Digital Sanskrit Buddhist Canon

Caturdaśamaṃ prakaraṇam

Technical Details
saṃsargaparīkṣā caturdaśamaṃ prakaraṇam |

atrāha - astyeva bhāvasvabhāvaḥ, tatsaṃsargopadeśāt | iha yannāsti, na tasya saṃsargaḥ, tadyathā vandhyāsutaduhitroḥ | asti ca saṃskārāṇāṃ saṃsargopadeśaḥ | cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam, trayāṇāṃ saṃnipātaḥ sparśaḥ, sparśasahajā vedaneti vistaraḥ | tathā saṃjñā ca vedanā ca saṃsṛṣṭāvetau dharmau nāsaṃsṛṣṭāviti saṃskārāṇāṃ saṃsargopadeśaḥ | tadevaṃ saṃsargopadeśādvidyata eva bhāvasvabhāva iti | ucyate | syādetadevam, yadi saṃsarga eva bhavato bhavet, na tvasti, yasmāt -

draṣṭavyaṃ darśanaṃ draṣṭā trīṇyetāni dviśo dviśaḥ |
sarvaśaśca na saṃsargamanyonyena brajantyuta ||1||

tatra draṣṭavyaṃ rūpam,darśanaṃ cakṣuḥ, draṣṭā vijñānam | eṣāṃ trayāṇāṃ dviśo dviśaḥ saṃsargo nāsti | cakṣuṣo rūpasya ca, cakṣuṣo vijñānasya ca, vijñānasya rūpasya ca saṃsargo nāsti | ityevaṃ dviśo dviśaḥ saṃsargo na bhavati | sarvaśo'pi trayāṇāmapyeṣāṃ yugapacca saṃsargo nāsti ||1||

yathā ca draṣṭavyadarśanadraṣṭaṇāṃ dviśo dviśaḥ sarvaśaśca saṃsargābhāvaḥ,

evaṃ rāgaśca raktaśca rañjanīyaṃ ca dṛśyatām |

rāgasya raktasya ca saṃsargo nāsti, rāgasya rañjanīyasya ca, trayāṇāmapi yugapatsaṃsargo nāsti | yathā caiṣām, evam -

traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca ||2||

anyonyena saṃsargaṃ na vrajanti | trayaḥ prakārāstridhā, tridhābhāvastraidham | tena traidhena śeṣāḥ kleśā dveṣamohādayaḥ, te ete dveṣadviṣṭadveṣaṇīyādinā traidhena śrotraśrotṛśrotavyādinā ca ||2||

kasmātpunareteṣāṃ saṃsargo nāstītyāha -

anyenānyasya saṃsargastaccānyatvaṃna vidyate |
draṣṭavyaprabhṛtīnāṃ yanna saṃsargaṃ vrajantyataḥ ||3||

yadityayaṃ yasmādarthe | yadi draṣṭavyādīnāṃ parasparamanyatvaṃ syāt, tadā kṣīrodakayoriva anyena anyasya saṃsargaḥ syāt | taccānyatvaṃ yasmādeṣāṃ draṣṭavyaprabhṛtīnāṃ na saṃbhavati, ato naite saṃsarga brajanti ||3||

api ca |
na ca kevalamanyatvaṃ draṣṭavyāderna vidyate |
kasyacitkenacitsārdhaṃ nānyatvamupapadyate ||4||

na ca kevalaṃ kāryakāraṇabhāvasthitānāṃ draṣṭavyādīnāmanyatvaṃ na saṃbhavati, ghaṭapaṭādīnāmapi padārthānāṃ sarveṣāṃ naiva saṃbhavatītyavasīyatām ||4||

yathā caiṣāṃ draṣṭavyaprabhṛtīnāṃ parasparato'nyatvamasat, tathā pratipādayannāha -

anyadanyatpratītyānyannānyadanyadṛte'nyataḥ |
yatpratītya ca yattasmāttadanyannopapadyate ||5||

iha yadetad ghaṭākhyaṃ vastu paṭādanyaditi vyapadiśyate, tadetadanyadanyatpratītya anyadbhavati | anyavastunaḥ ṛte, ṛte'nyataḥ, vinā anyat, anyadanyanna bhavati | yacca paṭākhyaṃ vastu anyad ghaṭākhyaṃ vastu pratītya anyadbhavati, tasmātpaṭākhyādvastunaḥ tad ghaṭākhyaṃ vastu nānyadbhavatītyavasīyatām | yasmāt, yatpratītya yadbhavati, tasmāttadanyanna bhavati, sāpekṣatvād bījāṅkuravat hrasvadīrghavacceti | tathā ca vakṣyati -

pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatat ||

iti ||5||

atrāha - yadi ghaṭādanyaḥ paṭaḥ syāt, taṃ ca pṛthagbhūtaṃ paṭamapekṣya anyo ghaṭaḥ syāt, tadā ko doṣa iti | ucyate -

yadyanyadanyadanyasmādanyasmādapyṛte bhavet |
tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ ||6||

eko'tra anyaśabda upadarśane, aparaśca arthāntaraparāmarśī, anyaśca prasiddhoccāraṇam, iti anyaśabdatrayopādānam | yadi hi etad ghaṭākhyaṃ vastu paṭādanyasmādanyat syāt, tad ghaṭākhyaṃ vastu anyasmādapi paṭākhyādṛte anyadbhavet, tadā ca paṭanirapekṣasyaiva ekaikasya ghaṭasya anyatvaṃ bhavet | yaddhi yasmādanyat, tattena vināpi siddhayati | tadyathā | sa eva ghaṭo na svarūpaniṣpattāvanyaṃ paṭamapekṣate | evamanyatvamapi yadi ghaṭasya anyasmātpaṭādṛte bhavet, tadānīṃ paṭanirapekṣasya ghaṭasya paratvaṃ syāt | na tu ekaikasya paṭanirapekṣasya ghaṭasyānyatvaṃ dṛṣṭam| tasmādanya vravatīti bruvatā yadapekṣya yadanyat, tatastadanyanna bhavatīti sphuṭamabhyupetaṃ bhavati ||

atrāha - yadi khalu anyatvamevaṃ kutaścitkasyacinnāsti, nanu idamapi tadā na saṃbhavati vaktum - yasmādanyatpratītya anyadanyadbhavatīti, tasmādeva tadanyadanyanna bhavatīti | ucyate | yata eva hi parasparāpekṣikī bhāvānāmanyatvasiddhiḥ, ata eva anyadityucyate laukike vyavahāre sthitvā | vastutastu parīkṣyamāṇamanyatvaṃ na saṃbhavatīti brūmaḥ ||

yadi tarhi evamapyavidyamāne'pyanyatve lokasaṃvṛtyā paṭādanyo ghaṭa iti vyapadiśyate, atha kasmād bījāṅkurayorapi evamanyatvaṃ na vyapadiśyate? ucyate | naiva hi loko ghaṭapaṭayoriva bījāṅkurayoranyatvaṃ pratipadyate, ghaṭapaṭayoriva janyajanakatvābhāvaprasaṅgāt, yaugapadyabhāvaprasaṅgāt | api ca | yasmādbījamātramu tvā bījakāryaṃ vṛkṣamupadarśayati pumān loke - ayaṃ vṛkṣo mayopta iti, tasmālloke'pi kāryakāraṇabhūtānāṃ nāstyeva paratvamiti vyavasthāpyate ||6||

atrāha - yadi padārthāntare padārthāntarasāpekṣā parabuddhiḥ syāt, syādeṣa doṣaḥ -tasmāttadanyanna bhavatīti | na tvevaṃ brūmaḥ | kiṃ tarhi iha anyatvaṃ nāma sāmānyaviśeṣo'sti, tadyatra samavetam sa padārthaḥ padārthāntaranirapekṣayāpi para ityucyate, tasmāduktadoṣānavasaro'smatpakṣe iti | ucyate syādetadevam, yadi anyatvameva syāt, na tvasti | ihedamanyatvaṃ kalpyamānamanyasmin vā kalpyeta ananyasmin vā? ubhayathā ca nopapadyata iti pratipādayannāha -

nānyasmin vidyate'nyatvamananyasminna vidyate |

tatra anyasminnanyatvamastīti kalpyate, kiṃ tadānīmanyatvaparikalpanayā ? anyavyapadeśa siddhayarthaṃ hi bhavatā anyatvaṃ parikalpyate | sa ca anyavyapadeśo vināpyanyatvena siddha eva, yasmā llabdhānyavyapadeśa eva padārthe'nyasmin anyatvaṃ kalpyate, ityevaṃ tāvadanyasminnanyatvaṃ na saṃbhavati idānīmananyasminnapi anyatvaṃ nāsti, yasmādananya ucyate ekaḥ, tatra ca anyatvaviruddhamekatvamastīti yataḥ virodhādananyasminnapi anyatvaṃ na saṃbhavati | yacca idānīṃ nānyasminnananyasmin vidyate tadvayatiriktasya padārthāntarasyāsaṃbhavād etadvayatirikte'pi padārthe na saṃbhavati, tatraivāsti | yadā caivamanyatvameva nāsti, tadā anyatvasamavāyanibandhanaḥ anyabuddhidhvanipravṛttiheturanyo'pi padārthoṃ nāstīti siddham ||

