Digital Sanskrit Buddhist Canon

Caturtha prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थ प्रकरणम्
skandhaparīkṣā caturtha prakaraṇam |

atrāha- yadyevaṃ cakṣurādīnīndriyāṇi na santi , na skandhāḥ, apratiṣedhāt tadantargatāni cendriyāṇi, atastānyapi bhaviṣyantīti | ucyate | syureva, yadi skandhāḥ syuḥ tatra rūpaskandhamadhikṛtyāha -

rūpakāraṇanirmuktaṃ na rūpamupalabhyate |
rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam ||1||

tatra rūpaṃ bhautikam | tasya kāraṇaṃ catvāri mahābhūtāni | tadvayatiriktaṃ pṛthagbhūtaṃ rūpaṃ rūpaśabdagandharasaspraṣṭavyākhyaṃ nopalabhyate ghaṭādiva paṭaḥ | rūpeṇāpi na nirmuktaṃ rūpātpṛthagbhūtaṃ rūpakāraṇamupalabhyate ||1||

tadetatpratijñādvayaṃ prasādhayitukāma āha -

rūpakāraṇanirmukte rūpe rūpaṃ prasajyate |
āhetukaṃ, na cāstyarthaḥ kaścidāhetukaḥ kkacit ||2||

yathā ghaṭādarthāntarabhūtaḥ paṭo na ghaṭahetukaḥ, evaṃ rūpakāraṇacaturmahābhūtavyatirikta bhautikaṃ rūpamiṣyamāṇaṃ na bhūtahetukaṃ syāt | na cāstyarthaḥ kaścidāhetukaḥ kkacit | tasmādahetukatva doṣaprasaṅgānna rūpakāraṇanirmuktaṃ rūpamabhyupetavyamiti ||2||

idānīṃ rūpeṇāpi vinirmuktaṃ yathā rūpakāraṇaṃ nāsti, tathā pratipādayannāha -
rūpeṇa tu vinirmuktaṃ yadi syādrūpakāraṇam |

yadi kāryarūpavinirmuktaṃ rūpakāraṇaṃ syāt, tadā, yathā ghaṭātkuṇḍaṃ pṛthaksiddhaṃ ghaṭahetukaṃ na bhavati, evaṃ kāryātpṛthagbhūtaṃ kāraṇamiṣyamāṇam-

akāryakaṃ kāraṇaṃ syāt

nirhetukaṃ syāt | kāraṇasya hi kāraṇatve kāryapravṛttirhetuḥ, kāryanirapekṣācca kāraṇāt pṛthaksiddhā nāsti kāryapravṛttiḥ | yaccākāryakaṃ kāraṇaṃ tannirhetukatvānnaroragaturagaviṣāṇavannāstyevetyāha -
nāstyakāryaṃ ca kāraṇam ||3||

iti ||3||

atha cedaṃ rūpasya kāraṇamiṣyamāṇaṃ sati vā rūpe kāraṇatveneṣyate'sati vā? ubhayathā ca nopapadyata ityāha -
rūpe satyeva rūpasya kāraṇaṃ nopapadyate |
rūpe'satyeva rūpasya kāraṇaṃ nopapadyate ||4||

sati vā saṃvidyamāne rūpe kiṃ rūpakāraṇena prayojanam? asati asaṃvidyamāne rūpe kiṃ kiṃ rūpakāraṇena prayojanam, kasya vā tatkāraṇaṃ parikalpyate? tasmādasatyapi rūpe rūpakāraṇaṃ nopapadyate ||4||

atha syāt - yadyapi evaṃ rūpakāraṇaṃ na saṃbhavati, tathāpi kāryaṃ rūpaṃ saṃvidyate, sadbhāvāt kāraṇamapi bhaviṣyatīti | syādevam , yadi kāryaṃ rūpaṃ syāt | na tvasti | ysmāt -

niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate |

rūpakāraṇaṃ yathā nāsti tathoktam | asati kāraṇe kuto nirhetukaṃ kāryaṃ rūpaṃ bhavet? naiva naivetyanena sāvadhāraṇena pratiṣedhadvayena ahetukatvādasyātyaniṣṭatāṃ darśayati | yataścaivaṃ rūpaṃ sarvathā vicāryamāṇaṃ na saṃbhavati,
tasmāt

tattvadarśī yogī

rūpagatān kāṃścinna vikalpān vikalpayet ||5||

sapratighāpratighasanidarśanānidarśanātītānāgatanīlapītādivikalpān rūpālambanānna kāṃścitparikalpayitumarhatītyarthaḥ ||5||

