Digital Sanskrit Buddhist Canon

Tṛtīyaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयं प्रकरणम्
cakṣurādīndriyaparīkṣā tṛtīyaṃ prakaraṇam |

atrāha - yadyapi gatiśca gantā ca gantavyaṃ ca na vidyate, tathāpi pravacanasiddhayapekṣayā draṣṭṭadraṣṭavyadarśanādīnāmastitvamāstheyam | tathā cābhidharme ucyate |

darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ |
indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ ||1||

tasmātsanti darśanādīni svabhāvata iti | ucyate | na santi | iha hi paśyatīti darśanaṃ cakṣuḥ, tasya ca rūpaṃ viṣayatvenopadiśyate ||1||
yathā darśanaṃ rūpaṃ na paśyati tathā pratipādayannāha -

svamātmānaṃ darśanaṃ hi tattameva na paśyati |
na paśyati yadātmānaṃ kathaṃ drakṣyati tatparān ||2||

tatra tadeva darśanaṃ svātmānaṃ na paśyati svātmani kriyāvirodhāt | tataśca svātmādarśanācchrotrādivannīlādikaṃ na paśyati | tasmānnāsti darśanam ||2||

yadyapi svātmānaṃ darśanaṃ na paśyati, tathāṣyagnivat parān drakṣyati | tathā hi agniḥparātmānameva dahati na svātmānam, evaṃ darśanaṃ parāneva drakṣyati na svātmānamiti | etadatyayuktam | yasmāt -

na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye |
yo'yamagnidṛṣṭānto darśanasya prasiddhaye bhavatopanyastaḥ, sa na paryāpto nālaṃ na samartho na yujyata ityarthaḥ | yasmāt -

sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ ||3||

saha darśanena vartata iti sadarśanaḥ | yo'yamagnidṛṣṭānto darśanaprasiddhaye bhavatopanyastaḥ, so'pi saha darśanena dārṣṭāntikārthena pratyukto dūṣitaḥ | kena punarityāha- gamyamānagatāgataiḥ | yathā gataṃ na gamyate nāgataṃ na gamyamānam, evamagnināpi dagdhaṃ na dahyate nādagdhaṃ dahyata ityādinā samaṃ vācyam | yathā ca na gataṃ nāgataṃ na gamyamānaṃ gamyate, evam -

na dṛṣṭaṃ dṛśyate tāvadadṛṣṭaṃ naiva dṛśyate |
dṛṣṭādṛṣṭavinirmuktaṃ dṛśyamānaṃ na dṛśyate ||

ityādi vācyam ||3||

yathā ca gantā na gacchati tāvadityādyuktam, evaṃ na dagdhā dahati tāvadityādi vācyam | evaṃ na draṣṭā paśyati tāvadityādinā agnidṛṣṭāntena saha gamyamānagatāgatairyasmātsamaṃ dūṣaṇam, ato'pya gnivad darśanasiddhiriti na yujyate | tataśca siddhametat- svātmavad darśanaṃ parānapi na paśyatīti ||3||
yadaivaṃ tadā -
nāpaśyamānaṃ bhavati yadā kiṃcana darśanam |
darśanaṃ paśyatītyevaṃ kathametattu yujyate ||4||

yadā caivamapaśyanna kiṃciddarśanaṃ bhavati, tadānīmapaśyato darśanātvāyogāt stambhādivat, paśyatīti darśanamiti vyapadeśo na yujyate | yadyapi darśanaśabdādanantaraṃ ślokabandhānurodhena darśana paśyatīti pāṭhaḥ, tathāpi vyākhyānakāle paśyatīti darśanamityevaṃ kathametattu yujyate iti paṭhitavyam ||4||

kiṃ cānyat - iha paśyatīti darśanamityucyamāne darśanakriyayā darśanasvabhāvasya vā cakṣuṣaḥ saṃbandhaḥ parikalpyeta, adarśanasvabhāvasya vā? ubhayathā ca na yujyate ityāha -

