Digital Sanskrit Buddhist Canon

Ekādaśamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकादशमं प्रकरणम्
pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam |

atrāha - vidyata eva ātmā, saṃsārasadbhāvāt | yadi hi ātmā na syāt, kasya pañcagatike ājavaṃjavībhāvena janmamaraṇaparaṃparayā saṃsaraṇaṃ syāt? uktaṃ hi bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṃsāraḥ iti | avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇāgaṇḍurabaddhānāṃ saṃsaratāṃ saṃdhāvatāṃ pūrvā koṭirna prajñāyata iti | yadā ca bhagavadupadeśātsaṃsāro'sti, tadā saṃsartāpyasti | sa ca ātmā ucyata iti | ucyate | syādātmā, yadā saṃsāra eva syāt | katham? yasmādasya -

pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṃsāro'navarāgro hi nāsyādirnāpi paścimam ||1||

koṭirbhāgo deśa iti paryāyāḥ | pūrvā koṭiḥ pūrvo deśa ityarthaḥ | yadi hi saṃsāro nāma kaścit syāt, niyataṃ tasya pūrvamapi syāt, paścimamapi, ghaṭādīnāmiva | uktaṃ ca bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṃsāra iti | yadeva avarāgre na staḥ, saṃsārasya anavarāgra vacanāt, saṃsāra eva nāstīti nanu spaṣṭamādeśayāmāsa bhagavān | tasmānnāsti saṃsāraḥ, pūrvāparakoṭayanupalambhāt, alātacakravat, iti sthitam ||

atredaṃ vicāryate - yadi pūrvaṃ cāparaṃ ca saṃsārasya niṣiddhaṃ bhagavatā, kathaṃ punaridamāha - tasmāttarhi saṃsārakṣayāya pratipatsyāmaha ityevaṃ vo bhikṣavaḥ śikṣitavyam, iti? ucyate | avidyānīvaraṇānāṃ sattvānāmityādiviśeṣaṇopādānātteṣāmevāyamanavarāgraḥ saṃsāra iti pratīyate, na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām | teṣāṃ tu lokottaramārgajñānāgninā dagdhāśeṣakleśavāsanāmūlaniḥśeṣapādapānāṃ bhavatyeva antaḥ iti vijñeyam ||

kathaṃ punarādirahitānāmantopadeśa iti yāvat | dṛṣṭametad bāhyeṣu vrīhyādiṣu ādyabhāve'pi dahanādisaṃparkādantasadbhāvaḥ | yathoktamāryadevapādaiḥ -

yathā bījasya dṛṣṭo'nto na cādistasya vidyate |
tathā kāraṇavaikalyājjanmano'pi na saṃbhavaḥ ||iti |

sa ca antopadeśo laukika eva vyavahāre sthitvā saṃsāracārakāvabaddhānāmutsāhanārthaṃ sattvānāṃ deśito laukikajñānāpekṣayā | vastukacintāyāṃ tu saṃsāra eva nāsti, tatkuto'sya parikṣayaḥ ? pradīpāvasthāyāṃ rajjūragaparikṣayavat ||

atrāha - yadyevaṃ laukikajñānāpekṣayā antavad ādirapi kiṃ nocyate? ucyate | ahetukadoṣaprasaṅgāt laukikajñānāpekṣayāpi saṃsārasyāderabhāva ityubhayathāpyāderabhāva eveti vijñeyam ||1||

atrāha - yadyāpi avarāgre na staḥ saṃsārasya, tathāpi madhyamasti, apratiṣedhāt | tataśca asti saṃsāro madhyasadbhāvāt | iha yannāsti, na tasya madhyamasti tadyathā kūrmaromaprāvaraṇasyeti | hāsyaḥ khalvasi | nanu ca bhoḥ,

naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet |

agramiti ādiḥ, pūrvam, prathamam ucyate | avaramiti avasānam, antaḥ, vyavaccheda ucyate | yasya saṃsārasya ādirantaśca pratiṣiddhaḥ, tasya kuto madhyaṃ bhaviṣyati? tataśca saṃjñāmātraka meva viparyāsaparavaśamānasānāṃ saṃsāraḥ ādimadhyāvasānavirahitatvādākāśavadalātacakrādivaditi bhāvaḥ | saṃsārābhāvācca nāsti ātmeti | yata evaṃ saṃsārasyādimadhyāvasānāni na santi, ata eva saṃsārābhāvājjātijarāmaraṇādīnāṃ pūrvāparasahakramā api naiva santītyāha -

tasmānnātropapadyante pūrvāparasahakramāḥ ||2||

yathā ca nopapadyante tathā pratipādayannāha -

pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ ||3||

yadi pūrvaṃ jātirbhavet, tadā maraṇasahitā syāt | na ca jarādirahitā jātiryujyate, asaṃskṛtatvaprasaṅgāt | jarāmaraṇarahitasya bhāvasya jātau parikalpyamānāyāmanyatra amṛtasyaiva devadattasya prathamamiha jātiḥ parikalpyamānā syāt | tataśca ādimān saṃsāraḥ syādahetukadoṣaśca | abhūvaḥ matītamadhvānam, ityevaṃ pūrvāntakalpanā ca na syāt | abhūtvā ca pūrvaṃ paścādihotpādaḥ syāt ||

atha syāt - āmrādīnāṃ yathā pūrvaṃ vināpi jarāmaraṇasaṃbandhāt prathamameva utpādo dṛṣṭaḥ, evamātmāno'pīti | naivam | sādhyasamatvāt | āmrādīnāmapi hi svabījanirodhe samutpadyamānatvāt nānyatrāvinaṣṭānāmutpāda iti samametat pūrveṇa ||

