Digital Sanskrit Buddhist Canon

Navamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमं प्रकरणम्
pūrvaparīkṣā navamaṃ prakaraṇam |

atrāha - yaduktam - 'evaṃ vidyādupādānaṃ vyutsargāditi karmaṇaḥ | kartuśca' iti , tadayuktam | yasmāt -

darśanaśravaṇādīni vedanādīni cāpyatha |
bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta ||1||

yasya upādātuḥ darśanaśravaṇaghrāṇarasanādīni vedanāsparśamanaskārādīni ca bhavanti, sa upādātā pūrvamebhya upādānebhyo'stīti sāṃmitīyā vadanti ||1||

kiṃ kāraṇam? yasmāt -

kathaṃ hyavidyamānasya darśanādi bhaviṣyati |
bhāvasya tasmātprāgebhyaḥ so'sti bhāvo vyavasthitaḥ ||2||

iha vidyamāna eva devadatto ghanopādānaṃ kurute nāvidyamāno vandhyātanayaḥ | evaṃ yadi tāvatpudgalo darśanādibhyaḥ pūrvaṃ vyavasthito na syāt, nāsau darśanādikasyopādānamakariṣyat | tasmādasti asau ghanātprāgeva sthitadevadattavat darśanādibhyaḥ pūrvaṃ pudgalo yo'sya upādānaṃ kariṣyatīti ||2||

ucyate -
darśanaśravaṇādibhyo vedanādibhya eva ca |
yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate'tha saḥ ||3||

yau'sau pudgalo darśanādibhyaḥ pūrvamastīti vyavasthāpyate, sa kena prajñapyatām? pudgalaprajñapterhi darśanādikaṃ kāraṇam | sa yadi tebhyaḥ prāgvyavasthito'stīti kalpyate, tadā darśananirapekṣaḥ syād ghaṭādiva paṭaḥ | yaśca svakāraṇanirapekṣaḥ sa nirhetuko ghanādinirapekṣaḥ ghanikavannāstītyabhiprāyaḥ ||3||

kiṃ cānyat -
vināpi darśanādīni yadi cāsau vyavasthitaḥ |
amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ ||4||

yadi manyase - darśanādibhyaḥ pūrvaṃ pudgalo nāmāsti, sa darśanādikamupādānamupādatte iti | nanvevaṃ sati nirastasaṃśayamamūnyapi darśanādīni vinā pudgalena bhaviṣyanti | tathāhi devadatto ghanasaṃbandhātpūrvaṃ dhanavyatirikto vyavasthitaḥ san arthāntarabhūtameva pṛthaksiddhaṃ dhanamupādatte | evamupādāturapi svātmavyatirekeṇārthāntarabhūtaṃ darśanādikamupādānaṃ syāt ||4||

na tu saṃbhavatītyāha -

ajyate kenacitkaścit kiṃcitkenacidajyate |
kutaḥ kiṃcidvinā kaścit kiṃcitkaṃcidvinā kutaḥ ||5||

iha bījākhyena kāraṇena kiṃcitkāryamabhivyajyate'ṅkurākhyam , tena ca kāryeṇa kiṃcit kāraṇamabhivyajyate bījākhyam - asyedaṃ kāraṇamidamasya kāryamiti | evaṃ yadi kenaciddarśanādike nopādānena kaścidātmasvabhāvo'bhivyajyate asyāyamupādāteti, kenaciccātmanā kiṃcidupādānaṃ darśanādikamabhivyajyate idamasyopādānamiti, tadānīṃ syātparasparāpekṣayorupādānopādātroḥ siddhiḥ yadā tu upādātāraṃ vinā pṛthak siddhaṃ darśanādikamabhyupagamyate, tadā tannirāśrayamasadeva tasmānnāstyubhayorapi siddhiḥ, iti na yuktametat - darśanādibhyaḥ pṛthagavasthita upādāteti ||5||

atrāha - yaduktaṃ darśanaśravaṇādibhya ityādi, atrocyate | yadi sarvebhyo darśanādibhya prāgavasthita ityabhyupagataṃ syāt, syādeṣa doṣaḥ | yadā tu -

sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate |

kiṃ tarhi ekaikasmātpūrvo vidyate | yadā caivam , tadā -

ajyate darśanādīnāmanyena punaranyadā ||6||

yadā darśanena draṣṭetyabhivyajyate, na tadā śravaṇādīnyupādāya prajñapyate, tataśca pūrvokta doṣānavasara iti ||6||