paśyati darśanaṃ naiva naiva paśyatyadarśanam |

darśanasvabhāvasya tāvad dṛśikriyāyuktasya bhūyaḥ paśyatītyādinā saṃbandho nopapadyate dṛśikriyādvayaprasaṅgāt darśanadvayaprasaṅgācca | adarśanamapi na paśyati darśanakriyārahitatvādaṅgūlyaya vadityābhiprāyaḥ | yadā

paśyati darśanaṃ naiva naiva paśyatyadarśanam |
tadā
darśanaṃ paśyatītyevaṃ kathametattu yujyate ||

ityanenaiva saṃbandhaḥ ||

ye tu manyante - nirvyāpāraṃ hīdaṃ dharmamātramutpadyamānamutpadyate iti, naiva kiṃcit, kaścidviṣayaṃ paśyati kriyāyā abhāvāt, tasmāddarśanaṃ na paśyatīti siddhametatprasādhyata iti | atrocyate | yadi kriyā vyavahārāṅgabhūtā na syāt, tadā dharmamātramapi na syāt, kriyāvirahitatvāt, khapuṣpavaditi kutaḥ kriyārahitaṃ dharmamātraṃ bhaviṣyati? tasmādyadi vyavahārasatyaṃ dharmamātravat kriyāpyabhyupagamyatām | atha tattvacintā, tadā kriyāvad dharmamātramapi nāstīti bhavatābhyupagamyatām | yathoktaṃ śatake -

kriyāvān śāśvato nāsti nāsti sarvagate kriyā |
niṣkriyo nāstinā tulyo nairātmyaṃ kiṃ na te priyam ||iti |

tasmānnāyaṃ vidhirbādhakaḥ parasya, nāpyasmākaṃ siddhasādhanadoṣaḥ ||

atrāha -naiva hi paśyatīti darśanamiti kartṛsādhanamabhyupagamyate, kiṃ tarhi paśyatyanenetī darśanamiti karaṇasādhanam , tataśca uktadoṣāprasaṅgaḥ | yaścānena darśanena karaṇabhūtena paśyati, sa draṣṭā, eṣa ca vidyate vijñānamātmā vā, kartṛsadbhāvācca darśanamapi siddhamiti | ucyate -

vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5 ||

yathā svamātmānaṃ darśanaṃ hītyādinā dūṣaṇamuktam, evaṃ draṣṭurapi darśanavaddūṣaṇaṃ veditavyam | tadyathā -
svamātmānaṃ naiva draṣṭā darśanena vipaśyati |
na paśyati yadātmānaṃ kathaṃ drakṣyati tatparān ||

ityādi vācyam | tasmāddarśanavad draṣṭāpi nāstīti siddham ||5||

atrāha - vidyata eva draṣṭā tatkarmakaraṇasadbhāvāt | iha yannāsti iti, na tasya karmakaraṇe vidyete tadyathā vandhyāsūnoḥ | asti ca draṣṭuḥ karaṇaṃ darśanaṃ draṣṭavyaṃ ca karma | tasmācchettṛvadvidyamāna karmakaraṇo vidyata eva draṣṭeti | ucyate | naiva hi draṣṭavyadarśane vidyete, tatkuto draṣṭā syāt? draṣṭusāpekṣe hi draṣṭavyadarśane | sa ca nirūttyamāṇaḥ -

tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam |

iha draṣṭā nāma yadi kaścitsyāt, sa darśanasāpekṣo vā syānnirapekṣo vā | tatra yadi darśanasāpekṣo'tiraskṛtya darśanamiṣyate, tadā siddhasya vā darśanāpekṣā syādasiddhasya vā | tatra siddho draṣṭā na hi darśanamapekṣate | kiṃ siddhasya sato draṣṭuḥ punardarśanāpek ṣā kuryāt? na hi siddhaṃ punarapi sādhyata iti | athāsiddho'pekṣeta, asiddhatvādvandhyāsutavaddarśanaṃ nāpekṣate | evaṃ tāvadatiraskṛtya darśanamapekṣya draṣṭā nāsti | tiraskṛtyāpi , darśananirapekṣatvāt ityuktaṃ prāk | tadevaṃ tiraskṛtyātiraskṛtya vā darśanaṃ yadā draṣṭā nāsti, tadā -

draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ ||6||

draṣṭaryasati nirhetuke draṣṭavyadarśane na saṃbhavataḥ iti kutastatsadbhāvād draṣṭā prasetsyati?
atrāha- vidyete eva draṣṭavyadarśane, tatkāryasadbhāvāt | tatra -

pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ |
cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ ||7||

iti draṣṭavyaṃ darśanaṃ ca pratītya vijñānamutpadyate | trayāṇāṃ saṃnipātātsāsravasparśaḥ , sparśasahajā vedanā, tatpratyayā tṛṣṇeti | evaṃ catvāryapi bhavāṅgāni draṣṭavyadarśanahetukāni vidyante | tasmātkāryasadbhāvād draṣṭavyadarśane vidyete iti | 7||

ucyate - syātāmete, yadi vijñānādicatuṣṭayameva syāt | yasmāt -

draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam |
nāstīti

iha draṣṭurabhāvād draṣṭavyadarśane api na sta ityuktam | ataḥ kuto vijñānādicatuṣṭayaṃ vijñānasparśavedanātṛṣṇākhyam? tasmānna santi vijñānādīni ||

atrāha - santyevatāni tatkāryasadbhāvāt | iha tṛṣṇāpratyayamupādānamityādinā upādānabhavajātijarāmaraṇādikaṃ vijñānādicatuṣṭayādutpadyate, tasmātsanti vijñānādīni tatkāryasadbhāvāt |

ucyate | syurupādānādīni yadi vijñānādicatuṣṭayameva syāt | yadā tu draṣṭavyadarśanābhāvādvijñānādi catuṣṭayaṃ naivāsti, tadā -

upādānādīni bhaviṣyanti punaḥ katham ||8||

na santyupādānādīnītyarthaḥ ||8||

idānīṃ darśanavaccheṣāyatanavyākhyānātideśārthamāha -

vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ |
darśanenaiva jānīyācchrotṛśrotavyakādi ca ||9||

iti ||

uktaṃ hi bhagavatā -

na cakṣuḥ prekṣate rūpaṃ mano dharmānna vetti ca |
etatta paramaṃ satyaṃ yatra loko na gāhate ||
sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ |
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān ||iti ||

tathā -

cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate |
no cakṣuṣi rūpa niśritaṃ rūpasaṃkrānti na caiva cakṣuṣi ||
nairātmya'śubhāśca dharmime teṣvātmeti śubhāśca kalpitāḥ |
viparītamasadvikalpitaṃ cakṣuvijñāna tato'pi jāyate ||
vijñānanirodhasaṃbhavaṃ vijñānaupādavayaṃ vipaśyati |
na kahiṃci gataṃ na cāgataṃ śūnya māyopama yogi paśyati ||

tathācāryopālipṛcchāyām -
sarva sayogi tu paśyati cakṣustatra na paśyati pratyayahīnam |
naiva ca cakṣu prapaśyati rūpaṃ tena sayogaviyogavikalpaḥ ||
ālokasamāśrita paśyati cakṣū rūpa manoramacitraviśiṣṭam |
yena ca yogasamāśritacakṣustena na paśyati cakṣu kadāci ||
yo'pi ca śrūyati śabdu manojñaḥ so'pi ca nāntari jātu praviṣṭaḥ |
saṃkramaṇaṃ na ca labhyati tasya kalpavaśāttu samucchritu śabdaḥ || iti ||

tathā -
gītaṃ na nṛtyamapi vādyarutaṃ na grāhyaṃ
svapnopamā hi ratayo'budhamohanāśca |
saṃkalpalālasa gatā abudhā'tra nāśaṃ
kiṃ kleśadāsa iva bālajano bhavāmi || iti ||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
cakṣurādīndriyaparīkṣā nāma tṛtīyaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project