Digital Sanskrit Buddhist Canon

Ekonaviṃśatitamaṃ prakaraṇam

Technical Details
19
kālaparīkṣā ekonaviṃśatitamaṃ prakaraṇam |

atrāha - vidyata eva bhāvānāṃ svabhāvaḥ , kālatrayavijñaptihetutvāt | iha atītānāgata pratyutpannāsrayaḥ kālā bhagavatā upadiṣṭāḥ | te ca bhāvāśrayāḥ | yasmādutpanno niruddho hi bhāva svabhāvaḥ atīta iti vyapadiśyate, utpanno'niruddho hi vartamānaḥ, alabdhātmabhāvo'nāgata iti | evaṃ bhāvasvabhāvanibandhanāsrayaḥ kālā upadiṣṭāḥ | te ca santi | tasmāt tannibandhano'pi bhāvasvabhāvo'stīti | ucyate | syāt kālatrayaprajñaptiheturbhāvasvabhāvaḥ, yadi kālatrayameva bhavadabhimataṃ bhavet | na tvasti | yathā ca nāsti, tathā pratipādayannāha -

pratyutpanno'nāgataśca yadyatītamapekṣya hi |
pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ ||1||

iha tāvat yadi vartamānānāgatau syātām, tāvapekṣya atītaṃ kālaṃ bhavetām, anapekṣya vā? tatra yadi atītamapekṣya sidhyete, tathā niyatamatīte kāle bhaviṣyataḥ | yasmāt, yasya hi yatra asattvam, tat tena nāpekṣyate| tadyathā vandhyā srī svatanayena, gaganamālatīlatā svakusumena, sikatā svatailena | avidyamānamapyandhakāraṃ pradīpena, pradīpo'pi andhakāreṇa pratidvandvitvena apekṣyate iti cet, naitadevam | asyāpi sādhyasamatvāt | tadatra yadi atīte kāle vartamānānāgatau kālau iṣyete, apekṣāsiddhayarthamevaṃ sati atīte kāle vidyamānatvāt atītakālātmavat tayorapyatītatvaṃ syāt | tataśca atīto'pi na syāt | yasmāt vartamānāvasthātikrānto hi atītaḥ asaṃprāptaḥ anāgata iti syāt | yadā tu vartamānānāgatayorasaṃbhava eva, tadā kutaḥ kasyacidatītatvaṃ syāt? ityataḥ atīto'pi na syāt ||1||

atha yathoktadoṣaparijihīrṣayā -
pratyutpanno'nāgataśca na stastatra punaryadi |
pratyutpanno'nāgataśca syātāṃ kaśramapekṣya tam ||2||

tatra atīte kāle yadi vartamānānāgatau kālau na staḥ iti parikalpyate, evamapi tatra avidyamānatvāt gaganendīvaravannāstyapekṣā ||2||

athāpi syāt- kālavādināṃ vidyate eva kālaḥ, tatra kimapekṣayā prayojanamiti? ucyate | evamapi -

anapekṣya punaḥ siddhirnātītaṃ vidyate tayoḥ |
pratyutpanno'nāgataśca tasmātkālo na vidyate ||3||

pratyutpannānāgatayorasattvam, atītānapekṣatvāt, kharaviṣāṇavat | yataścaivam pratyutpanno'nāgataśca tasmātkālo na vidyate iti vijñeyam ||3||

yadā caivam atītamapekṣya vā anapekṣya vā pratyutpannānāgatayornāsti siddhiḥ, evaṃ pratyutpannāpekṣayā vā anapekṣayā vā atītānāgatayoḥ anāgatāpekṣayā vā anapekṣayā vā pratyutpannātītayoḥ asiddhau iṣyamāṇāyāṃ tenaiva pratyutpannāgatayoḥ atītāpekṣayā vā anapekṣayā asiddhikrameṇa dūṣaṇasāmyamatidiśannāha -