atha syāt - anyadeva vṛkṣādbījam, ato'nyatrāvināśapūrvaka eva vṛkṣasyotpāda iti naivam | kāryakāraṇayoranyatvasyāsiddhatvāt | tathā ca vakṣyati -

pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam ||

na ca bījādvṛkṣasyānyatvam | ataḥ sādhyasamametat | yataśca anyatrāmṛtasya ihotpādo nāsti, na pūrvaṃ jātirabhyupeyā ||3||

atha pūrvaṃ jarāmaraṇam, paścājjātiḥ, evamapi -

paścājjātiryadi bhavejjarāmaraṇamāditaḥ |
ahetukamajātasya syājjarāmaraṇaṃ katham ||4||

jātipratyayaṃ jarāmaraṇamiti vacanājjātihetukaṃ jarāmaraṇamuktaṃ bhagavatā | yadi etatpūrvaṃ syāttadā nirhetukaṃ syāt | tasmānna yuktametat | yato'pyuktam -

yatha ukkhitte loḍhammi ukkheve atthi kāraṇaṃ |
ṣaḍane kāraṇaṃ ṇatthi aṇṇaṃ ukkhevakāraṇā || iti |

yathāṣyatrotkṣepaḥ patanakāraṇaṃ nānyat , evamihāpi jātimevakāraṇatvena vināśasya varṇayāmo nānyat , iti nāstyahetukatā vināśasya | jātihetukatvāccāsyodgamanameva vināśasya heturiti kṛtvā eṣāpi gāthā sunītā bhavati -

evime saṃkhatā dhammā saṃbhavanti sakāraṇā |
sa bhāva eva dhammāṇaṃ yaṃ vibhonti samuggatā ||

iti ||4||

idānīṃ sahabhāvenāpi jātijarāmaraṇānāmasadbhāvaṃ pratipādayannāha -

na jarāmaraṇenaiva jātiśca saha yujyate |
mriyeta jāyamānaśca syāccāhetukatobhayoḥ ||5||

yadi sahabhāvo jātijarāmaraṇānāṃ syāt, tadā jāyamānasya maraṇaṃ syāt | na caitadyuktam | na ca parasparaviruddhatvādālokāndhakāravadekakālatā yuktā | na caivaṃ loke dṛṣṭaṃ yajjāyamāna eva mriyate iti | api ca | ahetukatvaṃ jātyādīnāṃ sahabhāvakalpanāyāṃ syāt | na hi sahabhūtayoḥ savyetaragoviṣāṇayoranyonyahetukatā dṛṣṭeti na yuktametat ||5||

tadevam -

yatra na prabhavantyete pūrvāparasahakramāḥ |
prapañcayanti tāṃ jātiṃ tajjarāmaraṇaṃ ca kim ||6||

yasyāṃ jātau yatra jarāmaraṇe ete pūrvāparasahakramāḥ na santi, tāṃ jātimanupalabhamānā āryāḥ kiṃ prapañcayanti? kiṃśabdo'saṃbhave | naiva prapañcayantītyarthaḥ | athavā | evamavidyamāneṣu jātyādiṣu tāṃ jātibhavidyamānāṃ bālāḥ kiṃ prapañcayanti tacca jarāmaraṇaṃ yanna saṃvidyate? tasmādavastuka eva bālānāṃ prapañca ityabhiprāyaḥ ||6||

yathā ca saṃsārasya pūrvā koṭirnāsti, evamanyeṣāmapi bhāvānāmityāha -

kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇameva ca |
vedanā vedakaścaiva santyarthā ye ca kecana ||7||
pūrvā na vidyate koṭiḥ saṃsārasya na kevalam |
sarveṣāmapi bhāvānāṃ pūrvā koṭirna vidyate ||8||

tatra yadi pūrvaṃ kāraṇaṃ paścātkāryaṃ syāt, akāryakaṃ kāraṇaṃ nirhetukaṃ syāt | atha pūrvaṃ kāryaṃ paścātkāraṇam, evamapi kāraṇātpūrvaṃ kāryaṃ nirhetukameva syāt | atha yugapatkāryakāraṇe syātām, evamubhayamapyahetukaṃ syāt | evaṃ lakṣyalakṣaṇe vedanāvedakau ca yojyau | na ca kevalaṃ saṃsārasya vyākhyānena kāryakāraṇādikaṃ vyākhyātaṃ veditavyam, api ca ye'pyante padārthā jñānajñeyapramāṇaprameyasādhanasādhyāvayavāvayaviguṇaguṇyādayaḥ, teṣāmapi pūrvā koṭirna vidyata iti yojyam || ata eva āryaratnameghasūtre āryasarvanīvaraṇaviṣkambhiṇā mahābodhisattvena bhagavān stutaḥ -

ādiśāntā hyanutpannāḥ prakṛtyaiva ca nirvṛtāḥ |
dharmāste vivṛtā nātha dharmacakrapravartane || iti

tathā -

ādita śūnya anāgata dharmā
no gata asthita sthānaviviktāḥ |
nityamasāraka māyasabhāvāḥ
śuddha viśuddha nabhopama sarvi ||
yaṃ ca pabhāṣati dharma jinasya
taṃ ca na paśyati so'kṣayatāya |
ādinirātma nisattvimi dharmā -
stāṃśca ca pabhāṣati no ca kṣapeti |
kalpita buccati kalpitamātraṃ
antu na labhyati saṃsaramāṇe |
koṭi alakṣaṇa yā puri āsī -
deti anāgati pratyayatāye ||
karma kriyā ca pravartati evaṃ
hīnautkṛṣṭatayā samudenti |
jaḍḍaka dharma sadā prakṛtīye
śūnya nirātma vijānatha sarvān ||

ityādi |||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
pūrvāparakoṭiparīkṣā nāmaikādaśamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project