Digital Sanskrit Buddhist Canon

Aṣṭamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमं प्रकरणम्
karmakārakaparīkṣā aṣṭamaṃ prakaraṇam |

atrāha - vidyanta eva saṃskṛtasvabhāvato vijñānādayaḥ saṃskṛtā dharmāḥ, taddhetukakarmakāraka- sadbhāvāt | uktaṃ hi bhagavatā -

avidyānugato'yaṃ bhikṣavaḥ puruṣapudgalaḥ puṇyānapi saṃskārānabhisaṃskaroti, apuṇyānapi, āniñjayānapi saṃskārānabhisaṃskaroti |

ityādinā karmaṇāṃ kārako vyapadiṣṭaḥ, tatkarmaphalaṃ ca vijñānādikamupadiṣṭam | yasya ca kārako'sti, tadasti, tadyathā ghaṭaḥ | yannāsti, na tasya kārakaḥ, tadyathā kūrmaromaprāvārasyeti | ucyate | syādvijñānādikaṃ saṃskṛtaṃ yadi tasya niṣpādakakarmakārakau syātām | na tu staḥ | yasmāt -

sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam |
kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate ||1||

tatra karotīti kārakaḥ kartā | kurvāṇasyaiva kiṃcit kārakavyapadeśo nākurvāṇasya | tacca karaṇaṃ sadbhūtasya vā kartuḥ parikalpyeta, asadbhūtasya vā, sadasadbhūtasya vā? kriyate iti karma karturīpsitatamam | tadapi trividham, sadbhūtamasadbhūtaṃ sadasadbhūtaṃ ca | tatra sadbhūtaḥ kārakaḥ kriyāyuktaḥ sadbhūtaṃ kriyāyuktaṃ karma na karotītyekā pratijñā | idānīmasadbhūto'pi kriyākārakarahito'sadbhutaṃ kriyārahitaṃ karma na karotītyaparā pratijñā ||1||

tatrādyāṃ prasādhayitumāha -

sadbhūtasya kriyā nāsti karma ca syādakartṛkam |

kriyānibandhanatvātkārakavyapadeśasya, karoti kriyāyukta eva kaścitsadbhūtaḥ kārakavyapadeśaṃ labhate, tataśca tasyaivaṃvidhasya kriyāhetukalabdhakārakavyapadeśasya aparā kriyā nāsti yayā karma kuryāt | kriyābhāvācca yadā kārakaḥ karma na karoti, tadā kārakanirapekṣamakartṛkaṃ karma syāt | na cākartṛkaṃ karma saṃbhavati bandhyāsūnoriva ghaṭakaraṇamiti | evaṃ tāvat

sadbhūtasya kriyā nāsti karma ca syādakartṛkam |

iti doṣaprasaṅgāt sadbhūtaḥ kārakaḥ karma na karoti |

idānīṃ sadbhūtamapi karma kārako na karotīti pratipādayannāha -
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ ||2||

sadbhūtaṃ nāma karma kriyāyuktam | tasyedānīṃ kriyānibandhanalabdhakarmavyapadeśasya aparā kriyā nāsti yayā karma kriyeteti | evaṃ tāvatsadbhūtasya karmaṇaḥ kriyā nāsti | yadā nāsti parā kriyā, tadā kārakastatsadbhūtaṃ karma naiva karoti | yadā ca na karoti karmaṇo dvitīyakriyābhāvāt, tadā akarmaka eva avidyamānakarmaka eva tasya karmaṇaḥ kārakaḥ syāt | na caitadyaktam | na hi akṛtānantaryakarmaṇaḥ ānantaryakarmakārakatvaṃ dṛṣṭamiti ||2||

evaṃ sadbhūtaḥ kārakaḥ sadbhūtaṃ karma na karoti iti saṃsādhya idānīṃ yathā asadbhūtamapi karma asadbhūtaḥ kārako na karoti tathā pratipādayannāha -

karoti yadyasadbhūto'sadbhūtaṃ karma kārakaḥ |
ahetukaṃ bhavetkarma kartā cāhetuko bhavet ||3||

asadbhūtaḥ kārako yaḥ kriyārahitaḥ | kriyā ca kārakavyapadeśe heturiti kriyārahita kārako'pi nirhetukaḥ syāt | karmāpyasadbhūtaṃ nirhetukaṃ syāt ||3||

sati ca ahetukavādābhyupagame kāryaṃ ca kāraṇaṃ ca sarvamapoditaṃ syādityāha -
hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate |

satyeva hi hetorabhyupagame hetunā yanniṣpādyate tat kāryam, tasya ca yo niṣpādakaḥ tatkāraṇamiti yujyate | tadyathā ghaṭasya mṛd hetuḥ, ghaṭaḥ kāryam, tasya ca cakrādayaḥ sahakārikāraṇam | ahetukavādābhyupagame tu hetvanapekṣatvānmaṇḍūkajaṭāśiromaṇimayaghaṭavanna syādayaṃ ghaṭaḥ | asati ghaṭe kutastatkāraṇamiti | evam -

hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate |

tataśca -

tadabhāve kriyā kartā karaṇaṃ ca na vidyate ||4||

tadabhāve kāryakāraṇabhāve, kiṃ kurvāṇasya kriyā saṃbhavet, kasyāṃ vā kriyāyāṃ kumbhakārasya svātantryātkartṛtvaṃ syāt? na cāpi mṛdāṃ tādātmyapravṛttyā sādhakatamatvena karaṇatvaṃ yujyata iti evaṃ tāvat -

tadabhāve kriyā kartā karaṇaṃ ca na vidyate ||

tataśca-
dharmādharmau na vidyete kriyādīnāmasaṃbhave |

iha yadā devadattaḥ prāṇātipātaviratikriyāsvātantryātkartā san svatantrakāryeṇa karaṇa bhūtena prāṇātipātaviratikriyāṃ karoti, tadāsya dharma upajāyate | evaṃ daśasvapi kuśaleṣu karmapatheṣu kuśalakriyāniṣpādyeṣu ratnatrayamātāpitṛtadanyapūjyapūjādilakṣaṇeṣu ca kuśaladharmaprārambheṣu yojyam | evamadharme'pi prāṇātipātādilakṣaṇe kuśalaviparyayeṇa kriyākartṛkaraṇānāmabhāve sati karmaṇāmabhāvaprasaṅga udbhāvanīyaḥ ||

yadā caivaṃ dharmādharmau na saṃbhavataḥ, tadā tatphalamapi nāstyeveti pratipādayannāha -

dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate ||5||

dharmādharmajanitamiṣṭāniṣṭaphalaṃ sugatidurgatyordharmādharmayorabhāve sati na syāt ||5||

tataśca -
phale'sati na mokṣāya na svargāyopapadyate |
mārgaḥ

yadi hi phalamiṣṭāniṣṭaṃ syāta, syāllaukikasya mārgasya dhyānārūpyasamādhisamāpattilakṣaṇaṃ svargaḥ, tadānīṃ tadarthaṃ laukikamārgabhāvanā jyāyasī syāt, kugatigamanakarmapathaviratisāphalyaṃ ca syāt | yadi ca mokṣalakṣaṇaṃ nirvāṇaṃ phalaṃ syāt, tadartha lokottarāryāṣṭāṅgamārgabhāvanāsāphalyaṃ syāt | yadā tu phalaṃ nāsti, tadā -

phale'sati na mokṣāya na svargāyopapadyate |
mārgaḥ |
kiṃ ca | evaṃ phalābhāve sati-

sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate ||6||

yā api hyetāḥ kṛṣivāṇijyabala (bhṛti ?) gatādikāḥ kriyāḥ phalārtha prārabhyante, tā api sarvāḥ phalābhāve sati nopapadyanta iti | evaṃ sarvakriyāṇāṃ nairarthakyaṃ prasajyate bhavatām | na cāsāṃ nairarthakyam | tasmānniravaśeṣadoṣaviṣavṛkṣākarabhūto'yaṃ svargāpavargāpavādī narakādimahāpāya prapātavartanahetuḥ dṛṣṭādṛṣṭahetupadārthavirodhīti kṛtvā, saddhiḥ asadbhūtaḥ kārako'sadbhūtaṃ karma karotīti pakṣo nikṛṣṭa eveti tyājyaḥ ||6||

tadevaṃ pratijñādvayaṃ saṃsādhya idānīmubhayarūpaḥ kārakaḥ, ubhayarūpamapi karma na karotītyāha -

kārakaḥ sadasadbhūtaḥ sadasatkurute na tat |
tatra yadetadasadbhūtaṃ karma kriyāyuktamakriyāyuktaṃ ca, tat sadasadbhūtaḥ kārako na karotīti | yasmāt -

parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ ||7||

ekaḥ padārthaḥ ekasmin kāle kriyāyuktaścākriyāyuktaśceti na yujyata evaitat | tataśca sadasadbhūto'pi kārakaḥ sadasadbhūtaṃ karma na karoti, avidyamānatvādityabhiprāyaḥ ||7||

evaṃ same pakṣe dūṣaṇamudbhāvya viṣamapakṣasyāpi nirācikīrṣayā āha -

satā ca kriyate nāsannāsatā kriyate ca sat |
kartrā

satā sadbhūtena tāvatkartrā kriyāyuktena asadbhūtamasadakriyāyuktaṃ karma na kriyate | yasmāt -
sarve prasajyante doṣāstatra ta eva hi ||8||

sadbhūtasya kriyā nāsti karma ca syādakartṛkam |

ityevaṃ tāvat sadbhūtaḥ kārakaḥ karma na karoti, nāpyasadbhūtaṃ karma kriyate | asadbhūtaṃ hi karma ahetukaṃ bhavet | tataśca -

hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate ||

ityādinā sarvaṃ dūṣaṇamāpadyate | tasmātpūrvoktaireva hetubhirdūṣitatvādasya viṣamapakṣasya na punarhetorupādānamanuṣṭhīyate | yathā caitat satā kartrā asatkarma na kriyate iti pratipāditam, evamasatā kartrā akriyāyuktena satkarma na kriyate iti vyākhyeyamuktapathānusāreṇa ||8||

evaṃ tāvadviṣamapakṣe ekaikapadaparāmarśena dūṣaṇamabhidhāya idānīmekaikasya padasya padadvaya parāmarśena dūṣaṇābhidhānamāha -

nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtameva vā |
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ ||9||

sa kārakaḥ sadbhūtaḥ asadbhūtaṃ karma sadasadbhūtameva vā na karotīti | kathamityāha - pūrvoktaireva hetubhiriti | tatra 'sadbhūtasya kriyā nāsti' ityādinā sadbhūtaḥ kārako na karoti | asadbhūtamapi karma na kriyate' ahetukaṃ bhavetkarma ' 'hetāvasati kāryaṃ ca ' ityādinā vihitadoṣāt | sadasadbhūtamapi karma na kriyate -

parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ

iti vacanāt | evaṃ tāvatsadbhūtaḥ kārako'sadbhūtaṃ sadasadbhutaṃ ca karma na karoti ||9||

idānīmasadbhūto'pi kārakaḥ sadbhūtaṃ karma sadasadbhūtaṃ ca karma na karotītyāha -
nāsadbhūto'pi sadbhūtaṃ sadasadbhūtameva vā |
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ ||10||

asadbhūtaḥ kārako nirhetuko bhavet | ' hetāvasati kāryaṃ ca ' ityādinā uktadoṣādasadbhūtaḥ kārako na karoti |

sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ |
iti prasaṅgāt sadbhūtaṃ karma na kriyate | sadasadbhūtamapi karma na kriyate, parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ |

iti vacanāt ||10||

idānīṃ sadasadbhūto'pi kārakaḥ ekaika evobhayarūpaḥ san yathā sadbhūtamasadbhūtaṃ ca bhinnasaṃketaṃ karma na karoti tathā pratipādayannāha -

karoti sadasadbhūto na sannāsacca kārakaḥ |
karma tattu vijānīyātpūrvoktaireva hetubhiḥ ||11||

parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ |
iti vacanātsadasadbhūtaḥ kārako na karoti |

sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ |

iti prasaṅgātsadbhūtaṃ karma na kriyate | asadbhūtamapi karma ahetukaṃ 'hetāvasati kārya ca' ityādinoktadoṣānna kriyate | yataścaivaṃ samapakṣeṣu viṣamapakṣeṣu ca kartuḥ karmaṇaśca sarvathā siddhirayuktā, tasmādyaduktaṃ vidyanta eva vijñānādayaḥ saṃskṛtā dharmāḥ saṃskṛtasvabhāvāḥ taddhetukakarmakārakasadbhāvāditi, tadayuktam ||

atrāha - kimavadhāritametadbhavatā na santi bhāvā iti? na hi | bhavatastu sasvabhāva- vādinaḥ svabhāvasya bhāvānāṃ vaidhuryātsarvabhāvāpavādaḥ saṃbhāvyate | vayaṃ tu pratītyotpannatvātsarvabhāvānāṃ svabhāvamevanopalabhāmahe, tatkasyāpavādaṃ kariṣyāmaḥ? yathoktamāryaratnāvalyām -