etenaivāvaśiṣṭau dvau krameṇa parivartakau |
uttamādhamamadhyādīnekatvādīṃśca lakṣayet ||4||

kathaṃ kṛtvā?
yadyatīto'nāgataśca pratyutpannamapekṣya hi |
kālo'tīto'nāgataśca pratyutpanne bhaviṣyataḥ ||
kālo'tīto'nāgataśca na stastatra punaryadi |
kālo'tīto'nāgataśca syātāṃ kathamapekṣya tam ||
anapekṣya punaḥ siddhirna jātaṃ vidyate tayoḥ |
tenātīto'nāgataśca kālo nāma na vidyate ||

eṣa tāvadekaḥ kālaparivartaḥ |
atīto vartamānaśca yadyajātamapekṣya hi |
atīto vartamānaśca kāle'jāte bhaviṣyataḥ ||

atīto vartamānaśca na stastatra punaryadi |
atīto vartamānaśca syātāṃ kathamapekṣya tam ||

anapekṣya punaḥ siddhirnājātaṃ vidyate tayoḥ |
atīto vartamānaśca tasmātkālo na vidyate ||

eṣa dvitīyaḥ kālaparivarta iti vyākhyānakārikā iti | evaṃdvau kālaparivartau boddhavyau ||

yataśca evaṃ vicāraṇe kālatrayaṃ nāsti, tasmāt kālo na vidyate, kālābhāvācca bhāvasadbhāvo'pi nāsti iti siddham ||

yathā caitatkālatrayaṃ vicāritam , evam
uttamādhamamadhyādīnekatvādīṃśca lakṣayet |

uttamādhamamadhyamān iti ādiśabdena kuśalākuśalāvyākṛtāni, utpādasthitibhaṅgāḥ, pūrvāntāparāntamadhyāntāḥ, kāmarūpārūpyadhātavaḥ, śaikṣāśaikṣanaivaśaikṣanaivāśaikṣādayo yāvantaḥ padārthāḥ tripadārthasaṃbandhavyavasthitāḥ, te sarve gṛhyante | ekatvādīṃśca ityanena ādiśabdena dvitvabahutvayo grahaṇāt te eva uttamādayaḥ ekatvādayaśca kālatrayavyākhyānena vyākhyātā veditavyāḥ ||4||

atrāha - vidyata eva kālaḥ parimāṇavattvāt | iha yannāsti, na tasya parimāṇavattvaṃ vidyate tadyathā kharaviṣāṇasya | asti ca kālasya parimāṇavattvaṃ kṣaṇalavamuhūrtadivasarātryahorātra pakṣamāsasaṃvatsarādibhedena | tasmāt, parimāṇavattvād vidyata eva kālaḥ iti | ucyate | yadi kālo nāma kaścit syāt, syāttasya parimāṇavattvam | na tvasti | yasmāt -

nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate |
yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham ||5||

iha yadi kālo nāma kaścidavasthitaḥ kṣaṇādivyatiriktaḥ syāt, sa kṣaṇādibhiḥ parimāṇavattvād gṛhyeta | na tu avasthitaḥ kūṭasthaḥ kaścit kālo nāma asti, yaḥ kṣaṇādibhirgṛhyeta | tadevaṃ nāsthito gṛhyate kālaḥ, asthitatvānna gṛhyate ityarthaḥ ||

athāpi syāt - nitya eva avasthitasvabhāvaḥ kālo nāma asti, kṣaṇādibhirabhivyajyate | tathāhi -

kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ |
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ||iti |

yaścaivaṃlakṣaṇaḥ so'vasthitasvabhāvo'stīti | ucyate | evamapi sthitaḥ kālo na vidyate yaḥ kṣaṇādibhirabhivyajyamāno gṛhyeta | kasmāt punaḥ sthitaḥ kālo nāstīti cet, kṣaṇādivyatirekeṇāgṛhyamāṇatvāt ||