api ca | idaṃ rūpakāraṇamiṣyamāṇaṃ sadṛśaṃ kāryaṃ niṣpādayedasadṛśaṃ vā? ubhayathā ca nopapadyate ityāha -

na kāraṇasya sadṛśaṃ kāryamityupapadyate |
na kāraṇasyāsadṛśaṃ kāryamityupapadyate ||6||

tatra rūpakāraṇaṃ kaṭhinadravoṣṇataralasvabhāvam | bhautikaṃ tu cakṣurādhyātmikaṃ pañcacakṣurvijñānādyāśrayakarūpaprasādātmakam | bāhyaṃ tu rūpādyāyatanādikaṃ cakṣurvijñānādigrāhyalakṣaṇaṃ na mahābhūtasvabhāvamiti | ato bhinnalakṣaṇatvānnirvāṇavatkāryakāraṇayoḥ sādṛśyameva nāstīti
na kāraṇasya sadṛśaṃ kāryamityupapadyate |

na cāpi sadṛśānāṃ śālibījādīnāṃ parasparakāryakāraṇabhāvo dṛṣṭaḥ, ityataḥ
na kāraṇasya sadṛśaṃ kāryamityupapadyate |

tathāpi
na kāraṇasyāsadṛśaṃ kāryamityupapadyate |

bhinnalakṣaṇatvānnirvāṇavadevetyabhiprāyaḥ ||6||

yathā cedaṃ rūpaṃ vicāryamāṇaṃ sarvathā nopapadyate, evaṃ vedanādayo'pi, ityatidiśannāha -

vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ |
sarveṣāmeva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ ||7||

vedanādikamapi sarvaṃ rūpavicāreṇaiva samaṃ yojyam | yathaiva hyekasya dharmasya śūnyatā pratipādayitumiṣṭā mādhyamikena, tathaiva sarvadharmāṇāmapīti ||7||

ataḥ -
vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet |
sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate ||8||

tatra parapakṣadūṣaṇaṃ vigrahaḥ | śūnyatayā kāraṇabhūtayā rūpaṃ niḥsvabhāvamityevaṃ sasvabhāvavāde pratiṣiddhe, yadi paraḥ parihāraṃ brūyāt - vedanādayastāvatsanti, tadvadrūpamapyastīti, tadetatsarva tasyāpari hṛtaṃ bhavati | yasmādvedanādīnāmapi sadbhāvaḥ sādhyena rūpasadbhāvena samo veditavyaḥ | yathā rūpaṃ svakāraṇāttattvānyatvena vicāryamāṇamasat, evaṃ sparśapratyayā vedanā, vijñānasahajā saṃjñā, avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ ca vijñānaṃ svakāraṇātsparśādeḥ tattvānyatvādinā vicāryamāṇaṃ nāstīti sarvametatsādhyasamaṃ bhavati | yathā vedanādayaḥ sādhyasamāḥ, evaṃ lakṣyalakṣaṇa kāryakāraṇāvayavyavayavādayo'pi sarva eva padārthāḥ rūpeṇa sādhyena samā iti kutaḥ parasya parīhāra saṃbhavet? sarvaṃ vacanamasya sādhyasamaṃ bhavatīti sarvatra śāstre parīhāreṇa sādhyasamatvaṃ mādhyamikenā grāhaṇīyamityācāryaḥ śikṣayati ||8||

yathā ca parapakṣadūṣaṇe vihi'toyaṃ vidhiḥ, evaṃ vyākhyānakāle'pītyāha -

vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet |
sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate ||9||

vyākhyānakāle'pi yaḥ śiṣyadeśīyaścodyamupālambhaṃ kuryāt, tasyāpi taccodyamupālambhākhyaṃ pūrvavatsādhyasamaṃ veditavyam | yathoktam -

bhāvasyaikasya yo draṣṭā draṣṭā sarvasya sa smṛtaḥ |
ekasya śūnyatā yaiva saiva sarvasya śūnyatā || iti |

āryagaganagañjasamādhisūtre'pi -
ekena dharmeṇa tu sarvadharmān
anugacchate māyamarīcisādṛśān |
agrāhyatucchānalikānaśāśvatān
so bodhimaṇḍaṃ nacireṇa gacchati || iti ||

samādhirājasūtre'pi -

yatha ñāta tayātmasaṃjña tathaiva sarvatra peṣitā buddhiḥ |
sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ ||

ekena sarvaṃ jānāti sarvamekena paśyati |
kiyadbahu pi bhāvetvā na tasyotpadyate madaḥ ||iti |

ityācāryacandrakīrtipādoparacittāyāṃ prasannapadāyāṃ madhyamakavṛttau skandhaparīkṣā nāma caturtha prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project