Digital Sanskrit Buddhist Canon

Ṣaṣṭhaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठं प्रकरणम्
rāgaraktaparīkṣā ṣaṣṭhaṃ prakaraṇam |

atrāha -vidyanta eva skandhāyatanadhātavaḥ | kutaḥ? tadāśrayasaṃkleśopalabdheḥ | iha yannāsti, na tadāśrayasaṃkleśopalabdhirasti bandhyāduhituriva vandhyāsūnoḥ | santi ca rāgādayaḥ kleśāḥ saṃkleśanibandhanam | yathoktaṃ bhagavatā - bālo bhikṣave aśrutavān pṛthagjanaḥ prajñaptimanupatitaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśate | so'bhiniviṣṭaḥ san rāgamutpādayati | raktaḥ san rāgajaṃ dveṣajaṃ mohajaṃ karmābhisaṃskaroti kāyena vācā manaseti vistaraḥ | ucyate | syuḥ skandhāyatanadhātavo yadi rāgādaya eva kleśāḥ syuḥ | ihāyaṃ rāgaḥ parikalpyamāno bālapṛthagjanaiḥ sati rakte nare parikalpyeta asati vā? ubhayathā ca na yujyata ityāha -

rāgādyadi bhavetpūrvaṃ rakto rāgatiraskṛtaḥ |
taṃ pratītya bhavedrāgo rakte rāgo bhavetsati ||1||

tatra rāgaḥ saktiradhyavasānaṃ saṅgo'bhiniveśa iti paryāyāḥ | rakto rāgāśrayaḥ | sa yadi rakto rāgātpūrvaṃ rāgatiraskṛto rāgarahito bhavet, tadā taṃ rāgatiraskṛtaṃ raktaṃ pratītya rāgo bhavet | evaṃ sakti rakte rāgo bhavediti yuktam | na tvevaṃ saṃbhavati, yadrāgarahito raktaḥ syāt | arhatāmapi rāgaprasaṅgāt ||1||

yadyevaṃ sati rakte na rāgaḥ, asati tarhi rakte rāgo'stu | etadapyayuktamityāha -

rakte'sati punā rāgaḥ kuta eva bhaviṣyati |
yadā sati rakte rāgo nāsti, tadā kathamasati rakte nirāśrayo rāgaḥ setsyati? na hi asati phale tatpakkatā saṃbhavatīti ||

atrāha - yadyapi tvayā rāgo niṣiddhaḥ, tathāpi rakto'sti, apratiṣedhāt | na ca rāgamantareṇa rakto yuktaḥ, tasmādayamapyastīti | ucyate | syādrāgo yadi raktaḥ syāt | yasmādayaṃ rakta iṣyamāṇaḥ sati vā rāge parikalpyeta, asati vā? ubhayathā ca nopapadyate ityāha -

sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ ||2||

tatra yadi sati rāge raktaḥ parikalpyeta, tatrāpi eṣa eva rāgānupapattikramo'nantarokto rakte'pi tulyaḥ |

raktādyadi bhavetpūrvaṃ rāgo raktatiraskṛtaḥ |

ityādi | athāsati rāge rakta iṣyate, etadapyayuktam | yasmāt -
rāge'sati punā raktaḥ kuta eva bhaviṣyati |

iti | tasmādrakto'pi nāsti | rāgaraktābhāvācca skandhādayo'pi na santīti ||2||

atrāha - naiva hi rāgaraktayoḥ paurvāparyeṇa saṃbhavo yata idaṃ dūṣaṇaṃ syāt, kiṃ tarhi rāgaraktayoḥ sahaivodbhavaḥ | cittasahabhūtena rāgeṇa hi cittaṃ rajyate, tacca raktamiti | ato vidyete eva rāgaraktāviti | ucyate | evamapi -

sahaiva punarudbhūtirna yuktā rāgaraktayoḥ |
sahotpādo'pi na yukto rāgaraktayoḥ | yasmāt -

bhavetāṃ rāgaraktau hi nirapekṣau parasparam ||3||

sahabhāvāt savyetaragoviṣāṇavadityabhiprāyaḥ ||3||

api ca | anayo rāgaraktayoḥ sahabhāvaḥ ekatve parikalpyeta pṛthaktve vā? tatra yadi ekatve, tanna yujyate | yasmāt
naikatve sahabhāvo'sti

kasmātpunarnāstītyāha - na tenaiva hi tatsaha |

na hi rāgasvātmā rāgādavyatirikto rāgeṇa saheti vyapadiśyate ||
idānīṃ pṛthaktve'pi sahabhāvābhāvamāha -

pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati ||4||

na hi pṛthagbhūtayorālokāndhakārayoḥ saṃsāranirvāṇayorvā sahabhāvo dṛṣṭa iti ||4||

kiṃ cānyat -
ekatve sahabhāvaścetsyātsahāyaṃ vināpi saḥ |
pṛthaktve sahabhāvaścetsyātsahāyaṃ vināpi saḥ ||5||

yadi ekatve sahabhāvaḥ syāt, tadā yatra yatraikatvaṃ tatra tatra sahabhāva ityekasyāpi sahabhāvaḥ syāt | pṛthaktve'pi sahabhāve iṣyamāṇe yatra yatra pṛthaktvaṃ tatra tatra sahabhāva iti aśvādivyatiriktasya pṛthagavasthitasya goḥ asahāyasya sahabhāvaḥ syāt ||5||

kiṃ ca -
pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ |
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ ||6||

pṛthaktve sahabhāvaśca rāgaraktayoḥ parikalpyate | kimanayoḥ siddhaḥ pṛthakpṛthagbhāvaḥ? kiṃ rāganirapekṣo raktaḥ siddho yatastayoḥ sahabhāvaḥ syāt? pṛthakpṛthaksiddhayoreva hi gavāśvayoḥ sahabhāvo dṛṣṭaḥ | na tvevaṃ rāgaraktau pṛthakpṛthaksiddhāviti nāstyanayoḥ sahabhāvaḥ ||6||

athavā | pṛthakpṛthagasiddhayorna sahabhāva iti kṛtvā -

siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ |

parikalpyate bhavatā, kimidānīṃ sahabhāvenākiṃcitkareṇa parikalpitenetyāha -
sahabhāvaṃ kimarthaṃ tu parikalpayase tayoḥ ||7||

rāgaraktayoḥ siddhayarthaṃ sahabhāvaḥ parikalpyate | saca pṛthakpṛthagasiddhayornāstīti pṛthakpṛthak siddhirabhyupagamyate tvayā | nanvevaṃ sati siddhatvātkimanayoḥ sahabhāvena kṛtyam?

atha -
pṛthaṅ na sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi |

pṛthakpṛthag rāgaraktayoḥ siddhirnāstīti kṛtvā yadyanayoḥ sahabhāvamicchasi, sa ca pṛthakpṛthagasiddhayornāstīti -

sahabhāvaprasiddhayartha pṛthaktvaṃ bhūya icchasi ||8||

nanvevaṃ sati itaretarāśrayāyāṃ siddhau sthitāyāṃ kasyedānīṃ siddhau satyāṃ kasya siddhirastu ? ||8||

yāvatā -

pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati |
katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi ||9||

nāstyeva sa pṛthagbhāvaḥ sahabhāvānapekṣo yasmin pṛthagbhāve sati sahabhāvasiddhiḥ syādityasaṃbhāvayannāha -

katamasminpṛthagbhāve sahabhāvaṃ satīcchasi ||9||

tadevaṃ yathoditavicāraparāmarśena rāgaraktayorasiddhiṃ nigamayannāha -

evaṃ raktena rāgasya siddhirna saha nāsaha |

iti | yathā ca rāgaraktayorna paurvāparyeṇa siddhiḥ nāpi sahabhāvena, evaṃ sarvabhāvānāmapītyatidiśannāha -

rāgavatsarvadharmāṇāṃ siddhirna saha nāsaha ||10||

iti dveṣadviṣṭamohamūḍhādīnāṃ rāgaraktavadasiddhiryojyate ||10||

ata evoktaṃ bhagavatā -

yo rajyeta yatra vā rajyeta yena vā rajyeta, yo duṣyeta yatra vā duṣyeta yena vā duṣyeta, yo muhyeta yatra vā muhyeta yena vā muhyeta, sa taṃ dharma na samanupaśyati taṃ dharma nopalabhate | sa taṃ dharmamasamanupaśyannanupalabhamāno 'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | tīrṇaḥ pāraga ityucyate | kṣemaprāpta ityucyate | abhayaprāpta ityucyate | yāvat kṣīṇāsrava ityucyate | niḥkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajña ājāneyo mahābhāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ apahatabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśitāparamapāramiprāptaḥ śramaṇa ityucyate | iti vistaraḥ ||

tathā -

ye rāgadoṣamadamohasabhāva jñātvā
saṃkalpahetujanitaṃ vitathapravṛttam |
na vikalpayanti na virāgamapīha teṣām
[āśu] sarvabhavabhāvavibhāvitānām ||

ityācāryacandrakīrtipādoparacittāyāṃ prasannapadāyāṃ madhyamakavṛttau
rāgaraktaparīkṣā nāma ṣaṣṭhaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project