ucyate | etadapi na yuktaṃ darśanādirahitasya nirupādānasya nirhetukasya nirañjanasyā stitvāsaṃbhavāt |
sarvebhyo darśanādibhyo yadi pūrvo na vidyate |

iti parikalpyate, evamapi -
ekaikasmātkathaṃ pūrvo darśanādeḥ sa vidyate ||7||

yo hi sarvebhyaḥ pūrvo na bhavati, sa ekaikasmādapi na bhavati | tadyathā sarvebhyo vṛkṣebhya prāg vanaṃ nāsti, tadā ekaikasmādapi nāsti | sarvāsāṃ ca sikatānāṃ tailajananābhāve sati ekaikasyā api sikatāyāstailaṃ nāsti | api ca | yo hyekaikasmātpūrvo bhavati, nanu sa sarvebhyo'pi pūrvaṃ evetyabhyupagataṃ bhavati | ekaikavyatirekeṇa sarvasyābhāvāt | tasmānna yuktamekaikasmātpūrvo vidyata iti ||7||

itaśca na yuktam - yasmāt -

draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ |
tadā -
ekaikasmādbhavetpūrvaṃ

na ca yuktaṃ vaktuṃ sa eva draṣṭā sa eva śroteti | yadi syāt, tadā darśanakriyārahita syāpi śroturdraṣṭṭatvaṃ syāt, śravaṇakriyārahitasyāpi draṣṭuḥ śrotṛtvaṃ syāt | na caivaṃ dṛṣṭaṃ yaddarśanakriyā rahito'pi draṣṭā syāt, śravaṇakriyārahitaśca śroteti | ata evāha -

evaṃ caitanna yujyate ||8||

iti | pratikriyaṃ ca kārakabhedātkuta etadevaṃ bhaviṣyatīti pratipādayannāha -evaṃ caitanna yujyata iti ||

ācāryabuddhapālitastu vyācaṣṭe- ekatve hi ātmanaḥ indriyāntaragamanaprasaṅgaḥ puruṣasya syāt, vātāyanāntaropagamanavaditi | asya ācāryabhāvaviveko dūṣaṇamāha - sarvagatasyātmano nendriyāntaragamanamastītyayuktaḥ prasaṅgadoṣa iti | tadetadayuktaṃ svayūthyaparikalpitapudgalavādanirāsasya prastutatvāt, tasya ca sarvagatatvāpratijñānāt | tasmād yukta eva prasaṅgadoṣa ||8||

athāpi yathoktadoṣaparijihīrṣayā-
draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi |

parikalpyate , tadapi na yuktam | evaṃ hīṣyamāṇe-

sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet ||9||

tadyathā goranyo'śvaḥ na hi gavi sati na bhavati yaugapadyena, evaṃ yadi draṣṭuranyaḥ śrotā syāt, sadraṣṭaryapi sati syādyaugapadyena | na caivamiṣyate iti nāstyanyatvam | api ca | evaṃ sati bahava evātmānaḥ prāpnuvanti draṣṭṭaśrotṛvedakādīnāṃ pṛthak pṛthak siddhayupagamāt | tasmādekaikasmādapi darśanādeḥ pūrvaṃ nāsti pudgalo nāma kaścit ||9||

atrāha - vidyata eva pūrvaṃ sa sarvebhyo darśanādibhya ātmā | atha matam - yadyasti, kena prajñapyate sa iti yaducyate, iha darśanādibhyaḥ pūrvaṃ nāmarūpāvasthāyāṃ catvāri mahābhūtāni santi yataḥ kramānnāmarūpapratyayaṃ ṣaḍāyatanamiti darśanaśravaṇādīnyutpadyante | tasmāddarśanādibhyaḥ pūrvaṃ caturmahābhūtopādānamevāstīti | evamapi -

darśanaśravaṇādīni vedanādīni cāpyatha |
bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate ||10||

yebhyo mahābhūtebhyo darśanādikamutpadyate, teṣvapi mahābhūtopādānanimittako'pyeṣa na yujyate pūrveṇaiva hetunetyabhiprāyaḥ | tatra yathā pūrvamuktam -