api ca | ayaṃ kālaḥ saṃskṛtasvabhāvaḥ san astīti, asaṃskṛtasvabhāvo vā? ubhayaṃ ca saṃskṛtaparīkṣāyāṃ pratiṣiddham -

utpādasthitibhaṅgānāmasiddhau nāsti saṃskṛtam |
saṃskṛtasyāpyasiddhau ca kathaṃ setsyatyasaṃskṛtam ||

ityanena | tadevaṃ nāsti vyavasthitaḥ kālaḥ, yo gṛhyeta | yaśca idānīṃ kālo na gṛhyate asthitatvādavidyamānasvarūpatvāt, so'gṛhyamāṇaḥ san kathaṃ kṣaṇādibhiḥ prajñapayituṃ bhāvataḥ pāryata ityāha - agṛhītaśca kālaḥ prajñapyate kathamiti | tasmānnāstyeva kālaḥ ||5||

atrāha - satyaṃ nāsti nityaḥ kālo nāma kaścid rūpādivyatiriktaḥ svabhāvasiddhaḥ, kiṃ tarhi rūpādīneva sa saṃskārānupādāya prajñaptaḥ kālaḥ kṣaṇādivācyo bhavati, tasmādadoṣa iti | ucyate | evamapi -

bhāvaṃ pratītya kālaścetkālo bhāvādṛte kutaḥ |

yadyevaṃ bhāvaṃ pratītya kālo bhavatīti bhavatā vyavasthāpyate , yadā khalu bhāvo nāsti, tadā niyataṃ taddhetuko'pi kālo nāstīti pratipādayannāha -

na ca kaścana bhāvo'sti

iti pūrvaṃ vistareṇa pratipāditatvādvakṣyamāṇapratiṣedhācca | yadā caivaṃ na kaścidbhāvo'sti bhāvataḥ, tadā -

kutaḥ kālo bhaviṣyati ||6||

kālābhāvācca na santi kṣaṇalavamuhūrtādayaḥ kālabhedāḥ tatpariṇāmabhūtāḥ, ityataḥ kutaḥ pariṇāmavattvena kālasiddhirbhaviṣyati? tasmānnāstyeva bhāvānāṃ svabhāvaḥ iti || uktaṃ hi bhagavatā āryahastikakṣyasūtre -

yadi koci dharmāṇa bhavetsvabhāvaḥ
tatraiva gaccheya jinaḥ saśrāvako |

kūṭasthadharmāṇa siyā na nirvṛtī
na niṣprapañco bhavi jātu paṇḍitaḥ ||iti |

tathā -

buddhasahasraśatā ya atītā
dharmasahasraśatāni bhaṇitvā |

naiva ca dharma na cākṣara kṣīṇā
nāsti samudbhavu tena akṣīṇā ||iti |

tathā -
utpādakāle hi tathāgatasya
maitreyanāmā tviha yo bhaviṣyati |

bhaviṣyatīyaṃ kanakāvṛtā mahī
tasyā idānīṃ kuta āgamo'sau ||

ullāpanāḥ kāmaguṇā hi pañca
vibhrāmaṇā mohana moṣadharmiṇaḥ |

madhyāhnakāle hi yathaiva grīṣme
jalaṃ marīcyāṃ hi tathaiva kāmāḥ ||

ekena kalpena bhaveddhi loko
ākāśabhūto gaganasvabhāvo |

dāhaṃ vināśaṃ ca payānti bhe[bhī?] ravaḥ
kuta āgamaḥ kutra gatiśca teṣām ||iti ||

tadyathā -

pañcemāni bhikṣavaḥ saṃjñāmātraṃ pratijñāmātraṃ vyavahāramātraṃ saṃvṛtimātraṃ yaduta atīto'dhvā anāgato'dhvā ākāśaṃ nirvāṇaṃ pudgalaśceti ||

||ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau kālaparīkṣā nāma ekonaviṃśaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project