atrāha - yadyapi anyatvaṃ nāsti, tathāpi anyastāvadasti | na ca asati anyatve anyo bhavitumarhati, ato'nyatvaṃ bhaviṣyatīti | ucyate -
avidyamāne cānyatve nāstyanyadvā tadeva vā ||7||

yadā anyatvameva nāstīti prāk pratipāditam, tadā kutaḥ asati anyatve anyadvā tadeva vā bhaviṣyati? tadeveti ananyatvamityarthaḥ | tasmānnāsti anyadvā tadeva vā ||7||

atrāha - vidyanta eva darśanādayaḥ, saṃsargasadbhāvāt | iha darśanādīnāṃ yadyapi anyatvaṃ nāstīti pratipāditam, tathāpi trayāṇāṃ saṃnipātaḥ saṃgatiḥ sparśa iti saṃsargo'sti | tataśca saṃsargasadbhāvād vidyanta eva darśanādaya iti | ucyate | syurevam, yadi teṣāṃ saṃsarga eva syāt | na tvasti | yathā ca nāsti, tathā pratipādayannāha -

na tena tasya saṃsargo nānyenānyasya yujyate |

iha yadi darśanādīnāṃ saṃsargaḥ syāt, sa ekatvena vā parikalpyeta anyatvena vā? tatra ekatve nāsti saṃsargaḥ | na hi ekakaṃ kṣīramudakanirapekṣamudakena saṃsṛjyata ityucyate | pṛthaktve'pi saṃsargo nāsti | na hi udakātpṛthagavasthitaṃ kṣīramudakena saṃsṛjyata iti kathyate | evaṃ darśanādīnāṃ yadi ekatve sati saṃsargaḥ parikalpyate, so'nupapannaḥ | ekakasyāpi cakṣuṣaḥ saṃsṛṣṭiprasaṅgāt | atha pṛthaktvam, evamapyanupapannaḥ | ekakasyāpi cakṣuṣo rūpādibhyaḥ pṛthagbhūtasya saṃsṛṣṭiprasaṅgāt | asati saṃsarge nāsti darśanādikamiti siddham||

atrāha -yadyapi saṃsargo nāsti, tathāpi saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā cāsti, tadapratiṣedhāt | na ca saṃsargamantareṇa saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca saṃbhavati | tasmātsaṃsargo'pi bhaviṣyatīti | ucyate | etadapi na yuktam | yasmādyadā saṃsarga eva nāstīti pratipāditam, asati ca saṃsarge tadā kutaḥ saṃsṛjyamānādikam? tatra vartamānasaṃsargakriyāsādhanakarmabhūtaṃ saṃsṛjyamānam, saṃsṛṣṭaṃ niṣpannasaṃsargakriyam, saṃsraṣṭā kartā kriyāniṣpattau svātantryeṇāvasthitaḥ | tadatra saṃsargābhāvādeva saṃsṛjyamānādikamapaśyaṃstatpratiṣedhaṃ nigamayannāha -

saṃsṛjyamānaṃ saṃsṛṣṭaṃsaṃsraṣṭā ca na vidyate ||8||

iti | yathoktaṃ bhagavatā [ upāliparipṛcchāyām]
sarvasayogi tu paśyati cakṣu -
statra na paśyati pratyayahīnam |
[naiva ca] cakṣu papaśyati [rūpaṃ]
tena sayogaviyogavikalpaḥ ||
ālokasamāśrita paśyati cakṣu
rūpa manorama citravicitram |
yena ca yogasamāśrita cakṣu -
stena na paśyati cakṣu kadāci ||
te parinirvṛta laukika śūrā
yehi svabhāvata jñātibhi dharmāḥ |
kāmaguṇairhi caranti asaṅgāḥ
saṅga vivarjiya sattva vinenti ||
no pi ca sattva na jīviha kaści
sattvahitaṃ ca karonti jinendrāḥ |
sattvu na asti karonti ca artham ||
saṅgu na vidyati atra kadāci
tasya na vidyati vedana loke ||

tathā -
bhāvitu mārga pavartitu jñāna
śūnyaka dharma nirātmaka sarvi |
yena vibhāvita bhontimi dharmā -
stasya bhavetpratibhānamanantam ||
ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
saṃsargaparīkṣā nāma caturdaśamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project