kutaḥ kiṃcidvinā kaścitkiṃcitkaṃcidvinā kutaḥ |

iti, ihāpi tathaiva vaktavyam | mahābhūtopādānādyaścātmā pūrvaṃ siddhaḥ syāt, sa mahābhūtānyupādāya syāt | na caivam, nirhetukatvāt | yaśca nāsti, sa kathaṃ mahābhūtānyupādāsyati? iti darśanopādānavadbhūtopādāne'pi dūṣaṇamuktameveti na punarucyate ||10||

atrāha - yadyapyevamātmā pratiṣiddhaḥ, tathāpi darśanādikamasti, apratiṣedhāt | na ca anātmasvabhāvānāṃ ghaṭādīnāṃ darśanādisaṃbandho'sti | tasmātsaṃbandhī vidyata evātmeti | ucyate | syādātmā yadi darśanādīnyeva syuḥ | na tu santi | yasya darśanādīnyupādānaṃ sa yadā nāstīti pratipāditam , tadā tasminnātmani upādātari asati, kuto darśanādīnāmupādānabhūtānāmastitva mityāha -

darśanaśravaṇādīni vedanādīni cāpyatha |
na vidyate cedyasya sa na vidyanta imānyapi ||11||

yasya darśanādīni parikalpyante sa yadā nāstītyuktam, nanu tadaiva darśanādikamapi nāstīti spaṣṭamādarśitaṃ bhavati | tataśca darśanādyabhāvānnāstyevātmeti ||11||

atrāha - kiṃ khalu bhavato niścitametannāstyevātmeti? kena etaduktam? nanu ca anantaramevoktaṃ darśanādyabhāvādātmāpi nāstīti | uktametadesmābhiḥ | na tu asyārtho bhavatā samyagniścitaḥ | yato bhāvarūpa ātmeti parikalpitaḥ, sa svabhāvato na vidyate, tasya ca mayā svabhāvābhiniveśanivartakameva vacanamuktamasadviparyāsapratipakṣeṇa, na tu asya abhāvaḥ parikalpitaḥ | dvayaṃ hyetat parityājyaṃ yaśca bhāveṣvabhiniveśaḥ, yaśca abhāveṣu abhiniveśa iti | yathoktamāryadevena -

yastavātmā mamānātmā tenātmāniyamānna saḥ |
nanvanityeṣu bhāveṣu kalpanā nāma jāyate ||

iti ||11||

etadeva pratipādayannāha -
prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvameva ca |
na vidyate'sti nāstīti nivṛttāstatra kalpanāḥ ||12||

prāk tāvaddarśanādibhya ātmā nāsti, tatra hi tasyāstitvābhāvāt | darśanādisahabhūto'pi nāsti, pṛthakpṛthagasiddhayoḥ sahabhāvādarśanāt śaśaśṛṅgayoriva | ātmopādānayośca parasparanirapekṣayo pṛthakpṛthagasiddhatvāt sāṃpratamapi nāsti | urdhvamapi | yadi hi pūrvaṃ darśanādīni syuḥ, uttarakāla mātmā syāt, tadānīmūrdhvaṃ saṃbhavet | na caivam, akartṛkasya karmaṇo'siddhatvāt | yaścaivamātmā darśanādibhyaḥ prāk paścād yugapacca parīkṣyamāṇo nāsti, tasya idānīmanupalabdhasvabhāvasya astitvaṃ nāstitvaṃ vā kaḥ parikalpayetprājñaḥ ? tasmātkarmakārakavadeva upādānopādātroḥ parasparāpekṣā siddhirna svābhāvikīti sthitam ||

ata evoktaṃ bhagavatā āryasamādhirājabhaṭṭārake -
tahi kāli so daśabalo anagho
jinu bhāṣate imu samādhivaram |
supinopamā bhagavatī sakalā
na hi kaści jāyati na co mriyate ||

na ca sattvu labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṃnibha marīcisamāḥ ||

na ca asmi loki mṛtu kaści naro
paraloka saṃkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṃ
phalu deti kṛṣṇaśubha saṃsarato ||

na ca śāśvataṃ na ca uccheda puno
na ca karmasaṃcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśati
na ca anyu kṛtva puna vedayate ||

na ca saṃkramo na ca punāgamanaṃ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭisthānagatiśuddhiriha
na ca sattvacārasupaśāntagati ||

anutpāda śānta animittapadaṃ
sugatāna gocara jināna guṇā |
bala dhāraṇī daśabalāna balaṃ
buddhāniyaṃ vṛṣamitā paramā ||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
pūrvaparīkṣā nāma navamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project