato bhavati sarvasattveṣu | tat kasya hetoḥ? tathāhi sa tān dharmān nopalabhate yatrānunīyeta vā pratihanyeta vā | sa ākāśasamena cittena buddhamapi na samanupaśyati, dharmamapi na samanupaśyati, saṃdhamapi na samanupaśyati | sarvadharmān śūnyāniti samanupaśyan na kkaciddharme vicikitsāmutpādayati | avicikitsan nirupādāno bhavati | nirupādāno'nupādāya parinirvātīti vistaraḥ ||40||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
āryasatyaparīkṣā nāma caturviṃśatitamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project