marīci toyamityetaditi matvāgato'tra san |
yadi nāstīti tattoyaṃ gṛhṇīyānmūḍha eva saḥ ||

marīcipratimaṃ lokamevamastīti gṛhṇataḥ |
nāstīti cāpi moho'yaṃ sati mohe na mucyate ||
ajñānakalpitaṃ pūrvaṃ paścāttatvārthanirṇaye |
yadā na labhate bhāvamevābhāvastadā kuha || iti ||11||

tadevaṃ niḥsvabhāvānāṃ sarvabhāvānāṃ kuto yathoktaprakārasiddhiḥ? tasmāllaukikaṃ viparyāsa- mabhyupetya sāṃvṛtānāṃ padārthānāṃ marīcikājalakalpānāmidaṃpratyayatāmātrābhyupagamenaiva prasiddhirnānyene tyāha -

pratītya kārakaḥ karma taṃ pratītya ca kārakam |
karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam ||12||

iha akurvāṇasya karmanirapekṣasya kārakatvābhāvāt karmāpekṣya kārakasya kārakatvaṃ bhavati | kārakeṇa cākriyamāṇasya kasyacitkarmatvābhāvāt kriyamāṇasyaiva karmavyapadeśāt, taṃ kārakaṃ pratītya karma pravartate ityevaṃ karmakārakayoḥ parasparāpekṣikīṃ siddhiṃ muktvā nānyatsiddhikāraṇaṃ paśyāmaḥ ||12||

yathā ca karmakārakayoḥ parasparāpekṣikī siddhiḥ, evamanyeṣāmapi bhāvānāmityatidiśannāha -

evaṃ vidyādupādānaṃ vyutsargāditi karmaṇaḥ |
kartuśca

evamityanena anantarāṃ karmakārakaprajñaptiṃ darśayati | upāttirupādānam | anena copātti kriyāmāha | sā ca svasādhanaṃ kartāramupādātāraṃ karma copādānaṃ saṃnidhāpayati | tayośca upādeyopā dātroḥ parasparāpekṣayoḥ karmakārakavadeva siddhirna svābhāvikī | kasmātpunaḥ svābhāvikī na bhavati ityāha - vyutsargāditi karmaṇaḥ, kartuśceti | itiśabdo hetuparāmarśī | vyutsargo vyudāsaḥ | tataśca ayamartha upapadyate - yaireva hetubhiḥ karmaṇaśca vyutsargo'smābhiruktaḥ , taireva hetubhiḥ upādātā upādeyaṃ ca pratiṣiddhaṃ veditavyam | na ca kevalamanayoranyonyāpekṣikī siddhiḥ katurśca karmaṇaśca pratiṣedhenāvaseyā, api ca

karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet ||13||

prājña iti vākyaśeṣaḥ | karmakārakopādeyopādātṛvyatiriktā ye'nye bhāvā janyajanaka gantṛgamanadraṣṭavyadarśanalakṣyalakṣaṇotpādyotpādakāḥ, tathā avayavāvayaviguṇaguṇipramāṇaprameyādayo niravaśeṣā bhāvāḥ, teṣāṃ kartṛkarmavicāreṇa svabhāvato'stitvaṃ pratiṣidhya parasparāpekṣikīmeva siddhi prājño nirmumukṣurjātijarāmaraṇādibandhanebhyo mokṣāya vibhāvayet ||

eṣāṃ ca vistareṇa vicāro madhyamakāvatārādibhyo'vaseyaḥ ||

nanu ca śeṣān bhāvān vibhāvayedityanenaiva upādānopādānnoradhigatatvādupādānopādānaṃ punarayuktam | satyametat | tathāpi tattvavicāre prādhānyajñāpanārthamupādānopādātrobhedenopādānam, tathā hi uttareṣu prakaraṇeṣu bhūyasā anayoreva vicāro bhaviṣyatīti | ata evoktaṃ bhagavatā āryopāliparipṛcchāyām -

bhaya darśita nairayikaṃ me sattvasahasra savejita naike |
na ca vidyati kaściha sattva yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇaṃ santi yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ svarṇavimāna jalanti manojñāḥ |
teṣvapi kāraku nāstiha kaści te'pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ saṃjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto māyamarīcisamā hi vikalpāḥ ||iti || 13||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
karmakārakaparīkṣā nāma aṣṭamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project