Digital Sanskrit Buddhist Canon

Pañcamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमं प्रकरणम्
dhātuparīkṣā pañcamaṃ prakaraṇam ||

atrāha - dhātavaḥ santi pratiṣedhābhāvāt | uktaṃ ca bhagavatā- ṣaḍdhāturayaṃ mahārāja puruṣapudgala ityādi | tataśca pravacanapāṭhāddhātuvatskandhāyatanānyeva santīti | ucyate | syuḥ skandhāyatanāni yadi dhātava eva syuḥ | kathamityāha-

nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt ||1||

tatra ṣaḍ dhātava uktāḥ pṛthivyaptejovāyvākāśavijñānākhyāḥ | tatrākāśamadhikṛtyocyate dūṣaṇaṃ svarūpanirūpaṇāt | ihākāśasyānāvaraṇaṃ lakṣaṇamucyate | yad yasmātpūrvamākāśamanāvaraṇa lakṣaṇāllakṣyaṃ syāt, tatra lakṣaṇapravartanādanāvaraṇalakṣaṇātpūrvaṃ nākāśaṃ lakṣyarūpamiti | yadā caivam -

nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt ||

tathāhi alakṣaṇaṃ pravartatām | tadabhāve khapuṣpavannāstyākāśamityāha -

alakṣaṇo na kaścicca bhāvaḥ saṃvidyate kkacit |

iti | atrāha - lakṣaṇapravṛttirlakṣye bhavet , tatsadbhāvāllakṣyamapyastīti | etadapi nāsti | yasmāt -
asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam ||2||

lakṣaṇātpūrvamalakṣaṇo bhāvo nāstītyuktam | tataśca asati asaṃvidyamāne alakṣaṇe lakṣaṇarahite bhāve kuha idānīṃ lakṣaṇaṃpravartatāmiti nāsti lakṣaṇapravṛttiḥ ||2||

api ca | idaṃ lakṣaṇaṃ pravartamānaṃ salakṣaṇe vā pravarteta alakṣaṇe vā? ubhayathā ca nopapadyata ityāha -

nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe |
salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate ||3||

tatra alakṣaṇe kharaviṣāṇavanna lakṣaṇapravṛttiḥ | salakṣaṇe'pi bhāve na lakṣaṇapravṛttirūpapadyate prayojanābhāvāt | kiṃ hi lakṣaṇavataḥ prasiddhasya bhāvasya punarlakṣaṇakṛtyaṃ syāt? ityanavasthā atiprasaṅgaścaivaṃ syāt | na hyasau kadācinna salakṣaṇaḥ syāditi sadaiva lakṣaṇapravṛttiḥ prasajyeta | na caitadiṣṭam | tasmātsalakṣaṇe'pi bhāve na lakṣaṇapravṛttiparupadyate prayojanābhāvāt | tatraivaṃ syāt - salakṣaṇālakṣaṇābhyāmanyatra pravartiṣyata iti | ucyate -

salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate |

kiṃ kāraṇam ? asadbhāvāt | yadi salakṣaṇo nālakṣaṇaḥ, athālakṣaṇo na salakṣaṇaḥ | ataḥ salakṣaṇaśca alakṣaṇaśceti vipratiṣiddhametat | na ca vipratiṣiddhaṃ saṃbhavati | tasmādasaṃbhavādeva salakṣaṇe cālakṣaṇe ca lakṣaṇapravṛttirnopapadyate iti ||3||

athāpi syāt - yadyapi na lakṣaṇapravṛttiḥ , tathāpi lakṣyamastīti etadapi nāsti | yasmāt -

lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate |

yadā lakṣaṇapravṛttireva nāsti tadā kathaṃ lakṣyaṃ syāt? naiva saṃbhavatītyabhiprāyaḥ |

atrāha- lakṣaṇapravṛttistvayā niṣiddhā na tu lakṣaṇam, tataśca vidyate lakṣyam, lakṣaṇa sadbhāvāt | ucyate-

lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ ||4||

lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate iti pratipāditam | tadā
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ |
nirāśrayatvāt ||4||

yadā caivaṃ lakṣaṇaṃ nāsti, tadā lakṣaṇasadbhāvādvidyate lakṣyamiti yaduktaṃ tanna yataścaitadevam -

tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate |

iti nigamanam ||

atrāha -yadyāpi lakṣyalakṣaṇe na staḥ, tathā (pyā)kāśamasti, bhāvarūpaṃ ca bhavadākāśa lakṣyaṃ lakṣaṇaṃ vā syāt | tasmāllakṣyalakṣaṇe api ṣṭa iti | etadapyayuktamityāha -

lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate ||5||

lakṣyalakṣaṇe yathā na staḥ, tathoktaṃ prāk | yadā anayorabhāvaḥ, tadā lakṣyalakṣaṇarahita tvādākāśakusumavannāstyākāśam ||5||

yadyākāśaṃ bhāvo na bhavati, abhāvastarhi astu? etadapi nāsti | yasmāt -

avidyamāne bhāve ca kasyābhāvo bhaviṣyati |

yadā ākāśaṃ bhāvo na bhavati, tadā bhāvasyāsattve kasyābhāvaḥ kalpyatām? vakṣyati hi -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṃ bruvate janāḥ ||iti |

tasmād bhāvābhāvādabhāvo'pyākāśaṃ na saṃbhavati | rūpābhāvaścākāśamiti vyavasthāpyate | yadyapi rūpaṃ syāttadā rūpābhāva ākāśamiti syāt | yadā ca yathoktena nyāyena rūpameva nāsti, tadā kasyābhāva ākāśaṃ syāt?

atrāha - vidyete eva bhāvābhāvau, tatparīkṣakasadbhāvāt | asti ca bhavān bhāvābhāvayoḥ parīkṣakaḥ, ya evāha -

avidyamāne bhāve ca kasyābhāvo bhaviṣyati |

iti | tasmād bhavato bhāvābhāvaparīkṣakasya sadbhāvāt parīkṣyāvapi bhāvābhāvau vidyete iti | ucyate | etadapyayuktam | yasmāt -

bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ ||6||

syātāṃ bhāvābhāvau yadi, tadā tayoḥ parīkṣako bhāvo va syādabhāvo vā | yadi bhāva iṣyate, tasya

lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate |

ityuktaṃ dūṣaṇam | atha abhāvaḥ,

avidyamāne bhāve ca kasyābhāvo bhaviṣyati |

ityatroktametadduṣaṇam | na ca bhāvābhāvavisadṛśadharmā kaścit tṛtīyaḥ padārtho'sti, yo'nayoravagamaka iti nāsti bhāvābhāvayoḥ parīkṣakaḥ | ata evoktaṃ bhagavatā -

bhāvānabhāvāniti yaḥ prajānati
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṃ bhajate samādhim ||iti |

tathā -
yo'pi ca cintayi śūnyakadharmān
so'pi kumārgapapannaku balaḥ |
akṣara kīrtita śūnyaka dharmāḥ
te ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cinta na jātu na bhūtaḥ |
cittavitarkaṇa sarvi papañcāḥ
sūkṣma acintiya budhyatha dharmān ||

iti vistaraḥ ||6||

idānīṃ pratipāditamarthaṃ nigamayannāha -

tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam |
ākāśam

iti | yathā cākāśam, evam -

ākāśasamā dhātavaḥ pañca ye pare ||7||

pṛthivyādidhātavo ye pañca pare'vaśiṣyante, te'pi ākāśavad bhāvābhāvalakṣyalakṣaṇaparikalpasvarūparahitāḥ parijñeyā ityarthaḥ ||7||

tadevaṃ padārthānāṃ svabhāve vyavasthite avidyātimiropahatamatinayanatayā anādisaṃsārābhyasta tayā bhāvābhāvādiviparītadarśanā nirvāṇānugāmyaviparītanaiḥsvabhāvyadarśanasanmārgaparibhraṣṭāḥ

astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ |
bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam ||8||

draṣṭavyopaśamaṃ śivalakṣaṇaṃ sarvakalpanājālarahitaṃ jñānajñeyanivṛttisvabhāvaṃ śivaṃ paramārtha svabhāvam | paramārthamajaramamaramaprapañcaṃ nirvāṇaṃ śūnyatāsvabhāvaṃ te na paśyanti mandabuddhitayā astitvaṃ nāstitvaṃ cābhiniviṣṭāḥ santa iti | yathoktamāryaratnāvalyām -

nāstiko durgatiṃ yāti sugatiṃ yātyanāstikaḥ |
yathābhūtaparijñānānmokṣamadvayaniśritaḥ ||iti ||

āryasamādhirāje coktaṃ bhagavatā -
astīti nāstīti ume'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādume anta vivarjayitvā
madhye'pi sthānaṃ na karoti paṇḍitaḥ ||
astīti nāstīti vivāda eṣaḥ
śuddhī aśuddhīti ayaṃ vivādaḥ |
vivādaprāptyā na dukhaṃ praśāmyate
avivādaprāptyā ca duḥkhaṃ nirudhyate ||iti |

tasmādasaṃbhava eva yatsāṃsārikeṇa mārgeṇa nirvāṇamadhigamyata iti ||8||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau

dhātuparīkṣā nāma pañcamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project